| |
|

This overlay will guide you through the buttons:

वायुरुवाच॥
इति सञ्छिन्नभिन्नांगा देवा विष्णुपुरोगमाः ॥ क्षणात्कष्टां दशामेत्य त्रेसुः स्तोकावशेषिता ॥ ७.१,२३.१॥
iti sañchinnabhinnāṃgā devā viṣṇupurogamāḥ .. kṣaṇātkaṣṭāṃ daśāmetya tresuḥ stokāvaśeṣitā .. 7.1,23.1..
त्रस्तांस्तान्समरे वीरान् देवानन्यांश्च वै गणाः ॥ प्रमथाः परमक्रुद्धा वीरभद्रप्रणोदिताः ॥ ७.१,२३.२॥
trastāṃstānsamare vīrān devānanyāṃśca vai gaṇāḥ .. pramathāḥ paramakruddhā vīrabhadrapraṇoditāḥ .. 7.1,23.2..
प्रगृह्य च तथा दोषं निगडैरायसैर्दृढैः ॥ बबन्धुः पाणिपादेषु कंधरेषूदरेषु च ॥ ७.१,२३.३॥
pragṛhya ca tathā doṣaṃ nigaḍairāyasairdṛḍhaiḥ .. babandhuḥ pāṇipādeṣu kaṃdhareṣūdareṣu ca .. 7.1,23.3..
तस्मिन्नवसरे ब्रह्मा भद्रमद्रीन्द्रजानुतम् ॥ सारथ्याल्लब्धवात्सल्यः प्रार्थयन् प्रणतो ऽब्रवीत् ॥ ७.१,२३.४॥
tasminnavasare brahmā bhadramadrīndrajānutam .. sārathyāllabdhavātsalyaḥ prārthayan praṇato 'bravīt .. 7.1,23.4..
अलं क्रोधेन भगवन्नष्टाश्चैते दिवौकसः ॥ प्रसीद क्षम्यतां सर्वं रोमजैस्सह सुव्रत ॥ ७.१,२३.५॥
alaṃ krodhena bhagavannaṣṭāścaite divaukasaḥ .. prasīda kṣamyatāṃ sarvaṃ romajaissaha suvrata .. 7.1,23.5..
एवं विज्ञापितस्तेन ब्रह्मणा परमेष्ठिना ॥ शमं जगाम संप्रीतो गणपस्तस्य गौरवात् ॥ ७.१,२३.६॥
evaṃ vijñāpitastena brahmaṇā parameṣṭhinā .. śamaṃ jagāma saṃprīto gaṇapastasya gauravāt .. 7.1,23.6..
देवाश्च लब्धावसरा देवदेवस्य मंत्रिणः ॥ धारयन्तो ऽञ्जलीन्मूर्ध्नि तुष्टुवुर्विविधैः स्तवैः ॥ ७.१,२३.७॥
devāśca labdhāvasarā devadevasya maṃtriṇaḥ .. dhārayanto 'ñjalīnmūrdhni tuṣṭuvurvividhaiḥ stavaiḥ .. 7.1,23.7..
देवा ऊचुः॥
नमः शिवाय शान्ताय यज्ञहन्त्रे त्रिशूलिने ॥ रुद्रभद्राय रुद्राणां पतये रुद्रभूतये ॥ ७.१,२३. ८॥
namaḥ śivāya śāntāya yajñahantre triśūline .. rudrabhadrāya rudrāṇāṃ pataye rudrabhūtaye .. 7.1,23. 8..
कालाग्निरुद्ररूपाय कालकामांगहारिणे ॥ देवतानां शिरोहन्त्रे दक्षस्य च दुरात्मनः ॥ ७.१,२३.९॥
kālāgnirudrarūpāya kālakāmāṃgahāriṇe .. devatānāṃ śirohantre dakṣasya ca durātmanaḥ .. 7.1,23.9..
संसर्गादस्य पापस्य दक्षस्याक्लिष्टकर्मणः ॥ शासिताः समरे वीर त्वया वयमनिन्दिता ॥ ७.१,२३.१०॥
saṃsargādasya pāpasya dakṣasyākliṣṭakarmaṇaḥ .. śāsitāḥ samare vīra tvayā vayamaninditā .. 7.1,23.10..
दग्धाश्चामी वयं सर्वे त्वत्तो भीताश्च भो प्रभो ॥ त्वमेव गतिरस्माकं त्राहि नश्शरणागतान् ॥ ७.१,२३.११॥
dagdhāścāmī vayaṃ sarve tvatto bhītāśca bho prabho .. tvameva gatirasmākaṃ trāhi naśśaraṇāgatān .. 7.1,23.11..
वायुरुवाच॥
तुष्टस्त्वेवं स्तुतो देवान् विसृज्य निगडात्प्रभुः ॥ आनयद्देवदेवस्य समीपममरानिह ॥ ७.१,२३.१२॥
tuṣṭastvevaṃ stuto devān visṛjya nigaḍātprabhuḥ .. ānayaddevadevasya samīpamamarāniha .. 7.1,23.12..
देवोपि तत्र भगवानन्तरिक्षे स्थितः प्रभुः ॥ सगणः सर्वगः शर्वस्सर्वलोकमहेश्वरः ॥ ७.१,२३.१३॥
devopi tatra bhagavānantarikṣe sthitaḥ prabhuḥ .. sagaṇaḥ sarvagaḥ śarvassarvalokamaheśvaraḥ .. 7.1,23.13..
तं दृष्ट्वा परमेशानं देवा विष्णुपुरोगमाः ॥ प्रीता अपि च भीताश्च नमश्चक्रुर्महेश्वरम् ॥ ७.१,२३.१४॥
taṃ dṛṣṭvā parameśānaṃ devā viṣṇupurogamāḥ .. prītā api ca bhītāśca namaścakrurmaheśvaram .. 7.1,23.14..
