| |
|

This overlay will guide you through the buttons:

वायुरुवाचउत्पाद्य कौशिकीं गौरी ब्रह्मणे प्रतिपाद्य ताम् ॥ ॥
vāyuruvācaütpādya kauśikīṃ gaurī brahmaṇe pratipādya tām .. ..
उत्पाद्य कौशिकीं गौरी ब्रह्मणे प्रतिपाद्य ताम् ॥ तस्य प्रत्युपकाराय पितामहमथाब्रवीत् ॥ ७.१,२६.१॥
utpādya kauśikīṃ gaurī brahmaṇe pratipādya tām .. tasya pratyupakārāya pitāmahamathābravīt .. 7.1,26.1..
देव्युवाच॥
दृष्टः किमेष भवता शार्दूलो मदुपाश्रयः ॥ अनेन दुष्टसत्त्वेभ्यो रक्षितं मत्तपोवनम् ॥ ७.१,२६.२॥
dṛṣṭaḥ kimeṣa bhavatā śārdūlo madupāśrayaḥ .. anena duṣṭasattvebhyo rakṣitaṃ mattapovanam .. 7.1,26.2..
मय्यर्पितमना एष भजते मामनन्यधीः ॥ अस्य संरक्षणादन्यत्प्रियं मम न विद्यते ॥ ७.१,२६.३॥
mayyarpitamanā eṣa bhajate māmananyadhīḥ .. asya saṃrakṣaṇādanyatpriyaṃ mama na vidyate .. 7.1,26.3..
भवितव्यमनेनातो ममान्तःपुरचारिणा ॥ गणेश्वरपदं चास्मै प्रीत्या दास्यति शंकरः ॥ ७.१,२६.४॥
bhavitavyamanenāto mamāntaḥpuracāriṇā .. gaṇeśvarapadaṃ cāsmai prītyā dāsyati śaṃkaraḥ .. 7.1,26.4..
एनमग्रेसरं कृत्वा सखीभिर्गन्तुमुत्सहे ॥ प्रदीयतामनुज्ञा मे प्रजानां पतिना त्वया ॥ ७.१,२६.५॥
enamagresaraṃ kṛtvā sakhībhirgantumutsahe .. pradīyatāmanujñā me prajānāṃ patinā tvayā .. 7.1,26.5..
इत्युक्तः प्रहसन्ब्रह्मा देवीम्मुग्धामिव स्मयन् ॥ तस्य तीव्रैः पुरावृत्तैर्दौरात्म्यं समवर्णयत् ॥ ७.१,२६.६॥
ityuktaḥ prahasanbrahmā devīmmugdhāmiva smayan .. tasya tīvraiḥ purāvṛttairdaurātmyaṃ samavarṇayat .. 7.1,26.6..
ब्रह्मोवाच॥
पशौ देवि मृगाः क्रूराः क्व च ते ऽनुग्रहः शुभः ॥ आशीविषमुखे साक्षादमृतं किं निषिच्यते ॥ ७.१,२६.७॥
paśau devi mṛgāḥ krūrāḥ kva ca te 'nugrahaḥ śubhaḥ .. āśīviṣamukhe sākṣādamṛtaṃ kiṃ niṣicyate .. 7.1,26.7..
व्याघ्रमात्रेण सन्नेष दुष्टः को ऽपि निशाचरः ॥ अनेन भक्षिता गावो ब्राह्मणाश्च तपोधनाः ॥ ७.१,२६.८॥
vyāghramātreṇa sanneṣa duṣṭaḥ ko 'pi niśācaraḥ .. anena bhakṣitā gāvo brāhmaṇāśca tapodhanāḥ .. 7.1,26.8..
तर्पयंस्तान्यथाकामं कामरूपी चरत्यसौ ॥ अवश्यं खलु भोक्तव्यं फलं पापस्य कर्मणः ॥ ७.१,२६.९॥
tarpayaṃstānyathākāmaṃ kāmarūpī caratyasau .. avaśyaṃ khalu bhoktavyaṃ phalaṃ pāpasya karmaṇaḥ .. 7.1,26.9..
