| |
|

This overlay will guide you through the buttons:

वायुरुवाच॥
ततः प्रदक्षिणीकृत्य पतिमम्बा पतिव्रता ॥ नियम्य च वियोगार्तिं जगाम हिमवद्गिरिम् ॥ ७.१,२५.१॥
tataḥ pradakṣiṇīkṛtya patimambā pativratā .. niyamya ca viyogārtiṃ jagāma himavadgirim .. 7.1,25.1..
तपःकृतवती पूर्वं देशे यस्मिन्सखीजनैः ॥ तमेव देशमवृनोत्तपसे प्रणयात्पुनः ॥ ७.१,२५.२॥
tapaḥkṛtavatī pūrvaṃ deśe yasminsakhījanaiḥ .. tameva deśamavṛnottapase praṇayātpunaḥ .. 7.1,25.2..
ततः स्वपितरं दृष्ट्वा मातरं च तयोर्गृहे ॥ प्रणम्य वृत्तं विज्ञाप्य ताभ्यां चानुमता सती ॥ ७.१,२५.३॥
tataḥ svapitaraṃ dṛṣṭvā mātaraṃ ca tayorgṛhe .. praṇamya vṛttaṃ vijñāpya tābhyāṃ cānumatā satī .. 7.1,25.3..
पुनस्तपोवनं गत्वा भूषणानि विसृज्य च ॥ स्नात्वा तपस्विनो वेषं कृत्वा परमपावनम् ॥ ७.१,२५.४॥
punastapovanaṃ gatvā bhūṣaṇāni visṛjya ca .. snātvā tapasvino veṣaṃ kṛtvā paramapāvanam .. 7.1,25.4..
संकल्प्य च महातीव्रं तपः परमदुश्चरम् ॥ सदा मनसि सन्धाय भर्तुश्चरणपंकजम् ॥ ७.१,२५.५॥
saṃkalpya ca mahātīvraṃ tapaḥ paramaduścaram .. sadā manasi sandhāya bhartuścaraṇapaṃkajam .. 7.1,25.5..
तमेव क्षणिके लिंगे ध्यात्वा बाह्यविधानतः ॥ त्रिसन्ध्यमभ्यर्चयन्ती वन्यैः पुष्पैः फलादिभिः ॥ ७.१,२५.६॥
tameva kṣaṇike liṃge dhyātvā bāhyavidhānataḥ .. trisandhyamabhyarcayantī vanyaiḥ puṣpaiḥ phalādibhiḥ .. 7.1,25.6..
स एव ब्रह्मणो मूर्तिमास्थाय तपसः फलम् ॥ प्रदास्यति ममेत्येवं नित्यं कृत्वा ऽकरोत्तपः ॥ ७.१,२५.७॥
sa eva brahmaṇo mūrtimāsthāya tapasaḥ phalam .. pradāsyati mametyevaṃ nityaṃ kṛtvā 'karottapaḥ .. 7.1,25.7..
तथा तपश्चरन्तीं तां काले बहुतिथे गते ॥ दृष्टः कश्चिन्महाव्याघ्रो दुष्टभावादुपागमत् ॥ ७.१,२५.८॥
tathā tapaścarantīṃ tāṃ kāle bahutithe gate .. dṛṣṭaḥ kaścinmahāvyāghro duṣṭabhāvādupāgamat .. 7.1,25.8..
तथैवोपगतस्यापि तस्यातीवदुरात्मनः ॥ गात्रं चित्रार्पितमिव स्तब्धं तस्यास्सकाशतः ॥ ७.१,२५.९॥
tathaivopagatasyāpi tasyātīvadurātmanaḥ .. gātraṃ citrārpitamiva stabdhaṃ tasyāssakāśataḥ .. 7.1,25.9..
तं दृष्ट्वापि तथा व्याघ्रं दुष्टभावादुपागतम् ॥ न पृथग्जनवद्देवी स्वभावेन विविच्यते ॥ ७.१,२५.१०॥
taṃ dṛṣṭvāpi tathā vyāghraṃ duṣṭabhāvādupāgatam .. na pṛthagjanavaddevī svabhāvena vivicyate .. 7.1,25.10..
स तु विष्टब्धसर्वांगो बुभुक्षापरिपीडितः ॥ ममामिषं ततो नान्यदिति मत्वा निरन्तरम् ॥ ७.१,२५.११॥
sa tu viṣṭabdhasarvāṃgo bubhukṣāparipīḍitaḥ .. mamāmiṣaṃ tato nānyaditi matvā nirantaram .. 7.1,25.11..
निरीक्ष्यमाणः सततं देवीमेव तदा ऽनिशम् ॥ अतिष्ठदग्रतस्तस्या उपासनमिवाचरत् ॥ ७.१,२५.१२॥
nirīkṣyamāṇaḥ satataṃ devīmeva tadā 'niśam .. atiṣṭhadagratastasyā upāsanamivācarat .. 7.1,25.12..
