Vayaviya Samhita - Purva

Adhyaya - 24

Shiva's sport on the mandara mountain

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः॥
अन्तर्धानगतो देव्या सह सानुचरो हरः ॥ क्व यातः कुत्र वासः किं कृत्वा विरराम ह ॥ ७.१,२४.१॥
antardhānagato devyā saha sānucaro haraḥ || kva yātaḥ kutra vāsaḥ kiṃ kṛtvā virarāma ha || 7.1,24.1||

Samhita : 11

Adhyaya :   24

Shloka :   1

वायुरुवाच॥
महीधरवरः श्रीमान्मंदरश्चित्रकंदरः ॥ दयितो देवदेवस्य निवासस्तपसो ऽभवत् ॥ ७.१,२४.२॥
mahīdharavaraḥ śrīmānmaṃdaraścitrakaṃdaraḥ || dayito devadevasya nivāsastapaso 'bhavat || 7.1,24.2||

Samhita : 11

Adhyaya :   24

Shloka :   2

तपो महत्कृतं तेन वोढुं स्वशिरसा शिवौ ॥ चिरेण लब्धं तत्पादपंकजस्पर्शजं सुखम् ॥ ७.१,२४.३॥
tapo mahatkṛtaṃ tena voḍhuṃ svaśirasā śivau || cireṇa labdhaṃ tatpādapaṃkajasparśajaṃ sukham || 7.1,24.3||

Samhita : 11

Adhyaya :   24

Shloka :   3

तस्य शैलस्य सौन्दर्यं सहस्रवदनैरपि ॥ न शक्यं विस्तराद्वक्तुं वर्षकोटिशतैरपि ॥ ७.१,२४.४॥
tasya śailasya saundaryaṃ sahasravadanairapi || na śakyaṃ vistarādvaktuṃ varṣakoṭiśatairapi || 7.1,24.4||

Samhita : 11

Adhyaya :   24

Shloka :   4

शक्यमप्यस्य सौन्दर्यं न वर्णयितुमुत्सहे ॥ पर्वतान्तरसौन्दर्यं साधारणविधारणात् ॥ ७.१,२४.५॥
śakyamapyasya saundaryaṃ na varṇayitumutsahe || parvatāntarasaundaryaṃ sādhāraṇavidhāraṇāt || 7.1,24.5||

Samhita : 11

Adhyaya :   24

Shloka :   5

इदन्तु शक्यते वक्तुमस्मिन्पर्वतसुन्दरे ॥ ऋद्ध्या कयापि सौन्दर्यमीश्वरावासयोग्यता ॥ ७.१,२४.६॥
idantu śakyate vaktumasminparvatasundare || ṛddhyā kayāpi saundaryamīśvarāvāsayogyatā || 7.1,24.6||

Samhita : 11

Adhyaya :   24

Shloka :   6

अत एव हि देवेन देव्याः प्रियचिकीर्षया ॥ अतीव रमणीयोयं गिरिरन्तःपुरीकृतः ॥ ७.१,२४.७॥
ata eva hi devena devyāḥ priyacikīrṣayā || atīva ramaṇīyoyaṃ girirantaḥpurīkṛtaḥ || 7.1,24.7||

Samhita : 11

Adhyaya :   24

Shloka :   7

मेखलाभूमयस्तस्य विमलोपलपादपाः ॥ शिवयोर्नित्यसान्निध्यान्न्यक्कुर्वंत्यखिलंजगत् ॥ ७.१,२४.८॥
mekhalābhūmayastasya vimalopalapādapāḥ || śivayornityasānnidhyānnyakkurvaṃtyakhilaṃjagat || 7.1,24.8||

Samhita : 11

Adhyaya :   24

Shloka :   8

पितृभ्यां जगतो नित्यं स्नानपानोपयोगतः ॥ अवाप्तपुण्यसंस्कारः प्रसरद्भिरितस्ततः ॥ ७.१,२४.९॥
pitṛbhyāṃ jagato nityaṃ snānapānopayogataḥ || avāptapuṇyasaṃskāraḥ prasaradbhiritastataḥ || 7.1,24.9||

Samhita : 11

Adhyaya :   24

Shloka :   9

लघुशीतलसंस्पर्शैरच्छाच्छैर्निर्झराम्बुभिः ॥ अधिराज्येन चाद्रीणामद्रीरेषो ऽभिषिच्यते ॥ ७.१,२४.१०॥
laghuśītalasaṃsparśairacchācchairnirjharāmbubhiḥ || adhirājyena cādrīṇāmadrīreṣo 'bhiṣicyate || 7.1,24.10||

Samhita : 11

Adhyaya :   24

Shloka :   10

निशासु शिखरप्रान्तर्वर्तिना स शिलोच्चयः ॥ चंद्रेणाचल साम्राज्यच्छत्रेणेव विराजते ॥ ७.१,२४.११॥
niśāsu śikharaprāntarvartinā sa śiloccayaḥ || caṃdreṇācala sāmrājyacchatreṇeva virājate || 7.1,24.11||

Samhita : 11

Adhyaya :   24

Shloka :   11

स शैलश्चंचलीभूतैर्बालैश्चामरयोषिताम् ॥ सर्वपर्वतसाम्राज्यचामरैरिव वीज्यते ॥ ७.१,२४.१२॥
sa śailaścaṃcalībhūtairbālaiścāmarayoṣitām || sarvaparvatasāmrājyacāmarairiva vījyate || 7.1,24.12||

Samhita : 11

Adhyaya :   24

Shloka :   12

प्रातरभ्युदिते भानौ भूधरो रत्नभूषितः ॥ दर्पणे देहसौभाग्यं द्रष्टुकाम इव स्थितः ॥ ७.१,२४.१३॥
prātarabhyudite bhānau bhūdharo ratnabhūṣitaḥ || darpaṇe dehasaubhāgyaṃ draṣṭukāma iva sthitaḥ || 7.1,24.13||

Samhita : 11

Adhyaya :   24

Shloka :   13

कूजद्विहंगवाचालैर्वातोद्धृतलताभुजैः ॥ विमुक्तपुष्पैः सततं व्यालम्बिमृदुपल्लवैः ॥ ७.१,२४.१४॥
kūjadvihaṃgavācālairvātoddhṛtalatābhujaiḥ || vimuktapuṣpaiḥ satataṃ vyālambimṛdupallavaiḥ || 7.1,24.14||

Samhita : 11

Adhyaya :   24

Shloka :   14

लताप्रतानजटिलैस्तरुभिस्तपसैरिव ॥ जयाशिषा सहाभ्यर्च्य निषेव्यत इवाद्रिराट् ॥ ७.१,२४.१५॥
latāpratānajaṭilaistarubhistapasairiva || jayāśiṣā sahābhyarcya niṣevyata ivādrirāṭ || 7.1,24.15||