दृष्ट्वा तानमरान्भीतान्प्रणतार्तिहरो हरः ॥ इदमाह महादेवः प्रहसन् प्रेक्ष्य पार्वतीम् ॥ ७.१,२३.१५॥
dṛṣṭvā tānamarānbhītānpraṇatārtiharo haraḥ .. idamāha mahādevaḥ prahasan prekṣya pārvatīm .. 7.1,23.15..
महादेव उवाच॥
माभैष्ट त्रिदशास्सर्वे यूयं वै मामिकाः प्रजाः ॥ अनुग्रहार्थमेवेह धृतो दंडः कृपालुना ॥ ७.१,२३.१६॥
mābhaiṣṭa tridaśāssarve yūyaṃ vai māmikāḥ prajāḥ .. anugrahārthameveha dhṛto daṃḍaḥ kṛpālunā .. 7.1,23.16..
भवतां निर्जराणां हि क्षान्तो ऽस्माभिर्व्यतिक्रमः ॥ क्रुद्धेष्वस्मासु युष्माकं न स्थितिर्न च जीवितम् ॥ ७.१,२३.१७॥
bhavatāṃ nirjarāṇāṃ hi kṣānto 'smābhirvyatikramaḥ .. kruddheṣvasmāsu yuṣmākaṃ na sthitirna ca jīvitam .. 7.1,23.17..
वायुरुवाच॥
इत्युक्तास्त्रिदशास्सर्वे शर्वेणामिततेजसा ॥ सद्यो विगतसन्देहा ननृतुर्विबुधा मुदा ॥ ७.१,२३.१८॥
ityuktāstridaśāssarve śarveṇāmitatejasā .. sadyo vigatasandehā nanṛturvibudhā mudā .. 7.1,23.18..
प्रसन्नमनसो भूत्वानन्दविह्वलमानसाः ॥ स्तुतिमारेभिरे कर्तुं शंकरस्य दिवौकसः ॥ ७.१,२३.१९॥
prasannamanaso bhūtvānandavihvalamānasāḥ .. stutimārebhire kartuṃ śaṃkarasya divaukasaḥ .. 7.1,23.19..
देवा ऊचुः॥
त्वमेव देवाखिललोककर्ता पाता च हर्ता परमेश्वरो ऽसि ॥ कविष्णुरुद्राख्यस्वरूपभेदै रजस्तमस्सत्त्वधृतात्ममूर्ते ॥ ७.१,२३.२०॥
tvameva devākhilalokakartā pātā ca hartā parameśvaro 'si .. kaviṣṇurudrākhyasvarūpabhedai rajastamassattvadhṛtātmamūrte .. 7.1,23.20..
सर्वमूर्ते नमस्ते ऽस्तु विश्वभावन पावन ॥ अमूर्ते भक्तहेतोर्हि गृहीताकृतिसौख्यद ॥ ७.१,२३.२१॥
sarvamūrte namaste 'stu viśvabhāvana pāvana .. amūrte bhaktahetorhi gṛhītākṛtisaukhyada .. 7.1,23.21..
चंद्रो ऽगदो हि देवेश कृपातस्तव शंकर ॥ निमज्जनान्मृतः प्राप सुखं मिहिरजाजलिः ॥ ७.१,२३.२२॥
caṃdro 'gado hi deveśa kṛpātastava śaṃkara .. nimajjanānmṛtaḥ prāpa sukhaṃ mihirajājaliḥ .. 7.1,23.22..
सीमन्तिनी हतधवा तव पूजनतः प्रभो ॥ सौभाग्यमतुलं प्राप सोमवारव्रतात्सुतान् ॥ ७.१,२३.२३॥
sīmantinī hatadhavā tava pūjanataḥ prabho .. saubhāgyamatulaṃ prāpa somavāravratātsutān .. 7.1,23.23..
श्रीकराय ददौ देवः स्वीयं पदमनुत्तमम् ॥ सुदर्शनमरक्षस्त्वं नृपमंडलभीतितः ॥ ७.१,२३.२४॥
śrīkarāya dadau devaḥ svīyaṃ padamanuttamam .. sudarśanamarakṣastvaṃ nṛpamaṃḍalabhītitaḥ .. 7.1,23.24..
मेदुरं तारयामास सदारं च घृणानिधिः ॥ शारदां विधवां चक्रे सधवां क्रियया भवान् ॥ ७.१,२३.२५॥
meduraṃ tārayāmāsa sadāraṃ ca ghṛṇānidhiḥ .. śāradāṃ vidhavāṃ cakre sadhavāṃ kriyayā bhavān .. 7.1,23.25..
भद्रायुषो विपत्तिं च विच्छिद्य त्वमदाः सुखम् ॥ सौमिनी भवबन्धाद्वै मुक्ता ऽभूत्तव सेवनात् ॥ ७.१,२३.२६॥
bhadrāyuṣo vipattiṃ ca vicchidya tvamadāḥ sukham .. sauminī bhavabandhādvai muktā 'bhūttava sevanāt .. 7.1,23.26..
विष्णुरुवाच॥
त्वं शंभो कहरीशाश्च रजस्सत्त्वतमोगुणैः ॥ कर्ता पाता तथा हर्ता जनानुग्रहकांक्षया ॥ ७.१,२३.२७॥
tvaṃ śaṃbho kaharīśāśca rajassattvatamoguṇaiḥ .. kartā pātā tathā hartā janānugrahakāṃkṣayā .. 7.1,23.27..
सर्वगर्वापहारी च सर्वतेजोविलासकः ॥ सर्वविद्यादिगूढश्च सर्वानुग्रहकारकः ॥ ७.१,२३.२८॥
sarvagarvāpahārī ca sarvatejovilāsakaḥ .. sarvavidyādigūḍhaśca sarvānugrahakārakaḥ .. 7.1,23.28..