देव्याश्च हृदये नित्यं ममैवायमुपासकः ॥ त्राता च दुष्टसत्त्वेभ्य इति प्रववृते कृपा ॥ ७.१,२५.१३॥
devyāśca hṛdaye nityaṃ mamaivāyamupāsakaḥ .. trātā ca duṣṭasattvebhya iti pravavṛte kṛpā .. 7.1,25.13..
तस्या एव कृपा योगात्सद्योनष्टमलत्रयः ॥ बभूव सहसा व्याघ्रो देवीं च बुबुधे तदा ॥ ७.१,२५.१४॥
tasyā eva kṛpā yogātsadyonaṣṭamalatrayaḥ .. babhūva sahasā vyāghro devīṃ ca bubudhe tadā .. 7.1,25.14..
न्यवर्तत बुभुक्षा च तस्यांगस्तम्भनं तथा ॥ दौरात्म्यं जन्मसिद्धं च तृप्तिश्च समजायत ॥ ७.१,२५.१५॥
nyavartata bubhukṣā ca tasyāṃgastambhanaṃ tathā .. daurātmyaṃ janmasiddhaṃ ca tṛptiśca samajāyata .. 7.1,25.15..
तदा परमभावेन ज्ञात्वा कार्तार्थ्यमात्मनः ॥ सद्योपासक एवैष सिषेवे परमेश्वरीम् ॥ ७.१,२५.१६॥
tadā paramabhāvena jñātvā kārtārthyamātmanaḥ .. sadyopāsaka evaiṣa siṣeve parameśvarīm .. 7.1,25.16..
दुष्टानामपि सत्त्वानां तथान्येषान्दुरात्मनाम् ॥ स एव द्रावको भूत्वा विचचार तपोवने ॥ ७.१,२५.१७॥
duṣṭānāmapi sattvānāṃ tathānyeṣāndurātmanām .. sa eva drāvako bhūtvā vicacāra tapovane .. 7.1,25.17..
तपश्च ववृधे देव्यास्तीव्रं तीव्रतरात्मकम् ॥ देवाश्च दैत्यनिर्बन्धाद्ब्रह्माणं शरणं गताः ॥ ७.१,२५.१८॥
tapaśca vavṛdhe devyāstīvraṃ tīvratarātmakam .. devāśca daityanirbandhādbrahmāṇaṃ śaraṇaṃ gatāḥ .. 7.1,25.18..
चक्रुर्निवेदनं देवाः स्वदुःखस्यारिपीडनात् ॥ यथा च ददतुः शुम्भनिशुम्भौ वरसम्मदात् ॥ ७.१,२५.१९॥
cakrurnivedanaṃ devāḥ svaduḥkhasyāripīḍanāt .. yathā ca dadatuḥ śumbhaniśumbhau varasammadāt .. 7.1,25.19..
सो ऽपि श्रुत्वा विधिर्दुःखं सुराणां कृपयान्वितः ॥ आसीद्दैत्यवधायैव स्मृत्वा हेत्वाश्रयां कथाम् ॥ ७.१,२५.२०॥
so 'pi śrutvā vidhirduḥkhaṃ surāṇāṃ kṛpayānvitaḥ .. āsīddaityavadhāyaiva smṛtvā hetvāśrayāṃ kathām .. 7.1,25.20..
सामरः प्रार्थितो ब्रह्मा ययौ देव्यास्तपोवनम् ॥ संस्मरन्मनसा देवदुःखमोक्षं स्वयत्नतः ॥ ७.१,२५.२१॥
sāmaraḥ prārthito brahmā yayau devyāstapovanam .. saṃsmaranmanasā devaduḥkhamokṣaṃ svayatnataḥ .. 7.1,25.21..
ददर्श च सुरश्रेष्ठः श्रेष्ठे तपसि निष्ठिताम् ॥ प्रतिष्ठामिव विश्वस्य भवानीं परमेश्वरीम् ॥ ७.१,२५.२२॥
dadarśa ca suraśreṣṭhaḥ śreṣṭhe tapasi niṣṭhitām .. pratiṣṭhāmiva viśvasya bhavānīṃ parameśvarīm .. 7.1,25.22..
ननाम चास्य जगतो मातरं स्वस्य वै हरेः ॥ रुद्रस्य च पितुर्भार्यामार्यामद्रीश्वरात्मजाम् ॥ ७.१,२५.२३॥
nanāma cāsya jagato mātaraṃ svasya vai hareḥ .. rudrasya ca piturbhāryāmāryāmadrīśvarātmajām .. 7.1,25.23..
ब्रह्माणमागतं दृष्ट्वा देवी देवगणैः सह ॥ अर्घ्यं तदर्हं दत्त्वा ऽस्मै स्वागताद्यैरुपाचरत् ॥ ७.१,२५.२४॥
brahmāṇamāgataṃ dṛṣṭvā devī devagaṇaiḥ saha .. arghyaṃ tadarhaṃ dattvā 'smai svāgatādyairupācarat .. 7.1,25.24..
