Vayaviya Samhita - Purva

Adhyaya - 26

Attainment of higher status by the tiger

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
वायुरुवाचउत्पाद्य कौशिकीं गौरी ब्रह्मणे प्रतिपाद्य ताम् ॥ ॥
vāyuruvāca{}utpādya kauśikīṃ gaurī brahmaṇe pratipādya tām || ||

Samhita : 11

Adhyaya :   26

Shloka :   1

उत्पाद्य कौशिकीं गौरी ब्रह्मणे प्रतिपाद्य ताम् ॥ तस्य प्रत्युपकाराय पितामहमथाब्रवीत् ॥ ७.१,२६.१॥
utpādya kauśikīṃ gaurī brahmaṇe pratipādya tām || tasya pratyupakārāya pitāmahamathābravīt || 7.1,26.1||

Samhita : 11

Adhyaya :   26

Shloka :   2

देव्युवाच॥
दृष्टः किमेष भवता शार्दूलो मदुपाश्रयः ॥ अनेन दुष्टसत्त्वेभ्यो रक्षितं मत्तपोवनम् ॥ ७.१,२६.२॥
dṛṣṭaḥ kimeṣa bhavatā śārdūlo madupāśrayaḥ || anena duṣṭasattvebhyo rakṣitaṃ mattapovanam || 7.1,26.2||

Samhita : 11

Adhyaya :   26

Shloka :   3

मय्यर्पितमना एष भजते मामनन्यधीः ॥ अस्य संरक्षणादन्यत्प्रियं मम न विद्यते ॥ ७.१,२६.३॥
mayyarpitamanā eṣa bhajate māmananyadhīḥ || asya saṃrakṣaṇādanyatpriyaṃ mama na vidyate || 7.1,26.3||

Samhita : 11

Adhyaya :   26

Shloka :   4

भवितव्यमनेनातो ममान्तःपुरचारिणा ॥ गणेश्वरपदं चास्मै प्रीत्या दास्यति शंकरः ॥ ७.१,२६.४॥
bhavitavyamanenāto mamāntaḥpuracāriṇā || gaṇeśvarapadaṃ cāsmai prītyā dāsyati śaṃkaraḥ || 7.1,26.4||

Samhita : 11

Adhyaya :   26

Shloka :   5

एनमग्रेसरं कृत्वा सखीभिर्गन्तुमुत्सहे ॥ प्रदीयतामनुज्ञा मे प्रजानां पतिना त्वया ॥ ७.१,२६.५॥
enamagresaraṃ kṛtvā sakhībhirgantumutsahe || pradīyatāmanujñā me prajānāṃ patinā tvayā || 7.1,26.5||

Samhita : 11

Adhyaya :   26

Shloka :   6

इत्युक्तः प्रहसन्ब्रह्मा देवीम्मुग्धामिव स्मयन् ॥ तस्य तीव्रैः पुरावृत्तैर्दौरात्म्यं समवर्णयत् ॥ ७.१,२६.६॥
ityuktaḥ prahasanbrahmā devīmmugdhāmiva smayan || tasya tīvraiḥ purāvṛttairdaurātmyaṃ samavarṇayat || 7.1,26.6||

Samhita : 11

Adhyaya :   26

Shloka :   7

ब्रह्मोवाच॥
पशौ देवि मृगाः क्रूराः क्व च ते ऽनुग्रहः शुभः ॥ आशीविषमुखे साक्षादमृतं किं निषिच्यते ॥ ७.१,२६.७॥
paśau devi mṛgāḥ krūrāḥ kva ca te 'nugrahaḥ śubhaḥ || āśīviṣamukhe sākṣādamṛtaṃ kiṃ niṣicyate || 7.1,26.7||

Samhita : 11

Adhyaya :   26

Shloka :   8

व्याघ्रमात्रेण सन्नेष दुष्टः को ऽपि निशाचरः ॥ अनेन भक्षिता गावो ब्राह्मणाश्च तपोधनाः ॥ ७.१,२६.८॥
vyāghramātreṇa sanneṣa duṣṭaḥ ko 'pi niśācaraḥ || anena bhakṣitā gāvo brāhmaṇāśca tapodhanāḥ || 7.1,26.8||