त्वत्तः सर्वं च त्वं सर्वं त्वयि सर्वं गिरीश्वर ॥ त्राहि त्राहि पुनस्त्राहि कृपां कुरु ममोपरि ॥ ७.१,२३.२९॥
tvattaḥ sarvaṃ ca tvaṃ sarvaṃ tvayi sarvaṃ girīśvara .. trāhi trāhi punastrāhi kṛpāṃ kuru mamopari .. 7.1,23.29..
अथास्मिन्नन्तरे ब्रह्मा प्रणिपत्य कृतांजलिः ॥ एवं त्ववसरं प्राप्य व्यज्ञापयत शूलिने ॥ ७.१,२३.३०॥
athāsminnantare brahmā praṇipatya kṛtāṃjaliḥ .. evaṃ tvavasaraṃ prāpya vyajñāpayata śūline .. 7.1,23.30..
ब्रह्मोवाच॥
जय देव महादेव प्रणतार्तिविभंजन ॥ ईदृशेष्वपराधेषु को ऽन्यस्त्वत्तः प्रसीदति ॥ ७.१,२३.३१॥
jaya deva mahādeva praṇatārtivibhaṃjana .. īdṛśeṣvaparādheṣu ko 'nyastvattaḥ prasīdati .. 7.1,23.31..
लब्धमानो भविष्यंति ये पुरा निहिता मृधे ॥ प्रत्यापत्तिर्न कस्य स्यात्प्रसन्ने परमेश्वरे ॥ ७.१,२३.३२॥
labdhamāno bhaviṣyaṃti ye purā nihitā mṛdhe .. pratyāpattirna kasya syātprasanne parameśvare .. 7.1,23.32..
यदिदं देवदेवानां कृतमन्तुषु दूषणम् ॥ तदिदं भूषणं मन्येत अंगीकारगौरवात् ॥ ७.१,२३.३३॥
yadidaṃ devadevānāṃ kṛtamantuṣu dūṣaṇam .. tadidaṃ bhūṣaṇaṃ manyeta aṃgīkāragauravāt .. 7.1,23.33..
इति विज्ञाप्यमानस्तु ब्रह्मणा परमेष्ठिना ॥ विलोक्य वदनं देव्या देवदेवस्स्मयन्निव ॥ ७.१,२३.३४॥
iti vijñāpyamānastu brahmaṇā parameṣṭhinā .. vilokya vadanaṃ devyā devadevassmayanniva .. 7.1,23.34..
पुत्रभूतस्य वात्सल्याद्ब्रह्मणः पद्मजन्मनः ॥ देवादीनां यथापूर्वमंगानि प्रददौ प्रभुः ॥ ७.१,२३.३५॥
putrabhūtasya vātsalyādbrahmaṇaḥ padmajanmanaḥ .. devādīnāṃ yathāpūrvamaṃgāni pradadau prabhuḥ .. 7.1,23.35..
प्रथमाद्यैश्च या देव्यो दंडिता देवमातरः ॥ तासामपि यथापूर्वाण्यंगानि गिरिशो ददौ ॥ ७.१,२३.३६॥
prathamādyaiśca yā devyo daṃḍitā devamātaraḥ .. tāsāmapi yathāpūrvāṇyaṃgāni giriśo dadau .. 7.1,23.36..
दक्षस्य भगवानेव स्वयं ब्रह्मा पितामहः ॥ तत्पापानुगुणं चक्रे जरच्छागमुखं मुखम् ॥ ७.१,२३.३७॥
dakṣasya bhagavāneva svayaṃ brahmā pitāmahaḥ .. tatpāpānuguṇaṃ cakre jaracchāgamukhaṃ mukham .. 7.1,23.37..
सो ऽपि संज्ञां ततो लब्ध्वा स दृष्ट्वा जीवितः सुधी ॥ भीतः कृताञ्जलिः शंभुं तुष्टाव प्रलपन्बहु ॥ ७.१,२३.३८॥
so 'pi saṃjñāṃ tato labdhvā sa dṛṣṭvā jīvitaḥ sudhī .. bhītaḥ kṛtāñjaliḥ śaṃbhuṃ tuṣṭāva pralapanbahu .. 7.1,23.38..
दक्ष उवाच॥
जय देव जगन्नाथ लोकानुग्रहकारक ॥ कृपां कुरु महेशानापराधं मे क्षमस्व ह ॥ ७.१,२३.३९॥
jaya deva jagannātha lokānugrahakāraka .. kṛpāṃ kuru maheśānāparādhaṃ me kṣamasva ha .. 7.1,23.39..
कर्ता भर्ता च हर्ता च त्वमेव जगतां प्रभो ॥ मया ज्ञातं विशेषेण विष्ण्वादिसकलेश्वरः ॥ ७.१,२३.४०॥
kartā bhartā ca hartā ca tvameva jagatāṃ prabho .. mayā jñātaṃ viśeṣeṇa viṣṇvādisakaleśvaraḥ .. 7.1,23.40..
त्वयैव विततं सर्वं व्याप्तं सृष्टं न नाशितम् ॥ न हि त्वदधिकाः केचिदीशास्ते ऽच्युतकादयः ॥ ७.१,२३.४१॥
tvayaiva vitataṃ sarvaṃ vyāptaṃ sṛṣṭaṃ na nāśitam .. na hi tvadadhikāḥ kecidīśāste 'cyutakādayaḥ .. 7.1,23.41..
वायुरुवाच॥
तं तथा व्याकुलं भीतं प्रलपंतं कृतागसम् ॥ स्मयन्निवावदत्प्रेक्ष्य मा भैरिति घृणानिधिः ॥ ७.१,२३.४२॥
taṃ tathā vyākulaṃ bhītaṃ pralapaṃtaṃ kṛtāgasam .. smayannivāvadatprekṣya mā bhairiti ghṛṇānidhiḥ .. 7.1,23.42..
तथोक्त्वा ब्रह्मणस्तस्य पितुः प्रियचिकीर्षया ॥ गाणपत्यं ददौ तस्मै दक्षायाक्षयमीश्वरः ॥ ७.१,२३.४३॥
tathoktvā brahmaṇastasya pituḥ priyacikīrṣayā .. gāṇapatyaṃ dadau tasmai dakṣāyākṣayamīśvaraḥ .. 7.1,23.43..