तां च प्रत्युपचारोक्तिं पुरस्कृत्याभिनंद्य च ॥ पप्रच्छ तपसो हेतुमजानन्निव पद्मजः ॥ ७.१,२५.२५॥
tāṃ ca pratyupacāroktiṃ puraskṛtyābhinaṃdya ca .. papraccha tapaso hetumajānanniva padmajaḥ .. 7.1,25.25..
ब्रह्मोवाच॥
तीव्रेण तपसानेन देव्या किमिह साध्यते ॥ तपःफलानां सर्वेषां त्वदधीना हि सिद्धयः ॥ ७.१,२५.२६॥
tīvreṇa tapasānena devyā kimiha sādhyate .. tapaḥphalānāṃ sarveṣāṃ tvadadhīnā hi siddhayaḥ .. 7.1,25.26..
यश्चैव जगतां भर्ता तमेव परमेश्वरम् ॥ भर्तारमात्मना प्राप्य प्राप्तञ्च तपसः फलम् ॥ ७.१,२५.२७॥
yaścaiva jagatāṃ bhartā tameva parameśvaram .. bhartāramātmanā prāpya prāptañca tapasaḥ phalam .. 7.1,25.27..
अथवा सर्वमेवैतत्क्रीडाविलसितं तव ॥ इदन्तु चित्रं देवस्य विरहं सहसे कथम् ॥ ७.१,२५.२८॥
athavā sarvamevaitatkrīḍāvilasitaṃ tava .. idantu citraṃ devasya virahaṃ sahase katham .. 7.1,25.28..
देव्युवाच॥
सर्गादौ भवतो देवादुत्पत्तिः श्रूयते यदा ॥ तदा प्रजानां प्रथमस्त्वं मे प्रथमजः सुतः ॥ ७.१,२५.२९॥
sargādau bhavato devādutpattiḥ śrūyate yadā .. tadā prajānāṃ prathamastvaṃ me prathamajaḥ sutaḥ .. 7.1,25.29..
यदा पुनः प्रजावृद्ध्यै ललाटाद्भवतो भवः ॥ उत्पन्नो ऽभूत्तदा त्वं मे गुरुः श्वशुरभावतः ॥ ७.१,२५.३०॥
yadā punaḥ prajāvṛddhyai lalāṭādbhavato bhavaḥ .. utpanno 'bhūttadā tvaṃ me guruḥ śvaśurabhāvataḥ .. 7.1,25.30..
यदा भवद्गिरीन्द्रस्ते पुत्रो मम पिता स्वयम् ॥ तदा पितामहस्त्वं मे जातो लोकपितामह ॥ ७.१,२५.३१॥
yadā bhavadgirīndraste putro mama pitā svayam .. tadā pitāmahastvaṃ me jāto lokapitāmaha .. 7.1,25.31..
तदीदृशस्य भवतो लोकयात्राविधायिनः ॥ वृत्तवन्तःपुरे भर्ता कथयिष्ये कथं पुनः ॥ ७.१,२५.३२॥
tadīdṛśasya bhavato lokayātrāvidhāyinaḥ .. vṛttavantaḥpure bhartā kathayiṣye kathaṃ punaḥ .. 7.1,25.32..
किमत्र बहुना देहे यश्चायं मम कालिमा ॥ त्यक्त्वा सत्त्वविधानेन गौरी भवितुमुत्सहे ॥ ७.१,२५.३३॥
kimatra bahunā dehe yaścāyaṃ mama kālimā .. tyaktvā sattvavidhānena gaurī bhavitumutsahe .. 7.1,25.33..
ब्रह्मोवाच॥
एतावता किमर्थेन तीव्रं देवि तपः कृतम् ॥ स्वेच्छैव किमपर्याप्ता क्रीडेयं हि तवेदृशी ॥ ७.१,२५.३४॥
etāvatā kimarthena tīvraṃ devi tapaḥ kṛtam .. svecchaiva kimaparyāptā krīḍeyaṃ hi tavedṛśī .. 7.1,25.34..
क्रीडा ऽपि च जगन्मातस्तव लोकहिताय वै ॥ अतो ममेष्टमनया फलं किमपि साध्यताम् ॥ ७.१,२५.३५॥
krīḍā 'pi ca jaganmātastava lokahitāya vai .. ato mameṣṭamanayā phalaṃ kimapi sādhyatām .. 7.1,25.35..
निशुंभशुंभनामानौ दैत्यौ दत्तवरौ मया ॥ दृप्तौ देवान्प्रबाधेते त्वत्तो लब्धस्तयोर्वधः ॥ ७.१,२५.३६॥
niśuṃbhaśuṃbhanāmānau daityau dattavarau mayā .. dṛptau devānprabādhete tvatto labdhastayorvadhaḥ .. 7.1,25.36..