Samhita : 11

Adhyaya :   24

Shloka :   15

अधोमुखैरूर्ध्वमुखैश्शृंगैस्तिर्यङ्मुखैस्तथा ॥ प्रपतन्निव पाताले भूपृष्ठादुत्पतन्निव ॥ ७.१,२४.१६॥
adhomukhairūrdhvamukhaiśśṛṃgaistiryaṅmukhaistathā || prapatanniva pātāle bhūpṛṣṭhādutpatanniva || 7.1,24.16||

Samhita : 11

Adhyaya :   24

Shloka :   16

परीतः सर्वतो दिक्षु भ्रमन्निव विहायसि ॥ पश्यन्निव जगत्सर्वं नृत्यन्निव निरन्तरम् ॥ ७.१,२४.१७॥
parītaḥ sarvato dikṣu bhramanniva vihāyasi || paśyanniva jagatsarvaṃ nṛtyanniva nirantaram || 7.1,24.17||

Samhita : 11

Adhyaya :   24

Shloka :   17

गुहामुखैः प्रतिदिनं व्यात्तास्यो विपुलोदरैः ॥ अजीर्णलावण्यतया जृंभमाण इवाचलः ॥ ७.१,२४.१८॥
guhāmukhaiḥ pratidinaṃ vyāttāsyo vipulodaraiḥ || ajīrṇalāvaṇyatayā jṛṃbhamāṇa ivācalaḥ || 7.1,24.18||

Samhita : 11

Adhyaya :   24

Shloka :   18

ग्रसन्निव जगत्सर्वं पिबन्निव पयोनिधिम् ॥ वमन्निव तमोन्तस्थं माद्यन्निव खमम्बुदैः ॥ ७.१,२४.१९॥
grasanniva jagatsarvaṃ pibanniva payonidhim || vamanniva tamontasthaṃ mādyanniva khamambudaiḥ || 7.1,24.19||

Samhita : 11

Adhyaya :   24

Shloka :   19

निवास भूमयस्तास्ता दर्पणप्रतिमोदराः ॥ तिरस्कृतातपास्स्निग्धाश्रमच्छायामहीरुहाः ॥ ७.१,२४.२०॥
nivāsa bhūmayastāstā darpaṇapratimodarāḥ || tiraskṛtātapāssnigdhāśramacchāyāmahīruhāḥ || 7.1,24.20||

Samhita : 11

Adhyaya :   24

Shloka :   20

सरित्सरस्तडागादिसंपर्कशिशिरानिलाः ॥ तत्र तत्र निषण्णाभ्यां शिवाभ्यां सफलीकृताः ॥ ७.१,२४.२१॥
saritsarastaḍāgādisaṃparkaśiśirānilāḥ || tatra tatra niṣaṇṇābhyāṃ śivābhyāṃ saphalīkṛtāḥ || 7.1,24.21||

Samhita : 11

Adhyaya :   24

Shloka :   21

तमिमं सर्वतः श्रेष्ठं स्मृत्वा साम्बस्त्रियम्बकः ॥ रैभ्याश्रमसमीपस्थश्चान्तर्धानं गतो ययौ ॥ ७.१,२४.२२॥
tamimaṃ sarvataḥ śreṣṭhaṃ smṛtvā sāmbastriyambakaḥ || raibhyāśramasamīpasthaścāntardhānaṃ gato yayau || 7.1,24.22||

Samhita : 11

Adhyaya :   24

Shloka :   22

तत्रोद्यानमनुप्राप्य देव्या सह महेश्वरः ॥ रराम रमणीयासु देव्यान्तःपुरभूमिषु ॥ ७.१,२४.२३॥
tatrodyānamanuprāpya devyā saha maheśvaraḥ || rarāma ramaṇīyāsu devyāntaḥpurabhūmiṣu || 7.1,24.23||

Samhita : 11

Adhyaya :   24

Shloka :   23

तथा गतेषु कालेषु प्रवृद्धासु प्रजासु च ॥ दैत्यौ शुंभनिशुंभाख्यौ भ्रातरौ संबभूवतुः ॥ ७.१,२४.२४॥
tathā gateṣu kāleṣu pravṛddhāsu prajāsu ca || daityau śuṃbhaniśuṃbhākhyau bhrātarau saṃbabhūvatuḥ || 7.1,24.24||

Samhita : 11

Adhyaya :   24

Shloka :   24

ताभ्यां तपो बलाद्दत्तं ब्रह्मणा परमेष्ठिना ॥ अवध्यत्वं जगत्यस्मिन्पुरुषैरखिलैरपि ॥ ७.१,२४.२५॥
tābhyāṃ tapo balāddattaṃ brahmaṇā parameṣṭhinā || avadhyatvaṃ jagatyasminpuruṣairakhilairapi || 7.1,24.25||

Samhita : 11

Adhyaya :   24

Shloka :   25

अयोनिजा तु या कन्या ह्यंबिकांशसमुद्भवा ॥ अजातपुंस्पर्शरतिरविलंघ्यपराक्रमा ॥ ७.१,२४.२६॥
ayonijā tu yā kanyā hyaṃbikāṃśasamudbhavā || ajātapuṃsparśaratiravilaṃghyaparākramā || 7.1,24.26||

Samhita : 11

Adhyaya :   24

Shloka :   26

तया तु नौ वधः संख्ये तस्यां कामाभिभूतयोः ॥ इति चाभ्यर्थितो ब्रह्मा ताभ्याम्प्राह तथास्त्विति ॥ ७.१,२४.२७॥
tayā tu nau vadhaḥ saṃkhye tasyāṃ kāmābhibhūtayoḥ || iti cābhyarthito brahmā tābhyāmprāha tathāstviti || 7.1,24.27||

Samhita : 11

Adhyaya :   24

Shloka :   27

ततः प्रभृति शक्रादीन्विजित्य समरे सुरान् ॥ निःस्वाध्यायवषट्कारं जगच्चक्रतुरक्रमात् ॥ ७.१,२४.२८॥
tataḥ prabhṛti śakrādīnvijitya samare surān || niḥsvādhyāyavaṣaṭkāraṃ jagaccakraturakramāt || 7.1,24.28||

Samhita : 11

Adhyaya :   24

Shloka :   28

तयोर्वधाय देवेशं ब्रह्माभ्यर्थितवान्पुनः ॥ विनिंद्यापि रहस्यं वां क्रोधयित्वा यथा तथा ॥ ७.१,२४.२९॥
tayorvadhāya deveśaṃ brahmābhyarthitavānpunaḥ || viniṃdyāpi rahasyaṃ vāṃ krodhayitvā yathā tathā || 7.1,24.29||