ततो ब्रह्मादयो देवा अभिवंद्य कृत ंजलिः ॥ तुष्टुवुः प्रश्रया वाचा शंकरं गिरिजाधिपम् ॥ ७.१,२३.४४॥
tato brahmādayo devā abhivaṃdya kṛta ṃjaliḥ .. tuṣṭuvuḥ praśrayā vācā śaṃkaraṃ girijādhipam .. 7.1,23.44..
ब्रह्मादय ऊचुः॥
जय शंकर देवेश दीनानाथ महाप्रभो ॥ कृपां कुरु महेशानापराधं नो क्षमस्व वै ॥ ७.१,२३.४५॥
jaya śaṃkara deveśa dīnānātha mahāprabho .. kṛpāṃ kuru maheśānāparādhaṃ no kṣamasva vai .. 7.1,23.45..
मखपाल मखाधीश मखविध्वंसकारक ॥ कृपां कुरु मशानापराधं नः क्षमस्व वै ॥ ७.१,२३.४६॥
makhapāla makhādhīśa makhavidhvaṃsakāraka .. kṛpāṃ kuru maśānāparādhaṃ naḥ kṣamasva vai .. 7.1,23.46..
देवदेव परेशान भक्तप्राणप्रपोषक ॥ दुष्टदण्डप्रद स्वामिन्कृपां कुरु नमो ऽस्तु ते ॥ ७.१,२३.४७॥
devadeva pareśāna bhaktaprāṇaprapoṣaka .. duṣṭadaṇḍaprada svāminkṛpāṃ kuru namo 'stu te .. 7.1,23.47..
त्वं प्रभो गर्वहर्ता वै दुष्टानां त्वामजानताम् ॥ रक्षको हि विशेषेण सतां त्वत्सक्तचेतसाम् ॥ ७.१,२३.४८॥
tvaṃ prabho garvahartā vai duṣṭānāṃ tvāmajānatām .. rakṣako hi viśeṣeṇa satāṃ tvatsaktacetasām .. 7.1,23.48..
अद्भुतं चरितं ते हि निश्चितं कृपया तव ॥ सर्वापराधः क्षंतव्यो विभवो दीनवत्सलाः ॥ ७.१,२३.४९॥
adbhutaṃ caritaṃ te hi niścitaṃ kṛpayā tava .. sarvāparādhaḥ kṣaṃtavyo vibhavo dīnavatsalāḥ .. 7.1,23.49..
वायुरुवाच॥
इति स्तुतो महादेवो ब्रह्माद्यैरमरैः प्रभुः ॥ स भक्तवत्सलस्स्वामी तुतोष करुणोदधिः ॥ ७.१,२३.५०॥
iti stuto mahādevo brahmādyairamaraiḥ prabhuḥ .. sa bhaktavatsalassvāmī tutoṣa karuṇodadhiḥ .. 7.1,23.50..
चकारानुग्रहं तेषां ब्रह्मादीनां दिवौकसाम् ॥ ददौ नरांश्च सुप्रीत्या शंकरो दीनवत्सलः ॥ ७.१,२३.५१॥
cakārānugrahaṃ teṣāṃ brahmādīnāṃ divaukasām .. dadau narāṃśca suprītyā śaṃkaro dīnavatsalaḥ .. 7.1,23.51..
स च ततस्त्रिदशाञ्छरणागतान् परमकारुणिकः परमेश्वरः ॥ अनुगतस्मितलक्षणया गिरा शमितसर्वभयः समभाषत ॥ ७.१,२३.५२॥
sa ca tatastridaśāñcharaṇāgatān paramakāruṇikaḥ parameśvaraḥ .. anugatasmitalakṣaṇayā girā śamitasarvabhayaḥ samabhāṣata .. 7.1,23.52..
शिव उवाच॥
यदिदमाग इहाचरितं सुरैर्विधिनियोगवशादिव यन्त्रितैः ॥ शरणमेव गतानवलोक्य वस्तदखिलं किल विस्मृतमेव नः ॥ ७.१,२३.५३॥
yadidamāga ihācaritaṃ surairvidhiniyogavaśādiva yantritaiḥ .. śaraṇameva gatānavalokya vastadakhilaṃ kila vismṛtameva naḥ .. 7.1,23.53..
तदिह यूयमपि प्रकृतं मनस्यविगणय्य विमर्दमपत्रपाः ॥ हरिविरिंचिसुरेन्द्रमुखास्सुखं व्रजत देवपुरं प्रति संप्रति ॥ ७.१,२३.५४॥
tadiha yūyamapi prakṛtaṃ manasyavigaṇayya vimardamapatrapāḥ .. hariviriṃcisurendramukhāssukhaṃ vrajata devapuraṃ prati saṃprati .. 7.1,23.54..
इति सुरानभिधाय सुरेश्वरो निकृतदक्षकृतक्रतुरक्रतुः ॥ सगिरिजानुचरस्सपरिच्छदः स्थित इवाम्बरतोन्तरधाद्धरः ॥ ७.१,२३.५५॥
iti surānabhidhāya sureśvaro nikṛtadakṣakṛtakraturakratuḥ .. sagirijānucarassaparicchadaḥ sthita ivāmbaratontaradhāddharaḥ .. 7.1,23.55..
अथ सुरा अपि ते विगतव्यथाः कथितभद्रसुभद्रपराक्रमाः ॥ सपदि खेन सुखेन यथासुखं ययुरनेकमुखाः मघवन्मुखाः ॥ ७.१,२३.५६॥
atha surā api te vigatavyathāḥ kathitabhadrasubhadraparākramāḥ .. sapadi khena sukhena yathāsukhaṃ yayuranekamukhāḥ maghavanmukhāḥ .. 7.1,23.56..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे गिरिशानुनयो नाम त्रयोविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe giriśānunayo nāma trayoviṃśo 'dhyāyaḥ..