अलं विलंबनेनात्र त्वं क्षणेन स्थिरा भव ॥ शक्तिर्विसृज्यमाना ऽद्य तयोर्मृत्युर्भविष्यति ॥ ७.१,२५.३७॥
alaṃ vilaṃbanenātra tvaṃ kṣaṇena sthirā bhava .. śaktirvisṛjyamānā 'dya tayormṛtyurbhaviṣyati .. 7.1,25.37..
ब्राह्मणाभ्यर्थिता चैव देवी गिरिवरात्मजा ॥ त्वक्कोशं सहसोत्सृज्य गौरी सा समजायत ॥ ७.१,२५.३८॥
brāhmaṇābhyarthitā caiva devī girivarātmajā .. tvakkośaṃ sahasotsṛjya gaurī sā samajāyata .. 7.1,25.38..
सा त्वक्कोशात्मनोत्सृष्टा कौशिकी नाम नामतः ॥ काली कालाम्बुदप्रख्या कन्यका समपद्यत ॥ ७.१,२५.३९॥
sā tvakkośātmanotsṛṣṭā kauśikī nāma nāmataḥ .. kālī kālāmbudaprakhyā kanyakā samapadyata .. 7.1,25.39..
सा तु मायात्मिका शक्तिर्योगनिद्रा च वैष्णवी ॥ शंखचक्रत्रिशूलादिसायुधाष्टमहाभुजा ॥ ७.१,२५.४०॥
sā tu māyātmikā śaktiryoganidrā ca vaiṣṇavī .. śaṃkhacakratriśūlādisāyudhāṣṭamahābhujā .. 7.1,25.40..
सौम्या घोरा च मिश्रा च त्रिनेत्रा चन्द्रशेखरा ॥ अजातपुंस्पर्शरतिरधृष्या चातिसुन्दरी ॥ ७.१,२५.४१॥
saumyā ghorā ca miśrā ca trinetrā candraśekharā .. ajātapuṃsparśaratiradhṛṣyā cātisundarī .. 7.1,25.41..
दत्ता च ब्रह्मणे देव्या शक्तिरेषा सनातनी ॥ निशुंभस्य च शुंभस्य निहंत्री दैत्यसिंहयोः ॥ ७.१,२५.४२॥
dattā ca brahmaṇe devyā śaktireṣā sanātanī .. niśuṃbhasya ca śuṃbhasya nihaṃtrī daityasiṃhayoḥ .. 7.1,25.42..
ब्रह्मणापि प्रहृष्टेन तस्यै परमशक्तये ॥ प्रबलः केसरी दत्तो वाहनत्वे समागतः ॥ ७.१,२५.४३॥
brahmaṇāpi prahṛṣṭena tasyai paramaśaktaye .. prabalaḥ kesarī datto vāhanatve samāgataḥ .. 7.1,25.43..
विन्ध्ये च वसतिं तस्याः पूजामासवपूर्वकैः ॥ मांसैर्मत्स्यैरपूपैश्च निर्वर्त्यासौ समादिशत् ॥ ७.१,२५.४४॥
vindhye ca vasatiṃ tasyāḥ pūjāmāsavapūrvakaiḥ .. māṃsairmatsyairapūpaiśca nirvartyāsau samādiśat .. 7.1,25.44..
सा चैव संमता शक्तिर्ब्रह्मणो विश्वकर्मणः ॥ प्रणम्य मातरं गौरीं ब्रह्माणं चानुपूर्वशः ॥ ७.१,२५.४५॥
sā caiva saṃmatā śaktirbrahmaṇo viśvakarmaṇaḥ .. praṇamya mātaraṃ gaurīṃ brahmāṇaṃ cānupūrvaśaḥ .. 7.1,25.45..
शक्तिभिश्चापि तुल्याभिः स्वात्मजाभिरनेकशः ॥ परीता प्रययौ विन्ध्यं दैत्येन्द्रौ हन्तुमुद्यता ॥ ७.१,२५.४६॥
śaktibhiścāpi tulyābhiḥ svātmajābhiranekaśaḥ .. parītā prayayau vindhyaṃ daityendrau hantumudyatā .. 7.1,25.46..
निहतौ च तया तत्र समरे दैत्यपुंगवौ ॥ तद्बाणैः कामबाणैश्च च्छिन्नभिन्नांगमानसौ ॥ ७.१,२५.४७॥
nihatau ca tayā tatra samare daityapuṃgavau .. tadbāṇaiḥ kāmabāṇaiśca cchinnabhinnāṃgamānasau .. 7.1,25.47..
तद्युद्धविस्तरश्चात्र न कृतो ऽन्यत्र वर्णनात् ॥ ऊहनीयं परस्माच्च प्रस्तुतं वर्णयामि वः ॥ ७.१,२५.४८॥
tadyuddhavistaraścātra na kṛto 'nyatra varṇanāt .. ūhanīyaṃ parasmācca prastutaṃ varṇayāmi vaḥ .. 7.1,25.48..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीगौरत्वभवनं नाम पञ्चविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe devīgauratvabhavanaṃ nāma pañcaviṃśo 'dhyāyaḥ..
