Vayaviya Samhita - Purva

Adhyaya - 23

Shiva's Fury

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
वायुरुवाच॥
इति सञ्छिन्नभिन्नांगा देवा विष्णुपुरोगमाः ॥ क्षणात्कष्टां दशामेत्य त्रेसुः स्तोकावशेषिता ॥ ७.१,२३.१॥
iti sañchinnabhinnāṃgā devā viṣṇupurogamāḥ || kṣaṇātkaṣṭāṃ daśāmetya tresuḥ stokāvaśeṣitā || 7.1,23.1||

Samhita : 11

Adhyaya :   23

Shloka :   1

त्रस्तांस्तान्समरे वीरान् देवानन्यांश्च वै गणाः ॥ प्रमथाः परमक्रुद्धा वीरभद्रप्रणोदिताः ॥ ७.१,२३.२॥
trastāṃstānsamare vīrān devānanyāṃśca vai gaṇāḥ || pramathāḥ paramakruddhā vīrabhadrapraṇoditāḥ || 7.1,23.2||

Samhita : 11

Adhyaya :   23

Shloka :   2

प्रगृह्य च तथा दोषं निगडैरायसैर्दृढैः ॥ बबन्धुः पाणिपादेषु कंधरेषूदरेषु च ॥ ७.१,२३.३॥
pragṛhya ca tathā doṣaṃ nigaḍairāyasairdṛḍhaiḥ || babandhuḥ pāṇipādeṣu kaṃdhareṣūdareṣu ca || 7.1,23.3||

Samhita : 11

Adhyaya :   23

Shloka :   3

तस्मिन्नवसरे ब्रह्मा भद्रमद्रीन्द्रजानुतम् ॥ सारथ्याल्लब्धवात्सल्यः प्रार्थयन् प्रणतो ऽब्रवीत् ॥ ७.१,२३.४॥
tasminnavasare brahmā bhadramadrīndrajānutam || sārathyāllabdhavātsalyaḥ prārthayan praṇato 'bravīt || 7.1,23.4||

Samhita : 11

Adhyaya :   23

Shloka :   4

अलं क्रोधेन भगवन्नष्टाश्चैते दिवौकसः ॥ प्रसीद क्षम्यतां सर्वं रोमजैस्सह सुव्रत ॥ ७.१,२३.५॥
alaṃ krodhena bhagavannaṣṭāścaite divaukasaḥ || prasīda kṣamyatāṃ sarvaṃ romajaissaha suvrata || 7.1,23.5||

Samhita : 11

Adhyaya :   23

Shloka :   5

एवं विज्ञापितस्तेन ब्रह्मणा परमेष्ठिना ॥ शमं जगाम संप्रीतो गणपस्तस्य गौरवात् ॥ ७.१,२३.६॥
evaṃ vijñāpitastena brahmaṇā parameṣṭhinā || śamaṃ jagāma saṃprīto gaṇapastasya gauravāt || 7.1,23.6||

Samhita : 11

Adhyaya :   23

Shloka :   6

देवाश्च लब्धावसरा देवदेवस्य मंत्रिणः ॥ धारयन्तो ऽञ्जलीन्मूर्ध्नि तुष्टुवुर्विविधैः स्तवैः ॥ ७.१,२३.७॥
devāśca labdhāvasarā devadevasya maṃtriṇaḥ || dhārayanto 'ñjalīnmūrdhni tuṣṭuvurvividhaiḥ stavaiḥ || 7.1,23.7||

Samhita : 11

Adhyaya :   23

Shloka :   7

देवा ऊचुः॥
नमः शिवाय शान्ताय यज्ञहन्त्रे त्रिशूलिने ॥ रुद्रभद्राय रुद्राणां पतये रुद्रभूतये ॥ ७.१,२३. ८॥
namaḥ śivāya śāntāya yajñahantre triśūline || rudrabhadrāya rudrāṇāṃ pataye rudrabhūtaye || 7.1,23. 8||

Samhita : 11

Adhyaya :   23

Shloka :   8

कालाग्निरुद्ररूपाय कालकामांगहारिणे ॥ देवतानां शिरोहन्त्रे दक्षस्य च दुरात्मनः ॥ ७.१,२३.९॥
kālāgnirudrarūpāya kālakāmāṃgahāriṇe || devatānāṃ śirohantre dakṣasya ca durātmanaḥ || 7.1,23.9||

Samhita : 11

Adhyaya :   23

Shloka :   9

संसर्गादस्य पापस्य दक्षस्याक्लिष्टकर्मणः ॥ शासिताः समरे वीर त्वया वयमनिन्दिता ॥ ७.१,२३.१०॥
saṃsargādasya pāpasya dakṣasyākliṣṭakarmaṇaḥ || śāsitāḥ samare vīra tvayā vayamaninditā || 7.1,23.10||

Samhita : 11

Adhyaya :   23

Shloka :   10

दग्धाश्चामी वयं सर्वे त्वत्तो भीताश्च भो प्रभो ॥ त्वमेव गतिरस्माकं त्राहि नश्शरणागतान् ॥ ७.१,२३.११॥
dagdhāścāmī vayaṃ sarve tvatto bhītāśca bho prabho || tvameva gatirasmākaṃ trāhi naśśaraṇāgatān || 7.1,23.11||

Samhita : 11

Adhyaya :   23

Shloka :   11

वायुरुवाच॥
तुष्टस्त्वेवं स्तुतो देवान् विसृज्य निगडात्प्रभुः ॥ आनयद्देवदेवस्य समीपममरानिह ॥ ७.१,२३.१२॥
tuṣṭastvevaṃ stuto devān visṛjya nigaḍātprabhuḥ || ānayaddevadevasya samīpamamarāniha || 7.1,23.12||

Samhita : 11

Adhyaya :   23

Shloka :   12

देवोपि तत्र भगवानन्तरिक्षे स्थितः प्रभुः ॥ सगणः सर्वगः शर्वस्सर्वलोकमहेश्वरः ॥ ७.१,२३.१३॥
devopi tatra bhagavānantarikṣe sthitaḥ prabhuḥ || sagaṇaḥ sarvagaḥ śarvassarvalokamaheśvaraḥ || 7.1,23.13||

Samhita : 11

Adhyaya :   23

Shloka :   13

तं दृष्ट्वा परमेशानं देवा विष्णुपुरोगमाः ॥ प्रीता अपि च भीताश्च नमश्चक्रुर्महेश्वरम् ॥ ७.१,२३.१४॥
taṃ dṛṣṭvā parameśānaṃ devā viṣṇupurogamāḥ || prītā api ca bhītāśca namaścakrurmaheśvaram || 7.1,23.14||