वायुरुवाच॥
इति सञ्छिन्नभिन्नांगा देवा विष्णुपुरोगमाः ॥ क्षणात्कष्टां दशामेत्य त्रेसुः स्तोकावशेषिता ॥ ७.१,२३.१॥
iti sañchinnabhinnāṃgā devā viṣṇupurogamāḥ .. kṣaṇātkaṣṭāṃ daśāmetya tresuḥ stokāvaśeṣitā .. 7.1,23.1..
त्रस्तांस्तान्समरे वीरान् देवानन्यांश्च वै गणाः ॥ प्रमथाः परमक्रुद्धा वीरभद्रप्रणोदिताः ॥ ७.१,२३.२॥
trastāṃstānsamare vīrān devānanyāṃśca vai gaṇāḥ .. pramathāḥ paramakruddhā vīrabhadrapraṇoditāḥ .. 7.1,23.2..
प्रगृह्य च तथा दोषं निगडैरायसैर्दृढैः ॥ बबन्धुः पाणिपादेषु कंधरेषूदरेषु च ॥ ७.१,२३.३॥
pragṛhya ca tathā doṣaṃ nigaḍairāyasairdṛḍhaiḥ .. babandhuḥ pāṇipādeṣu kaṃdhareṣūdareṣu ca .. 7.1,23.3..
तस्मिन्नवसरे ब्रह्मा भद्रमद्रीन्द्रजानुतम् ॥ सारथ्याल्लब्धवात्सल्यः प्रार्थयन् प्रणतो ऽब्रवीत् ॥ ७.१,२३.४॥
tasminnavasare brahmā bhadramadrīndrajānutam .. sārathyāllabdhavātsalyaḥ prārthayan praṇato 'bravīt .. 7.1,23.4..
अलं क्रोधेन भगवन्नष्टाश्चैते दिवौकसः ॥ प्रसीद क्षम्यतां सर्वं रोमजैस्सह सुव्रत ॥ ७.१,२३.५॥
alaṃ krodhena bhagavannaṣṭāścaite divaukasaḥ .. prasīda kṣamyatāṃ sarvaṃ romajaissaha suvrata .. 7.1,23.5..
एवं विज्ञापितस्तेन ब्रह्मणा परमेष्ठिना ॥ शमं जगाम संप्रीतो गणपस्तस्य गौरवात् ॥ ७.१,२३.६॥
evaṃ vijñāpitastena brahmaṇā parameṣṭhinā .. śamaṃ jagāma saṃprīto gaṇapastasya gauravāt .. 7.1,23.6..
देवाश्च लब्धावसरा देवदेवस्य मंत्रिणः ॥ धारयन्तो ऽञ्जलीन्मूर्ध्नि तुष्टुवुर्विविधैः स्तवैः ॥ ७.१,२३.७॥
devāśca labdhāvasarā devadevasya maṃtriṇaḥ .. dhārayanto 'ñjalīnmūrdhni tuṣṭuvurvividhaiḥ stavaiḥ .. 7.1,23.7..
देवा ऊचुः॥
नमः शिवाय शान्ताय यज्ञहन्त्रे त्रिशूलिने ॥ रुद्रभद्राय रुद्राणां पतये रुद्रभूतये ॥ ७.१,२३. ८॥
namaḥ śivāya śāntāya yajñahantre triśūline .. rudrabhadrāya rudrāṇāṃ pataye rudrabhūtaye .. 7.1,23. 8..
कालाग्निरुद्ररूपाय कालकामांगहारिणे ॥ देवतानां शिरोहन्त्रे दक्षस्य च दुरात्मनः ॥ ७.१,२३.९॥
kālāgnirudrarūpāya kālakāmāṃgahāriṇe .. devatānāṃ śirohantre dakṣasya ca durātmanaḥ .. 7.1,23.9..
संसर्गादस्य पापस्य दक्षस्याक्लिष्टकर्मणः ॥ शासिताः समरे वीर त्वया वयमनिन्दिता ॥ ७.१,२३.१०॥
saṃsargādasya pāpasya dakṣasyākliṣṭakarmaṇaḥ .. śāsitāḥ samare vīra tvayā vayamaninditā .. 7.1,23.10..
दग्धाश्चामी वयं सर्वे त्वत्तो भीताश्च भो प्रभो ॥ त्वमेव गतिरस्माकं त्राहि नश्शरणागतान् ॥ ७.१,२३.११॥
dagdhāścāmī vayaṃ sarve tvatto bhītāśca bho prabho .. tvameva gatirasmākaṃ trāhi naśśaraṇāgatān .. 7.1,23.11..
वायुरुवाच॥
तुष्टस्त्वेवं स्तुतो देवान् विसृज्य निगडात्प्रभुः ॥ आनयद्देवदेवस्य समीपममरानिह ॥ ७.१,२३.१२॥
tuṣṭastvevaṃ stuto devān visṛjya nigaḍātprabhuḥ .. ānayaddevadevasya samīpamamarāniha .. 7.1,23.12..
देवोपि तत्र भगवानन्तरिक्षे स्थितः प्रभुः ॥ सगणः सर्वगः शर्वस्सर्वलोकमहेश्वरः ॥ ७.१,२३.१३॥
devopi tatra bhagavānantarikṣe sthitaḥ prabhuḥ .. sagaṇaḥ sarvagaḥ śarvassarvalokamaheśvaraḥ .. 7.1,23.13..
तं दृष्ट्वा परमेशानं देवा विष्णुपुरोगमाः ॥ प्रीता अपि च भीताश्च नमश्चक्रुर्महेश्वरम् ॥ ७.१,२३.१४॥
taṃ dṛṣṭvā parameśānaṃ devā viṣṇupurogamāḥ .. prītā api ca bhītāśca namaścakrurmaheśvaram .. 7.1,23.14..
