Vayaviya Samhita - Purva

Adhyaya - 25

Goddess attains fair complexion

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
वायुरुवाच॥
ततः प्रदक्षिणीकृत्य पतिमम्बा पतिव्रता ॥ नियम्य च वियोगार्तिं जगाम हिमवद्गिरिम् ॥ ७.१,२५.१॥
tataḥ pradakṣiṇīkṛtya patimambā pativratā || niyamya ca viyogārtiṃ jagāma himavadgirim || 7.1,25.1||

Samhita : 11

Adhyaya :   25

Shloka :   1

तपःकृतवती पूर्वं देशे यस्मिन्सखीजनैः ॥ तमेव देशमवृनोत्तपसे प्रणयात्पुनः ॥ ७.१,२५.२॥
tapaḥkṛtavatī pūrvaṃ deśe yasminsakhījanaiḥ || tameva deśamavṛnottapase praṇayātpunaḥ || 7.1,25.2||

Samhita : 11

Adhyaya :   25

Shloka :   2

ततः स्वपितरं दृष्ट्वा मातरं च तयोर्गृहे ॥ प्रणम्य वृत्तं विज्ञाप्य ताभ्यां चानुमता सती ॥ ७.१,२५.३॥
tataḥ svapitaraṃ dṛṣṭvā mātaraṃ ca tayorgṛhe || praṇamya vṛttaṃ vijñāpya tābhyāṃ cānumatā satī || 7.1,25.3||

Samhita : 11

Adhyaya :   25

Shloka :   3

पुनस्तपोवनं गत्वा भूषणानि विसृज्य च ॥ स्नात्वा तपस्विनो वेषं कृत्वा परमपावनम् ॥ ७.१,२५.४॥
punastapovanaṃ gatvā bhūṣaṇāni visṛjya ca || snātvā tapasvino veṣaṃ kṛtvā paramapāvanam || 7.1,25.4||

Samhita : 11

Adhyaya :   25

Shloka :   4

संकल्प्य च महातीव्रं तपः परमदुश्चरम् ॥ सदा मनसि सन्धाय भर्तुश्चरणपंकजम् ॥ ७.१,२५.५॥
saṃkalpya ca mahātīvraṃ tapaḥ paramaduścaram || sadā manasi sandhāya bhartuścaraṇapaṃkajam || 7.1,25.5||

Samhita : 11

Adhyaya :   25

Shloka :   5

तमेव क्षणिके लिंगे ध्यात्वा बाह्यविधानतः ॥ त्रिसन्ध्यमभ्यर्चयन्ती वन्यैः पुष्पैः फलादिभिः ॥ ७.१,२५.६॥
tameva kṣaṇike liṃge dhyātvā bāhyavidhānataḥ || trisandhyamabhyarcayantī vanyaiḥ puṣpaiḥ phalādibhiḥ || 7.1,25.6||

Samhita : 11

Adhyaya :   25

Shloka :   6

स एव ब्रह्मणो मूर्तिमास्थाय तपसः फलम् ॥ प्रदास्यति ममेत्येवं नित्यं कृत्वा ऽकरोत्तपः ॥ ७.१,२५.७॥
sa eva brahmaṇo mūrtimāsthāya tapasaḥ phalam || pradāsyati mametyevaṃ nityaṃ kṛtvā 'karottapaḥ || 7.1,25.7||

Samhita : 11

Adhyaya :   25

Shloka :   7

तथा तपश्चरन्तीं तां काले बहुतिथे गते ॥ दृष्टः कश्चिन्महाव्याघ्रो दुष्टभावादुपागमत् ॥ ७.१,२५.८॥
tathā tapaścarantīṃ tāṃ kāle bahutithe gate || dṛṣṭaḥ kaścinmahāvyāghro duṣṭabhāvādupāgamat || 7.1,25.8||

Samhita : 11

Adhyaya :   25

Shloka :   8

तथैवोपगतस्यापि तस्यातीवदुरात्मनः ॥ गात्रं चित्रार्पितमिव स्तब्धं तस्यास्सकाशतः ॥ ७.१,२५.९॥
tathaivopagatasyāpi tasyātīvadurātmanaḥ || gātraṃ citrārpitamiva stabdhaṃ tasyāssakāśataḥ || 7.1,25.9||

Samhita : 11

Adhyaya :   25

Shloka :   9

तं दृष्ट्वापि तथा व्याघ्रं दुष्टभावादुपागतम् ॥ न पृथग्जनवद्देवी स्वभावेन विविच्यते ॥ ७.१,२५.१०॥
taṃ dṛṣṭvāpi tathā vyāghraṃ duṣṭabhāvādupāgatam || na pṛthagjanavaddevī svabhāvena vivicyate || 7.1,25.10||

Samhita : 11

Adhyaya :   25

Shloka :   10

स तु विष्टब्धसर्वांगो बुभुक्षापरिपीडितः ॥ ममामिषं ततो नान्यदिति मत्वा निरन्तरम् ॥ ७.१,२५.११॥
sa tu viṣṭabdhasarvāṃgo bubhukṣāparipīḍitaḥ || mamāmiṣaṃ tato nānyaditi matvā nirantaram || 7.1,25.11||

Samhita : 11

Adhyaya :   25

Shloka :   11

निरीक्ष्यमाणः सततं देवीमेव तदा ऽनिशम् ॥ अतिष्ठदग्रतस्तस्या उपासनमिवाचरत् ॥ ७.१,२५.१२॥
nirīkṣyamāṇaḥ satataṃ devīmeva tadā 'niśam || atiṣṭhadagratastasyā upāsanamivācarat || 7.1,25.12||