Samhita : 11

Adhyaya :   23

Shloka :   14

दृष्ट्वा तानमरान्भीतान्प्रणतार्तिहरो हरः ॥ इदमाह महादेवः प्रहसन् प्रेक्ष्य पार्वतीम् ॥ ७.१,२३.१५॥
dṛṣṭvā tānamarānbhītānpraṇatārtiharo haraḥ || idamāha mahādevaḥ prahasan prekṣya pārvatīm || 7.1,23.15||

Samhita : 11

Adhyaya :   23

Shloka :   15

महादेव उवाच॥
माभैष्ट त्रिदशास्सर्वे यूयं वै मामिकाः प्रजाः ॥ अनुग्रहार्थमेवेह धृतो दंडः कृपालुना ॥ ७.१,२३.१६॥
mābhaiṣṭa tridaśāssarve yūyaṃ vai māmikāḥ prajāḥ || anugrahārthameveha dhṛto daṃḍaḥ kṛpālunā || 7.1,23.16||

Samhita : 11

Adhyaya :   23

Shloka :   16

भवतां निर्जराणां हि क्षान्तो ऽस्माभिर्व्यतिक्रमः ॥ क्रुद्धेष्वस्मासु युष्माकं न स्थितिर्न च जीवितम् ॥ ७.१,२३.१७॥
bhavatāṃ nirjarāṇāṃ hi kṣānto 'smābhirvyatikramaḥ || kruddheṣvasmāsu yuṣmākaṃ na sthitirna ca jīvitam || 7.1,23.17||

Samhita : 11

Adhyaya :   23

Shloka :   17

वायुरुवाच॥
इत्युक्तास्त्रिदशास्सर्वे शर्वेणामिततेजसा ॥ सद्यो विगतसन्देहा ननृतुर्विबुधा मुदा ॥ ७.१,२३.१८॥
ityuktāstridaśāssarve śarveṇāmitatejasā || sadyo vigatasandehā nanṛturvibudhā mudā || 7.1,23.18||

Samhita : 11

Adhyaya :   23

Shloka :   18

प्रसन्नमनसो भूत्वानन्दविह्वलमानसाः ॥ स्तुतिमारेभिरे कर्तुं शंकरस्य दिवौकसः ॥ ७.१,२३.१९॥
prasannamanaso bhūtvānandavihvalamānasāḥ || stutimārebhire kartuṃ śaṃkarasya divaukasaḥ || 7.1,23.19||

Samhita : 11

Adhyaya :   23

Shloka :   19

देवा ऊचुः॥
त्वमेव देवाखिललोककर्ता पाता च हर्ता परमेश्वरो ऽसि ॥ कविष्णुरुद्राख्यस्वरूपभेदै रजस्तमस्सत्त्वधृतात्ममूर्ते ॥ ७.१,२३.२०॥
tvameva devākhilalokakartā pātā ca hartā parameśvaro 'si || kaviṣṇurudrākhyasvarūpabhedai rajastamassattvadhṛtātmamūrte || 7.1,23.20||

Samhita : 11

Adhyaya :   23

Shloka :   20

सर्वमूर्ते नमस्ते ऽस्तु विश्वभावन पावन ॥ अमूर्ते भक्तहेतोर्हि गृहीताकृतिसौख्यद ॥ ७.१,२३.२१॥
sarvamūrte namaste 'stu viśvabhāvana pāvana || amūrte bhaktahetorhi gṛhītākṛtisaukhyada || 7.1,23.21||

Samhita : 11

Adhyaya :   23

Shloka :   21

चंद्रो ऽगदो हि देवेश कृपातस्तव शंकर ॥ निमज्जनान्मृतः प्राप सुखं मिहिरजाजलिः ॥ ७.१,२३.२२॥
caṃdro 'gado hi deveśa kṛpātastava śaṃkara || nimajjanānmṛtaḥ prāpa sukhaṃ mihirajājaliḥ || 7.1,23.22||

Samhita : 11

Adhyaya :   23

Shloka :   22

सीमन्तिनी हतधवा तव पूजनतः प्रभो ॥ सौभाग्यमतुलं प्राप सोमवारव्रतात्सुतान् ॥ ७.१,२३.२३॥
sīmantinī hatadhavā tava pūjanataḥ prabho || saubhāgyamatulaṃ prāpa somavāravratātsutān || 7.1,23.23||

Samhita : 11

Adhyaya :   23

Shloka :   23

श्रीकराय ददौ देवः स्वीयं पदमनुत्तमम् ॥ सुदर्शनमरक्षस्त्वं नृपमंडलभीतितः ॥ ७.१,२३.२४॥
śrīkarāya dadau devaḥ svīyaṃ padamanuttamam || sudarśanamarakṣastvaṃ nṛpamaṃḍalabhītitaḥ || 7.1,23.24||

Samhita : 11

Adhyaya :   23

Shloka :   24

मेदुरं तारयामास सदारं च घृणानिधिः ॥ शारदां विधवां चक्रे सधवां क्रियया भवान् ॥ ७.१,२३.२५॥
meduraṃ tārayāmāsa sadāraṃ ca ghṛṇānidhiḥ || śāradāṃ vidhavāṃ cakre sadhavāṃ kriyayā bhavān || 7.1,23.25||

Samhita : 11

Adhyaya :   23

Shloka :   25

भद्रायुषो विपत्तिं च विच्छिद्य त्वमदाः सुखम् ॥ सौमिनी भवबन्धाद्वै मुक्ता ऽभूत्तव सेवनात् ॥ ७.१,२३.२६॥
bhadrāyuṣo vipattiṃ ca vicchidya tvamadāḥ sukham || sauminī bhavabandhādvai muktā 'bhūttava sevanāt || 7.1,23.26||

Samhita : 11

Adhyaya :   23

Shloka :   26

विष्णुरुवाच॥
त्वं शंभो कहरीशाश्च रजस्सत्त्वतमोगुणैः ॥ कर्ता पाता तथा हर्ता जनानुग्रहकांक्षया ॥ ७.१,२३.२७॥
tvaṃ śaṃbho kaharīśāśca rajassattvatamoguṇaiḥ || kartā pātā tathā hartā janānugrahakāṃkṣayā || 7.1,23.27||

Samhita : 11

Adhyaya :   23

Shloka :   27

सर्वगर्वापहारी च सर्वतेजोविलासकः ॥ सर्वविद्यादिगूढश्च सर्वानुग्रहकारकः ॥ ७.१,२३.२८॥
sarvagarvāpahārī ca sarvatejovilāsakaḥ || sarvavidyādigūḍhaśca sarvānugrahakārakaḥ || 7.1,23.28||

Samhita : 11

Adhyaya :   23

Shloka :   28

त्वत्तः सर्वं च त्वं सर्वं त्वयि सर्वं गिरीश्वर ॥ त्राहि त्राहि पुनस्त्राहि कृपां कुरु ममोपरि ॥ ७.१,२३.२९॥
tvattaḥ sarvaṃ ca tvaṃ sarvaṃ tvayi sarvaṃ girīśvara || trāhi trāhi punastrāhi kṛpāṃ kuru mamopari || 7.1,23.29||