दृष्ट्वा तानमरान्भीतान्प्रणतार्तिहरो हरः ॥ इदमाह महादेवः प्रहसन् प्रेक्ष्य पार्वतीम् ॥ ७.१,२३.१५॥
dṛṣṭvā tānamarānbhītānpraṇatārtiharo haraḥ .. idamāha mahādevaḥ prahasan prekṣya pārvatīm .. 7.1,23.15..
महादेव उवाच॥
माभैष्ट त्रिदशास्सर्वे यूयं वै मामिकाः प्रजाः ॥ अनुग्रहार्थमेवेह धृतो दंडः कृपालुना ॥ ७.१,२३.१६॥
mābhaiṣṭa tridaśāssarve yūyaṃ vai māmikāḥ prajāḥ .. anugrahārthameveha dhṛto daṃḍaḥ kṛpālunā .. 7.1,23.16..
भवतां निर्जराणां हि क्षान्तो ऽस्माभिर्व्यतिक्रमः ॥ क्रुद्धेष्वस्मासु युष्माकं न स्थितिर्न च जीवितम् ॥ ७.१,२३.१७॥
bhavatāṃ nirjarāṇāṃ hi kṣānto 'smābhirvyatikramaḥ .. kruddheṣvasmāsu yuṣmākaṃ na sthitirna ca jīvitam .. 7.1,23.17..
वायुरुवाच॥
इत्युक्तास्त्रिदशास्सर्वे शर्वेणामिततेजसा ॥ सद्यो विगतसन्देहा ननृतुर्विबुधा मुदा ॥ ७.१,२३.१८॥
ityuktāstridaśāssarve śarveṇāmitatejasā .. sadyo vigatasandehā nanṛturvibudhā mudā .. 7.1,23.18..
प्रसन्नमनसो भूत्वानन्दविह्वलमानसाः ॥ स्तुतिमारेभिरे कर्तुं शंकरस्य दिवौकसः ॥ ७.१,२३.१९॥
prasannamanaso bhūtvānandavihvalamānasāḥ .. stutimārebhire kartuṃ śaṃkarasya divaukasaḥ .. 7.1,23.19..
देवा ऊचुः॥
त्वमेव देवाखिललोककर्ता पाता च हर्ता परमेश्वरो ऽसि ॥ कविष्णुरुद्राख्यस्वरूपभेदै रजस्तमस्सत्त्वधृतात्ममूर्ते ॥ ७.१,२३.२०॥
tvameva devākhilalokakartā pātā ca hartā parameśvaro 'si .. kaviṣṇurudrākhyasvarūpabhedai rajastamassattvadhṛtātmamūrte .. 7.1,23.20..
सर्वमूर्ते नमस्ते ऽस्तु विश्वभावन पावन ॥ अमूर्ते भक्तहेतोर्हि गृहीताकृतिसौख्यद ॥ ७.१,२३.२१॥
sarvamūrte namaste 'stu viśvabhāvana pāvana .. amūrte bhaktahetorhi gṛhītākṛtisaukhyada .. 7.1,23.21..
चंद्रो ऽगदो हि देवेश कृपातस्तव शंकर ॥ निमज्जनान्मृतः प्राप सुखं मिहिरजाजलिः ॥ ७.१,२३.२२॥
caṃdro 'gado hi deveśa kṛpātastava śaṃkara .. nimajjanānmṛtaḥ prāpa sukhaṃ mihirajājaliḥ .. 7.1,23.22..
सीमन्तिनी हतधवा तव पूजनतः प्रभो ॥ सौभाग्यमतुलं प्राप सोमवारव्रतात्सुतान् ॥ ७.१,२३.२३॥
sīmantinī hatadhavā tava pūjanataḥ prabho .. saubhāgyamatulaṃ prāpa somavāravratātsutān .. 7.1,23.23..
श्रीकराय ददौ देवः स्वीयं पदमनुत्तमम् ॥ सुदर्शनमरक्षस्त्वं नृपमंडलभीतितः ॥ ७.१,२३.२४॥
śrīkarāya dadau devaḥ svīyaṃ padamanuttamam .. sudarśanamarakṣastvaṃ nṛpamaṃḍalabhītitaḥ .. 7.1,23.24..
मेदुरं तारयामास सदारं च घृणानिधिः ॥ शारदां विधवां चक्रे सधवां क्रियया भवान् ॥ ७.१,२३.२५॥
meduraṃ tārayāmāsa sadāraṃ ca ghṛṇānidhiḥ .. śāradāṃ vidhavāṃ cakre sadhavāṃ kriyayā bhavān .. 7.1,23.25..
भद्रायुषो विपत्तिं च विच्छिद्य त्वमदाः सुखम् ॥ सौमिनी भवबन्धाद्वै मुक्ता ऽभूत्तव सेवनात् ॥ ७.१,२३.२६॥
bhadrāyuṣo vipattiṃ ca vicchidya tvamadāḥ sukham .. sauminī bhavabandhādvai muktā 'bhūttava sevanāt .. 7.1,23.26..
विष्णुरुवाच॥
त्वं शंभो कहरीशाश्च रजस्सत्त्वतमोगुणैः ॥ कर्ता पाता तथा हर्ता जनानुग्रहकांक्षया ॥ ७.१,२३.२७॥
tvaṃ śaṃbho kaharīśāśca rajassattvatamoguṇaiḥ .. kartā pātā tathā hartā janānugrahakāṃkṣayā .. 7.1,23.27..
सर्वगर्वापहारी च सर्वतेजोविलासकः ॥ सर्वविद्यादिगूढश्च सर्वानुग्रहकारकः ॥ ७.१,२३.२८॥
sarvagarvāpahārī ca sarvatejovilāsakaḥ .. sarvavidyādigūḍhaśca sarvānugrahakārakaḥ .. 7.1,23.28..
त्वत्तः सर्वं च त्वं सर्वं त्वयि सर्वं गिरीश्वर ॥ त्राहि त्राहि पुनस्त्राहि कृपां कुरु ममोपरि ॥ ७.१,२३.२९॥
tvattaḥ sarvaṃ ca tvaṃ sarvaṃ tvayi sarvaṃ girīśvara .. trāhi trāhi punastrāhi kṛpāṃ kuru mamopari .. 7.1,23.29..