Samhita : 11

Adhyaya :   24

Shloka :   29

तद्वर्णकोशजां शक्तिमकामां कन्यकात्मिकाम् ॥ निशुम्भशुंभयोर्हंत्रीं सुरेभ्यो दातुमर्हसि ॥ ७.१,२४.३०॥
tadvarṇakośajāṃ śaktimakāmāṃ kanyakātmikām || niśumbhaśuṃbhayorhaṃtrīṃ surebhyo dātumarhasi || 7.1,24.30||

Samhita : 11

Adhyaya :   24

Shloka :   30

एवमभ्यर्थितो धात्रा भगवान्नीललोहितः ॥ कालीत्याह रहस्यं वां निन्दयन्निव सस्मितः ॥ ७.१,२४.३१॥
evamabhyarthito dhātrā bhagavānnīlalohitaḥ || kālītyāha rahasyaṃ vāṃ nindayanniva sasmitaḥ || 7.1,24.31||

Samhita : 11

Adhyaya :   24

Shloka :   31

ततः क्रुद्धा तदा देवी सुवर्णा वर्णकारणात् ॥ स्मयन्ती चाह भर्तारमसमाधेयया गिरा ॥ ७.१,२४.३२॥
tataḥ kruddhā tadā devī suvarṇā varṇakāraṇāt || smayantī cāha bhartāramasamādheyayā girā || 7.1,24.32||

Samhita : 11

Adhyaya :   24

Shloka :   32

देव्युवाच॥
ईदृशो मम वर्णेस्मिन्न रतिर्भवतो ऽस्ति चेत् ॥ एवावन्तं चिरं कालं कथमेषा नियम्यते ॥ ७.१,२४.३३॥
īdṛśo mama varṇesminna ratirbhavato 'sti cet || evāvantaṃ ciraṃ kālaṃ kathameṣā niyamyate || 7.1,24.33||

Samhita : 11

Adhyaya :   24

Shloka :   33

अरत्या वर्तमानो ऽपि कथं च रमसे मया ॥ न ह्यशक्यं जगत्यस्मिन्नीश्वरस्य जगत्प्रभोः ॥ ७.१,२४.३४॥
aratyā vartamāno 'pi kathaṃ ca ramase mayā || na hyaśakyaṃ jagatyasminnīśvarasya jagatprabhoḥ || 7.1,24.34||

Samhita : 11

Adhyaya :   24

Shloka :   34

स्वात्मारामस्य भवतो रतिर्न सुखसाधनम् ॥ इति हेतोः स्मरो यस्मात्प्रसभं भस्मसात्कृतः ॥ ७.१,२४.३५॥
svātmārāmasya bhavato ratirna sukhasādhanam || iti hetoḥ smaro yasmātprasabhaṃ bhasmasātkṛtaḥ || 7.1,24.35||

Samhita : 11

Adhyaya :   24

Shloka :   35

या च नाभिमता भर्तुरपि सर्वांगसुन्दरी ॥ सा वृथैव हि जायेत सर्वैरपि गुणान्तरैः ॥ ७.१,२४.३६॥
yā ca nābhimatā bharturapi sarvāṃgasundarī || sā vṛthaiva hi jāyeta sarvairapi guṇāntaraiḥ || 7.1,24.36||

Samhita : 11

Adhyaya :   24

Shloka :   36

भर्तुर्भोगैकशेषो हि सर्ग एवैष योषिताम् ॥ तथासत्यन्यथाभूता नारी कुत्रोपयुज्यते ॥ ७.१,२४.३७॥
bharturbhogaikaśeṣo hi sarga evaiṣa yoṣitām || tathāsatyanyathābhūtā nārī kutropayujyate || 7.1,24.37||

Samhita : 11

Adhyaya :   24

Shloka :   37

तस्माद्वर्णमिमं त्यक्त्वा त्वया रहसि निन्दितम् ॥ वर्णान्तरं भजिष्ये वा न भजिष्यामि वा स्वयम् ॥ ७.१,२४.३८॥
tasmādvarṇamimaṃ tyaktvā tvayā rahasi ninditam || varṇāntaraṃ bhajiṣye vā na bhajiṣyāmi vā svayam || 7.1,24.38||

Samhita : 11

Adhyaya :   24

Shloka :   38

इत्युक्त्वोत्थाय शयनाद्देवी साचष्ट गद्गदम् ॥ ययाचे ऽनुमतिं भर्तुस्तपसे कृतनिश्चया ॥ ७.१,२४.३९॥
ityuktvotthāya śayanāddevī sācaṣṭa gadgadam || yayāce 'numatiṃ bhartustapase kṛtaniścayā || 7.1,24.39||

Samhita : 11

Adhyaya :   24

Shloka :   39

तथा प्रणयभंगेन भीतो भूतपतिः स्वयम् ॥ पादयोः प्रणमन्नेव भवानीं प्रत्यभाषत ॥ ७.१,२४.४०॥
tathā praṇayabhaṃgena bhīto bhūtapatiḥ svayam || pādayoḥ praṇamanneva bhavānīṃ pratyabhāṣata || 7.1,24.40||

Samhita : 11

Adhyaya :   24

Shloka :   40

ईश्वर उवाच॥
अजानती च क्रीडोक्तिं प्रिये किं कुपितासि मे ॥ रतिः कुतो वा जायेत त्वत्तश्चेदरतिर्मम ॥ ७.१,२४.४१॥
ajānatī ca krīḍoktiṃ priye kiṃ kupitāsi me || ratiḥ kuto vā jāyeta tvattaścedaratirmama || 7.1,24.41||

Samhita : 11

Adhyaya :   24

Shloka :   41

माता त्वमस्य जगतः पिताहमधिपस्तथा ॥ कथं तदुत्पपद्येत त्वत्तो नाभिरतिर्मम ॥ ७.१,२४.४२॥
mātā tvamasya jagataḥ pitāhamadhipastathā || kathaṃ tadutpapadyeta tvatto nābhiratirmama || 7.1,24.42||

Samhita : 11

Adhyaya :   24

Shloka :   42

आवयोरभिकामो ऽपि किमसौ कामकारितः ॥ यतः कामसमुत्पत्तिः प्रागेव जगदुद्भवः ॥ ७.१,२४.४३॥
āvayorabhikāmo 'pi kimasau kāmakāritaḥ || yataḥ kāmasamutpattiḥ prāgeva jagadudbhavaḥ || 7.1,24.43||

Samhita : 11

Adhyaya :   24

Shloka :   43

पृथग्जनानां रतये कामात्मा कल्पितो मया ॥ ततः कथमुपालब्धः कामदाहादहं त्वया ॥ ७.१,२४.४४॥
pṛthagjanānāṃ rataye kāmātmā kalpito mayā || tataḥ kathamupālabdhaḥ kāmadāhādahaṃ tvayā || 7.1,24.44||

