| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः॥
अन्तर्धानगतो देव्या सह सानुचरो हरः ॥ क्व यातः कुत्र वासः किं कृत्वा विरराम ह ॥ ७.१,२४.१॥
antardhānagato devyā saha sānucaro haraḥ .. kva yātaḥ kutra vāsaḥ kiṃ kṛtvā virarāma ha .. 7.1,24.1..
वायुरुवाच॥
महीधरवरः श्रीमान्मंदरश्चित्रकंदरः ॥ दयितो देवदेवस्य निवासस्तपसो ऽभवत् ॥ ७.१,२४.२॥
mahīdharavaraḥ śrīmānmaṃdaraścitrakaṃdaraḥ .. dayito devadevasya nivāsastapaso 'bhavat .. 7.1,24.2..
तपो महत्कृतं तेन वोढुं स्वशिरसा शिवौ ॥ चिरेण लब्धं तत्पादपंकजस्पर्शजं सुखम् ॥ ७.१,२४.३॥
tapo mahatkṛtaṃ tena voḍhuṃ svaśirasā śivau .. cireṇa labdhaṃ tatpādapaṃkajasparśajaṃ sukham .. 7.1,24.3..
तस्य शैलस्य सौन्दर्यं सहस्रवदनैरपि ॥ न शक्यं विस्तराद्वक्तुं वर्षकोटिशतैरपि ॥ ७.१,२४.४॥
tasya śailasya saundaryaṃ sahasravadanairapi .. na śakyaṃ vistarādvaktuṃ varṣakoṭiśatairapi .. 7.1,24.4..
शक्यमप्यस्य सौन्दर्यं न वर्णयितुमुत्सहे ॥ पर्वतान्तरसौन्दर्यं साधारणविधारणात् ॥ ७.१,२४.५॥
śakyamapyasya saundaryaṃ na varṇayitumutsahe .. parvatāntarasaundaryaṃ sādhāraṇavidhāraṇāt .. 7.1,24.5..
इदन्तु शक्यते वक्तुमस्मिन्पर्वतसुन्दरे ॥ ऋद्ध्या कयापि सौन्दर्यमीश्वरावासयोग्यता ॥ ७.१,२४.६॥
idantu śakyate vaktumasminparvatasundare .. ṛddhyā kayāpi saundaryamīśvarāvāsayogyatā .. 7.1,24.6..
अत एव हि देवेन देव्याः प्रियचिकीर्षया ॥ अतीव रमणीयोयं गिरिरन्तःपुरीकृतः ॥ ७.१,२४.७॥
ata eva hi devena devyāḥ priyacikīrṣayā .. atīva ramaṇīyoyaṃ girirantaḥpurīkṛtaḥ .. 7.1,24.7..
मेखलाभूमयस्तस्य विमलोपलपादपाः ॥ शिवयोर्नित्यसान्निध्यान्न्यक्कुर्वंत्यखिलंजगत् ॥ ७.१,२४.८॥
mekhalābhūmayastasya vimalopalapādapāḥ .. śivayornityasānnidhyānnyakkurvaṃtyakhilaṃjagat .. 7.1,24.8..
पितृभ्यां जगतो नित्यं स्नानपानोपयोगतः ॥ अवाप्तपुण्यसंस्कारः प्रसरद्भिरितस्ततः ॥ ७.१,२४.९॥
pitṛbhyāṃ jagato nityaṃ snānapānopayogataḥ .. avāptapuṇyasaṃskāraḥ prasaradbhiritastataḥ .. 7.1,24.9..
लघुशीतलसंस्पर्शैरच्छाच्छैर्निर्झराम्बुभिः ॥ अधिराज्येन चाद्रीणामद्रीरेषो ऽभिषिच्यते ॥ ७.१,२४.१०॥
laghuśītalasaṃsparśairacchācchairnirjharāmbubhiḥ .. adhirājyena cādrīṇāmadrīreṣo 'bhiṣicyate .. 7.1,24.10..
निशासु शिखरप्रान्तर्वर्तिना स शिलोच्चयः ॥ चंद्रेणाचल साम्राज्यच्छत्रेणेव विराजते ॥ ७.१,२४.११॥
niśāsu śikharaprāntarvartinā sa śiloccayaḥ .. caṃdreṇācala sāmrājyacchatreṇeva virājate .. 7.1,24.11..
स शैलश्चंचलीभूतैर्बालैश्चामरयोषिताम् ॥ सर्वपर्वतसाम्राज्यचामरैरिव वीज्यते ॥ ७.१,२४.१२॥
sa śailaścaṃcalībhūtairbālaiścāmarayoṣitām .. sarvaparvatasāmrājyacāmarairiva vījyate .. 7.1,24.12..
प्रातरभ्युदिते भानौ भूधरो रत्नभूषितः ॥ दर्पणे देहसौभाग्यं द्रष्टुकाम इव स्थितः ॥ ७.१,२४.१३॥
prātarabhyudite bhānau bhūdharo ratnabhūṣitaḥ .. darpaṇe dehasaubhāgyaṃ draṣṭukāma iva sthitaḥ .. 7.1,24.13..
कूजद्विहंगवाचालैर्वातोद्धृतलताभुजैः ॥ विमुक्तपुष्पैः सततं व्यालम्बिमृदुपल्लवैः ॥ ७.१,२४.१४॥
kūjadvihaṃgavācālairvātoddhṛtalatābhujaiḥ .. vimuktapuṣpaiḥ satataṃ vyālambimṛdupallavaiḥ .. 7.1,24.14..
लताप्रतानजटिलैस्तरुभिस्तपसैरिव ॥ जयाशिषा सहाभ्यर्च्य निषेव्यत इवाद्रिराट् ॥ ७.१,२४.१५॥
latāpratānajaṭilaistarubhistapasairiva .. jayāśiṣā sahābhyarcya niṣevyata ivādrirāṭ .. 7.1,24.15..