अतः किं कृपया कृत्यमीदृशेषु दुरात्मसु ॥ अनेन देव्याः किं कृत्यं प्रकृत्या कलुषात्मना ॥ ७.१,२६.१०॥
ataḥ kiṃ kṛpayā kṛtyamīdṛśeṣu durātmasu .. anena devyāḥ kiṃ kṛtyaṃ prakṛtyā kaluṣātmanā .. 7.1,26.10..
देव्युवाच॥
यदुक्तं भवता सर्वं तथ्यमस्त्वयमीदृशः ॥ तथापि मां प्रपन्नो ऽभून्न त्याज्यो मामुपाश्रितः ॥ ७.१,२६.११॥
yaduktaṃ bhavatā sarvaṃ tathyamastvayamīdṛśaḥ .. tathāpi māṃ prapanno 'bhūnna tyājyo māmupāśritaḥ .. 7.1,26.11..
ब्रह्मोवाच॥
अस्य भक्तिमविज्ञाय प्राग्वृत्तं ते निवेदितम् ॥ भक्तिश्चेदस्य किं पापैर्न ते भक्तः प्रणश्यति ॥ ७.१,२६.१२॥
asya bhaktimavijñāya prāgvṛttaṃ te niveditam .. bhaktiścedasya kiṃ pāpairna te bhaktaḥ praṇaśyati .. 7.1,26.12..
पुण्यकर्मापि किं कुर्यात्त्वदीयाज्ञानपेक्षया ॥ अजा प्रज्ञा पुराणी च त्वमेव परमेश्वरी ॥ ७.१,२६.१३॥
puṇyakarmāpi kiṃ kuryāttvadīyājñānapekṣayā .. ajā prajñā purāṇī ca tvameva parameśvarī .. 7.1,26.13..
त्वदधीना हि सर्वेषां बंधमोक्षव्यवस्थितिः ॥ त्वदृते परमा शक्तिः संसिद्धिः कस्य कर्मणा ॥ ७.१,२६.१४॥
tvadadhīnā hi sarveṣāṃ baṃdhamokṣavyavasthitiḥ .. tvadṛte paramā śaktiḥ saṃsiddhiḥ kasya karmaṇā .. 7.1,26.14..
त्वमेव विविधा शक्तिः भवानामथ वा स्वयम् ॥ अशक्तः कर्मकरणे कर्ता वा किं करिष्यति ॥ ७.१,२६.१५॥
tvameva vividhā śaktiḥ bhavānāmatha vā svayam .. aśaktaḥ karmakaraṇe kartā vā kiṃ kariṣyati .. 7.1,26.15..
विष्णोश्च मम चान्येषां देवदानवरक्षसाम् ॥ तत्तदैश्वर्यसम्प्राप्त्यै तवैवाज्ञा हि कारणम् ॥ ७.१,२६.१६॥
viṣṇośca mama cānyeṣāṃ devadānavarakṣasām .. tattadaiśvaryasamprāptyai tavaivājñā hi kāraṇam .. 7.1,26.16..
अतीताः खल्वसंख्याता ब्रह्माणो हरयो भवाः ॥ अनागतास्त्वसंख्यातास्त्वदाज्ञानुविधायिनः ॥ ७.१,२६.१७॥
atītāḥ khalvasaṃkhyātā brahmāṇo harayo bhavāḥ .. anāgatāstvasaṃkhyātāstvadājñānuvidhāyinaḥ .. 7.1,26.17..
त्वामनाराध्य देवेशि पुरुषार्थचतुष्टयम् ॥ लब्धुं न शक्यमस्माभिरपि सर्वैः सुरोत्तमैः ॥ ७.१,२६.१८॥
tvāmanārādhya deveśi puruṣārthacatuṣṭayam .. labdhuṃ na śakyamasmābhirapi sarvaiḥ surottamaiḥ .. 7.1,26.18..
व्यत्यासो ऽपि भवेत्सद्यो ब्रह्मत्वस्थावरत्वयोः ॥ सुकृतं दुष्कृतं चापि त्वयेव स्थापितं यतः ॥ ७.१,२६.१९॥
vyatyāso 'pi bhavetsadyo brahmatvasthāvaratvayoḥ .. sukṛtaṃ duṣkṛtaṃ cāpi tvayeva sthāpitaṃ yataḥ .. 7.1,26.19..