Samhita : 11

Adhyaya :   24

Shloka :   44

मां वै त्रिदशसामान्यं मन्यमानो मनोभवः ॥ मनाक्परिभवं कुर्वन्मया वै भस्मसात्कृतः ॥ ७.१,२४.४५॥
māṃ vai tridaśasāmānyaṃ manyamāno manobhavaḥ || manākparibhavaṃ kurvanmayā vai bhasmasātkṛtaḥ || 7.1,24.45||

Samhita : 11

Adhyaya :   24

Shloka :   45

विहारोप्यावयोरस्य जगतस्त्राणकारणात् ॥ ततस्तदर्थं त्वय्यद्य क्रीडोक्तिं कृतवाहनम् ॥ ७.१,२४.४६॥
vihāropyāvayorasya jagatastrāṇakāraṇāt || tatastadarthaṃ tvayyadya krīḍoktiṃ kṛtavāhanam || 7.1,24.46||

Samhita : 11

Adhyaya :   24

Shloka :   46

स चायमचिरादर्थस्तवैवाविष्करिष्यते ॥ क्रोधस्य जनकं वाक्यं हृदि कृत्वेदमब्रवीत् ॥ ७.१,२४.४७॥
sa cāyamacirādarthastavaivāviṣkariṣyate || krodhasya janakaṃ vākyaṃ hṛdi kṛtvedamabravīt || 7.1,24.47||

Samhita : 11

Adhyaya :   24

Shloka :   47

देव्युवाच॥
श्रुतपूर्वं हि भगवंस्तव चाटु वचो मया ॥ येनैवमतिधीराहमपि प्रागभिवंचिता ॥ ७.१,२४.४८॥
śrutapūrvaṃ hi bhagavaṃstava cāṭu vaco mayā || yenaivamatidhīrāhamapi prāgabhivaṃcitā || 7.1,24.48||

Samhita : 11

Adhyaya :   24

Shloka :   48

प्राणानप्यप्रिया भर्तुर्नारी या न परित्यजेत् ॥ कुलांगना शुभा सद्भिः कुत्सितैव हि गम्यते ॥ ७.१,२४.४९॥
prāṇānapyapriyā bharturnārī yā na parityajet || kulāṃganā śubhā sadbhiḥ kutsitaiva hi gamyate || 7.1,24.49||

Samhita : 11

Adhyaya :   24

Shloka :   49

भूयसी च तवाप्रीतिरगौरमिति मे वपुः ॥ क्रीडोक्तिरपि कालीति घटते कथमन्यथा ॥ ७.१,२४.५०॥
bhūyasī ca tavāprītiragauramiti me vapuḥ || krīḍoktirapi kālīti ghaṭate kathamanyathā || 7.1,24.50||

Samhita : 11

Adhyaya :   24

Shloka :   50

सद्भिर्विगर्हितं तस्मात्तव कार्ष्ण्यमसंमतम् ॥ अनुत्सृज्य तपोयोगात्स्थातुमेवेह नोत्सहे ॥ ७.१,२४.५१॥
sadbhirvigarhitaṃ tasmāttava kārṣṇyamasaṃmatam || anutsṛjya tapoyogātsthātumeveha notsahe || 7.1,24.51||

Samhita : 11

Adhyaya :   24

Shloka :   51

शिव उवाच॥
स यद्येवंविधतापस्ते तपसा किं प्रयोजनम् ॥ ममेच्छया स्वेच्छया वा वर्णान्तरवती भव ॥ ७.१,२४.५२॥
sa yadyevaṃvidhatāpaste tapasā kiṃ prayojanam || mamecchayā svecchayā vā varṇāntaravatī bhava || 7.1,24.52||

Samhita : 11

Adhyaya :   24

Shloka :   52

देव्युवाच॥
नेच्छामि भवतो वर्णं स्वयं वा कर्तुमन्यथा ॥ ब्रह्माणं तपसाराध्य क्षिप्रं गौरी भवाम्यहम् ॥ ७.१,२४.५३॥
necchāmi bhavato varṇaṃ svayaṃ vā kartumanyathā || brahmāṇaṃ tapasārādhya kṣipraṃ gaurī bhavāmyaham || 7.1,24.53||

Samhita : 11

Adhyaya :   24

Shloka :   53

ईश्वर उवाच॥
मत्प्रसादात्पुरा ब्रह्मा ब्रह्मत्वं प्राप्तवान्पुरा ॥ तमाहूय महादेवि तपसा किं करिष्यसि ॥ ७.१,२४.५४॥
matprasādātpurā brahmā brahmatvaṃ prāptavānpurā || tamāhūya mahādevi tapasā kiṃ kariṣyasi || 7.1,24.54||

Samhita : 11

Adhyaya :   24

Shloka :   54

देव्युवाच॥
त्वत्तो लब्धपदा एव सर्वे ब्रह्मादयः सुराः ॥ तथाप्याराध्य तपसा ब्रह्माणं त्वन्नियोगतः ॥ ७.१,२४.५५॥
tvatto labdhapadā eva sarve brahmādayaḥ surāḥ || tathāpyārādhya tapasā brahmāṇaṃ tvanniyogataḥ || 7.1,24.55||

Samhita : 11

Adhyaya :   24

Shloka :   55

पुरा किल सती नाम्ना दक्षस्य दुहिता ऽभवम् ॥ जगतां पतिमेवं त्वां पतिं प्राप्तवती तथा ॥ ७.१,२४.५६॥
purā kila satī nāmnā dakṣasya duhitā 'bhavam || jagatāṃ patimevaṃ tvāṃ patiṃ prāptavatī tathā || 7.1,24.56||

Samhita : 11

Adhyaya :   24

Shloka :   56

एवमद्यापि तपसा तोषयित्वा द्विजं विधिम् ॥ गौरी भवितुमिच्छामि को दोषः कथ्यतामिह ॥ ७.१,२४.५७॥
evamadyāpi tapasā toṣayitvā dvijaṃ vidhim || gaurī bhavitumicchāmi ko doṣaḥ kathyatāmiha || 7.1,24.57||

Samhita : 11

Adhyaya :   24

Shloka :   57

एवमुक्तो महादेव्या वामदेवः स्मयन्निव ॥ न तां निर्बंधयामास देवकार्यचिकीर्षया ॥ ७.१,२४.५८॥
evamukto mahādevyā vāmadevaḥ smayanniva || na tāṃ nirbaṃdhayāmāsa devakāryacikīrṣayā || 7.1,24.58||

Samhita : 11

Adhyaya :   24

Shloka :   58

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवमन्दरगिरिनिवासक्रीडोक्तवर्णनं नाम चतुर्विंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivamandaragirinivāsakrīḍoktavarṇanaṃ nāma caturviṃśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   24