Samhita : 11

Adhyaya :   23

Shloka :   29

अथास्मिन्नन्तरे ब्रह्मा प्रणिपत्य कृतांजलिः ॥ एवं त्ववसरं प्राप्य व्यज्ञापयत शूलिने ॥ ७.१,२३.३०॥
athāsminnantare brahmā praṇipatya kṛtāṃjaliḥ || evaṃ tvavasaraṃ prāpya vyajñāpayata śūline || 7.1,23.30||

Samhita : 11

Adhyaya :   23

Shloka :   30

ब्रह्मोवाच॥
जय देव महादेव प्रणतार्तिविभंजन ॥ ईदृशेष्वपराधेषु को ऽन्यस्त्वत्तः प्रसीदति ॥ ७.१,२३.३१॥
jaya deva mahādeva praṇatārtivibhaṃjana || īdṛśeṣvaparādheṣu ko 'nyastvattaḥ prasīdati || 7.1,23.31||

Samhita : 11

Adhyaya :   23

Shloka :   31

लब्धमानो भविष्यंति ये पुरा निहिता मृधे ॥ प्रत्यापत्तिर्न कस्य स्यात्प्रसन्ने परमेश्वरे ॥ ७.१,२३.३२॥
labdhamāno bhaviṣyaṃti ye purā nihitā mṛdhe || pratyāpattirna kasya syātprasanne parameśvare || 7.1,23.32||

Samhita : 11

Adhyaya :   23

Shloka :   32

यदिदं देवदेवानां कृतमन्तुषु दूषणम् ॥ तदिदं भूषणं मन्येत अंगीकारगौरवात् ॥ ७.१,२३.३३॥
yadidaṃ devadevānāṃ kṛtamantuṣu dūṣaṇam || tadidaṃ bhūṣaṇaṃ manyeta aṃgīkāragauravāt || 7.1,23.33||

Samhita : 11

Adhyaya :   23

Shloka :   33

इति विज्ञाप्यमानस्तु ब्रह्मणा परमेष्ठिना ॥ विलोक्य वदनं देव्या देवदेवस्स्मयन्निव ॥ ७.१,२३.३४॥
iti vijñāpyamānastu brahmaṇā parameṣṭhinā || vilokya vadanaṃ devyā devadevassmayanniva || 7.1,23.34||

Samhita : 11

Adhyaya :   23

Shloka :   34

पुत्रभूतस्य वात्सल्याद्ब्रह्मणः पद्मजन्मनः ॥ देवादीनां यथापूर्वमंगानि प्रददौ प्रभुः ॥ ७.१,२३.३५॥
putrabhūtasya vātsalyādbrahmaṇaḥ padmajanmanaḥ || devādīnāṃ yathāpūrvamaṃgāni pradadau prabhuḥ || 7.1,23.35||

Samhita : 11

Adhyaya :   23

Shloka :   35

प्रथमाद्यैश्च या देव्यो दंडिता देवमातरः ॥ तासामपि यथापूर्वाण्यंगानि गिरिशो ददौ ॥ ७.१,२३.३६॥
prathamādyaiśca yā devyo daṃḍitā devamātaraḥ || tāsāmapi yathāpūrvāṇyaṃgāni giriśo dadau || 7.1,23.36||

Samhita : 11

Adhyaya :   23

Shloka :   36

दक्षस्य भगवानेव स्वयं ब्रह्मा पितामहः ॥ तत्पापानुगुणं चक्रे जरच्छागमुखं मुखम् ॥ ७.१,२३.३७॥
dakṣasya bhagavāneva svayaṃ brahmā pitāmahaḥ || tatpāpānuguṇaṃ cakre jaracchāgamukhaṃ mukham || 7.1,23.37||

Samhita : 11

Adhyaya :   23

Shloka :   37

सो ऽपि संज्ञां ततो लब्ध्वा स दृष्ट्वा जीवितः सुधी ॥ भीतः कृताञ्जलिः शंभुं तुष्टाव प्रलपन्बहु ॥ ७.१,२३.३८॥
so 'pi saṃjñāṃ tato labdhvā sa dṛṣṭvā jīvitaḥ sudhī || bhītaḥ kṛtāñjaliḥ śaṃbhuṃ tuṣṭāva pralapanbahu || 7.1,23.38||

Samhita : 11

Adhyaya :   23

Shloka :   38

दक्ष उवाच॥
जय देव जगन्नाथ लोकानुग्रहकारक ॥ कृपां कुरु महेशानापराधं मे क्षमस्व ह ॥ ७.१,२३.३९॥
jaya deva jagannātha lokānugrahakāraka || kṛpāṃ kuru maheśānāparādhaṃ me kṣamasva ha || 7.1,23.39||

Samhita : 11

Adhyaya :   23

Shloka :   39

कर्ता भर्ता च हर्ता च त्वमेव जगतां प्रभो ॥ मया ज्ञातं विशेषेण विष्ण्वादिसकलेश्वरः ॥ ७.१,२३.४०॥
kartā bhartā ca hartā ca tvameva jagatāṃ prabho || mayā jñātaṃ viśeṣeṇa viṣṇvādisakaleśvaraḥ || 7.1,23.40||

Samhita : 11

Adhyaya :   23

Shloka :   40

त्वयैव विततं सर्वं व्याप्तं सृष्टं न नाशितम् ॥ न हि त्वदधिकाः केचिदीशास्ते ऽच्युतकादयः ॥ ७.१,२३.४१॥
tvayaiva vitataṃ sarvaṃ vyāptaṃ sṛṣṭaṃ na nāśitam || na hi tvadadhikāḥ kecidīśāste 'cyutakādayaḥ || 7.1,23.41||

Samhita : 11

Adhyaya :   23

Shloka :   41

वायुरुवाच॥
तं तथा व्याकुलं भीतं प्रलपंतं कृतागसम् ॥ स्मयन्निवावदत्प्रेक्ष्य मा भैरिति घृणानिधिः ॥ ७.१,२३.४२॥
taṃ tathā vyākulaṃ bhītaṃ pralapaṃtaṃ kṛtāgasam || smayannivāvadatprekṣya mā bhairiti ghṛṇānidhiḥ || 7.1,23.42||

Samhita : 11

Adhyaya :   23

Shloka :   42

तथोक्त्वा ब्रह्मणस्तस्य पितुः प्रियचिकीर्षया ॥ गाणपत्यं ददौ तस्मै दक्षायाक्षयमीश्वरः ॥ ७.१,२३.४३॥
tathoktvā brahmaṇastasya pituḥ priyacikīrṣayā || gāṇapatyaṃ dadau tasmai dakṣāyākṣayamīśvaraḥ || 7.1,23.43||

