त्वम् एव देव अखिल-लोक-कर्ता पाता च हर्ता परमेश्वरः असि ॥ क-विष्णु-रुद्र-आख्य-स्व-रूप-भेदैः रजः-तमः-सत्त्व-धृत-आत्म-मूर्ते ॥ ७।१,२३।२०॥
TRANSLITERATION
tvam eva deva akhila-loka-kartā pātā ca hartā parameśvaraḥ asi .. ka-viṣṇu-rudra-ākhya-sva-rūpa-bhedaiḥ rajaḥ-tamaḥ-sattva-dhṛta-ātma-mūrte .. 7.1,23.20..
tat iha yūyam api prakṛtam manasi a vigaṇayya vimardam apatrapāḥ .. hari-viriṃci-sura-indra-mukhāḥ sukham vrajata deva-puram prati saṃprati .. 7.1,23.54..