Shloka :   59

ऋषय ऊचुः॥
अन्तर्धानगतो देव्या सह सानुचरो हरः ॥ क्व यातः कुत्र वासः किं कृत्वा विरराम ह ॥ ७.१,२४.१॥
antardhānagato devyā saha sānucaro haraḥ || kva yātaḥ kutra vāsaḥ kiṃ kṛtvā virarāma ha || 7.1,24.1||

Samhita : 11

Adhyaya :   24

Shloka :   1

वायुरुवाच॥
महीधरवरः श्रीमान्मंदरश्चित्रकंदरः ॥ दयितो देवदेवस्य निवासस्तपसो ऽभवत् ॥ ७.१,२४.२॥
mahīdharavaraḥ śrīmānmaṃdaraścitrakaṃdaraḥ || dayito devadevasya nivāsastapaso 'bhavat || 7.1,24.2||

Samhita : 11

Adhyaya :   24

Shloka :   2

तपो महत्कृतं तेन वोढुं स्वशिरसा शिवौ ॥ चिरेण लब्धं तत्पादपंकजस्पर्शजं सुखम् ॥ ७.१,२४.३॥
tapo mahatkṛtaṃ tena voḍhuṃ svaśirasā śivau || cireṇa labdhaṃ tatpādapaṃkajasparśajaṃ sukham || 7.1,24.3||

Samhita : 11

Adhyaya :   24

Shloka :   3

तस्य शैलस्य सौन्दर्यं सहस्रवदनैरपि ॥ न शक्यं विस्तराद्वक्तुं वर्षकोटिशतैरपि ॥ ७.१,२४.४॥
tasya śailasya saundaryaṃ sahasravadanairapi || na śakyaṃ vistarādvaktuṃ varṣakoṭiśatairapi || 7.1,24.4||

Samhita : 11

Adhyaya :   24

Shloka :   4

शक्यमप्यस्य सौन्दर्यं न वर्णयितुमुत्सहे ॥ पर्वतान्तरसौन्दर्यं साधारणविधारणात् ॥ ७.१,२४.५॥
śakyamapyasya saundaryaṃ na varṇayitumutsahe || parvatāntarasaundaryaṃ sādhāraṇavidhāraṇāt || 7.1,24.5||

Samhita : 11

Adhyaya :   24

Shloka :   5

इदन्तु शक्यते वक्तुमस्मिन्पर्वतसुन्दरे ॥ ऋद्ध्या कयापि सौन्दर्यमीश्वरावासयोग्यता ॥ ७.१,२४.६॥
idantu śakyate vaktumasminparvatasundare || ṛddhyā kayāpi saundaryamīśvarāvāsayogyatā || 7.1,24.6||

Samhita : 11

Adhyaya :   24

Shloka :   6

अत एव हि देवेन देव्याः प्रियचिकीर्षया ॥ अतीव रमणीयोयं गिरिरन्तःपुरीकृतः ॥ ७.१,२४.७॥
ata eva hi devena devyāḥ priyacikīrṣayā || atīva ramaṇīyoyaṃ girirantaḥpurīkṛtaḥ || 7.1,24.7||

Samhita : 11

Adhyaya :   24

Shloka :   7

मेखलाभूमयस्तस्य विमलोपलपादपाः ॥ शिवयोर्नित्यसान्निध्यान्न्यक्कुर्वंत्यखिलंजगत् ॥ ७.१,२४.८॥
mekhalābhūmayastasya vimalopalapādapāḥ || śivayornityasānnidhyānnyakkurvaṃtyakhilaṃjagat || 7.1,24.8||

Samhita : 11

Adhyaya :   24

Shloka :   8

पितृभ्यां जगतो नित्यं स्नानपानोपयोगतः ॥ अवाप्तपुण्यसंस्कारः प्रसरद्भिरितस्ततः ॥ ७.१,२४.९॥
pitṛbhyāṃ jagato nityaṃ snānapānopayogataḥ || avāptapuṇyasaṃskāraḥ prasaradbhiritastataḥ || 7.1,24.9||

Samhita : 11

Adhyaya :   24

Shloka :   9

लघुशीतलसंस्पर्शैरच्छाच्छैर्निर्झराम्बुभिः ॥ अधिराज्येन चाद्रीणामद्रीरेषो ऽभिषिच्यते ॥ ७.१,२४.१०॥
laghuśītalasaṃsparśairacchācchairnirjharāmbubhiḥ || adhirājyena cādrīṇāmadrīreṣo 'bhiṣicyate || 7.1,24.10||

Samhita : 11

Adhyaya :   24

Shloka :   10

निशासु शिखरप्रान्तर्वर्तिना स शिलोच्चयः ॥ चंद्रेणाचल साम्राज्यच्छत्रेणेव विराजते ॥ ७.१,२४.११॥
niśāsu śikharaprāntarvartinā sa śiloccayaḥ || caṃdreṇācala sāmrājyacchatreṇeva virājate || 7.1,24.11||

Samhita : 11

Adhyaya :   24

Shloka :   11

स शैलश्चंचलीभूतैर्बालैश्चामरयोषिताम् ॥ सर्वपर्वतसाम्राज्यचामरैरिव वीज्यते ॥ ७.१,२४.१२॥
sa śailaścaṃcalībhūtairbālaiścāmarayoṣitām || sarvaparvatasāmrājyacāmarairiva vījyate || 7.1,24.12||

Samhita : 11

Adhyaya :   24

Shloka :   12

प्रातरभ्युदिते भानौ भूधरो रत्नभूषितः ॥ दर्पणे देहसौभाग्यं द्रष्टुकाम इव स्थितः ॥ ७.१,२४.१३॥
prātarabhyudite bhānau bhūdharo ratnabhūṣitaḥ || darpaṇe dehasaubhāgyaṃ draṣṭukāma iva sthitaḥ || 7.1,24.13||

Samhita : 11

Adhyaya :   24

Shloka :   13

कूजद्विहंगवाचालैर्वातोद्धृतलताभुजैः ॥ विमुक्तपुष्पैः सततं व्यालम्बिमृदुपल्लवैः ॥ ७.१,२४.१४॥
kūjadvihaṃgavācālairvātoddhṛtalatābhujaiḥ || vimuktapuṣpaiḥ satataṃ vyālambimṛdupallavaiḥ || 7.1,24.14||

Samhita : 11

Adhyaya :   24

Shloka :   14

लताप्रतानजटिलैस्तरुभिस्तपसैरिव ॥ जयाशिषा सहाभ्यर्च्य निषेव्यत इवाद्रिराट् ॥ ७.१,२४.१५॥
latāpratānajaṭilaistarubhistapasairiva || jayāśiṣā sahābhyarcya niṣevyata ivādrirāṭ || 7.1,24.15||