Samhita : 11

Adhyaya :   26

Shloka :   9

तर्पयंस्तान्यथाकामं कामरूपी चरत्यसौ ॥ अवश्यं खलु भोक्तव्यं फलं पापस्य कर्मणः ॥ ७.१,२६.९॥
tarpayaṃstānyathākāmaṃ kāmarūpī caratyasau || avaśyaṃ khalu bhoktavyaṃ phalaṃ pāpasya karmaṇaḥ || 7.1,26.9||

Samhita : 11

Adhyaya :   26

Shloka :   10

अतः किं कृपया कृत्यमीदृशेषु दुरात्मसु ॥ अनेन देव्याः किं कृत्यं प्रकृत्या कलुषात्मना ॥ ७.१,२६.१०॥
ataḥ kiṃ kṛpayā kṛtyamīdṛśeṣu durātmasu || anena devyāḥ kiṃ kṛtyaṃ prakṛtyā kaluṣātmanā || 7.1,26.10||

Samhita : 11

Adhyaya :   26

Shloka :   11

देव्युवाच॥
यदुक्तं भवता सर्वं तथ्यमस्त्वयमीदृशः ॥ तथापि मां प्रपन्नो ऽभून्न त्याज्यो मामुपाश्रितः ॥ ७.१,२६.११॥
yaduktaṃ bhavatā sarvaṃ tathyamastvayamīdṛśaḥ || tathāpi māṃ prapanno 'bhūnna tyājyo māmupāśritaḥ || 7.1,26.11||

Samhita : 11

Adhyaya :   26

Shloka :   12

ब्रह्मोवाच॥
अस्य भक्तिमविज्ञाय प्राग्वृत्तं ते निवेदितम् ॥ भक्तिश्चेदस्य किं पापैर्न ते भक्तः प्रणश्यति ॥ ७.१,२६.१२॥
asya bhaktimavijñāya prāgvṛttaṃ te niveditam || bhaktiścedasya kiṃ pāpairna te bhaktaḥ praṇaśyati || 7.1,26.12||

Samhita : 11

Adhyaya :   26

Shloka :   13

पुण्यकर्मापि किं कुर्यात्त्वदीयाज्ञानपेक्षया ॥ अजा प्रज्ञा पुराणी च त्वमेव परमेश्वरी ॥ ७.१,२६.१३॥
puṇyakarmāpi kiṃ kuryāttvadīyājñānapekṣayā || ajā prajñā purāṇī ca tvameva parameśvarī || 7.1,26.13||

Samhita : 11

Adhyaya :   26

Shloka :   14

त्वदधीना हि सर्वेषां बंधमोक्षव्यवस्थितिः ॥ त्वदृते परमा शक्तिः संसिद्धिः कस्य कर्मणा ॥ ७.१,२६.१४॥
tvadadhīnā hi sarveṣāṃ baṃdhamokṣavyavasthitiḥ || tvadṛte paramā śaktiḥ saṃsiddhiḥ kasya karmaṇā || 7.1,26.14||

Samhita : 11

Adhyaya :   26

Shloka :   15

त्वमेव विविधा शक्तिः भवानामथ वा स्वयम् ॥ अशक्तः कर्मकरणे कर्ता वा किं करिष्यति ॥ ७.१,२६.१५॥
tvameva vividhā śaktiḥ bhavānāmatha vā svayam || aśaktaḥ karmakaraṇe kartā vā kiṃ kariṣyati || 7.1,26.15||

Samhita : 11

Adhyaya :   26

Shloka :   16

विष्णोश्च मम चान्येषां देवदानवरक्षसाम् ॥ तत्तदैश्वर्यसम्प्राप्त्यै तवैवाज्ञा हि कारणम् ॥ ७.१,२६.१६॥
viṣṇośca mama cānyeṣāṃ devadānavarakṣasām || tattadaiśvaryasamprāptyai tavaivājñā hi kāraṇam || 7.1,26.16||

Samhita : 11

Adhyaya :   26

Shloka :   17

अतीताः खल्वसंख्याता ब्रह्माणो हरयो भवाः ॥ अनागतास्त्वसंख्यातास्त्वदाज्ञानुविधायिनः ॥ ७.१,२६.१७॥
atītāḥ khalvasaṃkhyātā brahmāṇo harayo bhavāḥ || anāgatāstvasaṃkhyātāstvadājñānuvidhāyinaḥ || 7.1,26.17||