Samhita : 11

Adhyaya :   25

Shloka :   12

देव्याश्च हृदये नित्यं ममैवायमुपासकः ॥ त्राता च दुष्टसत्त्वेभ्य इति प्रववृते कृपा ॥ ७.१,२५.१३॥
devyāśca hṛdaye nityaṃ mamaivāyamupāsakaḥ || trātā ca duṣṭasattvebhya iti pravavṛte kṛpā || 7.1,25.13||

Samhita : 11

Adhyaya :   25

Shloka :   13

तस्या एव कृपा योगात्सद्योनष्टमलत्रयः ॥ बभूव सहसा व्याघ्रो देवीं च बुबुधे तदा ॥ ७.१,२५.१४॥
tasyā eva kṛpā yogātsadyonaṣṭamalatrayaḥ || babhūva sahasā vyāghro devīṃ ca bubudhe tadā || 7.1,25.14||

Samhita : 11

Adhyaya :   25

Shloka :   14

न्यवर्तत बुभुक्षा च तस्यांगस्तम्भनं तथा ॥ दौरात्म्यं जन्मसिद्धं च तृप्तिश्च समजायत ॥ ७.१,२५.१५॥
nyavartata bubhukṣā ca tasyāṃgastambhanaṃ tathā || daurātmyaṃ janmasiddhaṃ ca tṛptiśca samajāyata || 7.1,25.15||

Samhita : 11

Adhyaya :   25

Shloka :   15

तदा परमभावेन ज्ञात्वा कार्तार्थ्यमात्मनः ॥ सद्योपासक एवैष सिषेवे परमेश्वरीम् ॥ ७.१,२५.१६॥
tadā paramabhāvena jñātvā kārtārthyamātmanaḥ || sadyopāsaka evaiṣa siṣeve parameśvarīm || 7.1,25.16||

Samhita : 11

Adhyaya :   25

Shloka :   16

दुष्टानामपि सत्त्वानां तथान्येषान्दुरात्मनाम् ॥ स एव द्रावको भूत्वा विचचार तपोवने ॥ ७.१,२५.१७॥
duṣṭānāmapi sattvānāṃ tathānyeṣāndurātmanām || sa eva drāvako bhūtvā vicacāra tapovane || 7.1,25.17||

Samhita : 11

Adhyaya :   25

Shloka :   17

तपश्च ववृधे देव्यास्तीव्रं तीव्रतरात्मकम् ॥ देवाश्च दैत्यनिर्बन्धाद्ब्रह्माणं शरणं गताः ॥ ७.१,२५.१८॥
tapaśca vavṛdhe devyāstīvraṃ tīvratarātmakam || devāśca daityanirbandhādbrahmāṇaṃ śaraṇaṃ gatāḥ || 7.1,25.18||

Samhita : 11

Adhyaya :   25

Shloka :   18

चक्रुर्निवेदनं देवाः स्वदुःखस्यारिपीडनात् ॥ यथा च ददतुः शुम्भनिशुम्भौ वरसम्मदात् ॥ ७.१,२५.१९॥
cakrurnivedanaṃ devāḥ svaduḥkhasyāripīḍanāt || yathā ca dadatuḥ śumbhaniśumbhau varasammadāt || 7.1,25.19||

Samhita : 11

Adhyaya :   25

Shloka :   19

सो ऽपि श्रुत्वा विधिर्दुःखं सुराणां कृपयान्वितः ॥ आसीद्दैत्यवधायैव स्मृत्वा हेत्वाश्रयां कथाम् ॥ ७.१,२५.२०॥
so 'pi śrutvā vidhirduḥkhaṃ surāṇāṃ kṛpayānvitaḥ || āsīddaityavadhāyaiva smṛtvā hetvāśrayāṃ kathām || 7.1,25.20||

Samhita : 11

Adhyaya :   25

Shloka :   20

सामरः प्रार्थितो ब्रह्मा ययौ देव्यास्तपोवनम् ॥ संस्मरन्मनसा देवदुःखमोक्षं स्वयत्नतः ॥ ७.१,२५.२१॥
sāmaraḥ prārthito brahmā yayau devyāstapovanam || saṃsmaranmanasā devaduḥkhamokṣaṃ svayatnataḥ || 7.1,25.21||

Samhita : 11

Adhyaya :   25

Shloka :   21

ददर्श च सुरश्रेष्ठः श्रेष्ठे तपसि निष्ठिताम् ॥ प्रतिष्ठामिव विश्वस्य भवानीं परमेश्वरीम् ॥ ७.१,२५.२२॥
dadarśa ca suraśreṣṭhaḥ śreṣṭhe tapasi niṣṭhitām || pratiṣṭhāmiva viśvasya bhavānīṃ parameśvarīm || 7.1,25.22||

Samhita : 11

Adhyaya :   25

Shloka :   22

ननाम चास्य जगतो मातरं स्वस्य वै हरेः ॥ रुद्रस्य च पितुर्भार्यामार्यामद्रीश्वरात्मजाम् ॥ ७.१,२५.२३॥
nanāma cāsya jagato mātaraṃ svasya vai hareḥ || rudrasya ca piturbhāryāmāryāmadrīśvarātmajām || 7.1,25.23||

Samhita : 11

Adhyaya :   25

Shloka :   23

ब्रह्माणमागतं दृष्ट्वा देवी देवगणैः सह ॥ अर्घ्यं तदर्हं दत्त्वा ऽस्मै स्वागताद्यैरुपाचरत् ॥ ७.१,२५.२४॥
brahmāṇamāgataṃ dṛṣṭvā devī devagaṇaiḥ saha || arghyaṃ tadarhaṃ dattvā 'smai svāgatādyairupācarat || 7.1,25.24||