अधोमुखैरूर्ध्वमुखैश्शृंगैस्तिर्यङ्मुखैस्तथा ॥ प्रपतन्निव पाताले भूपृष्ठादुत्पतन्निव ॥ ७.१,२४.१६॥
adhomukhairūrdhvamukhaiśśṛṃgaistiryaṅmukhaistathā .. prapatanniva pātāle bhūpṛṣṭhādutpatanniva .. 7.1,24.16..
परीतः सर्वतो दिक्षु भ्रमन्निव विहायसि ॥ पश्यन्निव जगत्सर्वं नृत्यन्निव निरन्तरम् ॥ ७.१,२४.१७॥
parītaḥ sarvato dikṣu bhramanniva vihāyasi .. paśyanniva jagatsarvaṃ nṛtyanniva nirantaram .. 7.1,24.17..
गुहामुखैः प्रतिदिनं व्यात्तास्यो विपुलोदरैः ॥ अजीर्णलावण्यतया जृंभमाण इवाचलः ॥ ७.१,२४.१८॥
guhāmukhaiḥ pratidinaṃ vyāttāsyo vipulodaraiḥ .. ajīrṇalāvaṇyatayā jṛṃbhamāṇa ivācalaḥ .. 7.1,24.18..
ग्रसन्निव जगत्सर्वं पिबन्निव पयोनिधिम् ॥ वमन्निव तमोन्तस्थं माद्यन्निव खमम्बुदैः ॥ ७.१,२४.१९॥
grasanniva jagatsarvaṃ pibanniva payonidhim .. vamanniva tamontasthaṃ mādyanniva khamambudaiḥ .. 7.1,24.19..
निवास भूमयस्तास्ता दर्पणप्रतिमोदराः ॥ तिरस्कृतातपास्स्निग्धाश्रमच्छायामहीरुहाः ॥ ७.१,२४.२०॥
nivāsa bhūmayastāstā darpaṇapratimodarāḥ .. tiraskṛtātapāssnigdhāśramacchāyāmahīruhāḥ .. 7.1,24.20..
सरित्सरस्तडागादिसंपर्कशिशिरानिलाः ॥ तत्र तत्र निषण्णाभ्यां शिवाभ्यां सफलीकृताः ॥ ७.१,२४.२१॥
saritsarastaḍāgādisaṃparkaśiśirānilāḥ .. tatra tatra niṣaṇṇābhyāṃ śivābhyāṃ saphalīkṛtāḥ .. 7.1,24.21..
तमिमं सर्वतः श्रेष्ठं स्मृत्वा साम्बस्त्रियम्बकः ॥ रैभ्याश्रमसमीपस्थश्चान्तर्धानं गतो ययौ ॥ ७.१,२४.२२॥
tamimaṃ sarvataḥ śreṣṭhaṃ smṛtvā sāmbastriyambakaḥ .. raibhyāśramasamīpasthaścāntardhānaṃ gato yayau .. 7.1,24.22..
तत्रोद्यानमनुप्राप्य देव्या सह महेश्वरः ॥ रराम रमणीयासु देव्यान्तःपुरभूमिषु ॥ ७.१,२४.२३॥
tatrodyānamanuprāpya devyā saha maheśvaraḥ .. rarāma ramaṇīyāsu devyāntaḥpurabhūmiṣu .. 7.1,24.23..
तथा गतेषु कालेषु प्रवृद्धासु प्रजासु च ॥ दैत्यौ शुंभनिशुंभाख्यौ भ्रातरौ संबभूवतुः ॥ ७.१,२४.२४॥
tathā gateṣu kāleṣu pravṛddhāsu prajāsu ca .. daityau śuṃbhaniśuṃbhākhyau bhrātarau saṃbabhūvatuḥ .. 7.1,24.24..
ताभ्यां तपो बलाद्दत्तं ब्रह्मणा परमेष्ठिना ॥ अवध्यत्वं जगत्यस्मिन्पुरुषैरखिलैरपि ॥ ७.१,२४.२५॥
tābhyāṃ tapo balāddattaṃ brahmaṇā parameṣṭhinā .. avadhyatvaṃ jagatyasminpuruṣairakhilairapi .. 7.1,24.25..
अयोनिजा तु या कन्या ह्यंबिकांशसमुद्भवा ॥ अजातपुंस्पर्शरतिरविलंघ्यपराक्रमा ॥ ७.१,२४.२६॥
ayonijā tu yā kanyā hyaṃbikāṃśasamudbhavā .. ajātapuṃsparśaratiravilaṃghyaparākramā .. 7.1,24.26..
तया तु नौ वधः संख्ये तस्यां कामाभिभूतयोः ॥ इति चाभ्यर्थितो ब्रह्मा ताभ्याम्प्राह तथास्त्विति ॥ ७.१,२४.२७॥
tayā tu nau vadhaḥ saṃkhye tasyāṃ kāmābhibhūtayoḥ .. iti cābhyarthito brahmā tābhyāmprāha tathāstviti .. 7.1,24.27..
ततः प्रभृति शक्रादीन्विजित्य समरे सुरान् ॥ निःस्वाध्यायवषट्कारं जगच्चक्रतुरक्रमात् ॥ ७.१,२४.२८॥
tataḥ prabhṛti śakrādīnvijitya samare surān .. niḥsvādhyāyavaṣaṭkāraṃ jagaccakraturakramāt .. 7.1,24.28..
तयोर्वधाय देवेशं ब्रह्माभ्यर्थितवान्पुनः ॥ विनिंद्यापि रहस्यं वां क्रोधयित्वा यथा तथा ॥ ७.१,२४.२९॥
tayorvadhāya deveśaṃ brahmābhyarthitavānpunaḥ .. viniṃdyāpi rahasyaṃ vāṃ krodhayitvā yathā tathā .. 7.1,24.29..