त्वं हि सर्वजगद्भर्तुश्शिवस्य परमात्मनः ॥ अनादिमध्यनिधना शक्तिराद्या सनातनी ॥ ७.१,२६.२०॥
tvaṃ hi sarvajagadbhartuśśivasya paramātmanaḥ .. anādimadhyanidhanā śaktirādyā sanātanī .. 7.1,26.20..
समस्तलोकयात्रार्थं मूर्तिमाविश्य कामपि ॥ क्रीडसे विविधैर्भावैः कस्त्वां जानाति तत्त्वतः ॥ ७.१,२६.२१॥
samastalokayātrārthaṃ mūrtimāviśya kāmapi .. krīḍase vividhairbhāvaiḥ kastvāṃ jānāti tattvataḥ .. 7.1,26.21..
अतो दुष्कृतकर्मापि व्याघ्रो ऽयं त्वदनुग्रहात् ॥ प्राप्नोतु परमां सिद्धिमत्र कः प्रतिबन्धकः ॥ ७.१,२६.२२॥
ato duṣkṛtakarmāpi vyāghro 'yaṃ tvadanugrahāt .. prāpnotu paramāṃ siddhimatra kaḥ pratibandhakaḥ .. 7.1,26.22..
इत्यात्मनः परं भावं स्मारयित्वानुरूपतः ॥ ब्रह्मणाभ्यर्थिता गौरी तपसो ऽपि न्यवर्तत ॥ ७.१,२६.२३॥
ityātmanaḥ paraṃ bhāvaṃ smārayitvānurūpataḥ .. brahmaṇābhyarthitā gaurī tapaso 'pi nyavartata .. 7.1,26.23..
ततो देवीमनुज्ञाप्य ब्रह्मण्यन्तर्हिते सति ॥ देवीं च मातरं दृष्ट्वा मेनां हिमवता सह ॥ ७.१,२६.२४॥
tato devīmanujñāpya brahmaṇyantarhite sati .. devīṃ ca mātaraṃ dṛṣṭvā menāṃ himavatā saha .. 7.1,26.24..
प्रणम्याश्वास्य बहुधा पितरौ विरहासहौ ॥ तपः प्रणयिनो देवी तपोवनमहीरुहान् ॥ ७.१,२६.२५॥
praṇamyāśvāsya bahudhā pitarau virahāsahau .. tapaḥ praṇayino devī tapovanamahīruhān .. 7.1,26.25..
विप्रयोगशुचेवाग्रे पुष्पबाष्पं विमुंचतः ॥ तत्तुच्छाखासमारूढविहगो दीरितै रुतैः ॥ ७.१,२६.२६॥
viprayogaśucevāgre puṣpabāṣpaṃ vimuṃcataḥ .. tattucchākhāsamārūḍhavihago dīritai rutaiḥ .. 7.1,26.26..
व्याकुलं बहुधा दीनं विलापमिव कुर्वतः ॥ सखीभ्यः कथयंत्येवं सत्त्वरा भर्तृदर्शने ॥ ७.१,२६.२७॥
vyākulaṃ bahudhā dīnaṃ vilāpamiva kurvataḥ .. sakhībhyaḥ kathayaṃtyevaṃ sattvarā bhartṛdarśane .. 7.1,26.27..
पुरस्कृत्य च तं व्याघ्रं स्नेहात्पुत्रमिवौरसम् ॥ देहस्य प्रभया चैव दीपयन्ती दिशो दश ॥ ७.१,२६.२८॥
puraskṛtya ca taṃ vyāghraṃ snehātputramivaurasam .. dehasya prabhayā caiva dīpayantī diśo daśa .. 7.1,26.28..
प्रययौ मंदरं गौरी यत्र भर्ता महेश्वरः ॥ सर्वेषां जगतां धाता कर्ता पाता विनाशकृत् ॥ ७.१,२६.२९॥
prayayau maṃdaraṃ gaurī yatra bhartā maheśvaraḥ .. sarveṣāṃ jagatāṃ dhātā kartā pātā vināśakṛt .. 7.1,26.29..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे व्याघ्रगतिवर्णनं नाम षड्विंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vyāghragativarṇanaṃ nāma ṣaḍviṃśo 'dhyāyaḥ..