Samhita : 11

Adhyaya :   25

Shloka :   24

तां च प्रत्युपचारोक्तिं पुरस्कृत्याभिनंद्य च ॥ पप्रच्छ तपसो हेतुमजानन्निव पद्मजः ॥ ७.१,२५.२५॥
tāṃ ca pratyupacāroktiṃ puraskṛtyābhinaṃdya ca || papraccha tapaso hetumajānanniva padmajaḥ || 7.1,25.25||

Samhita : 11

Adhyaya :   25

Shloka :   25

ब्रह्मोवाच॥
तीव्रेण तपसानेन देव्या किमिह साध्यते ॥ तपःफलानां सर्वेषां त्वदधीना हि सिद्धयः ॥ ७.१,२५.२६॥
tīvreṇa tapasānena devyā kimiha sādhyate || tapaḥphalānāṃ sarveṣāṃ tvadadhīnā hi siddhayaḥ || 7.1,25.26||

Samhita : 11

Adhyaya :   25

Shloka :   26

यश्चैव जगतां भर्ता तमेव परमेश्वरम् ॥ भर्तारमात्मना प्राप्य प्राप्तञ्च तपसः फलम् ॥ ७.१,२५.२७॥
yaścaiva jagatāṃ bhartā tameva parameśvaram || bhartāramātmanā prāpya prāptañca tapasaḥ phalam || 7.1,25.27||

Samhita : 11

Adhyaya :   25

Shloka :   27

अथवा सर्वमेवैतत्क्रीडाविलसितं तव ॥ इदन्तु चित्रं देवस्य विरहं सहसे कथम् ॥ ७.१,२५.२८॥
athavā sarvamevaitatkrīḍāvilasitaṃ tava || idantu citraṃ devasya virahaṃ sahase katham || 7.1,25.28||

Samhita : 11

Adhyaya :   25

Shloka :   28

देव्युवाच॥
सर्गादौ भवतो देवादुत्पत्तिः श्रूयते यदा ॥ तदा प्रजानां प्रथमस्त्वं मे प्रथमजः सुतः ॥ ७.१,२५.२९॥
sargādau bhavato devādutpattiḥ śrūyate yadā || tadā prajānāṃ prathamastvaṃ me prathamajaḥ sutaḥ || 7.1,25.29||

Samhita : 11

Adhyaya :   25

Shloka :   29

यदा पुनः प्रजावृद्ध्यै ललाटाद्भवतो भवः ॥ उत्पन्नो ऽभूत्तदा त्वं मे गुरुः श्वशुरभावतः ॥ ७.१,२५.३०॥
yadā punaḥ prajāvṛddhyai lalāṭādbhavato bhavaḥ || utpanno 'bhūttadā tvaṃ me guruḥ śvaśurabhāvataḥ || 7.1,25.30||

Samhita : 11

Adhyaya :   25

Shloka :   30

यदा भवद्गिरीन्द्रस्ते पुत्रो मम पिता स्वयम् ॥ तदा पितामहस्त्वं मे जातो लोकपितामह ॥ ७.१,२५.३१॥
yadā bhavadgirīndraste putro mama pitā svayam || tadā pitāmahastvaṃ me jāto lokapitāmaha || 7.1,25.31||

Samhita : 11

Adhyaya :   25

Shloka :   31

तदीदृशस्य भवतो लोकयात्राविधायिनः ॥ वृत्तवन्तःपुरे भर्ता कथयिष्ये कथं पुनः ॥ ७.१,२५.३२॥
tadīdṛśasya bhavato lokayātrāvidhāyinaḥ || vṛttavantaḥpure bhartā kathayiṣye kathaṃ punaḥ || 7.1,25.32||

Samhita : 11

Adhyaya :   25

Shloka :   32

किमत्र बहुना देहे यश्चायं मम कालिमा ॥ त्यक्त्वा सत्त्वविधानेन गौरी भवितुमुत्सहे ॥ ७.१,२५.३३॥
kimatra bahunā dehe yaścāyaṃ mama kālimā || tyaktvā sattvavidhānena gaurī bhavitumutsahe || 7.1,25.33||

Samhita : 11

Adhyaya :   25

Shloka :   33

ब्रह्मोवाच॥
एतावता किमर्थेन तीव्रं देवि तपः कृतम् ॥ स्वेच्छैव किमपर्याप्ता क्रीडेयं हि तवेदृशी ॥ ७.१,२५.३४॥
etāvatā kimarthena tīvraṃ devi tapaḥ kṛtam || svecchaiva kimaparyāptā krīḍeyaṃ hi tavedṛśī || 7.1,25.34||

Samhita : 11

Adhyaya :   25

Shloka :   34

क्रीडा ऽपि च जगन्मातस्तव लोकहिताय वै ॥ अतो ममेष्टमनया फलं किमपि साध्यताम् ॥ ७.१,२५.३५॥
krīḍā 'pi ca jaganmātastava lokahitāya vai || ato mameṣṭamanayā phalaṃ kimapi sādhyatām || 7.1,25.35||

Samhita : 11

Adhyaya :   25

Shloka :   35

निशुंभशुंभनामानौ दैत्यौ दत्तवरौ मया ॥ दृप्तौ देवान्प्रबाधेते त्वत्तो लब्धस्तयोर्वधः ॥ ७.१,२५.३६॥
niśuṃbhaśuṃbhanāmānau daityau dattavarau mayā || dṛptau devānprabādhete tvatto labdhastayorvadhaḥ || 7.1,25.36||