Samhita : 11

Adhyaya :   24

Shloka :   15

अधोमुखैरूर्ध्वमुखैश्शृंगैस्तिर्यङ्मुखैस्तथा ॥ प्रपतन्निव पाताले भूपृष्ठादुत्पतन्निव ॥ ७.१,२४.१६॥
adhomukhairūrdhvamukhaiśśṛṃgaistiryaṅmukhaistathā || prapatanniva pātāle bhūpṛṣṭhādutpatanniva || 7.1,24.16||

Samhita : 11

Adhyaya :   24

Shloka :   16

परीतः सर्वतो दिक्षु भ्रमन्निव विहायसि ॥ पश्यन्निव जगत्सर्वं नृत्यन्निव निरन्तरम् ॥ ७.१,२४.१७॥
parītaḥ sarvato dikṣu bhramanniva vihāyasi || paśyanniva jagatsarvaṃ nṛtyanniva nirantaram || 7.1,24.17||

Samhita : 11

Adhyaya :   24

Shloka :   17

गुहामुखैः प्रतिदिनं व्यात्तास्यो विपुलोदरैः ॥ अजीर्णलावण्यतया जृंभमाण इवाचलः ॥ ७.१,२४.१८॥
guhāmukhaiḥ pratidinaṃ vyāttāsyo vipulodaraiḥ || ajīrṇalāvaṇyatayā jṛṃbhamāṇa ivācalaḥ || 7.1,24.18||

Samhita : 11

Adhyaya :   24

Shloka :   18

ग्रसन्निव जगत्सर्वं पिबन्निव पयोनिधिम् ॥ वमन्निव तमोन्तस्थं माद्यन्निव खमम्बुदैः ॥ ७.१,२४.१९॥
grasanniva jagatsarvaṃ pibanniva payonidhim || vamanniva tamontasthaṃ mādyanniva khamambudaiḥ || 7.1,24.19||

Samhita : 11

Adhyaya :   24

Shloka :   19

निवास भूमयस्तास्ता दर्पणप्रतिमोदराः ॥ तिरस्कृतातपास्स्निग्धाश्रमच्छायामहीरुहाः ॥ ७.१,२४.२०॥
nivāsa bhūmayastāstā darpaṇapratimodarāḥ || tiraskṛtātapāssnigdhāśramacchāyāmahīruhāḥ || 7.1,24.20||

Samhita : 11

Adhyaya :   24

Shloka :   20

सरित्सरस्तडागादिसंपर्कशिशिरानिलाः ॥ तत्र तत्र निषण्णाभ्यां शिवाभ्यां सफलीकृताः ॥ ७.१,२४.२१॥
saritsarastaḍāgādisaṃparkaśiśirānilāḥ || tatra tatra niṣaṇṇābhyāṃ śivābhyāṃ saphalīkṛtāḥ || 7.1,24.21||

Samhita : 11

Adhyaya :   24

Shloka :   21

तमिमं सर्वतः श्रेष्ठं स्मृत्वा साम्बस्त्रियम्बकः ॥ रैभ्याश्रमसमीपस्थश्चान्तर्धानं गतो ययौ ॥ ७.१,२४.२२॥
tamimaṃ sarvataḥ śreṣṭhaṃ smṛtvā sāmbastriyambakaḥ || raibhyāśramasamīpasthaścāntardhānaṃ gato yayau || 7.1,24.22||

Samhita : 11

Adhyaya :   24

Shloka :   22

तत्रोद्यानमनुप्राप्य देव्या सह महेश्वरः ॥ रराम रमणीयासु देव्यान्तःपुरभूमिषु ॥ ७.१,२४.२३॥
tatrodyānamanuprāpya devyā saha maheśvaraḥ || rarāma ramaṇīyāsu devyāntaḥpurabhūmiṣu || 7.1,24.23||

Samhita : 11

Adhyaya :   24

Shloka :   23

तथा गतेषु कालेषु प्रवृद्धासु प्रजासु च ॥ दैत्यौ शुंभनिशुंभाख्यौ भ्रातरौ संबभूवतुः ॥ ७.१,२४.२४॥
tathā gateṣu kāleṣu pravṛddhāsu prajāsu ca || daityau śuṃbhaniśuṃbhākhyau bhrātarau saṃbabhūvatuḥ || 7.1,24.24||

Samhita : 11

Adhyaya :   24

Shloka :   24

ताभ्यां तपो बलाद्दत्तं ब्रह्मणा परमेष्ठिना ॥ अवध्यत्वं जगत्यस्मिन्पुरुषैरखिलैरपि ॥ ७.१,२४.२५॥
tābhyāṃ tapo balāddattaṃ brahmaṇā parameṣṭhinā || avadhyatvaṃ jagatyasminpuruṣairakhilairapi || 7.1,24.25||

Samhita : 11

Adhyaya :   24

Shloka :   25

अयोनिजा तु या कन्या ह्यंबिकांशसमुद्भवा ॥ अजातपुंस्पर्शरतिरविलंघ्यपराक्रमा ॥ ७.१,२४.२६॥
ayonijā tu yā kanyā hyaṃbikāṃśasamudbhavā || ajātapuṃsparśaratiravilaṃghyaparākramā || 7.1,24.26||

Samhita : 11

Adhyaya :   24

Shloka :   26

तया तु नौ वधः संख्ये तस्यां कामाभिभूतयोः ॥ इति चाभ्यर्थितो ब्रह्मा ताभ्याम्प्राह तथास्त्विति ॥ ७.१,२४.२७॥
tayā tu nau vadhaḥ saṃkhye tasyāṃ kāmābhibhūtayoḥ || iti cābhyarthito brahmā tābhyāmprāha tathāstviti || 7.1,24.27||

Samhita : 11

Adhyaya :   24

Shloka :   27

ततः प्रभृति शक्रादीन्विजित्य समरे सुरान् ॥ निःस्वाध्यायवषट्कारं जगच्चक्रतुरक्रमात् ॥ ७.१,२४.२८॥
tataḥ prabhṛti śakrādīnvijitya samare surān || niḥsvādhyāyavaṣaṭkāraṃ jagaccakraturakramāt || 7.1,24.28||

Samhita : 11

Adhyaya :   24

Shloka :   28

तयोर्वधाय देवेशं ब्रह्माभ्यर्थितवान्पुनः ॥ विनिंद्यापि रहस्यं वां क्रोधयित्वा यथा तथा ॥ ७.१,२४.२९॥
tayorvadhāya deveśaṃ brahmābhyarthitavānpunaḥ || viniṃdyāpi rahasyaṃ vāṃ krodhayitvā yathā tathā || 7.1,24.29||