Samhita : 11

Adhyaya :   23

Shloka :   43

ततो ब्रह्मादयो देवा अभिवंद्य कृत ंजलिः ॥ तुष्टुवुः प्रश्रया वाचा शंकरं गिरिजाधिपम् ॥ ७.१,२३.४४॥
tato brahmādayo devā abhivaṃdya kṛta ṃjaliḥ || tuṣṭuvuḥ praśrayā vācā śaṃkaraṃ girijādhipam || 7.1,23.44||

Samhita : 11

Adhyaya :   23

Shloka :   44

ब्रह्मादय ऊचुः॥
जय शंकर देवेश दीनानाथ महाप्रभो ॥ कृपां कुरु महेशानापराधं नो क्षमस्व वै ॥ ७.१,२३.४५॥
jaya śaṃkara deveśa dīnānātha mahāprabho || kṛpāṃ kuru maheśānāparādhaṃ no kṣamasva vai || 7.1,23.45||

Samhita : 11

Adhyaya :   23

Shloka :   45

मखपाल मखाधीश मखविध्वंसकारक ॥ कृपां कुरु मशानापराधं नः क्षमस्व वै ॥ ७.१,२३.४६॥
makhapāla makhādhīśa makhavidhvaṃsakāraka || kṛpāṃ kuru maśānāparādhaṃ naḥ kṣamasva vai || 7.1,23.46||

Samhita : 11

Adhyaya :   23

Shloka :   46

देवदेव परेशान भक्तप्राणप्रपोषक ॥ दुष्टदण्डप्रद स्वामिन्कृपां कुरु नमो ऽस्तु ते ॥ ७.१,२३.४७॥
devadeva pareśāna bhaktaprāṇaprapoṣaka || duṣṭadaṇḍaprada svāminkṛpāṃ kuru namo 'stu te || 7.1,23.47||

Samhita : 11

Adhyaya :   23

Shloka :   47

त्वं प्रभो गर्वहर्ता वै दुष्टानां त्वामजानताम् ॥ रक्षको हि विशेषेण सतां त्वत्सक्तचेतसाम् ॥ ७.१,२३.४८॥
tvaṃ prabho garvahartā vai duṣṭānāṃ tvāmajānatām || rakṣako hi viśeṣeṇa satāṃ tvatsaktacetasām || 7.1,23.48||

Samhita : 11

Adhyaya :   23

Shloka :   48

अद्भुतं चरितं ते हि निश्चितं कृपया तव ॥ सर्वापराधः क्षंतव्यो विभवो दीनवत्सलाः ॥ ७.१,२३.४९॥
adbhutaṃ caritaṃ te hi niścitaṃ kṛpayā tava || sarvāparādhaḥ kṣaṃtavyo vibhavo dīnavatsalāḥ || 7.1,23.49||

Samhita : 11

Adhyaya :   23

Shloka :   49

वायुरुवाच॥
इति स्तुतो महादेवो ब्रह्माद्यैरमरैः प्रभुः ॥ स भक्तवत्सलस्स्वामी तुतोष करुणोदधिः ॥ ७.१,२३.५०॥
iti stuto mahādevo brahmādyairamaraiḥ prabhuḥ || sa bhaktavatsalassvāmī tutoṣa karuṇodadhiḥ || 7.1,23.50||

Samhita : 11

Adhyaya :   23

Shloka :   50

चकारानुग्रहं तेषां ब्रह्मादीनां दिवौकसाम् ॥ ददौ नरांश्च सुप्रीत्या शंकरो दीनवत्सलः ॥ ७.१,२३.५१॥
cakārānugrahaṃ teṣāṃ brahmādīnāṃ divaukasām || dadau narāṃśca suprītyā śaṃkaro dīnavatsalaḥ || 7.1,23.51||

Samhita : 11

Adhyaya :   23

Shloka :   51

स च ततस्त्रिदशाञ्छरणागतान् परमकारुणिकः परमेश्वरः ॥ अनुगतस्मितलक्षणया गिरा शमितसर्वभयः समभाषत ॥ ७.१,२३.५२॥
sa ca tatastridaśāñcharaṇāgatān paramakāruṇikaḥ parameśvaraḥ || anugatasmitalakṣaṇayā girā śamitasarvabhayaḥ samabhāṣata || 7.1,23.52||

Samhita : 11

Adhyaya :   23

Shloka :   52

शिव उवाच॥
यदिदमाग इहाचरितं सुरैर्विधिनियोगवशादिव यन्त्रितैः ॥ शरणमेव गतानवलोक्य वस्तदखिलं किल विस्मृतमेव नः ॥ ७.१,२३.५३॥
yadidamāga ihācaritaṃ surairvidhiniyogavaśādiva yantritaiḥ || śaraṇameva gatānavalokya vastadakhilaṃ kila vismṛtameva naḥ || 7.1,23.53||

Samhita : 11

Adhyaya :   23

Shloka :   53

तदिह यूयमपि प्रकृतं मनस्यविगणय्य विमर्दमपत्रपाः ॥ हरिविरिंचिसुरेन्द्रमुखास्सुखं व्रजत देवपुरं प्रति संप्रति ॥ ७.१,२३.५४॥
tadiha yūyamapi prakṛtaṃ manasyavigaṇayya vimardamapatrapāḥ || hariviriṃcisurendramukhāssukhaṃ vrajata devapuraṃ prati saṃprati || 7.1,23.54||

Samhita : 11

Adhyaya :   23

Shloka :   54

इति सुरानभिधाय सुरेश्वरो निकृतदक्षकृतक्रतुरक्रतुः ॥ सगिरिजानुचरस्सपरिच्छदः स्थित इवाम्बरतोन्तरधाद्धरः ॥ ७.१,२३.५५॥
iti surānabhidhāya sureśvaro nikṛtadakṣakṛtakraturakratuḥ || sagirijānucarassaparicchadaḥ sthita ivāmbaratontaradhāddharaḥ || 7.1,23.55||

Samhita : 11

Adhyaya :   23

Shloka :   55

अथ सुरा अपि ते विगतव्यथाः कथितभद्रसुभद्रपराक्रमाः ॥ सपदि खेन सुखेन यथासुखं ययुरनेकमुखाः मघवन्मुखाः ॥ ७.१,२३.५६॥
atha surā api te vigatavyathāḥ kathitabhadrasubhadraparākramāḥ || sapadi khena sukhena yathāsukhaṃ yayuranekamukhāḥ maghavanmukhāḥ || 7.1,23.56||

Samhita : 11

Adhyaya :   23

Shloka :   56

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे गिरिशानुनयो नाम त्रयोविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe giriśānunayo nāma trayoviṃśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   23