Samhita : 11

Adhyaya :   25

Shloka :   36

अलं विलंबनेनात्र त्वं क्षणेन स्थिरा भव ॥ शक्तिर्विसृज्यमाना ऽद्य तयोर्मृत्युर्भविष्यति ॥ ७.१,२५.३७॥
alaṃ vilaṃbanenātra tvaṃ kṣaṇena sthirā bhava || śaktirvisṛjyamānā 'dya tayormṛtyurbhaviṣyati || 7.1,25.37||

Samhita : 11

Adhyaya :   25

Shloka :   37

ब्राह्मणाभ्यर्थिता चैव देवी गिरिवरात्मजा ॥ त्वक्कोशं सहसोत्सृज्य गौरी सा समजायत ॥ ७.१,२५.३८॥
brāhmaṇābhyarthitā caiva devī girivarātmajā || tvakkośaṃ sahasotsṛjya gaurī sā samajāyata || 7.1,25.38||

Samhita : 11

Adhyaya :   25

Shloka :   38

सा त्वक्कोशात्मनोत्सृष्टा कौशिकी नाम नामतः ॥ काली कालाम्बुदप्रख्या कन्यका समपद्यत ॥ ७.१,२५.३९॥
sā tvakkośātmanotsṛṣṭā kauśikī nāma nāmataḥ || kālī kālāmbudaprakhyā kanyakā samapadyata || 7.1,25.39||

Samhita : 11

Adhyaya :   25

Shloka :   39

सा तु मायात्मिका शक्तिर्योगनिद्रा च वैष्णवी ॥ शंखचक्रत्रिशूलादिसायुधाष्टमहाभुजा ॥ ७.१,२५.४०॥
sā tu māyātmikā śaktiryoganidrā ca vaiṣṇavī || śaṃkhacakratriśūlādisāyudhāṣṭamahābhujā || 7.1,25.40||

Samhita : 11

Adhyaya :   25

Shloka :   40

सौम्या घोरा च मिश्रा च त्रिनेत्रा चन्द्रशेखरा ॥ अजातपुंस्पर्शरतिरधृष्या चातिसुन्दरी ॥ ७.१,२५.४१॥
saumyā ghorā ca miśrā ca trinetrā candraśekharā || ajātapuṃsparśaratiradhṛṣyā cātisundarī || 7.1,25.41||

Samhita : 11

Adhyaya :   25

Shloka :   41

दत्ता च ब्रह्मणे देव्या शक्तिरेषा सनातनी ॥ निशुंभस्य च शुंभस्य निहंत्री दैत्यसिंहयोः ॥ ७.१,२५.४२॥
dattā ca brahmaṇe devyā śaktireṣā sanātanī || niśuṃbhasya ca śuṃbhasya nihaṃtrī daityasiṃhayoḥ || 7.1,25.42||

Samhita : 11

Adhyaya :   25

Shloka :   42

ब्रह्मणापि प्रहृष्टेन तस्यै परमशक्तये ॥ प्रबलः केसरी दत्तो वाहनत्वे समागतः ॥ ७.१,२५.४३॥
brahmaṇāpi prahṛṣṭena tasyai paramaśaktaye || prabalaḥ kesarī datto vāhanatve samāgataḥ || 7.1,25.43||

Samhita : 11

Adhyaya :   25

Shloka :   43

विन्ध्ये च वसतिं तस्याः पूजामासवपूर्वकैः ॥ मांसैर्मत्स्यैरपूपैश्च निर्वर्त्यासौ समादिशत् ॥ ७.१,२५.४४॥
vindhye ca vasatiṃ tasyāḥ pūjāmāsavapūrvakaiḥ || māṃsairmatsyairapūpaiśca nirvartyāsau samādiśat || 7.1,25.44||

Samhita : 11

Adhyaya :   25

Shloka :   44

सा चैव संमता शक्तिर्ब्रह्मणो विश्वकर्मणः ॥ प्रणम्य मातरं गौरीं ब्रह्माणं चानुपूर्वशः ॥ ७.१,२५.४५॥
sā caiva saṃmatā śaktirbrahmaṇo viśvakarmaṇaḥ || praṇamya mātaraṃ gaurīṃ brahmāṇaṃ cānupūrvaśaḥ || 7.1,25.45||

Samhita : 11

Adhyaya :   25

Shloka :   45

शक्तिभिश्चापि तुल्याभिः स्वात्मजाभिरनेकशः ॥ परीता प्रययौ विन्ध्यं दैत्येन्द्रौ हन्तुमुद्यता ॥ ७.१,२५.४६॥
śaktibhiścāpi tulyābhiḥ svātmajābhiranekaśaḥ || parītā prayayau vindhyaṃ daityendrau hantumudyatā || 7.1,25.46||

Samhita : 11

Adhyaya :   25

Shloka :   46

निहतौ च तया तत्र समरे दैत्यपुंगवौ ॥ तद्बाणैः कामबाणैश्च च्छिन्नभिन्नांगमानसौ ॥ ७.१,२५.४७॥
nihatau ca tayā tatra samare daityapuṃgavau || tadbāṇaiḥ kāmabāṇaiśca cchinnabhinnāṃgamānasau || 7.1,25.47||

Samhita : 11

Adhyaya :   25

Shloka :   47

तद्युद्धविस्तरश्चात्र न कृतो ऽन्यत्र वर्णनात् ॥ ऊहनीयं परस्माच्च प्रस्तुतं वर्णयामि वः ॥ ७.१,२५.४८॥
tadyuddhavistaraścātra na kṛto 'nyatra varṇanāt || ūhanīyaṃ parasmācca prastutaṃ varṇayāmi vaḥ || 7.1,25.48||

Samhita : 11

Adhyaya :   25

Shloka :   48

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीगौरत्वभवनं नाम पञ्चविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe devīgauratvabhavanaṃ nāma pañcaviṃśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   25