Samhita : 11

Adhyaya :   24

Shloka :   29

तद्वर्णकोशजां शक्तिमकामां कन्यकात्मिकाम् ॥ निशुम्भशुंभयोर्हंत्रीं सुरेभ्यो दातुमर्हसि ॥ ७.१,२४.३०॥
tadvarṇakośajāṃ śaktimakāmāṃ kanyakātmikām || niśumbhaśuṃbhayorhaṃtrīṃ surebhyo dātumarhasi || 7.1,24.30||

Samhita : 11

Adhyaya :   24

Shloka :   30

एवमभ्यर्थितो धात्रा भगवान्नीललोहितः ॥ कालीत्याह रहस्यं वां निन्दयन्निव सस्मितः ॥ ७.१,२४.३१॥
evamabhyarthito dhātrā bhagavānnīlalohitaḥ || kālītyāha rahasyaṃ vāṃ nindayanniva sasmitaḥ || 7.1,24.31||

Samhita : 11

Adhyaya :   24

Shloka :   31

ततः क्रुद्धा तदा देवी सुवर्णा वर्णकारणात् ॥ स्मयन्ती चाह भर्तारमसमाधेयया गिरा ॥ ७.१,२४.३२॥
tataḥ kruddhā tadā devī suvarṇā varṇakāraṇāt || smayantī cāha bhartāramasamādheyayā girā || 7.1,24.32||

Samhita : 11

Adhyaya :   24

Shloka :   32

देव्युवाच॥
ईदृशो मम वर्णेस्मिन्न रतिर्भवतो ऽस्ति चेत् ॥ एवावन्तं चिरं कालं कथमेषा नियम्यते ॥ ७.१,२४.३३॥
īdṛśo mama varṇesminna ratirbhavato 'sti cet || evāvantaṃ ciraṃ kālaṃ kathameṣā niyamyate || 7.1,24.33||

Samhita : 11

Adhyaya :   24

Shloka :   33

अरत्या वर्तमानो ऽपि कथं च रमसे मया ॥ न ह्यशक्यं जगत्यस्मिन्नीश्वरस्य जगत्प्रभोः ॥ ७.१,२४.३४॥
aratyā vartamāno 'pi kathaṃ ca ramase mayā || na hyaśakyaṃ jagatyasminnīśvarasya jagatprabhoḥ || 7.1,24.34||

Samhita : 11

Adhyaya :   24

Shloka :   34

स्वात्मारामस्य भवतो रतिर्न सुखसाधनम् ॥ इति हेतोः स्मरो यस्मात्प्रसभं भस्मसात्कृतः ॥ ७.१,२४.३५॥
svātmārāmasya bhavato ratirna sukhasādhanam || iti hetoḥ smaro yasmātprasabhaṃ bhasmasātkṛtaḥ || 7.1,24.35||

Samhita : 11

Adhyaya :   24

Shloka :   35

या च नाभिमता भर्तुरपि सर्वांगसुन्दरी ॥ सा वृथैव हि जायेत सर्वैरपि गुणान्तरैः ॥ ७.१,२४.३६॥
yā ca nābhimatā bharturapi sarvāṃgasundarī || sā vṛthaiva hi jāyeta sarvairapi guṇāntaraiḥ || 7.1,24.36||

Samhita : 11

Adhyaya :   24

Shloka :   36

भर्तुर्भोगैकशेषो हि सर्ग एवैष योषिताम् ॥ तथासत्यन्यथाभूता नारी कुत्रोपयुज्यते ॥ ७.१,२४.३७॥
bharturbhogaikaśeṣo hi sarga evaiṣa yoṣitām || tathāsatyanyathābhūtā nārī kutropayujyate || 7.1,24.37||

Samhita : 11

Adhyaya :   24

Shloka :   37

तस्माद्वर्णमिमं त्यक्त्वा त्वया रहसि निन्दितम् ॥ वर्णान्तरं भजिष्ये वा न भजिष्यामि वा स्वयम् ॥ ७.१,२४.३८॥
tasmādvarṇamimaṃ tyaktvā tvayā rahasi ninditam || varṇāntaraṃ bhajiṣye vā na bhajiṣyāmi vā svayam || 7.1,24.38||

Samhita : 11

Adhyaya :   24

Shloka :   38

इत्युक्त्वोत्थाय शयनाद्देवी साचष्ट गद्गदम् ॥ ययाचे ऽनुमतिं भर्तुस्तपसे कृतनिश्चया ॥ ७.१,२४.३९॥
ityuktvotthāya śayanāddevī sācaṣṭa gadgadam || yayāce 'numatiṃ bhartustapase kṛtaniścayā || 7.1,24.39||

Samhita : 11

Adhyaya :   24

Shloka :   39

तथा प्रणयभंगेन भीतो भूतपतिः स्वयम् ॥ पादयोः प्रणमन्नेव भवानीं प्रत्यभाषत ॥ ७.१,२४.४०॥
tathā praṇayabhaṃgena bhīto bhūtapatiḥ svayam || pādayoḥ praṇamanneva bhavānīṃ pratyabhāṣata || 7.1,24.40||

Samhita : 11

Adhyaya :   24

Shloka :   40

ईश्वर उवाच॥
अजानती च क्रीडोक्तिं प्रिये किं कुपितासि मे ॥ रतिः कुतो वा जायेत त्वत्तश्चेदरतिर्मम ॥ ७.१,२४.४१॥
ajānatī ca krīḍoktiṃ priye kiṃ kupitāsi me || ratiḥ kuto vā jāyeta tvattaścedaratirmama || 7.1,24.41||

Samhita : 11

Adhyaya :   24

Shloka :   41

माता त्वमस्य जगतः पिताहमधिपस्तथा ॥ कथं तदुत्पपद्येत त्वत्तो नाभिरतिर्मम ॥ ७.१,२४.४२॥
mātā tvamasya jagataḥ pitāhamadhipastathā || kathaṃ tadutpapadyeta tvatto nābhiratirmama || 7.1,24.42||

Samhita : 11

Adhyaya :   24

Shloka :   42

आवयोरभिकामो ऽपि किमसौ कामकारितः ॥ यतः कामसमुत्पत्तिः प्रागेव जगदुद्भवः ॥ ७.१,२४.४३॥
āvayorabhikāmo 'pi kimasau kāmakāritaḥ || yataḥ kāmasamutpattiḥ prāgeva jagadudbhavaḥ || 7.1,24.43||

Samhita : 11

Adhyaya :   24

Shloka :   43

पृथग्जनानां रतये कामात्मा कल्पितो मया ॥ ततः कथमुपालब्धः कामदाहादहं त्वया ॥ ७.१,२४.४४॥
pṛthagjanānāṃ rataye kāmātmā kalpito mayā || tataḥ kathamupālabdhaḥ kāmadāhādahaṃ tvayā || 7.1,24.44||