Samhita : 11

Adhyaya :   26

Shloka :   18

त्वामनाराध्य देवेशि पुरुषार्थचतुष्टयम् ॥ लब्धुं न शक्यमस्माभिरपि सर्वैः सुरोत्तमैः ॥ ७.१,२६.१८॥
tvāmanārādhya deveśi puruṣārthacatuṣṭayam || labdhuṃ na śakyamasmābhirapi sarvaiḥ surottamaiḥ || 7.1,26.18||

Samhita : 11

Adhyaya :   26

Shloka :   19

व्यत्यासो ऽपि भवेत्सद्यो ब्रह्मत्वस्थावरत्वयोः ॥ सुकृतं दुष्कृतं चापि त्वयेव स्थापितं यतः ॥ ७.१,२६.१९॥
vyatyāso 'pi bhavetsadyo brahmatvasthāvaratvayoḥ || sukṛtaṃ duṣkṛtaṃ cāpi tvayeva sthāpitaṃ yataḥ || 7.1,26.19||

Samhita : 11

Adhyaya :   26

Shloka :   20

त्वं हि सर्वजगद्भर्तुश्शिवस्य परमात्मनः ॥ अनादिमध्यनिधना शक्तिराद्या सनातनी ॥ ७.१,२६.२०॥
tvaṃ hi sarvajagadbhartuśśivasya paramātmanaḥ || anādimadhyanidhanā śaktirādyā sanātanī || 7.1,26.20||

Samhita : 11

Adhyaya :   26

Shloka :   21

समस्तलोकयात्रार्थं मूर्तिमाविश्य कामपि ॥ क्रीडसे विविधैर्भावैः कस्त्वां जानाति तत्त्वतः ॥ ७.१,२६.२१॥
samastalokayātrārthaṃ mūrtimāviśya kāmapi || krīḍase vividhairbhāvaiḥ kastvāṃ jānāti tattvataḥ || 7.1,26.21||

Samhita : 11

Adhyaya :   26

Shloka :   22

अतो दुष्कृतकर्मापि व्याघ्रो ऽयं त्वदनुग्रहात् ॥ प्राप्नोतु परमां सिद्धिमत्र कः प्रतिबन्धकः ॥ ७.१,२६.२२॥
ato duṣkṛtakarmāpi vyāghro 'yaṃ tvadanugrahāt || prāpnotu paramāṃ siddhimatra kaḥ pratibandhakaḥ || 7.1,26.22||

Samhita : 11

Adhyaya :   26

Shloka :   23

इत्यात्मनः परं भावं स्मारयित्वानुरूपतः ॥ ब्रह्मणाभ्यर्थिता गौरी तपसो ऽपि न्यवर्तत ॥ ७.१,२६.२३॥
ityātmanaḥ paraṃ bhāvaṃ smārayitvānurūpataḥ || brahmaṇābhyarthitā gaurī tapaso 'pi nyavartata || 7.1,26.23||

Samhita : 11

Adhyaya :   26

Shloka :   24

ततो देवीमनुज्ञाप्य ब्रह्मण्यन्तर्हिते सति ॥ देवीं च मातरं दृष्ट्वा मेनां हिमवता सह ॥ ७.१,२६.२४॥
tato devīmanujñāpya brahmaṇyantarhite sati || devīṃ ca mātaraṃ dṛṣṭvā menāṃ himavatā saha || 7.1,26.24||

Samhita : 11

Adhyaya :   26

Shloka :   25

प्रणम्याश्वास्य बहुधा पितरौ विरहासहौ ॥ तपः प्रणयिनो देवी तपोवनमहीरुहान् ॥ ७.१,२६.२५॥
praṇamyāśvāsya bahudhā pitarau virahāsahau || tapaḥ praṇayino devī tapovanamahīruhān || 7.1,26.25||

Samhita : 11

Adhyaya :   26

Shloka :   26

विप्रयोगशुचेवाग्रे पुष्पबाष्पं विमुंचतः ॥ तत्तुच्छाखासमारूढविहगो दीरितै रुतैः ॥ ७.१,२६.२६॥
viprayogaśucevāgre puṣpabāṣpaṃ vimuṃcataḥ || tattucchākhāsamārūḍhavihago dīritai rutaiḥ || 7.1,26.26||