Shloka :   57

वायुरुवाच॥
इति सञ्छिन्नभिन्नांगा देवा विष्णुपुरोगमाः ॥ क्षणात्कष्टां दशामेत्य त्रेसुः स्तोकावशेषिता ॥ ७.१,२३.१॥
iti sañchinnabhinnāṃgā devā viṣṇupurogamāḥ || kṣaṇātkaṣṭāṃ daśāmetya tresuḥ stokāvaśeṣitā || 7.1,23.1||

Samhita : 11

Adhyaya :   23

Shloka :   1

त्रस्तांस्तान्समरे वीरान् देवानन्यांश्च वै गणाः ॥ प्रमथाः परमक्रुद्धा वीरभद्रप्रणोदिताः ॥ ७.१,२३.२॥
trastāṃstānsamare vīrān devānanyāṃśca vai gaṇāḥ || pramathāḥ paramakruddhā vīrabhadrapraṇoditāḥ || 7.1,23.2||

Samhita : 11

Adhyaya :   23

Shloka :   2

प्रगृह्य च तथा दोषं निगडैरायसैर्दृढैः ॥ बबन्धुः पाणिपादेषु कंधरेषूदरेषु च ॥ ७.१,२३.३॥
pragṛhya ca tathā doṣaṃ nigaḍairāyasairdṛḍhaiḥ || babandhuḥ pāṇipādeṣu kaṃdhareṣūdareṣu ca || 7.1,23.3||

Samhita : 11

Adhyaya :   23

Shloka :   3

तस्मिन्नवसरे ब्रह्मा भद्रमद्रीन्द्रजानुतम् ॥ सारथ्याल्लब्धवात्सल्यः प्रार्थयन् प्रणतो ऽब्रवीत् ॥ ७.१,२३.४॥
tasminnavasare brahmā bhadramadrīndrajānutam || sārathyāllabdhavātsalyaḥ prārthayan praṇato 'bravīt || 7.1,23.4||

Samhita : 11

Adhyaya :   23

Shloka :   4

अलं क्रोधेन भगवन्नष्टाश्चैते दिवौकसः ॥ प्रसीद क्षम्यतां सर्वं रोमजैस्सह सुव्रत ॥ ७.१,२३.५॥
alaṃ krodhena bhagavannaṣṭāścaite divaukasaḥ || prasīda kṣamyatāṃ sarvaṃ romajaissaha suvrata || 7.1,23.5||

Samhita : 11

Adhyaya :   23

Shloka :   5

एवं विज्ञापितस्तेन ब्रह्मणा परमेष्ठिना ॥ शमं जगाम संप्रीतो गणपस्तस्य गौरवात् ॥ ७.१,२३.६॥
evaṃ vijñāpitastena brahmaṇā parameṣṭhinā || śamaṃ jagāma saṃprīto gaṇapastasya gauravāt || 7.1,23.6||

Samhita : 11

Adhyaya :   23

Shloka :   6

देवाश्च लब्धावसरा देवदेवस्य मंत्रिणः ॥ धारयन्तो ऽञ्जलीन्मूर्ध्नि तुष्टुवुर्विविधैः स्तवैः ॥ ७.१,२३.७॥
devāśca labdhāvasarā devadevasya maṃtriṇaḥ || dhārayanto 'ñjalīnmūrdhni tuṣṭuvurvividhaiḥ stavaiḥ || 7.1,23.7||

Samhita : 11

Adhyaya :   23

Shloka :   7

देवा ऊचुः॥
नमः शिवाय शान्ताय यज्ञहन्त्रे त्रिशूलिने ॥ रुद्रभद्राय रुद्राणां पतये रुद्रभूतये ॥ ७.१,२३. ८॥
namaḥ śivāya śāntāya yajñahantre triśūline || rudrabhadrāya rudrāṇāṃ pataye rudrabhūtaye || 7.1,23. 8||

Samhita : 11

Adhyaya :   23

Shloka :   8

कालाग्निरुद्ररूपाय कालकामांगहारिणे ॥ देवतानां शिरोहन्त्रे दक्षस्य च दुरात्मनः ॥ ७.१,२३.९॥
kālāgnirudrarūpāya kālakāmāṃgahāriṇe || devatānāṃ śirohantre dakṣasya ca durātmanaḥ || 7.1,23.9||

Samhita : 11

Adhyaya :   23

Shloka :   9

संसर्गादस्य पापस्य दक्षस्याक्लिष्टकर्मणः ॥ शासिताः समरे वीर त्वया वयमनिन्दिता ॥ ७.१,२३.१०॥
saṃsargādasya pāpasya dakṣasyākliṣṭakarmaṇaḥ || śāsitāḥ samare vīra tvayā vayamaninditā || 7.1,23.10||

Samhita : 11

Adhyaya :   23

Shloka :   10

दग्धाश्चामी वयं सर्वे त्वत्तो भीताश्च भो प्रभो ॥ त्वमेव गतिरस्माकं त्राहि नश्शरणागतान् ॥ ७.१,२३.११॥
dagdhāścāmī vayaṃ sarve tvatto bhītāśca bho prabho || tvameva gatirasmākaṃ trāhi naśśaraṇāgatān || 7.1,23.11||

Samhita : 11

Adhyaya :   23

Shloka :   11

वायुरुवाच॥
तुष्टस्त्वेवं स्तुतो देवान् विसृज्य निगडात्प्रभुः ॥ आनयद्देवदेवस्य समीपममरानिह ॥ ७.१,२३.१२॥
tuṣṭastvevaṃ stuto devān visṛjya nigaḍātprabhuḥ || ānayaddevadevasya samīpamamarāniha || 7.1,23.12||

Samhita : 11

Adhyaya :   23

Shloka :   12

देवोपि तत्र भगवानन्तरिक्षे स्थितः प्रभुः ॥ सगणः सर्वगः शर्वस्सर्वलोकमहेश्वरः ॥ ७.१,२३.१३॥
devopi tatra bhagavānantarikṣe sthitaḥ prabhuḥ || sagaṇaḥ sarvagaḥ śarvassarvalokamaheśvaraḥ || 7.1,23.13||

Samhita : 11

Adhyaya :   23

Shloka :   13

तं दृष्ट्वा परमेशानं देवा विष्णुपुरोगमाः ॥ प्रीता अपि च भीताश्च नमश्चक्रुर्महेश्वरम् ॥ ७.१,२३.१४॥
taṃ dṛṣṭvā parameśānaṃ devā viṣṇupurogamāḥ || prītā api ca bhītāśca namaścakrurmaheśvaram || 7.1,23.14||