वायुरुवाचउत्पाद्य कौशिकीं गौरी ब्रह्मणे प्रतिपाद्य ताम् ॥ ॥
vāyuruvācaütpādya kauśikīṃ gaurī brahmaṇe pratipādya tām .. ..
उत्पाद्य कौशिकीं गौरी ब्रह्मणे प्रतिपाद्य ताम् ॥ तस्य प्रत्युपकाराय पितामहमथाब्रवीत् ॥ ७.१,२६.१॥
utpādya kauśikīṃ gaurī brahmaṇe pratipādya tām .. tasya pratyupakārāya pitāmahamathābravīt .. 7.1,26.1..
देव्युवाच॥
दृष्टः किमेष भवता शार्दूलो मदुपाश्रयः ॥ अनेन दुष्टसत्त्वेभ्यो रक्षितं मत्तपोवनम् ॥ ७.१,२६.२॥
dṛṣṭaḥ kimeṣa bhavatā śārdūlo madupāśrayaḥ .. anena duṣṭasattvebhyo rakṣitaṃ mattapovanam .. 7.1,26.2..
मय्यर्पितमना एष भजते मामनन्यधीः ॥ अस्य संरक्षणादन्यत्प्रियं मम न विद्यते ॥ ७.१,२६.३॥
mayyarpitamanā eṣa bhajate māmananyadhīḥ .. asya saṃrakṣaṇādanyatpriyaṃ mama na vidyate .. 7.1,26.3..
भवितव्यमनेनातो ममान्तःपुरचारिणा ॥ गणेश्वरपदं चास्मै प्रीत्या दास्यति शंकरः ॥ ७.१,२६.४॥
bhavitavyamanenāto mamāntaḥpuracāriṇā .. gaṇeśvarapadaṃ cāsmai prītyā dāsyati śaṃkaraḥ .. 7.1,26.4..
एनमग्रेसरं कृत्वा सखीभिर्गन्तुमुत्सहे ॥ प्रदीयतामनुज्ञा मे प्रजानां पतिना त्वया ॥ ७.१,२६.५॥
enamagresaraṃ kṛtvā sakhībhirgantumutsahe .. pradīyatāmanujñā me prajānāṃ patinā tvayā .. 7.1,26.5..
इत्युक्तः प्रहसन्ब्रह्मा देवीम्मुग्धामिव स्मयन् ॥ तस्य तीव्रैः पुरावृत्तैर्दौरात्म्यं समवर्णयत् ॥ ७.१,२६.६॥
ityuktaḥ prahasanbrahmā devīmmugdhāmiva smayan .. tasya tīvraiḥ purāvṛttairdaurātmyaṃ samavarṇayat .. 7.1,26.6..
ब्रह्मोवाच॥
पशौ देवि मृगाः क्रूराः क्व च ते ऽनुग्रहः शुभः ॥ आशीविषमुखे साक्षादमृतं किं निषिच्यते ॥ ७.१,२६.७॥
paśau devi mṛgāḥ krūrāḥ kva ca te 'nugrahaḥ śubhaḥ .. āśīviṣamukhe sākṣādamṛtaṃ kiṃ niṣicyate .. 7.1,26.7..
व्याघ्रमात्रेण सन्नेष दुष्टः को ऽपि निशाचरः ॥ अनेन भक्षिता गावो ब्राह्मणाश्च तपोधनाः ॥ ७.१,२६.८॥
vyāghramātreṇa sanneṣa duṣṭaḥ ko 'pi niśācaraḥ .. anena bhakṣitā gāvo brāhmaṇāśca tapodhanāḥ .. 7.1,26.8..
तर्पयंस्तान्यथाकामं कामरूपी चरत्यसौ ॥ अवश्यं खलु भोक्तव्यं फलं पापस्य कर्मणः ॥ ७.१,२६.९॥
tarpayaṃstānyathākāmaṃ kāmarūpī caratyasau .. avaśyaṃ khalu bhoktavyaṃ phalaṃ pāpasya karmaṇaḥ .. 7.1,26.9..