Shloka :   49

वायुरुवाच॥
ततः प्रदक्षिणीकृत्य पतिमम्बा पतिव्रता ॥ नियम्य च वियोगार्तिं जगाम हिमवद्गिरिम् ॥ ७.१,२५.१॥
tataḥ pradakṣiṇīkṛtya patimambā pativratā || niyamya ca viyogārtiṃ jagāma himavadgirim || 7.1,25.1||

Samhita : 11

Adhyaya :   25

Shloka :   1

तपःकृतवती पूर्वं देशे यस्मिन्सखीजनैः ॥ तमेव देशमवृनोत्तपसे प्रणयात्पुनः ॥ ७.१,२५.२॥
tapaḥkṛtavatī pūrvaṃ deśe yasminsakhījanaiḥ || tameva deśamavṛnottapase praṇayātpunaḥ || 7.1,25.2||

Samhita : 11

Adhyaya :   25

Shloka :   2

ततः स्वपितरं दृष्ट्वा मातरं च तयोर्गृहे ॥ प्रणम्य वृत्तं विज्ञाप्य ताभ्यां चानुमता सती ॥ ७.१,२५.३॥
tataḥ svapitaraṃ dṛṣṭvā mātaraṃ ca tayorgṛhe || praṇamya vṛttaṃ vijñāpya tābhyāṃ cānumatā satī || 7.1,25.3||

Samhita : 11

Adhyaya :   25

Shloka :   3

पुनस्तपोवनं गत्वा भूषणानि विसृज्य च ॥ स्नात्वा तपस्विनो वेषं कृत्वा परमपावनम् ॥ ७.१,२५.४॥
punastapovanaṃ gatvā bhūṣaṇāni visṛjya ca || snātvā tapasvino veṣaṃ kṛtvā paramapāvanam || 7.1,25.4||

Samhita : 11

Adhyaya :   25

Shloka :   4

संकल्प्य च महातीव्रं तपः परमदुश्चरम् ॥ सदा मनसि सन्धाय भर्तुश्चरणपंकजम् ॥ ७.१,२५.५॥
saṃkalpya ca mahātīvraṃ tapaḥ paramaduścaram || sadā manasi sandhāya bhartuścaraṇapaṃkajam || 7.1,25.5||

Samhita : 11

Adhyaya :   25

Shloka :   5

तमेव क्षणिके लिंगे ध्यात्वा बाह्यविधानतः ॥ त्रिसन्ध्यमभ्यर्चयन्ती वन्यैः पुष्पैः फलादिभिः ॥ ७.१,२५.६॥
tameva kṣaṇike liṃge dhyātvā bāhyavidhānataḥ || trisandhyamabhyarcayantī vanyaiḥ puṣpaiḥ phalādibhiḥ || 7.1,25.6||

Samhita : 11

Adhyaya :   25

Shloka :   6

स एव ब्रह्मणो मूर्तिमास्थाय तपसः फलम् ॥ प्रदास्यति ममेत्येवं नित्यं कृत्वा ऽकरोत्तपः ॥ ७.१,२५.७॥
sa eva brahmaṇo mūrtimāsthāya tapasaḥ phalam || pradāsyati mametyevaṃ nityaṃ kṛtvā 'karottapaḥ || 7.1,25.7||

Samhita : 11

Adhyaya :   25

Shloka :   7

तथा तपश्चरन्तीं तां काले बहुतिथे गते ॥ दृष्टः कश्चिन्महाव्याघ्रो दुष्टभावादुपागमत् ॥ ७.१,२५.८॥
tathā tapaścarantīṃ tāṃ kāle bahutithe gate || dṛṣṭaḥ kaścinmahāvyāghro duṣṭabhāvādupāgamat || 7.1,25.8||

Samhita : 11

Adhyaya :   25

Shloka :   8

तथैवोपगतस्यापि तस्यातीवदुरात्मनः ॥ गात्रं चित्रार्पितमिव स्तब्धं तस्यास्सकाशतः ॥ ७.१,२५.९॥
tathaivopagatasyāpi tasyātīvadurātmanaḥ || gātraṃ citrārpitamiva stabdhaṃ tasyāssakāśataḥ || 7.1,25.9||

Samhita : 11

Adhyaya :   25

Shloka :   9

तं दृष्ट्वापि तथा व्याघ्रं दुष्टभावादुपागतम् ॥ न पृथग्जनवद्देवी स्वभावेन विविच्यते ॥ ७.१,२५.१०॥
taṃ dṛṣṭvāpi tathā vyāghraṃ duṣṭabhāvādupāgatam || na pṛthagjanavaddevī svabhāvena vivicyate || 7.1,25.10||

Samhita : 11

Adhyaya :   25

Shloka :   10

स तु विष्टब्धसर्वांगो बुभुक्षापरिपीडितः ॥ ममामिषं ततो नान्यदिति मत्वा निरन्तरम् ॥ ७.१,२५.११॥
sa tu viṣṭabdhasarvāṃgo bubhukṣāparipīḍitaḥ || mamāmiṣaṃ tato nānyaditi matvā nirantaram || 7.1,25.11||

Samhita : 11

Adhyaya :   25

Shloka :   11

निरीक्ष्यमाणः सततं देवीमेव तदा ऽनिशम् ॥ अतिष्ठदग्रतस्तस्या उपासनमिवाचरत् ॥ ७.१,२५.१२॥
nirīkṣyamāṇaḥ satataṃ devīmeva tadā 'niśam || atiṣṭhadagratastasyā upāsanamivācarat || 7.1,25.12||