Samhita : 11

Adhyaya :   23

Shloka :   14

दृष्ट्वा तानमरान्भीतान्प्रणतार्तिहरो हरः ॥ इदमाह महादेवः प्रहसन् प्रेक्ष्य पार्वतीम् ॥ ७.१,२३.१५॥
dṛṣṭvā tānamarānbhītānpraṇatārtiharo haraḥ || idamāha mahādevaḥ prahasan prekṣya pārvatīm || 7.1,23.15||

Samhita : 11

Adhyaya :   23

Shloka :   15

महादेव उवाच॥
माभैष्ट त्रिदशास्सर्वे यूयं वै मामिकाः प्रजाः ॥ अनुग्रहार्थमेवेह धृतो दंडः कृपालुना ॥ ७.१,२३.१६॥
mābhaiṣṭa tridaśāssarve yūyaṃ vai māmikāḥ prajāḥ || anugrahārthameveha dhṛto daṃḍaḥ kṛpālunā || 7.1,23.16||

Samhita : 11

Adhyaya :   23

Shloka :   16

भवतां निर्जराणां हि क्षान्तो ऽस्माभिर्व्यतिक्रमः ॥ क्रुद्धेष्वस्मासु युष्माकं न स्थितिर्न च जीवितम् ॥ ७.१,२३.१७॥
bhavatāṃ nirjarāṇāṃ hi kṣānto 'smābhirvyatikramaḥ || kruddheṣvasmāsu yuṣmākaṃ na sthitirna ca jīvitam || 7.1,23.17||

Samhita : 11

Adhyaya :   23

Shloka :   17

वायुरुवाच॥
इत्युक्तास्त्रिदशास्सर्वे शर्वेणामिततेजसा ॥ सद्यो विगतसन्देहा ननृतुर्विबुधा मुदा ॥ ७.१,२३.१८॥
ityuktāstridaśāssarve śarveṇāmitatejasā || sadyo vigatasandehā nanṛturvibudhā mudā || 7.1,23.18||

Samhita : 11

Adhyaya :   23

Shloka :   18

प्रसन्नमनसो भूत्वानन्दविह्वलमानसाः ॥ स्तुतिमारेभिरे कर्तुं शंकरस्य दिवौकसः ॥ ७.१,२३.१९॥
prasannamanaso bhūtvānandavihvalamānasāḥ || stutimārebhire kartuṃ śaṃkarasya divaukasaḥ || 7.1,23.19||

Samhita : 11

Adhyaya :   23

Shloka :   19

देवा ऊचुः॥
त्वमेव देवाखिललोककर्ता पाता च हर्ता परमेश्वरो ऽसि ॥ कविष्णुरुद्राख्यस्वरूपभेदै रजस्तमस्सत्त्वधृतात्ममूर्ते ॥ ७.१,२३.२०॥
tvameva devākhilalokakartā pātā ca hartā parameśvaro 'si || kaviṣṇurudrākhyasvarūpabhedai rajastamassattvadhṛtātmamūrte || 7.1,23.20||

Samhita : 11

Adhyaya :   23

Shloka :   20

सर्वमूर्ते नमस्ते ऽस्तु विश्वभावन पावन ॥ अमूर्ते भक्तहेतोर्हि गृहीताकृतिसौख्यद ॥ ७.१,२३.२१॥
sarvamūrte namaste 'stu viśvabhāvana pāvana || amūrte bhaktahetorhi gṛhītākṛtisaukhyada || 7.1,23.21||

Samhita : 11

Adhyaya :   23

Shloka :   21

चंद्रो ऽगदो हि देवेश कृपातस्तव शंकर ॥ निमज्जनान्मृतः प्राप सुखं मिहिरजाजलिः ॥ ७.१,२३.२२॥
caṃdro 'gado hi deveśa kṛpātastava śaṃkara || nimajjanānmṛtaḥ prāpa sukhaṃ mihirajājaliḥ || 7.1,23.22||

Samhita : 11

Adhyaya :   23

Shloka :   22

सीमन्तिनी हतधवा तव पूजनतः प्रभो ॥ सौभाग्यमतुलं प्राप सोमवारव्रतात्सुतान् ॥ ७.१,२३.२३॥
sīmantinī hatadhavā tava pūjanataḥ prabho || saubhāgyamatulaṃ prāpa somavāravratātsutān || 7.1,23.23||

Samhita : 11

Adhyaya :   23

Shloka :   23

श्रीकराय ददौ देवः स्वीयं पदमनुत्तमम् ॥ सुदर्शनमरक्षस्त्वं नृपमंडलभीतितः ॥ ७.१,२३.२४॥
śrīkarāya dadau devaḥ svīyaṃ padamanuttamam || sudarśanamarakṣastvaṃ nṛpamaṃḍalabhītitaḥ || 7.1,23.24||

Samhita : 11

Adhyaya :   23

Shloka :   24

मेदुरं तारयामास सदारं च घृणानिधिः ॥ शारदां विधवां चक्रे सधवां क्रियया भवान् ॥ ७.१,२३.२५॥
meduraṃ tārayāmāsa sadāraṃ ca ghṛṇānidhiḥ || śāradāṃ vidhavāṃ cakre sadhavāṃ kriyayā bhavān || 7.1,23.25||

Samhita : 11

Adhyaya :   23

Shloka :   25

भद्रायुषो विपत्तिं च विच्छिद्य त्वमदाः सुखम् ॥ सौमिनी भवबन्धाद्वै मुक्ता ऽभूत्तव सेवनात् ॥ ७.१,२३.२६॥
bhadrāyuṣo vipattiṃ ca vicchidya tvamadāḥ sukham || sauminī bhavabandhādvai muktā 'bhūttava sevanāt || 7.1,23.26||

Samhita : 11

Adhyaya :   23

Shloka :   26

विष्णुरुवाच॥
त्वं शंभो कहरीशाश्च रजस्सत्त्वतमोगुणैः ॥ कर्ता पाता तथा हर्ता जनानुग्रहकांक्षया ॥ ७.१,२३.२७॥
tvaṃ śaṃbho kaharīśāśca rajassattvatamoguṇaiḥ || kartā pātā tathā hartā janānugrahakāṃkṣayā || 7.1,23.27||

Samhita : 11

Adhyaya :   23

Shloka :   27

सर्वगर्वापहारी च सर्वतेजोविलासकः ॥ सर्वविद्यादिगूढश्च सर्वानुग्रहकारकः ॥ ७.१,२३.२८॥
sarvagarvāpahārī ca sarvatejovilāsakaḥ || sarvavidyādigūḍhaśca sarvānugrahakārakaḥ || 7.1,23.28||

Samhita : 11

Adhyaya :   23

Shloka :   28

त्वत्तः सर्वं च त्वं सर्वं त्वयि सर्वं गिरीश्वर ॥ त्राहि त्राहि पुनस्त्राहि कृपां कुरु ममोपरि ॥ ७.१,२३.२९॥
tvattaḥ sarvaṃ ca tvaṃ sarvaṃ tvayi sarvaṃ girīśvara || trāhi trāhi punastrāhi kṛpāṃ kuru mamopari || 7.1,23.29||