Samhita : 11

Adhyaya :   24

Shloka :   44

मां वै त्रिदशसामान्यं मन्यमानो मनोभवः ॥ मनाक्परिभवं कुर्वन्मया वै भस्मसात्कृतः ॥ ७.१,२४.४५॥
māṃ vai tridaśasāmānyaṃ manyamāno manobhavaḥ || manākparibhavaṃ kurvanmayā vai bhasmasātkṛtaḥ || 7.1,24.45||

Samhita : 11

Adhyaya :   24

Shloka :   45

विहारोप्यावयोरस्य जगतस्त्राणकारणात् ॥ ततस्तदर्थं त्वय्यद्य क्रीडोक्तिं कृतवाहनम् ॥ ७.१,२४.४६॥
vihāropyāvayorasya jagatastrāṇakāraṇāt || tatastadarthaṃ tvayyadya krīḍoktiṃ kṛtavāhanam || 7.1,24.46||

Samhita : 11

Adhyaya :   24

Shloka :   46

स चायमचिरादर्थस्तवैवाविष्करिष्यते ॥ क्रोधस्य जनकं वाक्यं हृदि कृत्वेदमब्रवीत् ॥ ७.१,२४.४७॥
sa cāyamacirādarthastavaivāviṣkariṣyate || krodhasya janakaṃ vākyaṃ hṛdi kṛtvedamabravīt || 7.1,24.47||

Samhita : 11

Adhyaya :   24

Shloka :   47

देव्युवाच॥
श्रुतपूर्वं हि भगवंस्तव चाटु वचो मया ॥ येनैवमतिधीराहमपि प्रागभिवंचिता ॥ ७.१,२४.४८॥
śrutapūrvaṃ hi bhagavaṃstava cāṭu vaco mayā || yenaivamatidhīrāhamapi prāgabhivaṃcitā || 7.1,24.48||

Samhita : 11

Adhyaya :   24

Shloka :   48

प्राणानप्यप्रिया भर्तुर्नारी या न परित्यजेत् ॥ कुलांगना शुभा सद्भिः कुत्सितैव हि गम्यते ॥ ७.१,२४.४९॥
prāṇānapyapriyā bharturnārī yā na parityajet || kulāṃganā śubhā sadbhiḥ kutsitaiva hi gamyate || 7.1,24.49||

Samhita : 11

Adhyaya :   24

Shloka :   49

भूयसी च तवाप्रीतिरगौरमिति मे वपुः ॥ क्रीडोक्तिरपि कालीति घटते कथमन्यथा ॥ ७.१,२४.५०॥
bhūyasī ca tavāprītiragauramiti me vapuḥ || krīḍoktirapi kālīti ghaṭate kathamanyathā || 7.1,24.50||

Samhita : 11

Adhyaya :   24

Shloka :   50

सद्भिर्विगर्हितं तस्मात्तव कार्ष्ण्यमसंमतम् ॥ अनुत्सृज्य तपोयोगात्स्थातुमेवेह नोत्सहे ॥ ७.१,२४.५१॥
sadbhirvigarhitaṃ tasmāttava kārṣṇyamasaṃmatam || anutsṛjya tapoyogātsthātumeveha notsahe || 7.1,24.51||

Samhita : 11

Adhyaya :   24

Shloka :   51

शिव उवाच॥
स यद्येवंविधतापस्ते तपसा किं प्रयोजनम् ॥ ममेच्छया स्वेच्छया वा वर्णान्तरवती भव ॥ ७.१,२४.५२॥
sa yadyevaṃvidhatāpaste tapasā kiṃ prayojanam || mamecchayā svecchayā vā varṇāntaravatī bhava || 7.1,24.52||

Samhita : 11

Adhyaya :   24

Shloka :   52

देव्युवाच॥
नेच्छामि भवतो वर्णं स्वयं वा कर्तुमन्यथा ॥ ब्रह्माणं तपसाराध्य क्षिप्रं गौरी भवाम्यहम् ॥ ७.१,२४.५३॥
necchāmi bhavato varṇaṃ svayaṃ vā kartumanyathā || brahmāṇaṃ tapasārādhya kṣipraṃ gaurī bhavāmyaham || 7.1,24.53||

Samhita : 11

Adhyaya :   24

Shloka :   53

ईश्वर उवाच॥
मत्प्रसादात्पुरा ब्रह्मा ब्रह्मत्वं प्राप्तवान्पुरा ॥ तमाहूय महादेवि तपसा किं करिष्यसि ॥ ७.१,२४.५४॥
matprasādātpurā brahmā brahmatvaṃ prāptavānpurā || tamāhūya mahādevi tapasā kiṃ kariṣyasi || 7.1,24.54||

Samhita : 11

Adhyaya :   24

Shloka :   54

देव्युवाच॥
त्वत्तो लब्धपदा एव सर्वे ब्रह्मादयः सुराः ॥ तथाप्याराध्य तपसा ब्रह्माणं त्वन्नियोगतः ॥ ७.१,२४.५५॥
tvatto labdhapadā eva sarve brahmādayaḥ surāḥ || tathāpyārādhya tapasā brahmāṇaṃ tvanniyogataḥ || 7.1,24.55||

Samhita : 11

Adhyaya :   24

Shloka :   55

पुरा किल सती नाम्ना दक्षस्य दुहिता ऽभवम् ॥ जगतां पतिमेवं त्वां पतिं प्राप्तवती तथा ॥ ७.१,२४.५६॥
purā kila satī nāmnā dakṣasya duhitā 'bhavam || jagatāṃ patimevaṃ tvāṃ patiṃ prāptavatī tathā || 7.1,24.56||

Samhita : 11

Adhyaya :   24

Shloka :   56

एवमद्यापि तपसा तोषयित्वा द्विजं विधिम् ॥ गौरी भवितुमिच्छामि को दोषः कथ्यतामिह ॥ ७.१,२४.५७॥
evamadyāpi tapasā toṣayitvā dvijaṃ vidhim || gaurī bhavitumicchāmi ko doṣaḥ kathyatāmiha || 7.1,24.57||

Samhita : 11

Adhyaya :   24

Shloka :   57

एवमुक्तो महादेव्या वामदेवः स्मयन्निव ॥ न तां निर्बंधयामास देवकार्यचिकीर्षया ॥ ७.१,२४.५८॥
evamukto mahādevyā vāmadevaḥ smayanniva || na tāṃ nirbaṃdhayāmāsa devakāryacikīrṣayā || 7.1,24.58||

Samhita : 11

Adhyaya :   24

Shloka :   58

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवमन्दरगिरिनिवासक्रीडोक्तवर्णनं नाम चतुर्विंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivamandaragirinivāsakrīḍoktavarṇanaṃ nāma caturviṃśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   24

Shloka :   59

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In