Samhita : 11

Adhyaya :   26

Shloka :   27

व्याकुलं बहुधा दीनं विलापमिव कुर्वतः ॥ सखीभ्यः कथयंत्येवं सत्त्वरा भर्तृदर्शने ॥ ७.१,२६.२७॥
vyākulaṃ bahudhā dīnaṃ vilāpamiva kurvataḥ || sakhībhyaḥ kathayaṃtyevaṃ sattvarā bhartṛdarśane || 7.1,26.27||

Samhita : 11

Adhyaya :   26

Shloka :   28

पुरस्कृत्य च तं व्याघ्रं स्नेहात्पुत्रमिवौरसम् ॥ देहस्य प्रभया चैव दीपयन्ती दिशो दश ॥ ७.१,२६.२८॥
puraskṛtya ca taṃ vyāghraṃ snehātputramivaurasam || dehasya prabhayā caiva dīpayantī diśo daśa || 7.1,26.28||

Samhita : 11

Adhyaya :   26

Shloka :   29

प्रययौ मंदरं गौरी यत्र भर्ता महेश्वरः ॥ सर्वेषां जगतां धाता कर्ता पाता विनाशकृत् ॥ ७.१,२६.२९॥
prayayau maṃdaraṃ gaurī yatra bhartā maheśvaraḥ || sarveṣāṃ jagatāṃ dhātā kartā pātā vināśakṛt || 7.1,26.29||

Samhita : 11

Adhyaya :   26

Shloka :   30

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे व्याघ्रगतिवर्णनं नाम षड्विंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vyāghragativarṇanaṃ nāma ṣaḍviṃśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   26

Shloka :   31

वायुरुवाचउत्पाद्य कौशिकीं गौरी ब्रह्मणे प्रतिपाद्य ताम् ॥ ॥
vāyuruvāca{}utpādya kauśikīṃ gaurī brahmaṇe pratipādya tām || ||

Samhita : 11

Adhyaya :   26

Shloka :   1

उत्पाद्य कौशिकीं गौरी ब्रह्मणे प्रतिपाद्य ताम् ॥ तस्य प्रत्युपकाराय पितामहमथाब्रवीत् ॥ ७.१,२६.१॥
utpādya kauśikīṃ gaurī brahmaṇe pratipādya tām || tasya pratyupakārāya pitāmahamathābravīt || 7.1,26.1||

Samhita : 11

Adhyaya :   26

Shloka :   2

देव्युवाच॥
दृष्टः किमेष भवता शार्दूलो मदुपाश्रयः ॥ अनेन दुष्टसत्त्वेभ्यो रक्षितं मत्तपोवनम् ॥ ७.१,२६.२॥
dṛṣṭaḥ kimeṣa bhavatā śārdūlo madupāśrayaḥ || anena duṣṭasattvebhyo rakṣitaṃ mattapovanam || 7.1,26.2||

Samhita : 11

Adhyaya :   26

Shloka :   3

मय्यर्पितमना एष भजते मामनन्यधीः ॥ अस्य संरक्षणादन्यत्प्रियं मम न विद्यते ॥ ७.१,२६.३॥
mayyarpitamanā eṣa bhajate māmananyadhīḥ || asya saṃrakṣaṇādanyatpriyaṃ mama na vidyate || 7.1,26.3||

Samhita : 11

Adhyaya :   26

Shloka :   4

भवितव्यमनेनातो ममान्तःपुरचारिणा ॥ गणेश्वरपदं चास्मै प्रीत्या दास्यति शंकरः ॥ ७.१,२६.४॥
bhavitavyamanenāto mamāntaḥpuracāriṇā || gaṇeśvarapadaṃ cāsmai prītyā dāsyati śaṃkaraḥ || 7.1,26.4||

Samhita : 11

Adhyaya :   26

Shloka :   5

एनमग्रेसरं कृत्वा सखीभिर्गन्तुमुत्सहे ॥ प्रदीयतामनुज्ञा मे प्रजानां पतिना त्वया ॥ ७.१,२६.५॥
enamagresaraṃ kṛtvā sakhībhirgantumutsahe || pradīyatāmanujñā me prajānāṃ patinā tvayā || 7.1,26.5||