Samhita : 11

Adhyaya :   25

Shloka :   12

देव्याश्च हृदये नित्यं ममैवायमुपासकः ॥ त्राता च दुष्टसत्त्वेभ्य इति प्रववृते कृपा ॥ ७.१,२५.१३॥
devyāśca hṛdaye nityaṃ mamaivāyamupāsakaḥ || trātā ca duṣṭasattvebhya iti pravavṛte kṛpā || 7.1,25.13||

Samhita : 11

Adhyaya :   25

Shloka :   13

तस्या एव कृपा योगात्सद्योनष्टमलत्रयः ॥ बभूव सहसा व्याघ्रो देवीं च बुबुधे तदा ॥ ७.१,२५.१४॥
tasyā eva kṛpā yogātsadyonaṣṭamalatrayaḥ || babhūva sahasā vyāghro devīṃ ca bubudhe tadā || 7.1,25.14||

Samhita : 11

Adhyaya :   25

Shloka :   14

न्यवर्तत बुभुक्षा च तस्यांगस्तम्भनं तथा ॥ दौरात्म्यं जन्मसिद्धं च तृप्तिश्च समजायत ॥ ७.१,२५.१५॥
nyavartata bubhukṣā ca tasyāṃgastambhanaṃ tathā || daurātmyaṃ janmasiddhaṃ ca tṛptiśca samajāyata || 7.1,25.15||

Samhita : 11

Adhyaya :   25

Shloka :   15

तदा परमभावेन ज्ञात्वा कार्तार्थ्यमात्मनः ॥ सद्योपासक एवैष सिषेवे परमेश्वरीम् ॥ ७.१,२५.१६॥
tadā paramabhāvena jñātvā kārtārthyamātmanaḥ || sadyopāsaka evaiṣa siṣeve parameśvarīm || 7.1,25.16||

Samhita : 11

Adhyaya :   25

Shloka :   16

दुष्टानामपि सत्त्वानां तथान्येषान्दुरात्मनाम् ॥ स एव द्रावको भूत्वा विचचार तपोवने ॥ ७.१,२५.१७॥
duṣṭānāmapi sattvānāṃ tathānyeṣāndurātmanām || sa eva drāvako bhūtvā vicacāra tapovane || 7.1,25.17||

Samhita : 11

Adhyaya :   25

Shloka :   17

तपश्च ववृधे देव्यास्तीव्रं तीव्रतरात्मकम् ॥ देवाश्च दैत्यनिर्बन्धाद्ब्रह्माणं शरणं गताः ॥ ७.१,२५.१८॥
tapaśca vavṛdhe devyāstīvraṃ tīvratarātmakam || devāśca daityanirbandhādbrahmāṇaṃ śaraṇaṃ gatāḥ || 7.1,25.18||

Samhita : 11

Adhyaya :   25

Shloka :   18

चक्रुर्निवेदनं देवाः स्वदुःखस्यारिपीडनात् ॥ यथा च ददतुः शुम्भनिशुम्भौ वरसम्मदात् ॥ ७.१,२५.१९॥
cakrurnivedanaṃ devāḥ svaduḥkhasyāripīḍanāt || yathā ca dadatuḥ śumbhaniśumbhau varasammadāt || 7.1,25.19||

Samhita : 11

Adhyaya :   25

Shloka :   19

सो ऽपि श्रुत्वा विधिर्दुःखं सुराणां कृपयान्वितः ॥ आसीद्दैत्यवधायैव स्मृत्वा हेत्वाश्रयां कथाम् ॥ ७.१,२५.२०॥
so 'pi śrutvā vidhirduḥkhaṃ surāṇāṃ kṛpayānvitaḥ || āsīddaityavadhāyaiva smṛtvā hetvāśrayāṃ kathām || 7.1,25.20||

Samhita : 11

Adhyaya :   25

Shloka :   20

सामरः प्रार्थितो ब्रह्मा ययौ देव्यास्तपोवनम् ॥ संस्मरन्मनसा देवदुःखमोक्षं स्वयत्नतः ॥ ७.१,२५.२१॥
sāmaraḥ prārthito brahmā yayau devyāstapovanam || saṃsmaranmanasā devaduḥkhamokṣaṃ svayatnataḥ || 7.1,25.21||

Samhita : 11

Adhyaya :   25

Shloka :   21

ददर्श च सुरश्रेष्ठः श्रेष्ठे तपसि निष्ठिताम् ॥ प्रतिष्ठामिव विश्वस्य भवानीं परमेश्वरीम् ॥ ७.१,२५.२२॥
dadarśa ca suraśreṣṭhaḥ śreṣṭhe tapasi niṣṭhitām || pratiṣṭhāmiva viśvasya bhavānīṃ parameśvarīm || 7.1,25.22||

Samhita : 11

Adhyaya :   25

Shloka :   22

ननाम चास्य जगतो मातरं स्वस्य वै हरेः ॥ रुद्रस्य च पितुर्भार्यामार्यामद्रीश्वरात्मजाम् ॥ ७.१,२५.२३॥
nanāma cāsya jagato mātaraṃ svasya vai hareḥ || rudrasya ca piturbhāryāmāryāmadrīśvarātmajām || 7.1,25.23||

Samhita : 11

Adhyaya :   25

Shloka :   23

ब्रह्माणमागतं दृष्ट्वा देवी देवगणैः सह ॥ अर्घ्यं तदर्हं दत्त्वा ऽस्मै स्वागताद्यैरुपाचरत् ॥ ७.१,२५.२४॥
brahmāṇamāgataṃ dṛṣṭvā devī devagaṇaiḥ saha || arghyaṃ tadarhaṃ dattvā 'smai svāgatādyairupācarat || 7.1,25.24||