अथास्मिन्नन्तरे ब्रह्मा प्रणिपत्य कृतांजलिः ॥ एवं त्ववसरं प्राप्य व्यज्ञापयत शूलिने ॥ ७.१,२३.३०॥
athāsminnantare brahmā praṇipatya kṛtāṃjaliḥ .. evaṃ tvavasaraṃ prāpya vyajñāpayata śūline .. 7.1,23.30..
ब्रह्मोवाच॥
जय देव महादेव प्रणतार्तिविभंजन ॥ ईदृशेष्वपराधेषु को ऽन्यस्त्वत्तः प्रसीदति ॥ ७.१,२३.३१॥
jaya deva mahādeva praṇatārtivibhaṃjana .. īdṛśeṣvaparādheṣu ko 'nyastvattaḥ prasīdati .. 7.1,23.31..
लब्धमानो भविष्यंति ये पुरा निहिता मृधे ॥ प्रत्यापत्तिर्न कस्य स्यात्प्रसन्ने परमेश्वरे ॥ ७.१,२३.३२॥
labdhamāno bhaviṣyaṃti ye purā nihitā mṛdhe .. pratyāpattirna kasya syātprasanne parameśvare .. 7.1,23.32..
यदिदं देवदेवानां कृतमन्तुषु दूषणम् ॥ तदिदं भूषणं मन्येत अंगीकारगौरवात् ॥ ७.१,२३.३३॥
yadidaṃ devadevānāṃ kṛtamantuṣu dūṣaṇam .. tadidaṃ bhūṣaṇaṃ manyeta aṃgīkāragauravāt .. 7.1,23.33..
इति विज्ञाप्यमानस्तु ब्रह्मणा परमेष्ठिना ॥ विलोक्य वदनं देव्या देवदेवस्स्मयन्निव ॥ ७.१,२३.३४॥
iti vijñāpyamānastu brahmaṇā parameṣṭhinā .. vilokya vadanaṃ devyā devadevassmayanniva .. 7.1,23.34..
पुत्रभूतस्य वात्सल्याद्ब्रह्मणः पद्मजन्मनः ॥ देवादीनां यथापूर्वमंगानि प्रददौ प्रभुः ॥ ७.१,२३.३५॥
putrabhūtasya vātsalyādbrahmaṇaḥ padmajanmanaḥ .. devādīnāṃ yathāpūrvamaṃgāni pradadau prabhuḥ .. 7.1,23.35..
प्रथमाद्यैश्च या देव्यो दंडिता देवमातरः ॥ तासामपि यथापूर्वाण्यंगानि गिरिशो ददौ ॥ ७.१,२३.३६॥
prathamādyaiśca yā devyo daṃḍitā devamātaraḥ .. tāsāmapi yathāpūrvāṇyaṃgāni giriśo dadau .. 7.1,23.36..
दक्षस्य भगवानेव स्वयं ब्रह्मा पितामहः ॥ तत्पापानुगुणं चक्रे जरच्छागमुखं मुखम् ॥ ७.१,२३.३७॥
dakṣasya bhagavāneva svayaṃ brahmā pitāmahaḥ .. tatpāpānuguṇaṃ cakre jaracchāgamukhaṃ mukham .. 7.1,23.37..
सो ऽपि संज्ञां ततो लब्ध्वा स दृष्ट्वा जीवितः सुधी ॥ भीतः कृताञ्जलिः शंभुं तुष्टाव प्रलपन्बहु ॥ ७.१,२३.३८॥
so 'pi saṃjñāṃ tato labdhvā sa dṛṣṭvā jīvitaḥ sudhī .. bhītaḥ kṛtāñjaliḥ śaṃbhuṃ tuṣṭāva pralapanbahu .. 7.1,23.38..
दक्ष उवाच॥
जय देव जगन्नाथ लोकानुग्रहकारक ॥ कृपां कुरु महेशानापराधं मे क्षमस्व ह ॥ ७.१,२३.३९॥
jaya deva jagannātha lokānugrahakāraka .. kṛpāṃ kuru maheśānāparādhaṃ me kṣamasva ha .. 7.1,23.39..
कर्ता भर्ता च हर्ता च त्वमेव जगतां प्रभो ॥ मया ज्ञातं विशेषेण विष्ण्वादिसकलेश्वरः ॥ ७.१,२३.४०॥
kartā bhartā ca hartā ca tvameva jagatāṃ prabho .. mayā jñātaṃ viśeṣeṇa viṣṇvādisakaleśvaraḥ .. 7.1,23.40..
त्वयैव विततं सर्वं व्याप्तं सृष्टं न नाशितम् ॥ न हि त्वदधिकाः केचिदीशास्ते ऽच्युतकादयः ॥ ७.१,२३.४१॥
tvayaiva vitataṃ sarvaṃ vyāptaṃ sṛṣṭaṃ na nāśitam .. na hi tvadadhikāḥ kecidīśāste 'cyutakādayaḥ .. 7.1,23.41..
वायुरुवाच॥
तं तथा व्याकुलं भीतं प्रलपंतं कृतागसम् ॥ स्मयन्निवावदत्प्रेक्ष्य मा भैरिति घृणानिधिः ॥ ७.१,२३.४२॥
taṃ tathā vyākulaṃ bhītaṃ pralapaṃtaṃ kṛtāgasam .. smayannivāvadatprekṣya mā bhairiti ghṛṇānidhiḥ .. 7.1,23.42..
तथोक्त्वा ब्रह्मणस्तस्य पितुः प्रियचिकीर्षया ॥ गाणपत्यं ददौ तस्मै दक्षायाक्षयमीश्वरः ॥ ७.१,२३.४३॥
tathoktvā brahmaṇastasya pituḥ priyacikīrṣayā .. gāṇapatyaṃ dadau tasmai dakṣāyākṣayamīśvaraḥ .. 7.1,23.43..