तद्वर्णकोशजां शक्तिमकामां कन्यकात्मिकाम् ॥ निशुम्भशुंभयोर्हंत्रीं सुरेभ्यो दातुमर्हसि ॥ ७.१,२४.३०॥
tadvarṇakośajāṃ śaktimakāmāṃ kanyakātmikām .. niśumbhaśuṃbhayorhaṃtrīṃ surebhyo dātumarhasi .. 7.1,24.30..
एवमभ्यर्थितो धात्रा भगवान्नीललोहितः ॥ कालीत्याह रहस्यं वां निन्दयन्निव सस्मितः ॥ ७.१,२४.३१॥
evamabhyarthito dhātrā bhagavānnīlalohitaḥ .. kālītyāha rahasyaṃ vāṃ nindayanniva sasmitaḥ .. 7.1,24.31..
ततः क्रुद्धा तदा देवी सुवर्णा वर्णकारणात् ॥ स्मयन्ती चाह भर्तारमसमाधेयया गिरा ॥ ७.१,२४.३२॥
tataḥ kruddhā tadā devī suvarṇā varṇakāraṇāt .. smayantī cāha bhartāramasamādheyayā girā .. 7.1,24.32..
देव्युवाच॥
ईदृशो मम वर्णेस्मिन्न रतिर्भवतो ऽस्ति चेत् ॥ एवावन्तं चिरं कालं कथमेषा नियम्यते ॥ ७.१,२४.३३॥
īdṛśo mama varṇesminna ratirbhavato 'sti cet .. evāvantaṃ ciraṃ kālaṃ kathameṣā niyamyate .. 7.1,24.33..
अरत्या वर्तमानो ऽपि कथं च रमसे मया ॥ न ह्यशक्यं जगत्यस्मिन्नीश्वरस्य जगत्प्रभोः ॥ ७.१,२४.३४॥
aratyā vartamāno 'pi kathaṃ ca ramase mayā .. na hyaśakyaṃ jagatyasminnīśvarasya jagatprabhoḥ .. 7.1,24.34..
स्वात्मारामस्य भवतो रतिर्न सुखसाधनम् ॥ इति हेतोः स्मरो यस्मात्प्रसभं भस्मसात्कृतः ॥ ७.१,२४.३५॥
svātmārāmasya bhavato ratirna sukhasādhanam .. iti hetoḥ smaro yasmātprasabhaṃ bhasmasātkṛtaḥ .. 7.1,24.35..
या च नाभिमता भर्तुरपि सर्वांगसुन्दरी ॥ सा वृथैव हि जायेत सर्वैरपि गुणान्तरैः ॥ ७.१,२४.३६॥
yā ca nābhimatā bharturapi sarvāṃgasundarī .. sā vṛthaiva hi jāyeta sarvairapi guṇāntaraiḥ .. 7.1,24.36..
भर्तुर्भोगैकशेषो हि सर्ग एवैष योषिताम् ॥ तथासत्यन्यथाभूता नारी कुत्रोपयुज्यते ॥ ७.१,२४.३७॥
bharturbhogaikaśeṣo hi sarga evaiṣa yoṣitām .. tathāsatyanyathābhūtā nārī kutropayujyate .. 7.1,24.37..
तस्माद्वर्णमिमं त्यक्त्वा त्वया रहसि निन्दितम् ॥ वर्णान्तरं भजिष्ये वा न भजिष्यामि वा स्वयम् ॥ ७.१,२४.३८॥
tasmādvarṇamimaṃ tyaktvā tvayā rahasi ninditam .. varṇāntaraṃ bhajiṣye vā na bhajiṣyāmi vā svayam .. 7.1,24.38..
इत्युक्त्वोत्थाय शयनाद्देवी साचष्ट गद्गदम् ॥ ययाचे ऽनुमतिं भर्तुस्तपसे कृतनिश्चया ॥ ७.१,२४.३९॥
ityuktvotthāya śayanāddevī sācaṣṭa gadgadam .. yayāce 'numatiṃ bhartustapase kṛtaniścayā .. 7.1,24.39..
तथा प्रणयभंगेन भीतो भूतपतिः स्वयम् ॥ पादयोः प्रणमन्नेव भवानीं प्रत्यभाषत ॥ ७.१,२४.४०॥
tathā praṇayabhaṃgena bhīto bhūtapatiḥ svayam .. pādayoḥ praṇamanneva bhavānīṃ pratyabhāṣata .. 7.1,24.40..
ईश्वर उवाच॥
अजानती च क्रीडोक्तिं प्रिये किं कुपितासि मे ॥ रतिः कुतो वा जायेत त्वत्तश्चेदरतिर्मम ॥ ७.१,२४.४१॥
ajānatī ca krīḍoktiṃ priye kiṃ kupitāsi me .. ratiḥ kuto vā jāyeta tvattaścedaratirmama .. 7.1,24.41..
माता त्वमस्य जगतः पिताहमधिपस्तथा ॥ कथं तदुत्पपद्येत त्वत्तो नाभिरतिर्मम ॥ ७.१,२४.४२॥
mātā tvamasya jagataḥ pitāhamadhipastathā .. kathaṃ tadutpapadyeta tvatto nābhiratirmama .. 7.1,24.42..
आवयोरभिकामो ऽपि किमसौ कामकारितः ॥ यतः कामसमुत्पत्तिः प्रागेव जगदुद्भवः ॥ ७.१,२४.४३॥
āvayorabhikāmo 'pi kimasau kāmakāritaḥ .. yataḥ kāmasamutpattiḥ prāgeva jagadudbhavaḥ .. 7.1,24.43..
पृथग्जनानां रतये कामात्मा कल्पितो मया ॥ ततः कथमुपालब्धः कामदाहादहं त्वया ॥ ७.१,२४.४४॥
pṛthagjanānāṃ rataye kāmātmā kalpito mayā .. tataḥ kathamupālabdhaḥ kāmadāhādahaṃ tvayā .. 7.1,24.44..