Samhita : 11

Adhyaya :   23

Shloka :   29

अथास्मिन्नन्तरे ब्रह्मा प्रणिपत्य कृतांजलिः ॥ एवं त्ववसरं प्राप्य व्यज्ञापयत शूलिने ॥ ७.१,२३.३०॥
athāsminnantare brahmā praṇipatya kṛtāṃjaliḥ || evaṃ tvavasaraṃ prāpya vyajñāpayata śūline || 7.1,23.30||

Samhita : 11

Adhyaya :   23

Shloka :   30

ब्रह्मोवाच॥
जय देव महादेव प्रणतार्तिविभंजन ॥ ईदृशेष्वपराधेषु को ऽन्यस्त्वत्तः प्रसीदति ॥ ७.१,२३.३१॥
jaya deva mahādeva praṇatārtivibhaṃjana || īdṛśeṣvaparādheṣu ko 'nyastvattaḥ prasīdati || 7.1,23.31||

Samhita : 11

Adhyaya :   23

Shloka :   31

लब्धमानो भविष्यंति ये पुरा निहिता मृधे ॥ प्रत्यापत्तिर्न कस्य स्यात्प्रसन्ने परमेश्वरे ॥ ७.१,२३.३२॥
labdhamāno bhaviṣyaṃti ye purā nihitā mṛdhe || pratyāpattirna kasya syātprasanne parameśvare || 7.1,23.32||

Samhita : 11

Adhyaya :   23

Shloka :   32

यदिदं देवदेवानां कृतमन्तुषु दूषणम् ॥ तदिदं भूषणं मन्येत अंगीकारगौरवात् ॥ ७.१,२३.३३॥
yadidaṃ devadevānāṃ kṛtamantuṣu dūṣaṇam || tadidaṃ bhūṣaṇaṃ manyeta aṃgīkāragauravāt || 7.1,23.33||

Samhita : 11

Adhyaya :   23

Shloka :   33

इति विज्ञाप्यमानस्तु ब्रह्मणा परमेष्ठिना ॥ विलोक्य वदनं देव्या देवदेवस्स्मयन्निव ॥ ७.१,२३.३४॥
iti vijñāpyamānastu brahmaṇā parameṣṭhinā || vilokya vadanaṃ devyā devadevassmayanniva || 7.1,23.34||

Samhita : 11

Adhyaya :   23

Shloka :   34

पुत्रभूतस्य वात्सल्याद्ब्रह्मणः पद्मजन्मनः ॥ देवादीनां यथापूर्वमंगानि प्रददौ प्रभुः ॥ ७.१,२३.३५॥
putrabhūtasya vātsalyādbrahmaṇaḥ padmajanmanaḥ || devādīnāṃ yathāpūrvamaṃgāni pradadau prabhuḥ || 7.1,23.35||

Samhita : 11

Adhyaya :   23

Shloka :   35

प्रथमाद्यैश्च या देव्यो दंडिता देवमातरः ॥ तासामपि यथापूर्वाण्यंगानि गिरिशो ददौ ॥ ७.१,२३.३६॥
prathamādyaiśca yā devyo daṃḍitā devamātaraḥ || tāsāmapi yathāpūrvāṇyaṃgāni giriśo dadau || 7.1,23.36||

Samhita : 11

Adhyaya :   23

Shloka :   36

दक्षस्य भगवानेव स्वयं ब्रह्मा पितामहः ॥ तत्पापानुगुणं चक्रे जरच्छागमुखं मुखम् ॥ ७.१,२३.३७॥
dakṣasya bhagavāneva svayaṃ brahmā pitāmahaḥ || tatpāpānuguṇaṃ cakre jaracchāgamukhaṃ mukham || 7.1,23.37||

Samhita : 11

Adhyaya :   23

Shloka :   37

सो ऽपि संज्ञां ततो लब्ध्वा स दृष्ट्वा जीवितः सुधी ॥ भीतः कृताञ्जलिः शंभुं तुष्टाव प्रलपन्बहु ॥ ७.१,२३.३८॥
so 'pi saṃjñāṃ tato labdhvā sa dṛṣṭvā jīvitaḥ sudhī || bhītaḥ kṛtāñjaliḥ śaṃbhuṃ tuṣṭāva pralapanbahu || 7.1,23.38||

Samhita : 11

Adhyaya :   23

Shloka :   38

दक्ष उवाच॥
जय देव जगन्नाथ लोकानुग्रहकारक ॥ कृपां कुरु महेशानापराधं मे क्षमस्व ह ॥ ७.१,२३.३९॥
jaya deva jagannātha lokānugrahakāraka || kṛpāṃ kuru maheśānāparādhaṃ me kṣamasva ha || 7.1,23.39||

Samhita : 11

Adhyaya :   23

Shloka :   39

कर्ता भर्ता च हर्ता च त्वमेव जगतां प्रभो ॥ मया ज्ञातं विशेषेण विष्ण्वादिसकलेश्वरः ॥ ७.१,२३.४०॥
kartā bhartā ca hartā ca tvameva jagatāṃ prabho || mayā jñātaṃ viśeṣeṇa viṣṇvādisakaleśvaraḥ || 7.1,23.40||

Samhita : 11

Adhyaya :   23

Shloka :   40

त्वयैव विततं सर्वं व्याप्तं सृष्टं न नाशितम् ॥ न हि त्वदधिकाः केचिदीशास्ते ऽच्युतकादयः ॥ ७.१,२३.४१॥
tvayaiva vitataṃ sarvaṃ vyāptaṃ sṛṣṭaṃ na nāśitam || na hi tvadadhikāḥ kecidīśāste 'cyutakādayaḥ || 7.1,23.41||

Samhita : 11

Adhyaya :   23

Shloka :   41

वायुरुवाच॥
तं तथा व्याकुलं भीतं प्रलपंतं कृतागसम् ॥ स्मयन्निवावदत्प्रेक्ष्य मा भैरिति घृणानिधिः ॥ ७.१,२३.४२॥
taṃ tathā vyākulaṃ bhītaṃ pralapaṃtaṃ kṛtāgasam || smayannivāvadatprekṣya mā bhairiti ghṛṇānidhiḥ || 7.1,23.42||

Samhita : 11

Adhyaya :   23

Shloka :   42

तथोक्त्वा ब्रह्मणस्तस्य पितुः प्रियचिकीर्षया ॥ गाणपत्यं ददौ तस्मै दक्षायाक्षयमीश्वरः ॥ ७.१,२३.४३॥
tathoktvā brahmaṇastasya pituḥ priyacikīrṣayā || gāṇapatyaṃ dadau tasmai dakṣāyākṣayamīśvaraḥ || 7.1,23.43||