अतः किं कृपया कृत्यमीदृशेषु दुरात्मसु ॥ अनेन देव्याः किं कृत्यं प्रकृत्या कलुषात्मना ॥ ७.१,२६.१०॥
ataḥ kiṃ kṛpayā kṛtyamīdṛśeṣu durātmasu .. anena devyāḥ kiṃ kṛtyaṃ prakṛtyā kaluṣātmanā .. 7.1,26.10..
देव्युवाच॥
यदुक्तं भवता सर्वं तथ्यमस्त्वयमीदृशः ॥ तथापि मां प्रपन्नो ऽभून्न त्याज्यो मामुपाश्रितः ॥ ७.१,२६.११॥
yaduktaṃ bhavatā sarvaṃ tathyamastvayamīdṛśaḥ .. tathāpi māṃ prapanno 'bhūnna tyājyo māmupāśritaḥ .. 7.1,26.11..
ब्रह्मोवाच॥
अस्य भक्तिमविज्ञाय प्राग्वृत्तं ते निवेदितम् ॥ भक्तिश्चेदस्य किं पापैर्न ते भक्तः प्रणश्यति ॥ ७.१,२६.१२॥
asya bhaktimavijñāya prāgvṛttaṃ te niveditam .. bhaktiścedasya kiṃ pāpairna te bhaktaḥ praṇaśyati .. 7.1,26.12..
पुण्यकर्मापि किं कुर्यात्त्वदीयाज्ञानपेक्षया ॥ अजा प्रज्ञा पुराणी च त्वमेव परमेश्वरी ॥ ७.१,२६.१३॥
puṇyakarmāpi kiṃ kuryāttvadīyājñānapekṣayā .. ajā prajñā purāṇī ca tvameva parameśvarī .. 7.1,26.13..
त्वदधीना हि सर्वेषां बंधमोक्षव्यवस्थितिः ॥ त्वदृते परमा शक्तिः संसिद्धिः कस्य कर्मणा ॥ ७.१,२६.१४॥
tvadadhīnā hi sarveṣāṃ baṃdhamokṣavyavasthitiḥ .. tvadṛte paramā śaktiḥ saṃsiddhiḥ kasya karmaṇā .. 7.1,26.14..
त्वमेव विविधा शक्तिः भवानामथ वा स्वयम् ॥ अशक्तः कर्मकरणे कर्ता वा किं करिष्यति ॥ ७.१,२६.१५॥
tvameva vividhā śaktiḥ bhavānāmatha vā svayam .. aśaktaḥ karmakaraṇe kartā vā kiṃ kariṣyati .. 7.1,26.15..
विष्णोश्च मम चान्येषां देवदानवरक्षसाम् ॥ तत्तदैश्वर्यसम्प्राप्त्यै तवैवाज्ञा हि कारणम् ॥ ७.१,२६.१६॥
viṣṇośca mama cānyeṣāṃ devadānavarakṣasām .. tattadaiśvaryasamprāptyai tavaivājñā hi kāraṇam .. 7.1,26.16..
अतीताः खल्वसंख्याता ब्रह्माणो हरयो भवाः ॥ अनागतास्त्वसंख्यातास्त्वदाज्ञानुविधायिनः ॥ ७.१,२६.१७॥
atītāḥ khalvasaṃkhyātā brahmāṇo harayo bhavāḥ .. anāgatāstvasaṃkhyātāstvadājñānuvidhāyinaḥ .. 7.1,26.17..
त्वामनाराध्य देवेशि पुरुषार्थचतुष्टयम् ॥ लब्धुं न शक्यमस्माभिरपि सर्वैः सुरोत्तमैः ॥ ७.१,२६.१८॥
tvāmanārādhya deveśi puruṣārthacatuṣṭayam .. labdhuṃ na śakyamasmābhirapi sarvaiḥ surottamaiḥ .. 7.1,26.18..
व्यत्यासो ऽपि भवेत्सद्यो ब्रह्मत्वस्थावरत्वयोः ॥ सुकृतं दुष्कृतं चापि त्वयेव स्थापितं यतः ॥ ७.१,२६.१९॥
vyatyāso 'pi bhavetsadyo brahmatvasthāvaratvayoḥ .. sukṛtaṃ duṣkṛtaṃ cāpi tvayeva sthāpitaṃ yataḥ .. 7.1,26.19..