मां वै त्रिदशसामान्यं मन्यमानो मनोभवः ॥ मनाक्परिभवं कुर्वन्मया वै भस्मसात्कृतः ॥ ७.१,२४.४५॥
māṃ vai tridaśasāmānyaṃ manyamāno manobhavaḥ .. manākparibhavaṃ kurvanmayā vai bhasmasātkṛtaḥ .. 7.1,24.45..
विहारोप्यावयोरस्य जगतस्त्राणकारणात् ॥ ततस्तदर्थं त्वय्यद्य क्रीडोक्तिं कृतवाहनम् ॥ ७.१,२४.४६॥
vihāropyāvayorasya jagatastrāṇakāraṇāt .. tatastadarthaṃ tvayyadya krīḍoktiṃ kṛtavāhanam .. 7.1,24.46..
स चायमचिरादर्थस्तवैवाविष्करिष्यते ॥ क्रोधस्य जनकं वाक्यं हृदि कृत्वेदमब्रवीत् ॥ ७.१,२४.४७॥
sa cāyamacirādarthastavaivāviṣkariṣyate .. krodhasya janakaṃ vākyaṃ hṛdi kṛtvedamabravīt .. 7.1,24.47..
देव्युवाच॥
श्रुतपूर्वं हि भगवंस्तव चाटु वचो मया ॥ येनैवमतिधीराहमपि प्रागभिवंचिता ॥ ७.१,२४.४८॥
śrutapūrvaṃ hi bhagavaṃstava cāṭu vaco mayā .. yenaivamatidhīrāhamapi prāgabhivaṃcitā .. 7.1,24.48..
प्राणानप्यप्रिया भर्तुर्नारी या न परित्यजेत् ॥ कुलांगना शुभा सद्भिः कुत्सितैव हि गम्यते ॥ ७.१,२४.४९॥
prāṇānapyapriyā bharturnārī yā na parityajet .. kulāṃganā śubhā sadbhiḥ kutsitaiva hi gamyate .. 7.1,24.49..
भूयसी च तवाप्रीतिरगौरमिति मे वपुः ॥ क्रीडोक्तिरपि कालीति घटते कथमन्यथा ॥ ७.१,२४.५०॥
bhūyasī ca tavāprītiragauramiti me vapuḥ .. krīḍoktirapi kālīti ghaṭate kathamanyathā .. 7.1,24.50..
सद्भिर्विगर्हितं तस्मात्तव कार्ष्ण्यमसंमतम् ॥ अनुत्सृज्य तपोयोगात्स्थातुमेवेह नोत्सहे ॥ ७.१,२४.५१॥
sadbhirvigarhitaṃ tasmāttava kārṣṇyamasaṃmatam .. anutsṛjya tapoyogātsthātumeveha notsahe .. 7.1,24.51..
शिव उवाच॥
स यद्येवंविधतापस्ते तपसा किं प्रयोजनम् ॥ ममेच्छया स्वेच्छया वा वर्णान्तरवती भव ॥ ७.१,२४.५२॥
sa yadyevaṃvidhatāpaste tapasā kiṃ prayojanam .. mamecchayā svecchayā vā varṇāntaravatī bhava .. 7.1,24.52..
देव्युवाच॥
नेच्छामि भवतो वर्णं स्वयं वा कर्तुमन्यथा ॥ ब्रह्माणं तपसाराध्य क्षिप्रं गौरी भवाम्यहम् ॥ ७.१,२४.५३॥
necchāmi bhavato varṇaṃ svayaṃ vā kartumanyathā .. brahmāṇaṃ tapasārādhya kṣipraṃ gaurī bhavāmyaham .. 7.1,24.53..
ईश्वर उवाच॥
मत्प्रसादात्पुरा ब्रह्मा ब्रह्मत्वं प्राप्तवान्पुरा ॥ तमाहूय महादेवि तपसा किं करिष्यसि ॥ ७.१,२४.५४॥
matprasādātpurā brahmā brahmatvaṃ prāptavānpurā .. tamāhūya mahādevi tapasā kiṃ kariṣyasi .. 7.1,24.54..
देव्युवाच॥
त्वत्तो लब्धपदा एव सर्वे ब्रह्मादयः सुराः ॥ तथाप्याराध्य तपसा ब्रह्माणं त्वन्नियोगतः ॥ ७.१,२४.५५॥
tvatto labdhapadā eva sarve brahmādayaḥ surāḥ .. tathāpyārādhya tapasā brahmāṇaṃ tvanniyogataḥ .. 7.1,24.55..
पुरा किल सती नाम्ना दक्षस्य दुहिता ऽभवम् ॥ जगतां पतिमेवं त्वां पतिं प्राप्तवती तथा ॥ ७.१,२४.५६॥
purā kila satī nāmnā dakṣasya duhitā 'bhavam .. jagatāṃ patimevaṃ tvāṃ patiṃ prāptavatī tathā .. 7.1,24.56..
एवमद्यापि तपसा तोषयित्वा द्विजं विधिम् ॥ गौरी भवितुमिच्छामि को दोषः कथ्यतामिह ॥ ७.१,२४.५७॥
evamadyāpi tapasā toṣayitvā dvijaṃ vidhim .. gaurī bhavitumicchāmi ko doṣaḥ kathyatāmiha .. 7.1,24.57..
एवमुक्तो महादेव्या वामदेवः स्मयन्निव ॥ न तां निर्बंधयामास देवकार्यचिकीर्षया ॥ ७.१,२४.५८॥
evamukto mahādevyā vāmadevaḥ smayanniva .. na tāṃ nirbaṃdhayāmāsa devakāryacikīrṣayā .. 7.1,24.58..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवमन्दरगिरिनिवासक्रीडोक्तवर्णनं नाम चतुर्विंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivamandaragirinivāsakrīḍoktavarṇanaṃ nāma caturviṃśo 'dhyāyaḥ..