Samhita : 11

Adhyaya :   23

Shloka :   43

ततो ब्रह्मादयो देवा अभिवंद्य कृत ंजलिः ॥ तुष्टुवुः प्रश्रया वाचा शंकरं गिरिजाधिपम् ॥ ७.१,२३.४४॥
tato brahmādayo devā abhivaṃdya kṛta ṃjaliḥ || tuṣṭuvuḥ praśrayā vācā śaṃkaraṃ girijādhipam || 7.1,23.44||

Samhita : 11

Adhyaya :   23

Shloka :   44

ब्रह्मादय ऊचुः॥
जय शंकर देवेश दीनानाथ महाप्रभो ॥ कृपां कुरु महेशानापराधं नो क्षमस्व वै ॥ ७.१,२३.४५॥
jaya śaṃkara deveśa dīnānātha mahāprabho || kṛpāṃ kuru maheśānāparādhaṃ no kṣamasva vai || 7.1,23.45||

Samhita : 11

Adhyaya :   23

Shloka :   45

मखपाल मखाधीश मखविध्वंसकारक ॥ कृपां कुरु मशानापराधं नः क्षमस्व वै ॥ ७.१,२३.४६॥
makhapāla makhādhīśa makhavidhvaṃsakāraka || kṛpāṃ kuru maśānāparādhaṃ naḥ kṣamasva vai || 7.1,23.46||

Samhita : 11

Adhyaya :   23

Shloka :   46

देवदेव परेशान भक्तप्राणप्रपोषक ॥ दुष्टदण्डप्रद स्वामिन्कृपां कुरु नमो ऽस्तु ते ॥ ७.१,२३.४७॥
devadeva pareśāna bhaktaprāṇaprapoṣaka || duṣṭadaṇḍaprada svāminkṛpāṃ kuru namo 'stu te || 7.1,23.47||

Samhita : 11

Adhyaya :   23

Shloka :   47

त्वं प्रभो गर्वहर्ता वै दुष्टानां त्वामजानताम् ॥ रक्षको हि विशेषेण सतां त्वत्सक्तचेतसाम् ॥ ७.१,२३.४८॥
tvaṃ prabho garvahartā vai duṣṭānāṃ tvāmajānatām || rakṣako hi viśeṣeṇa satāṃ tvatsaktacetasām || 7.1,23.48||

Samhita : 11

Adhyaya :   23

Shloka :   48

अद्भुतं चरितं ते हि निश्चितं कृपया तव ॥ सर्वापराधः क्षंतव्यो विभवो दीनवत्सलाः ॥ ७.१,२३.४९॥
adbhutaṃ caritaṃ te hi niścitaṃ kṛpayā tava || sarvāparādhaḥ kṣaṃtavyo vibhavo dīnavatsalāḥ || 7.1,23.49||

Samhita : 11

Adhyaya :   23

Shloka :   49

वायुरुवाच॥
इति स्तुतो महादेवो ब्रह्माद्यैरमरैः प्रभुः ॥ स भक्तवत्सलस्स्वामी तुतोष करुणोदधिः ॥ ७.१,२३.५०॥
iti stuto mahādevo brahmādyairamaraiḥ prabhuḥ || sa bhaktavatsalassvāmī tutoṣa karuṇodadhiḥ || 7.1,23.50||

Samhita : 11

Adhyaya :   23

Shloka :   50

चकारानुग्रहं तेषां ब्रह्मादीनां दिवौकसाम् ॥ ददौ नरांश्च सुप्रीत्या शंकरो दीनवत्सलः ॥ ७.१,२३.५१॥
cakārānugrahaṃ teṣāṃ brahmādīnāṃ divaukasām || dadau narāṃśca suprītyā śaṃkaro dīnavatsalaḥ || 7.1,23.51||

Samhita : 11

Adhyaya :   23

Shloka :   51

स च ततस्त्रिदशाञ्छरणागतान् परमकारुणिकः परमेश्वरः ॥ अनुगतस्मितलक्षणया गिरा शमितसर्वभयः समभाषत ॥ ७.१,२३.५२॥
sa ca tatastridaśāñcharaṇāgatān paramakāruṇikaḥ parameśvaraḥ || anugatasmitalakṣaṇayā girā śamitasarvabhayaḥ samabhāṣata || 7.1,23.52||

Samhita : 11

Adhyaya :   23

Shloka :   52

शिव उवाच॥
यदिदमाग इहाचरितं सुरैर्विधिनियोगवशादिव यन्त्रितैः ॥ शरणमेव गतानवलोक्य वस्तदखिलं किल विस्मृतमेव नः ॥ ७.१,२३.५३॥
yadidamāga ihācaritaṃ surairvidhiniyogavaśādiva yantritaiḥ || śaraṇameva gatānavalokya vastadakhilaṃ kila vismṛtameva naḥ || 7.1,23.53||

Samhita : 11

Adhyaya :   23

Shloka :   53

तदिह यूयमपि प्रकृतं मनस्यविगणय्य विमर्दमपत्रपाः ॥ हरिविरिंचिसुरेन्द्रमुखास्सुखं व्रजत देवपुरं प्रति संप्रति ॥ ७.१,२३.५४॥
tadiha yūyamapi prakṛtaṃ manasyavigaṇayya vimardamapatrapāḥ || hariviriṃcisurendramukhāssukhaṃ vrajata devapuraṃ prati saṃprati || 7.1,23.54||

Samhita : 11

Adhyaya :   23

Shloka :   54

इति सुरानभिधाय सुरेश्वरो निकृतदक्षकृतक्रतुरक्रतुः ॥ सगिरिजानुचरस्सपरिच्छदः स्थित इवाम्बरतोन्तरधाद्धरः ॥ ७.१,२३.५५॥
iti surānabhidhāya sureśvaro nikṛtadakṣakṛtakraturakratuḥ || sagirijānucarassaparicchadaḥ sthita ivāmbaratontaradhāddharaḥ || 7.1,23.55||

Samhita : 11

Adhyaya :   23

Shloka :   55

अथ सुरा अपि ते विगतव्यथाः कथितभद्रसुभद्रपराक्रमाः ॥ सपदि खेन सुखेन यथासुखं ययुरनेकमुखाः मघवन्मुखाः ॥ ७.१,२३.५६॥
atha surā api te vigatavyathāḥ kathitabhadrasubhadraparākramāḥ || sapadi khena sukhena yathāsukhaṃ yayuranekamukhāḥ maghavanmukhāḥ || 7.1,23.56||

Samhita : 11

Adhyaya :   23

Shloka :   56

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे गिरिशानुनयो नाम त्रयोविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe giriśānunayo nāma trayoviṃśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   23

Shloka :   57

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In