Samhita : 11

Adhyaya :   26

Shloka :   6

इत्युक्तः प्रहसन्ब्रह्मा देवीम्मुग्धामिव स्मयन् ॥ तस्य तीव्रैः पुरावृत्तैर्दौरात्म्यं समवर्णयत् ॥ ७.१,२६.६॥
ityuktaḥ prahasanbrahmā devīmmugdhāmiva smayan || tasya tīvraiḥ purāvṛttairdaurātmyaṃ samavarṇayat || 7.1,26.6||

Samhita : 11

Adhyaya :   26

Shloka :   7

ब्रह्मोवाच॥
पशौ देवि मृगाः क्रूराः क्व च ते ऽनुग्रहः शुभः ॥ आशीविषमुखे साक्षादमृतं किं निषिच्यते ॥ ७.१,२६.७॥
paśau devi mṛgāḥ krūrāḥ kva ca te 'nugrahaḥ śubhaḥ || āśīviṣamukhe sākṣādamṛtaṃ kiṃ niṣicyate || 7.1,26.7||

Samhita : 11

Adhyaya :   26

Shloka :   8

व्याघ्रमात्रेण सन्नेष दुष्टः को ऽपि निशाचरः ॥ अनेन भक्षिता गावो ब्राह्मणाश्च तपोधनाः ॥ ७.१,२६.८॥
vyāghramātreṇa sanneṣa duṣṭaḥ ko 'pi niśācaraḥ || anena bhakṣitā gāvo brāhmaṇāśca tapodhanāḥ || 7.1,26.8||

Samhita : 11

Adhyaya :   26

Shloka :   9

तर्पयंस्तान्यथाकामं कामरूपी चरत्यसौ ॥ अवश्यं खलु भोक्तव्यं फलं पापस्य कर्मणः ॥ ७.१,२६.९॥
tarpayaṃstānyathākāmaṃ kāmarūpī caratyasau || avaśyaṃ khalu bhoktavyaṃ phalaṃ pāpasya karmaṇaḥ || 7.1,26.9||

Samhita : 11

Adhyaya :   26

Shloka :   10

अतः किं कृपया कृत्यमीदृशेषु दुरात्मसु ॥ अनेन देव्याः किं कृत्यं प्रकृत्या कलुषात्मना ॥ ७.१,२६.१०॥
ataḥ kiṃ kṛpayā kṛtyamīdṛśeṣu durātmasu || anena devyāḥ kiṃ kṛtyaṃ prakṛtyā kaluṣātmanā || 7.1,26.10||

Samhita : 11

Adhyaya :   26

Shloka :   11

देव्युवाच॥
यदुक्तं भवता सर्वं तथ्यमस्त्वयमीदृशः ॥ तथापि मां प्रपन्नो ऽभून्न त्याज्यो मामुपाश्रितः ॥ ७.१,२६.११॥
yaduktaṃ bhavatā sarvaṃ tathyamastvayamīdṛśaḥ || tathāpi māṃ prapanno 'bhūnna tyājyo māmupāśritaḥ || 7.1,26.11||

Samhita : 11

Adhyaya :   26

Shloka :   12

ब्रह्मोवाच॥
अस्य भक्तिमविज्ञाय प्राग्वृत्तं ते निवेदितम् ॥ भक्तिश्चेदस्य किं पापैर्न ते भक्तः प्रणश्यति ॥ ७.१,२६.१२॥
asya bhaktimavijñāya prāgvṛttaṃ te niveditam || bhaktiścedasya kiṃ pāpairna te bhaktaḥ praṇaśyati || 7.1,26.12||

Samhita : 11

Adhyaya :   26

Shloka :   13

पुण्यकर्मापि किं कुर्यात्त्वदीयाज्ञानपेक्षया ॥ अजा प्रज्ञा पुराणी च त्वमेव परमेश्वरी ॥ ७.१,२६.१३॥
puṇyakarmāpi kiṃ kuryāttvadīyājñānapekṣayā || ajā prajñā purāṇī ca tvameva parameśvarī || 7.1,26.13||

Samhita : 11

Adhyaya :   26

Shloka :   14

त्वदधीना हि सर्वेषां बंधमोक्षव्यवस्थितिः ॥ त्वदृते परमा शक्तिः संसिद्धिः कस्य कर्मणा ॥ ७.१,२६.१४॥
tvadadhīnā hi sarveṣāṃ baṃdhamokṣavyavasthitiḥ || tvadṛte paramā śaktiḥ saṃsiddhiḥ kasya karmaṇā || 7.1,26.14||