ऋषय ऊचुः॥
अन्तर्धानगतो देव्या सह सानुचरो हरः ॥ क्व यातः कुत्र वासः किं कृत्वा विरराम ह ॥ ७.१,२४.१॥
antardhānagato devyā saha sānucaro haraḥ .. kva yātaḥ kutra vāsaḥ kiṃ kṛtvā virarāma ha .. 7.1,24.1..
वायुरुवाच॥
महीधरवरः श्रीमान्मंदरश्चित्रकंदरः ॥ दयितो देवदेवस्य निवासस्तपसो ऽभवत् ॥ ७.१,२४.२॥
mahīdharavaraḥ śrīmānmaṃdaraścitrakaṃdaraḥ .. dayito devadevasya nivāsastapaso 'bhavat .. 7.1,24.2..
तपो महत्कृतं तेन वोढुं स्वशिरसा शिवौ ॥ चिरेण लब्धं तत्पादपंकजस्पर्शजं सुखम् ॥ ७.१,२४.३॥
tapo mahatkṛtaṃ tena voḍhuṃ svaśirasā śivau .. cireṇa labdhaṃ tatpādapaṃkajasparśajaṃ sukham .. 7.1,24.3..
तस्य शैलस्य सौन्दर्यं सहस्रवदनैरपि ॥ न शक्यं विस्तराद्वक्तुं वर्षकोटिशतैरपि ॥ ७.१,२४.४॥
tasya śailasya saundaryaṃ sahasravadanairapi .. na śakyaṃ vistarādvaktuṃ varṣakoṭiśatairapi .. 7.1,24.4..
शक्यमप्यस्य सौन्दर्यं न वर्णयितुमुत्सहे ॥ पर्वतान्तरसौन्दर्यं साधारणविधारणात् ॥ ७.१,२४.५॥
śakyamapyasya saundaryaṃ na varṇayitumutsahe .. parvatāntarasaundaryaṃ sādhāraṇavidhāraṇāt .. 7.1,24.5..
इदन्तु शक्यते वक्तुमस्मिन्पर्वतसुन्दरे ॥ ऋद्ध्या कयापि सौन्दर्यमीश्वरावासयोग्यता ॥ ७.१,२४.६॥
idantu śakyate vaktumasminparvatasundare .. ṛddhyā kayāpi saundaryamīśvarāvāsayogyatā .. 7.1,24.6..
अत एव हि देवेन देव्याः प्रियचिकीर्षया ॥ अतीव रमणीयोयं गिरिरन्तःपुरीकृतः ॥ ७.१,२४.७॥
ata eva hi devena devyāḥ priyacikīrṣayā .. atīva ramaṇīyoyaṃ girirantaḥpurīkṛtaḥ .. 7.1,24.7..
मेखलाभूमयस्तस्य विमलोपलपादपाः ॥ शिवयोर्नित्यसान्निध्यान्न्यक्कुर्वंत्यखिलंजगत् ॥ ७.१,२४.८॥
mekhalābhūmayastasya vimalopalapādapāḥ .. śivayornityasānnidhyānnyakkurvaṃtyakhilaṃjagat .. 7.1,24.8..
पितृभ्यां जगतो नित्यं स्नानपानोपयोगतः ॥ अवाप्तपुण्यसंस्कारः प्रसरद्भिरितस्ततः ॥ ७.१,२४.९॥
pitṛbhyāṃ jagato nityaṃ snānapānopayogataḥ .. avāptapuṇyasaṃskāraḥ prasaradbhiritastataḥ .. 7.1,24.9..
लघुशीतलसंस्पर्शैरच्छाच्छैर्निर्झराम्बुभिः ॥ अधिराज्येन चाद्रीणामद्रीरेषो ऽभिषिच्यते ॥ ७.१,२४.१०॥
laghuśītalasaṃsparśairacchācchairnirjharāmbubhiḥ .. adhirājyena cādrīṇāmadrīreṣo 'bhiṣicyate .. 7.1,24.10..
निशासु शिखरप्रान्तर्वर्तिना स शिलोच्चयः ॥ चंद्रेणाचल साम्राज्यच्छत्रेणेव विराजते ॥ ७.१,२४.११॥
niśāsu śikharaprāntarvartinā sa śiloccayaḥ .. caṃdreṇācala sāmrājyacchatreṇeva virājate .. 7.1,24.11..
स शैलश्चंचलीभूतैर्बालैश्चामरयोषिताम् ॥ सर्वपर्वतसाम्राज्यचामरैरिव वीज्यते ॥ ७.१,२४.१२॥
sa śailaścaṃcalībhūtairbālaiścāmarayoṣitām .. sarvaparvatasāmrājyacāmarairiva vījyate .. 7.1,24.12..
प्रातरभ्युदिते भानौ भूधरो रत्नभूषितः ॥ दर्पणे देहसौभाग्यं द्रष्टुकाम इव स्थितः ॥ ७.१,२४.१३॥
prātarabhyudite bhānau bhūdharo ratnabhūṣitaḥ .. darpaṇe dehasaubhāgyaṃ draṣṭukāma iva sthitaḥ .. 7.1,24.13..
कूजद्विहंगवाचालैर्वातोद्धृतलताभुजैः ॥ विमुक्तपुष्पैः सततं व्यालम्बिमृदुपल्लवैः ॥ ७.१,२४.१४॥
kūjadvihaṃgavācālairvātoddhṛtalatābhujaiḥ .. vimuktapuṣpaiḥ satataṃ vyālambimṛdupallavaiḥ .. 7.1,24.14..
लताप्रतानजटिलैस्तरुभिस्तपसैरिव ॥ जयाशिषा सहाभ्यर्च्य निषेव्यत इवाद्रिराट् ॥ ७.१,२४.१५॥
latāpratānajaṭilaistarubhistapasairiva .. jayāśiṣā sahābhyarcya niṣevyata ivādrirāṭ .. 7.1,24.15..