वायुरुवाच॥
ततः प्रदक्षिणीकृत्य पतिमम्बा पतिव्रता ॥ नियम्य च वियोगार्तिं जगाम हिमवद्गिरिम् ॥ ७.१,२५.१॥
tataḥ pradakṣiṇīkṛtya patimambā pativratā .. niyamya ca viyogārtiṃ jagāma himavadgirim .. 7.1,25.1..
तपःकृतवती पूर्वं देशे यस्मिन्सखीजनैः ॥ तमेव देशमवृनोत्तपसे प्रणयात्पुनः ॥ ७.१,२५.२॥
tapaḥkṛtavatī pūrvaṃ deśe yasminsakhījanaiḥ .. tameva deśamavṛnottapase praṇayātpunaḥ .. 7.1,25.2..
ततः स्वपितरं दृष्ट्वा मातरं च तयोर्गृहे ॥ प्रणम्य वृत्तं विज्ञाप्य ताभ्यां चानुमता सती ॥ ७.१,२५.३॥
tataḥ svapitaraṃ dṛṣṭvā mātaraṃ ca tayorgṛhe .. praṇamya vṛttaṃ vijñāpya tābhyāṃ cānumatā satī .. 7.1,25.3..
पुनस्तपोवनं गत्वा भूषणानि विसृज्य च ॥ स्नात्वा तपस्विनो वेषं कृत्वा परमपावनम् ॥ ७.१,२५.४॥
punastapovanaṃ gatvā bhūṣaṇāni visṛjya ca .. snātvā tapasvino veṣaṃ kṛtvā paramapāvanam .. 7.1,25.4..
संकल्प्य च महातीव्रं तपः परमदुश्चरम् ॥ सदा मनसि सन्धाय भर्तुश्चरणपंकजम् ॥ ७.१,२५.५॥
saṃkalpya ca mahātīvraṃ tapaḥ paramaduścaram .. sadā manasi sandhāya bhartuścaraṇapaṃkajam .. 7.1,25.5..
तमेव क्षणिके लिंगे ध्यात्वा बाह्यविधानतः ॥ त्रिसन्ध्यमभ्यर्चयन्ती वन्यैः पुष्पैः फलादिभिः ॥ ७.१,२५.६॥
tameva kṣaṇike liṃge dhyātvā bāhyavidhānataḥ .. trisandhyamabhyarcayantī vanyaiḥ puṣpaiḥ phalādibhiḥ .. 7.1,25.6..
स एव ब्रह्मणो मूर्तिमास्थाय तपसः फलम् ॥ प्रदास्यति ममेत्येवं नित्यं कृत्वा ऽकरोत्तपः ॥ ७.१,२५.७॥
sa eva brahmaṇo mūrtimāsthāya tapasaḥ phalam .. pradāsyati mametyevaṃ nityaṃ kṛtvā 'karottapaḥ .. 7.1,25.7..
तथा तपश्चरन्तीं तां काले बहुतिथे गते ॥ दृष्टः कश्चिन्महाव्याघ्रो दुष्टभावादुपागमत् ॥ ७.१,२५.८॥
tathā tapaścarantīṃ tāṃ kāle bahutithe gate .. dṛṣṭaḥ kaścinmahāvyāghro duṣṭabhāvādupāgamat .. 7.1,25.8..
तथैवोपगतस्यापि तस्यातीवदुरात्मनः ॥ गात्रं चित्रार्पितमिव स्तब्धं तस्यास्सकाशतः ॥ ७.१,२५.९॥
tathaivopagatasyāpi tasyātīvadurātmanaḥ .. gātraṃ citrārpitamiva stabdhaṃ tasyāssakāśataḥ .. 7.1,25.9..
तं दृष्ट्वापि तथा व्याघ्रं दुष्टभावादुपागतम् ॥ न पृथग्जनवद्देवी स्वभावेन विविच्यते ॥ ७.१,२५.१०॥
taṃ dṛṣṭvāpi tathā vyāghraṃ duṣṭabhāvādupāgatam .. na pṛthagjanavaddevī svabhāvena vivicyate .. 7.1,25.10..
स तु विष्टब्धसर्वांगो बुभुक्षापरिपीडितः ॥ ममामिषं ततो नान्यदिति मत्वा निरन्तरम् ॥ ७.१,२५.११॥
sa tu viṣṭabdhasarvāṃgo bubhukṣāparipīḍitaḥ .. mamāmiṣaṃ tato nānyaditi matvā nirantaram .. 7.1,25.11..
निरीक्ष्यमाणः सततं देवीमेव तदा ऽनिशम् ॥ अतिष्ठदग्रतस्तस्या उपासनमिवाचरत् ॥ ७.१,२५.१२॥
nirīkṣyamāṇaḥ satataṃ devīmeva tadā 'niśam .. atiṣṭhadagratastasyā upāsanamivācarat .. 7.1,25.12..