Samhita : 11

Adhyaya :   25

Shloka :   24

तां च प्रत्युपचारोक्तिं पुरस्कृत्याभिनंद्य च ॥ पप्रच्छ तपसो हेतुमजानन्निव पद्मजः ॥ ७.१,२५.२५॥
tāṃ ca pratyupacāroktiṃ puraskṛtyābhinaṃdya ca || papraccha tapaso hetumajānanniva padmajaḥ || 7.1,25.25||

Samhita : 11

Adhyaya :   25

Shloka :   25

ब्रह्मोवाच॥
तीव्रेण तपसानेन देव्या किमिह साध्यते ॥ तपःफलानां सर्वेषां त्वदधीना हि सिद्धयः ॥ ७.१,२५.२६॥
tīvreṇa tapasānena devyā kimiha sādhyate || tapaḥphalānāṃ sarveṣāṃ tvadadhīnā hi siddhayaḥ || 7.1,25.26||

Samhita : 11

Adhyaya :   25

Shloka :   26

यश्चैव जगतां भर्ता तमेव परमेश्वरम् ॥ भर्तारमात्मना प्राप्य प्राप्तञ्च तपसः फलम् ॥ ७.१,२५.२७॥
yaścaiva jagatāṃ bhartā tameva parameśvaram || bhartāramātmanā prāpya prāptañca tapasaḥ phalam || 7.1,25.27||

Samhita : 11

Adhyaya :   25

Shloka :   27

अथवा सर्वमेवैतत्क्रीडाविलसितं तव ॥ इदन्तु चित्रं देवस्य विरहं सहसे कथम् ॥ ७.१,२५.२८॥
athavā sarvamevaitatkrīḍāvilasitaṃ tava || idantu citraṃ devasya virahaṃ sahase katham || 7.1,25.28||

Samhita : 11

Adhyaya :   25

Shloka :   28

देव्युवाच॥
सर्गादौ भवतो देवादुत्पत्तिः श्रूयते यदा ॥ तदा प्रजानां प्रथमस्त्वं मे प्रथमजः सुतः ॥ ७.१,२५.२९॥
sargādau bhavato devādutpattiḥ śrūyate yadā || tadā prajānāṃ prathamastvaṃ me prathamajaḥ sutaḥ || 7.1,25.29||

Samhita : 11

Adhyaya :   25

Shloka :   29

यदा पुनः प्रजावृद्ध्यै ललाटाद्भवतो भवः ॥ उत्पन्नो ऽभूत्तदा त्वं मे गुरुः श्वशुरभावतः ॥ ७.१,२५.३०॥
yadā punaḥ prajāvṛddhyai lalāṭādbhavato bhavaḥ || utpanno 'bhūttadā tvaṃ me guruḥ śvaśurabhāvataḥ || 7.1,25.30||

Samhita : 11

Adhyaya :   25

Shloka :   30

यदा भवद्गिरीन्द्रस्ते पुत्रो मम पिता स्वयम् ॥ तदा पितामहस्त्वं मे जातो लोकपितामह ॥ ७.१,२५.३१॥
yadā bhavadgirīndraste putro mama pitā svayam || tadā pitāmahastvaṃ me jāto lokapitāmaha || 7.1,25.31||

Samhita : 11

Adhyaya :   25

Shloka :   31

तदीदृशस्य भवतो लोकयात्राविधायिनः ॥ वृत्तवन्तःपुरे भर्ता कथयिष्ये कथं पुनः ॥ ७.१,२५.३२॥
tadīdṛśasya bhavato lokayātrāvidhāyinaḥ || vṛttavantaḥpure bhartā kathayiṣye kathaṃ punaḥ || 7.1,25.32||

Samhita : 11

Adhyaya :   25

Shloka :   32

किमत्र बहुना देहे यश्चायं मम कालिमा ॥ त्यक्त्वा सत्त्वविधानेन गौरी भवितुमुत्सहे ॥ ७.१,२५.३३॥
kimatra bahunā dehe yaścāyaṃ mama kālimā || tyaktvā sattvavidhānena gaurī bhavitumutsahe || 7.1,25.33||

Samhita : 11

Adhyaya :   25

Shloka :   33

ब्रह्मोवाच॥
एतावता किमर्थेन तीव्रं देवि तपः कृतम् ॥ स्वेच्छैव किमपर्याप्ता क्रीडेयं हि तवेदृशी ॥ ७.१,२५.३४॥
etāvatā kimarthena tīvraṃ devi tapaḥ kṛtam || svecchaiva kimaparyāptā krīḍeyaṃ hi tavedṛśī || 7.1,25.34||

Samhita : 11

Adhyaya :   25

Shloka :   34

क्रीडा ऽपि च जगन्मातस्तव लोकहिताय वै ॥ अतो ममेष्टमनया फलं किमपि साध्यताम् ॥ ७.१,२५.३५॥
krīḍā 'pi ca jaganmātastava lokahitāya vai || ato mameṣṭamanayā phalaṃ kimapi sādhyatām || 7.1,25.35||

Samhita : 11

Adhyaya :   25

Shloka :   35

निशुंभशुंभनामानौ दैत्यौ दत्तवरौ मया ॥ दृप्तौ देवान्प्रबाधेते त्वत्तो लब्धस्तयोर्वधः ॥ ७.१,२५.३६॥
niśuṃbhaśuṃbhanāmānau daityau dattavarau mayā || dṛptau devānprabādhete tvatto labdhastayorvadhaḥ || 7.1,25.36||