अधोमुखैरूर्ध्वमुखैश्शृंगैस्तिर्यङ्मुखैस्तथा ॥ प्रपतन्निव पाताले भूपृष्ठादुत्पतन्निव ॥ ७.१,२४.१६॥
adhomukhairūrdhvamukhaiśśṛṃgaistiryaṅmukhaistathā .. prapatanniva pātāle bhūpṛṣṭhādutpatanniva .. 7.1,24.16..
परीतः सर्वतो दिक्षु भ्रमन्निव विहायसि ॥ पश्यन्निव जगत्सर्वं नृत्यन्निव निरन्तरम् ॥ ७.१,२४.१७॥
parītaḥ sarvato dikṣu bhramanniva vihāyasi .. paśyanniva jagatsarvaṃ nṛtyanniva nirantaram .. 7.1,24.17..
गुहामुखैः प्रतिदिनं व्यात्तास्यो विपुलोदरैः ॥ अजीर्णलावण्यतया जृंभमाण इवाचलः ॥ ७.१,२४.१८॥
guhāmukhaiḥ pratidinaṃ vyāttāsyo vipulodaraiḥ .. ajīrṇalāvaṇyatayā jṛṃbhamāṇa ivācalaḥ .. 7.1,24.18..
ग्रसन्निव जगत्सर्वं पिबन्निव पयोनिधिम् ॥ वमन्निव तमोन्तस्थं माद्यन्निव खमम्बुदैः ॥ ७.१,२४.१९॥
grasanniva jagatsarvaṃ pibanniva payonidhim .. vamanniva tamontasthaṃ mādyanniva khamambudaiḥ .. 7.1,24.19..
निवास भूमयस्तास्ता दर्पणप्रतिमोदराः ॥ तिरस्कृतातपास्स्निग्धाश्रमच्छायामहीरुहाः ॥ ७.१,२४.२०॥
nivāsa bhūmayastāstā darpaṇapratimodarāḥ .. tiraskṛtātapāssnigdhāśramacchāyāmahīruhāḥ .. 7.1,24.20..
सरित्सरस्तडागादिसंपर्कशिशिरानिलाः ॥ तत्र तत्र निषण्णाभ्यां शिवाभ्यां सफलीकृताः ॥ ७.१,२४.२१॥
saritsarastaḍāgādisaṃparkaśiśirānilāḥ .. tatra tatra niṣaṇṇābhyāṃ śivābhyāṃ saphalīkṛtāḥ .. 7.1,24.21..
तमिमं सर्वतः श्रेष्ठं स्मृत्वा साम्बस्त्रियम्बकः ॥ रैभ्याश्रमसमीपस्थश्चान्तर्धानं गतो ययौ ॥ ७.१,२४.२२॥
tamimaṃ sarvataḥ śreṣṭhaṃ smṛtvā sāmbastriyambakaḥ .. raibhyāśramasamīpasthaścāntardhānaṃ gato yayau .. 7.1,24.22..
तत्रोद्यानमनुप्राप्य देव्या सह महेश्वरः ॥ रराम रमणीयासु देव्यान्तःपुरभूमिषु ॥ ७.१,२४.२३॥
tatrodyānamanuprāpya devyā saha maheśvaraḥ .. rarāma ramaṇīyāsu devyāntaḥpurabhūmiṣu .. 7.1,24.23..
तथा गतेषु कालेषु प्रवृद्धासु प्रजासु च ॥ दैत्यौ शुंभनिशुंभाख्यौ भ्रातरौ संबभूवतुः ॥ ७.१,२४.२४॥
tathā gateṣu kāleṣu pravṛddhāsu prajāsu ca .. daityau śuṃbhaniśuṃbhākhyau bhrātarau saṃbabhūvatuḥ .. 7.1,24.24..
ताभ्यां तपो बलाद्दत्तं ब्रह्मणा परमेष्ठिना ॥ अवध्यत्वं जगत्यस्मिन्पुरुषैरखिलैरपि ॥ ७.१,२४.२५॥
tābhyāṃ tapo balāddattaṃ brahmaṇā parameṣṭhinā .. avadhyatvaṃ jagatyasminpuruṣairakhilairapi .. 7.1,24.25..
अयोनिजा तु या कन्या ह्यंबिकांशसमुद्भवा ॥ अजातपुंस्पर्शरतिरविलंघ्यपराक्रमा ॥ ७.१,२४.२६॥
ayonijā tu yā kanyā hyaṃbikāṃśasamudbhavā .. ajātapuṃsparśaratiravilaṃghyaparākramā .. 7.1,24.26..
तया तु नौ वधः संख्ये तस्यां कामाभिभूतयोः ॥ इति चाभ्यर्थितो ब्रह्मा ताभ्याम्प्राह तथास्त्विति ॥ ७.१,२४.२७॥
tayā tu nau vadhaḥ saṃkhye tasyāṃ kāmābhibhūtayoḥ .. iti cābhyarthito brahmā tābhyāmprāha tathāstviti .. 7.1,24.27..
ततः प्रभृति शक्रादीन्विजित्य समरे सुरान् ॥ निःस्वाध्यायवषट्कारं जगच्चक्रतुरक्रमात् ॥ ७.१,२४.२८॥
tataḥ prabhṛti śakrādīnvijitya samare surān .. niḥsvādhyāyavaṣaṭkāraṃ jagaccakraturakramāt .. 7.1,24.28..
तयोर्वधाय देवेशं ब्रह्माभ्यर्थितवान्पुनः ॥ विनिंद्यापि रहस्यं वां क्रोधयित्वा यथा तथा ॥ ७.१,२४.२९॥
tayorvadhāya deveśaṃ brahmābhyarthitavānpunaḥ .. viniṃdyāpi rahasyaṃ vāṃ krodhayitvā yathā tathā .. 7.1,24.29..