देव्याश्च हृदये नित्यं ममैवायमुपासकः ॥ त्राता च दुष्टसत्त्वेभ्य इति प्रववृते कृपा ॥ ७.१,२५.१३॥
devyāśca hṛdaye nityaṃ mamaivāyamupāsakaḥ .. trātā ca duṣṭasattvebhya iti pravavṛte kṛpā .. 7.1,25.13..
तस्या एव कृपा योगात्सद्योनष्टमलत्रयः ॥ बभूव सहसा व्याघ्रो देवीं च बुबुधे तदा ॥ ७.१,२५.१४॥
tasyā eva kṛpā yogātsadyonaṣṭamalatrayaḥ .. babhūva sahasā vyāghro devīṃ ca bubudhe tadā .. 7.1,25.14..
न्यवर्तत बुभुक्षा च तस्यांगस्तम्भनं तथा ॥ दौरात्म्यं जन्मसिद्धं च तृप्तिश्च समजायत ॥ ७.१,२५.१५॥
nyavartata bubhukṣā ca tasyāṃgastambhanaṃ tathā .. daurātmyaṃ janmasiddhaṃ ca tṛptiśca samajāyata .. 7.1,25.15..
तदा परमभावेन ज्ञात्वा कार्तार्थ्यमात्मनः ॥ सद्योपासक एवैष सिषेवे परमेश्वरीम् ॥ ७.१,२५.१६॥
tadā paramabhāvena jñātvā kārtārthyamātmanaḥ .. sadyopāsaka evaiṣa siṣeve parameśvarīm .. 7.1,25.16..
दुष्टानामपि सत्त्वानां तथान्येषान्दुरात्मनाम् ॥ स एव द्रावको भूत्वा विचचार तपोवने ॥ ७.१,२५.१७॥
duṣṭānāmapi sattvānāṃ tathānyeṣāndurātmanām .. sa eva drāvako bhūtvā vicacāra tapovane .. 7.1,25.17..
तपश्च ववृधे देव्यास्तीव्रं तीव्रतरात्मकम् ॥ देवाश्च दैत्यनिर्बन्धाद्ब्रह्माणं शरणं गताः ॥ ७.१,२५.१८॥
tapaśca vavṛdhe devyāstīvraṃ tīvratarātmakam .. devāśca daityanirbandhādbrahmāṇaṃ śaraṇaṃ gatāḥ .. 7.1,25.18..
चक्रुर्निवेदनं देवाः स्वदुःखस्यारिपीडनात् ॥ यथा च ददतुः शुम्भनिशुम्भौ वरसम्मदात् ॥ ७.१,२५.१९॥
cakrurnivedanaṃ devāḥ svaduḥkhasyāripīḍanāt .. yathā ca dadatuḥ śumbhaniśumbhau varasammadāt .. 7.1,25.19..
सो ऽपि श्रुत्वा विधिर्दुःखं सुराणां कृपयान्वितः ॥ आसीद्दैत्यवधायैव स्मृत्वा हेत्वाश्रयां कथाम् ॥ ७.१,२५.२०॥
so 'pi śrutvā vidhirduḥkhaṃ surāṇāṃ kṛpayānvitaḥ .. āsīddaityavadhāyaiva smṛtvā hetvāśrayāṃ kathām .. 7.1,25.20..
सामरः प्रार्थितो ब्रह्मा ययौ देव्यास्तपोवनम् ॥ संस्मरन्मनसा देवदुःखमोक्षं स्वयत्नतः ॥ ७.१,२५.२१॥
sāmaraḥ prārthito brahmā yayau devyāstapovanam .. saṃsmaranmanasā devaduḥkhamokṣaṃ svayatnataḥ .. 7.1,25.21..
ददर्श च सुरश्रेष्ठः श्रेष्ठे तपसि निष्ठिताम् ॥ प्रतिष्ठामिव विश्वस्य भवानीं परमेश्वरीम् ॥ ७.१,२५.२२॥
dadarśa ca suraśreṣṭhaḥ śreṣṭhe tapasi niṣṭhitām .. pratiṣṭhāmiva viśvasya bhavānīṃ parameśvarīm .. 7.1,25.22..
ननाम चास्य जगतो मातरं स्वस्य वै हरेः ॥ रुद्रस्य च पितुर्भार्यामार्यामद्रीश्वरात्मजाम् ॥ ७.१,२५.२३॥
nanāma cāsya jagato mātaraṃ svasya vai hareḥ .. rudrasya ca piturbhāryāmāryāmadrīśvarātmajām .. 7.1,25.23..
ब्रह्माणमागतं दृष्ट्वा देवी देवगणैः सह ॥ अर्घ्यं तदर्हं दत्त्वा ऽस्मै स्वागताद्यैरुपाचरत् ॥ ७.१,२५.२४॥
brahmāṇamāgataṃ dṛṣṭvā devī devagaṇaiḥ saha .. arghyaṃ tadarhaṃ dattvā 'smai svāgatādyairupācarat .. 7.1,25.24..