Samhita : 11

Adhyaya :   25

Shloka :   36

अलं विलंबनेनात्र त्वं क्षणेन स्थिरा भव ॥ शक्तिर्विसृज्यमाना ऽद्य तयोर्मृत्युर्भविष्यति ॥ ७.१,२५.३७॥
alaṃ vilaṃbanenātra tvaṃ kṣaṇena sthirā bhava || śaktirvisṛjyamānā 'dya tayormṛtyurbhaviṣyati || 7.1,25.37||

Samhita : 11

Adhyaya :   25

Shloka :   37

ब्राह्मणाभ्यर्थिता चैव देवी गिरिवरात्मजा ॥ त्वक्कोशं सहसोत्सृज्य गौरी सा समजायत ॥ ७.१,२५.३८॥
brāhmaṇābhyarthitā caiva devī girivarātmajā || tvakkośaṃ sahasotsṛjya gaurī sā samajāyata || 7.1,25.38||

Samhita : 11

Adhyaya :   25

Shloka :   38

सा त्वक्कोशात्मनोत्सृष्टा कौशिकी नाम नामतः ॥ काली कालाम्बुदप्रख्या कन्यका समपद्यत ॥ ७.१,२५.३९॥
sā tvakkośātmanotsṛṣṭā kauśikī nāma nāmataḥ || kālī kālāmbudaprakhyā kanyakā samapadyata || 7.1,25.39||

Samhita : 11

Adhyaya :   25

Shloka :   39

सा तु मायात्मिका शक्तिर्योगनिद्रा च वैष्णवी ॥ शंखचक्रत्रिशूलादिसायुधाष्टमहाभुजा ॥ ७.१,२५.४०॥
sā tu māyātmikā śaktiryoganidrā ca vaiṣṇavī || śaṃkhacakratriśūlādisāyudhāṣṭamahābhujā || 7.1,25.40||

Samhita : 11

Adhyaya :   25

Shloka :   40

सौम्या घोरा च मिश्रा च त्रिनेत्रा चन्द्रशेखरा ॥ अजातपुंस्पर्शरतिरधृष्या चातिसुन्दरी ॥ ७.१,२५.४१॥
saumyā ghorā ca miśrā ca trinetrā candraśekharā || ajātapuṃsparśaratiradhṛṣyā cātisundarī || 7.1,25.41||

Samhita : 11

Adhyaya :   25

Shloka :   41

दत्ता च ब्रह्मणे देव्या शक्तिरेषा सनातनी ॥ निशुंभस्य च शुंभस्य निहंत्री दैत्यसिंहयोः ॥ ७.१,२५.४२॥
dattā ca brahmaṇe devyā śaktireṣā sanātanī || niśuṃbhasya ca śuṃbhasya nihaṃtrī daityasiṃhayoḥ || 7.1,25.42||

Samhita : 11

Adhyaya :   25

Shloka :   42

ब्रह्मणापि प्रहृष्टेन तस्यै परमशक्तये ॥ प्रबलः केसरी दत्तो वाहनत्वे समागतः ॥ ७.१,२५.४३॥
brahmaṇāpi prahṛṣṭena tasyai paramaśaktaye || prabalaḥ kesarī datto vāhanatve samāgataḥ || 7.1,25.43||

Samhita : 11

Adhyaya :   25

Shloka :   43

विन्ध्ये च वसतिं तस्याः पूजामासवपूर्वकैः ॥ मांसैर्मत्स्यैरपूपैश्च निर्वर्त्यासौ समादिशत् ॥ ७.१,२५.४४॥
vindhye ca vasatiṃ tasyāḥ pūjāmāsavapūrvakaiḥ || māṃsairmatsyairapūpaiśca nirvartyāsau samādiśat || 7.1,25.44||

Samhita : 11

Adhyaya :   25

Shloka :   44

सा चैव संमता शक्तिर्ब्रह्मणो विश्वकर्मणः ॥ प्रणम्य मातरं गौरीं ब्रह्माणं चानुपूर्वशः ॥ ७.१,२५.४५॥
sā caiva saṃmatā śaktirbrahmaṇo viśvakarmaṇaḥ || praṇamya mātaraṃ gaurīṃ brahmāṇaṃ cānupūrvaśaḥ || 7.1,25.45||

Samhita : 11

Adhyaya :   25

Shloka :   45

शक्तिभिश्चापि तुल्याभिः स्वात्मजाभिरनेकशः ॥ परीता प्रययौ विन्ध्यं दैत्येन्द्रौ हन्तुमुद्यता ॥ ७.१,२५.४६॥
śaktibhiścāpi tulyābhiḥ svātmajābhiranekaśaḥ || parītā prayayau vindhyaṃ daityendrau hantumudyatā || 7.1,25.46||

Samhita : 11

Adhyaya :   25

Shloka :   46

निहतौ च तया तत्र समरे दैत्यपुंगवौ ॥ तद्बाणैः कामबाणैश्च च्छिन्नभिन्नांगमानसौ ॥ ७.१,२५.४७॥
nihatau ca tayā tatra samare daityapuṃgavau || tadbāṇaiḥ kāmabāṇaiśca cchinnabhinnāṃgamānasau || 7.1,25.47||

Samhita : 11

Adhyaya :   25

Shloka :   47

तद्युद्धविस्तरश्चात्र न कृतो ऽन्यत्र वर्णनात् ॥ ऊहनीयं परस्माच्च प्रस्तुतं वर्णयामि वः ॥ ७.१,२५.४८॥
tadyuddhavistaraścātra na kṛto 'nyatra varṇanāt || ūhanīyaṃ parasmācca prastutaṃ varṇayāmi vaḥ || 7.1,25.48||

Samhita : 11

Adhyaya :   25

Shloka :   48

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीगौरत्वभवनं नाम पञ्चविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe devīgauratvabhavanaṃ nāma pañcaviṃśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   25

Shloka :   49

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In