तद्वर्णकोशजां शक्तिमकामां कन्यकात्मिकाम् ॥ निशुम्भशुंभयोर्हंत्रीं सुरेभ्यो दातुमर्हसि ॥ ७.१,२४.३०॥
tadvarṇakośajāṃ śaktimakāmāṃ kanyakātmikām .. niśumbhaśuṃbhayorhaṃtrīṃ surebhyo dātumarhasi .. 7.1,24.30..
एवमभ्यर्थितो धात्रा भगवान्नीललोहितः ॥ कालीत्याह रहस्यं वां निन्दयन्निव सस्मितः ॥ ७.१,२४.३१॥
evamabhyarthito dhātrā bhagavānnīlalohitaḥ .. kālītyāha rahasyaṃ vāṃ nindayanniva sasmitaḥ .. 7.1,24.31..
ततः क्रुद्धा तदा देवी सुवर्णा वर्णकारणात् ॥ स्मयन्ती चाह भर्तारमसमाधेयया गिरा ॥ ७.१,२४.३२॥
tataḥ kruddhā tadā devī suvarṇā varṇakāraṇāt .. smayantī cāha bhartāramasamādheyayā girā .. 7.1,24.32..
देव्युवाच॥
ईदृशो मम वर्णेस्मिन्न रतिर्भवतो ऽस्ति चेत् ॥ एवावन्तं चिरं कालं कथमेषा नियम्यते ॥ ७.१,२४.३३॥
īdṛśo mama varṇesminna ratirbhavato 'sti cet .. evāvantaṃ ciraṃ kālaṃ kathameṣā niyamyate .. 7.1,24.33..
अरत्या वर्तमानो ऽपि कथं च रमसे मया ॥ न ह्यशक्यं जगत्यस्मिन्नीश्वरस्य जगत्प्रभोः ॥ ७.१,२४.३४॥
aratyā vartamāno 'pi kathaṃ ca ramase mayā .. na hyaśakyaṃ jagatyasminnīśvarasya jagatprabhoḥ .. 7.1,24.34..
स्वात्मारामस्य भवतो रतिर्न सुखसाधनम् ॥ इति हेतोः स्मरो यस्मात्प्रसभं भस्मसात्कृतः ॥ ७.१,२४.३५॥
svātmārāmasya bhavato ratirna sukhasādhanam .. iti hetoḥ smaro yasmātprasabhaṃ bhasmasātkṛtaḥ .. 7.1,24.35..
या च नाभिमता भर्तुरपि सर्वांगसुन्दरी ॥ सा वृथैव हि जायेत सर्वैरपि गुणान्तरैः ॥ ७.१,२४.३६॥
yā ca nābhimatā bharturapi sarvāṃgasundarī .. sā vṛthaiva hi jāyeta sarvairapi guṇāntaraiḥ .. 7.1,24.36..
भर्तुर्भोगैकशेषो हि सर्ग एवैष योषिताम् ॥ तथासत्यन्यथाभूता नारी कुत्रोपयुज्यते ॥ ७.१,२४.३७॥
bharturbhogaikaśeṣo hi sarga evaiṣa yoṣitām .. tathāsatyanyathābhūtā nārī kutropayujyate .. 7.1,24.37..
तस्माद्वर्णमिमं त्यक्त्वा त्वया रहसि निन्दितम् ॥ वर्णान्तरं भजिष्ये वा न भजिष्यामि वा स्वयम् ॥ ७.१,२४.३८॥
tasmādvarṇamimaṃ tyaktvā tvayā rahasi ninditam .. varṇāntaraṃ bhajiṣye vā na bhajiṣyāmi vā svayam .. 7.1,24.38..
इत्युक्त्वोत्थाय शयनाद्देवी साचष्ट गद्गदम् ॥ ययाचे ऽनुमतिं भर्तुस्तपसे कृतनिश्चया ॥ ७.१,२४.३९॥
ityuktvotthāya śayanāddevī sācaṣṭa gadgadam .. yayāce 'numatiṃ bhartustapase kṛtaniścayā .. 7.1,24.39..
तथा प्रणयभंगेन भीतो भूतपतिः स्वयम् ॥ पादयोः प्रणमन्नेव भवानीं प्रत्यभाषत ॥ ७.१,२४.४०॥
tathā praṇayabhaṃgena bhīto bhūtapatiḥ svayam .. pādayoḥ praṇamanneva bhavānīṃ pratyabhāṣata .. 7.1,24.40..
ईश्वर उवाच॥
अजानती च क्रीडोक्तिं प्रिये किं कुपितासि मे ॥ रतिः कुतो वा जायेत त्वत्तश्चेदरतिर्मम ॥ ७.१,२४.४१॥
ajānatī ca krīḍoktiṃ priye kiṃ kupitāsi me .. ratiḥ kuto vā jāyeta tvattaścedaratirmama .. 7.1,24.41..
माता त्वमस्य जगतः पिताहमधिपस्तथा ॥ कथं तदुत्पपद्येत त्वत्तो नाभिरतिर्मम ॥ ७.१,२४.४२॥
mātā tvamasya jagataḥ pitāhamadhipastathā .. kathaṃ tadutpapadyeta tvatto nābhiratirmama .. 7.1,24.42..
आवयोरभिकामो ऽपि किमसौ कामकारितः ॥ यतः कामसमुत्पत्तिः प्रागेव जगदुद्भवः ॥ ७.१,२४.४३॥
āvayorabhikāmo 'pi kimasau kāmakāritaḥ .. yataḥ kāmasamutpattiḥ prāgeva jagadudbhavaḥ .. 7.1,24.43..
पृथग्जनानां रतये कामात्मा कल्पितो मया ॥ ततः कथमुपालब्धः कामदाहादहं त्वया ॥ ७.१,२४.४४॥
pṛthagjanānāṃ rataye kāmātmā kalpito mayā .. tataḥ kathamupālabdhaḥ kāmadāhādahaṃ tvayā .. 7.1,24.44..