तां च प्रत्युपचारोक्तिं पुरस्कृत्याभिनंद्य च ॥ पप्रच्छ तपसो हेतुमजानन्निव पद्मजः ॥ ७.१,२५.२५॥
tāṃ ca pratyupacāroktiṃ puraskṛtyābhinaṃdya ca .. papraccha tapaso hetumajānanniva padmajaḥ .. 7.1,25.25..
ब्रह्मोवाच॥
तीव्रेण तपसानेन देव्या किमिह साध्यते ॥ तपःफलानां सर्वेषां त्वदधीना हि सिद्धयः ॥ ७.१,२५.२६॥
tīvreṇa tapasānena devyā kimiha sādhyate .. tapaḥphalānāṃ sarveṣāṃ tvadadhīnā hi siddhayaḥ .. 7.1,25.26..
यश्चैव जगतां भर्ता तमेव परमेश्वरम् ॥ भर्तारमात्मना प्राप्य प्राप्तञ्च तपसः फलम् ॥ ७.१,२५.२७॥
yaścaiva jagatāṃ bhartā tameva parameśvaram .. bhartāramātmanā prāpya prāptañca tapasaḥ phalam .. 7.1,25.27..
अथवा सर्वमेवैतत्क्रीडाविलसितं तव ॥ इदन्तु चित्रं देवस्य विरहं सहसे कथम् ॥ ७.१,२५.२८॥
athavā sarvamevaitatkrīḍāvilasitaṃ tava .. idantu citraṃ devasya virahaṃ sahase katham .. 7.1,25.28..
देव्युवाच॥
सर्गादौ भवतो देवादुत्पत्तिः श्रूयते यदा ॥ तदा प्रजानां प्रथमस्त्वं मे प्रथमजः सुतः ॥ ७.१,२५.२९॥
sargādau bhavato devādutpattiḥ śrūyate yadā .. tadā prajānāṃ prathamastvaṃ me prathamajaḥ sutaḥ .. 7.1,25.29..
यदा पुनः प्रजावृद्ध्यै ललाटाद्भवतो भवः ॥ उत्पन्नो ऽभूत्तदा त्वं मे गुरुः श्वशुरभावतः ॥ ७.१,२५.३०॥
yadā punaḥ prajāvṛddhyai lalāṭādbhavato bhavaḥ .. utpanno 'bhūttadā tvaṃ me guruḥ śvaśurabhāvataḥ .. 7.1,25.30..
यदा भवद्गिरीन्द्रस्ते पुत्रो मम पिता स्वयम् ॥ तदा पितामहस्त्वं मे जातो लोकपितामह ॥ ७.१,२५.३१॥
yadā bhavadgirīndraste putro mama pitā svayam .. tadā pitāmahastvaṃ me jāto lokapitāmaha .. 7.1,25.31..
तदीदृशस्य भवतो लोकयात्राविधायिनः ॥ वृत्तवन्तःपुरे भर्ता कथयिष्ये कथं पुनः ॥ ७.१,२५.३२॥
tadīdṛśasya bhavato lokayātrāvidhāyinaḥ .. vṛttavantaḥpure bhartā kathayiṣye kathaṃ punaḥ .. 7.1,25.32..
किमत्र बहुना देहे यश्चायं मम कालिमा ॥ त्यक्त्वा सत्त्वविधानेन गौरी भवितुमुत्सहे ॥ ७.१,२५.३३॥
kimatra bahunā dehe yaścāyaṃ mama kālimā .. tyaktvā sattvavidhānena gaurī bhavitumutsahe .. 7.1,25.33..
ब्रह्मोवाच॥
एतावता किमर्थेन तीव्रं देवि तपः कृतम् ॥ स्वेच्छैव किमपर्याप्ता क्रीडेयं हि तवेदृशी ॥ ७.१,२५.३४॥
etāvatā kimarthena tīvraṃ devi tapaḥ kṛtam .. svecchaiva kimaparyāptā krīḍeyaṃ hi tavedṛśī .. 7.1,25.34..
क्रीडा ऽपि च जगन्मातस्तव लोकहिताय वै ॥ अतो ममेष्टमनया फलं किमपि साध्यताम् ॥ ७.१,२५.३५॥
krīḍā 'pi ca jaganmātastava lokahitāya vai .. ato mameṣṭamanayā phalaṃ kimapi sādhyatām .. 7.1,25.35..
निशुंभशुंभनामानौ दैत्यौ दत्तवरौ मया ॥ दृप्तौ देवान्प्रबाधेते त्वत्तो लब्धस्तयोर्वधः ॥ ७.१,२५.३६॥
niśuṃbhaśuṃbhanāmānau daityau dattavarau mayā .. dṛptau devānprabādhete tvatto labdhastayorvadhaḥ .. 7.1,25.36..