त्वं हि सर्वजगद्भर्तुश्शिवस्य परमात्मनः ॥ अनादिमध्यनिधना शक्तिराद्या सनातनी ॥ ७.१,२६.२०॥
tvaṃ hi sarvajagadbhartuśśivasya paramātmanaḥ .. anādimadhyanidhanā śaktirādyā sanātanī .. 7.1,26.20..
समस्तलोकयात्रार्थं मूर्तिमाविश्य कामपि ॥ क्रीडसे विविधैर्भावैः कस्त्वां जानाति तत्त्वतः ॥ ७.१,२६.२१॥
samastalokayātrārthaṃ mūrtimāviśya kāmapi .. krīḍase vividhairbhāvaiḥ kastvāṃ jānāti tattvataḥ .. 7.1,26.21..
अतो दुष्कृतकर्मापि व्याघ्रो ऽयं त्वदनुग्रहात् ॥ प्राप्नोतु परमां सिद्धिमत्र कः प्रतिबन्धकः ॥ ७.१,२६.२२॥
ato duṣkṛtakarmāpi vyāghro 'yaṃ tvadanugrahāt .. prāpnotu paramāṃ siddhimatra kaḥ pratibandhakaḥ .. 7.1,26.22..
इत्यात्मनः परं भावं स्मारयित्वानुरूपतः ॥ ब्रह्मणाभ्यर्थिता गौरी तपसो ऽपि न्यवर्तत ॥ ७.१,२६.२३॥
ityātmanaḥ paraṃ bhāvaṃ smārayitvānurūpataḥ .. brahmaṇābhyarthitā gaurī tapaso 'pi nyavartata .. 7.1,26.23..
ततो देवीमनुज्ञाप्य ब्रह्मण्यन्तर्हिते सति ॥ देवीं च मातरं दृष्ट्वा मेनां हिमवता सह ॥ ७.१,२६.२४॥
tato devīmanujñāpya brahmaṇyantarhite sati .. devīṃ ca mātaraṃ dṛṣṭvā menāṃ himavatā saha .. 7.1,26.24..
प्रणम्याश्वास्य बहुधा पितरौ विरहासहौ ॥ तपः प्रणयिनो देवी तपोवनमहीरुहान् ॥ ७.१,२६.२५॥
praṇamyāśvāsya bahudhā pitarau virahāsahau .. tapaḥ praṇayino devī tapovanamahīruhān .. 7.1,26.25..
विप्रयोगशुचेवाग्रे पुष्पबाष्पं विमुंचतः ॥ तत्तुच्छाखासमारूढविहगो दीरितै रुतैः ॥ ७.१,२६.२६॥
viprayogaśucevāgre puṣpabāṣpaṃ vimuṃcataḥ .. tattucchākhāsamārūḍhavihago dīritai rutaiḥ .. 7.1,26.26..
व्याकुलं बहुधा दीनं विलापमिव कुर्वतः ॥ सखीभ्यः कथयंत्येवं सत्त्वरा भर्तृदर्शने ॥ ७.१,२६.२७॥
vyākulaṃ bahudhā dīnaṃ vilāpamiva kurvataḥ .. sakhībhyaḥ kathayaṃtyevaṃ sattvarā bhartṛdarśane .. 7.1,26.27..
पुरस्कृत्य च तं व्याघ्रं स्नेहात्पुत्रमिवौरसम् ॥ देहस्य प्रभया चैव दीपयन्ती दिशो दश ॥ ७.१,२६.२८॥
puraskṛtya ca taṃ vyāghraṃ snehātputramivaurasam .. dehasya prabhayā caiva dīpayantī diśo daśa .. 7.1,26.28..
प्रययौ मंदरं गौरी यत्र भर्ता महेश्वरः ॥ सर्वेषां जगतां धाता कर्ता पाता विनाशकृत् ॥ ७.१,२६.२९॥
prayayau maṃdaraṃ gaurī yatra bhartā maheśvaraḥ .. sarveṣāṃ jagatāṃ dhātā kartā pātā vināśakṛt .. 7.1,26.29..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे व्याघ्रगतिवर्णनं नाम षड्विंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vyāghragativarṇanaṃ nāma ṣaḍviṃśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In