मां वै त्रिदशसामान्यं मन्यमानो मनोभवः ॥ मनाक्परिभवं कुर्वन्मया वै भस्मसात्कृतः ॥ ७.१,२४.४५॥
māṃ vai tridaśasāmānyaṃ manyamāno manobhavaḥ .. manākparibhavaṃ kurvanmayā vai bhasmasātkṛtaḥ .. 7.1,24.45..
विहारोप्यावयोरस्य जगतस्त्राणकारणात् ॥ ततस्तदर्थं त्वय्यद्य क्रीडोक्तिं कृतवाहनम् ॥ ७.१,२४.४६॥
vihāropyāvayorasya jagatastrāṇakāraṇāt .. tatastadarthaṃ tvayyadya krīḍoktiṃ kṛtavāhanam .. 7.1,24.46..
स चायमचिरादर्थस्तवैवाविष्करिष्यते ॥ क्रोधस्य जनकं वाक्यं हृदि कृत्वेदमब्रवीत् ॥ ७.१,२४.४७॥
sa cāyamacirādarthastavaivāviṣkariṣyate .. krodhasya janakaṃ vākyaṃ hṛdi kṛtvedamabravīt .. 7.1,24.47..
देव्युवाच॥
श्रुतपूर्वं हि भगवंस्तव चाटु वचो मया ॥ येनैवमतिधीराहमपि प्रागभिवंचिता ॥ ७.१,२४.४८॥
śrutapūrvaṃ hi bhagavaṃstava cāṭu vaco mayā .. yenaivamatidhīrāhamapi prāgabhivaṃcitā .. 7.1,24.48..
प्राणानप्यप्रिया भर्तुर्नारी या न परित्यजेत् ॥ कुलांगना शुभा सद्भिः कुत्सितैव हि गम्यते ॥ ७.१,२४.४९॥
prāṇānapyapriyā bharturnārī yā na parityajet .. kulāṃganā śubhā sadbhiḥ kutsitaiva hi gamyate .. 7.1,24.49..
भूयसी च तवाप्रीतिरगौरमिति मे वपुः ॥ क्रीडोक्तिरपि कालीति घटते कथमन्यथा ॥ ७.१,२४.५०॥
bhūyasī ca tavāprītiragauramiti me vapuḥ .. krīḍoktirapi kālīti ghaṭate kathamanyathā .. 7.1,24.50..
सद्भिर्विगर्हितं तस्मात्तव कार्ष्ण्यमसंमतम् ॥ अनुत्सृज्य तपोयोगात्स्थातुमेवेह नोत्सहे ॥ ७.१,२४.५१॥
sadbhirvigarhitaṃ tasmāttava kārṣṇyamasaṃmatam .. anutsṛjya tapoyogātsthātumeveha notsahe .. 7.1,24.51..
शिव उवाच॥
स यद्येवंविधतापस्ते तपसा किं प्रयोजनम् ॥ ममेच्छया स्वेच्छया वा वर्णान्तरवती भव ॥ ७.१,२४.५२॥
sa yadyevaṃvidhatāpaste tapasā kiṃ prayojanam .. mamecchayā svecchayā vā varṇāntaravatī bhava .. 7.1,24.52..
देव्युवाच॥
नेच्छामि भवतो वर्णं स्वयं वा कर्तुमन्यथा ॥ ब्रह्माणं तपसाराध्य क्षिप्रं गौरी भवाम्यहम् ॥ ७.१,२४.५३॥
necchāmi bhavato varṇaṃ svayaṃ vā kartumanyathā .. brahmāṇaṃ tapasārādhya kṣipraṃ gaurī bhavāmyaham .. 7.1,24.53..
ईश्वर उवाच॥
मत्प्रसादात्पुरा ब्रह्मा ब्रह्मत्वं प्राप्तवान्पुरा ॥ तमाहूय महादेवि तपसा किं करिष्यसि ॥ ७.१,२४.५४॥
matprasādātpurā brahmā brahmatvaṃ prāptavānpurā .. tamāhūya mahādevi tapasā kiṃ kariṣyasi .. 7.1,24.54..
देव्युवाच॥
त्वत्तो लब्धपदा एव सर्वे ब्रह्मादयः सुराः ॥ तथाप्याराध्य तपसा ब्रह्माणं त्वन्नियोगतः ॥ ७.१,२४.५५॥
tvatto labdhapadā eva sarve brahmādayaḥ surāḥ .. tathāpyārādhya tapasā brahmāṇaṃ tvanniyogataḥ .. 7.1,24.55..
पुरा किल सती नाम्ना दक्षस्य दुहिता ऽभवम् ॥ जगतां पतिमेवं त्वां पतिं प्राप्तवती तथा ॥ ७.१,२४.५६॥
purā kila satī nāmnā dakṣasya duhitā 'bhavam .. jagatāṃ patimevaṃ tvāṃ patiṃ prāptavatī tathā .. 7.1,24.56..
एवमद्यापि तपसा तोषयित्वा द्विजं विधिम् ॥ गौरी भवितुमिच्छामि को दोषः कथ्यतामिह ॥ ७.१,२४.५७॥
evamadyāpi tapasā toṣayitvā dvijaṃ vidhim .. gaurī bhavitumicchāmi ko doṣaḥ kathyatāmiha .. 7.1,24.57..
एवमुक्तो महादेव्या वामदेवः स्मयन्निव ॥ न तां निर्बंधयामास देवकार्यचिकीर्षया ॥ ७.१,२४.५८॥
evamukto mahādevyā vāmadevaḥ smayanniva .. na tāṃ nirbaṃdhayāmāsa devakāryacikīrṣayā .. 7.1,24.58..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवमन्दरगिरिनिवासक्रीडोक्तवर्णनं नाम चतुर्विंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivamandaragirinivāsakrīḍoktavarṇanaṃ nāma caturviṃśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In