अलं विलंबनेनात्र त्वं क्षणेन स्थिरा भव ॥ शक्तिर्विसृज्यमाना ऽद्य तयोर्मृत्युर्भविष्यति ॥ ७.१,२५.३७॥
alaṃ vilaṃbanenātra tvaṃ kṣaṇena sthirā bhava .. śaktirvisṛjyamānā 'dya tayormṛtyurbhaviṣyati .. 7.1,25.37..
ब्राह्मणाभ्यर्थिता चैव देवी गिरिवरात्मजा ॥ त्वक्कोशं सहसोत्सृज्य गौरी सा समजायत ॥ ७.१,२५.३८॥
brāhmaṇābhyarthitā caiva devī girivarātmajā .. tvakkośaṃ sahasotsṛjya gaurī sā samajāyata .. 7.1,25.38..
सा त्वक्कोशात्मनोत्सृष्टा कौशिकी नाम नामतः ॥ काली कालाम्बुदप्रख्या कन्यका समपद्यत ॥ ७.१,२५.३९॥
sā tvakkośātmanotsṛṣṭā kauśikī nāma nāmataḥ .. kālī kālāmbudaprakhyā kanyakā samapadyata .. 7.1,25.39..
सा तु मायात्मिका शक्तिर्योगनिद्रा च वैष्णवी ॥ शंखचक्रत्रिशूलादिसायुधाष्टमहाभुजा ॥ ७.१,२५.४०॥
sā tu māyātmikā śaktiryoganidrā ca vaiṣṇavī .. śaṃkhacakratriśūlādisāyudhāṣṭamahābhujā .. 7.1,25.40..
सौम्या घोरा च मिश्रा च त्रिनेत्रा चन्द्रशेखरा ॥ अजातपुंस्पर्शरतिरधृष्या चातिसुन्दरी ॥ ७.१,२५.४१॥
saumyā ghorā ca miśrā ca trinetrā candraśekharā .. ajātapuṃsparśaratiradhṛṣyā cātisundarī .. 7.1,25.41..
दत्ता च ब्रह्मणे देव्या शक्तिरेषा सनातनी ॥ निशुंभस्य च शुंभस्य निहंत्री दैत्यसिंहयोः ॥ ७.१,२५.४२॥
dattā ca brahmaṇe devyā śaktireṣā sanātanī .. niśuṃbhasya ca śuṃbhasya nihaṃtrī daityasiṃhayoḥ .. 7.1,25.42..
ब्रह्मणापि प्रहृष्टेन तस्यै परमशक्तये ॥ प्रबलः केसरी दत्तो वाहनत्वे समागतः ॥ ७.१,२५.४३॥
brahmaṇāpi prahṛṣṭena tasyai paramaśaktaye .. prabalaḥ kesarī datto vāhanatve samāgataḥ .. 7.1,25.43..
विन्ध्ये च वसतिं तस्याः पूजामासवपूर्वकैः ॥ मांसैर्मत्स्यैरपूपैश्च निर्वर्त्यासौ समादिशत् ॥ ७.१,२५.४४॥
vindhye ca vasatiṃ tasyāḥ pūjāmāsavapūrvakaiḥ .. māṃsairmatsyairapūpaiśca nirvartyāsau samādiśat .. 7.1,25.44..
सा चैव संमता शक्तिर्ब्रह्मणो विश्वकर्मणः ॥ प्रणम्य मातरं गौरीं ब्रह्माणं चानुपूर्वशः ॥ ७.१,२५.४५॥
sā caiva saṃmatā śaktirbrahmaṇo viśvakarmaṇaḥ .. praṇamya mātaraṃ gaurīṃ brahmāṇaṃ cānupūrvaśaḥ .. 7.1,25.45..
शक्तिभिश्चापि तुल्याभिः स्वात्मजाभिरनेकशः ॥ परीता प्रययौ विन्ध्यं दैत्येन्द्रौ हन्तुमुद्यता ॥ ७.१,२५.४६॥
śaktibhiścāpi tulyābhiḥ svātmajābhiranekaśaḥ .. parītā prayayau vindhyaṃ daityendrau hantumudyatā .. 7.1,25.46..
निहतौ च तया तत्र समरे दैत्यपुंगवौ ॥ तद्बाणैः कामबाणैश्च च्छिन्नभिन्नांगमानसौ ॥ ७.१,२५.४७॥
nihatau ca tayā tatra samare daityapuṃgavau .. tadbāṇaiḥ kāmabāṇaiśca cchinnabhinnāṃgamānasau .. 7.1,25.47..
तद्युद्धविस्तरश्चात्र न कृतो ऽन्यत्र वर्णनात् ॥ ऊहनीयं परस्माच्च प्रस्तुतं वर्णयामि वः ॥ ७.१,२५.४८॥
tadyuddhavistaraścātra na kṛto 'nyatra varṇanāt .. ūhanīyaṃ parasmācca prastutaṃ varṇayāmi vaḥ .. 7.1,25.48..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीगौरत्वभवनं नाम पञ्चविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe devīgauratvabhavanaṃ nāma pañcaviṃśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In