ततो ब्रह्मादयो देवा अभिवंद्य कृत ंजलिः ॥ तुष्टुवुः प्रश्रया वाचा शंकरं गिरिजाधिपम् ॥ ७.१,२३.४४॥
tato brahmādayo devā abhivaṃdya kṛta ṃjaliḥ .. tuṣṭuvuḥ praśrayā vācā śaṃkaraṃ girijādhipam .. 7.1,23.44..
ब्रह्मादय ऊचुः॥
जय शंकर देवेश दीनानाथ महाप्रभो ॥ कृपां कुरु महेशानापराधं नो क्षमस्व वै ॥ ७.१,२३.४५॥
jaya śaṃkara deveśa dīnānātha mahāprabho .. kṛpāṃ kuru maheśānāparādhaṃ no kṣamasva vai .. 7.1,23.45..
मखपाल मखाधीश मखविध्वंसकारक ॥ कृपां कुरु मशानापराधं नः क्षमस्व वै ॥ ७.१,२३.४६॥
makhapāla makhādhīśa makhavidhvaṃsakāraka .. kṛpāṃ kuru maśānāparādhaṃ naḥ kṣamasva vai .. 7.1,23.46..
देवदेव परेशान भक्तप्राणप्रपोषक ॥ दुष्टदण्डप्रद स्वामिन्कृपां कुरु नमो ऽस्तु ते ॥ ७.१,२३.४७॥
devadeva pareśāna bhaktaprāṇaprapoṣaka .. duṣṭadaṇḍaprada svāminkṛpāṃ kuru namo 'stu te .. 7.1,23.47..
त्वं प्रभो गर्वहर्ता वै दुष्टानां त्वामजानताम् ॥ रक्षको हि विशेषेण सतां त्वत्सक्तचेतसाम् ॥ ७.१,२३.४८॥
tvaṃ prabho garvahartā vai duṣṭānāṃ tvāmajānatām .. rakṣako hi viśeṣeṇa satāṃ tvatsaktacetasām .. 7.1,23.48..
अद्भुतं चरितं ते हि निश्चितं कृपया तव ॥ सर्वापराधः क्षंतव्यो विभवो दीनवत्सलाः ॥ ७.१,२३.४९॥
adbhutaṃ caritaṃ te hi niścitaṃ kṛpayā tava .. sarvāparādhaḥ kṣaṃtavyo vibhavo dīnavatsalāḥ .. 7.1,23.49..
वायुरुवाच॥
इति स्तुतो महादेवो ब्रह्माद्यैरमरैः प्रभुः ॥ स भक्तवत्सलस्स्वामी तुतोष करुणोदधिः ॥ ७.१,२३.५०॥
iti stuto mahādevo brahmādyairamaraiḥ prabhuḥ .. sa bhaktavatsalassvāmī tutoṣa karuṇodadhiḥ .. 7.1,23.50..
चकारानुग्रहं तेषां ब्रह्मादीनां दिवौकसाम् ॥ ददौ नरांश्च सुप्रीत्या शंकरो दीनवत्सलः ॥ ७.१,२३.५१॥
cakārānugrahaṃ teṣāṃ brahmādīnāṃ divaukasām .. dadau narāṃśca suprītyā śaṃkaro dīnavatsalaḥ .. 7.1,23.51..
स च ततस्त्रिदशाञ्छरणागतान् परमकारुणिकः परमेश्वरः ॥ अनुगतस्मितलक्षणया गिरा शमितसर्वभयः समभाषत ॥ ७.१,२३.५२॥
sa ca tatastridaśāñcharaṇāgatān paramakāruṇikaḥ parameśvaraḥ .. anugatasmitalakṣaṇayā girā śamitasarvabhayaḥ samabhāṣata .. 7.1,23.52..
शिव उवाच॥
यदिदमाग इहाचरितं सुरैर्विधिनियोगवशादिव यन्त्रितैः ॥ शरणमेव गतानवलोक्य वस्तदखिलं किल विस्मृतमेव नः ॥ ७.१,२३.५३॥
yadidamāga ihācaritaṃ surairvidhiniyogavaśādiva yantritaiḥ .. śaraṇameva gatānavalokya vastadakhilaṃ kila vismṛtameva naḥ .. 7.1,23.53..
तदिह यूयमपि प्रकृतं मनस्यविगणय्य विमर्दमपत्रपाः ॥ हरिविरिंचिसुरेन्द्रमुखास्सुखं व्रजत देवपुरं प्रति संप्रति ॥ ७.१,२३.५४॥
tadiha yūyamapi prakṛtaṃ manasyavigaṇayya vimardamapatrapāḥ .. hariviriṃcisurendramukhāssukhaṃ vrajata devapuraṃ prati saṃprati .. 7.1,23.54..
इति सुरानभिधाय सुरेश्वरो निकृतदक्षकृतक्रतुरक्रतुः ॥ सगिरिजानुचरस्सपरिच्छदः स्थित इवाम्बरतोन्तरधाद्धरः ॥ ७.१,२३.५५॥
iti surānabhidhāya sureśvaro nikṛtadakṣakṛtakraturakratuḥ .. sagirijānucarassaparicchadaḥ sthita ivāmbaratontaradhāddharaḥ .. 7.1,23.55..
अथ सुरा अपि ते विगतव्यथाः कथितभद्रसुभद्रपराक्रमाः ॥ सपदि खेन सुखेन यथासुखं ययुरनेकमुखाः मघवन्मुखाः ॥ ७.१,२३.५६॥
atha surā api te vigatavyathāḥ kathitabhadrasubhadraparākramāḥ .. sapadi khena sukhena yathāsukhaṃ yayuranekamukhāḥ maghavanmukhāḥ .. 7.1,23.56..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे गिरिशानुनयो नाम त्रयोविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe giriśānunayo nāma trayoviṃśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In