Samhita : 11

Adhyaya :   26

Shloka :   15

त्वमेव विविधा शक्तिः भवानामथ वा स्वयम् ॥ अशक्तः कर्मकरणे कर्ता वा किं करिष्यति ॥ ७.१,२६.१५॥
tvameva vividhā śaktiḥ bhavānāmatha vā svayam || aśaktaḥ karmakaraṇe kartā vā kiṃ kariṣyati || 7.1,26.15||

Samhita : 11

Adhyaya :   26

Shloka :   16

विष्णोश्च मम चान्येषां देवदानवरक्षसाम् ॥ तत्तदैश्वर्यसम्प्राप्त्यै तवैवाज्ञा हि कारणम् ॥ ७.१,२६.१६॥
viṣṇośca mama cānyeṣāṃ devadānavarakṣasām || tattadaiśvaryasamprāptyai tavaivājñā hi kāraṇam || 7.1,26.16||

Samhita : 11

Adhyaya :   26

Shloka :   17

अतीताः खल्वसंख्याता ब्रह्माणो हरयो भवाः ॥ अनागतास्त्वसंख्यातास्त्वदाज्ञानुविधायिनः ॥ ७.१,२६.१७॥
atītāḥ khalvasaṃkhyātā brahmāṇo harayo bhavāḥ || anāgatāstvasaṃkhyātāstvadājñānuvidhāyinaḥ || 7.1,26.17||

Samhita : 11

Adhyaya :   26

Shloka :   18

त्वामनाराध्य देवेशि पुरुषार्थचतुष्टयम् ॥ लब्धुं न शक्यमस्माभिरपि सर्वैः सुरोत्तमैः ॥ ७.१,२६.१८॥
tvāmanārādhya deveśi puruṣārthacatuṣṭayam || labdhuṃ na śakyamasmābhirapi sarvaiḥ surottamaiḥ || 7.1,26.18||

Samhita : 11

Adhyaya :   26

Shloka :   19

व्यत्यासो ऽपि भवेत्सद्यो ब्रह्मत्वस्थावरत्वयोः ॥ सुकृतं दुष्कृतं चापि त्वयेव स्थापितं यतः ॥ ७.१,२६.१९॥
vyatyāso 'pi bhavetsadyo brahmatvasthāvaratvayoḥ || sukṛtaṃ duṣkṛtaṃ cāpi tvayeva sthāpitaṃ yataḥ || 7.1,26.19||

Samhita : 11

Adhyaya :   26

Shloka :   20

त्वं हि सर्वजगद्भर्तुश्शिवस्य परमात्मनः ॥ अनादिमध्यनिधना शक्तिराद्या सनातनी ॥ ७.१,२६.२०॥
tvaṃ hi sarvajagadbhartuśśivasya paramātmanaḥ || anādimadhyanidhanā śaktirādyā sanātanī || 7.1,26.20||

Samhita : 11

Adhyaya :   26

Shloka :   21

समस्तलोकयात्रार्थं मूर्तिमाविश्य कामपि ॥ क्रीडसे विविधैर्भावैः कस्त्वां जानाति तत्त्वतः ॥ ७.१,२६.२१॥
samastalokayātrārthaṃ mūrtimāviśya kāmapi || krīḍase vividhairbhāvaiḥ kastvāṃ jānāti tattvataḥ || 7.1,26.21||

Samhita : 11

Adhyaya :   26

Shloka :   22

अतो दुष्कृतकर्मापि व्याघ्रो ऽयं त्वदनुग्रहात् ॥ प्राप्नोतु परमां सिद्धिमत्र कः प्रतिबन्धकः ॥ ७.१,२६.२२॥
ato duṣkṛtakarmāpi vyāghro 'yaṃ tvadanugrahāt || prāpnotu paramāṃ siddhimatra kaḥ pratibandhakaḥ || 7.1,26.22||

Samhita : 11

Adhyaya :   26

Shloka :   23

इत्यात्मनः परं भावं स्मारयित्वानुरूपतः ॥ ब्रह्मणाभ्यर्थिता गौरी तपसो ऽपि न्यवर्तत ॥ ७.१,२६.२३॥
ityātmanaḥ paraṃ bhāvaṃ smārayitvānurūpataḥ || brahmaṇābhyarthitā gaurī tapaso 'pi nyavartata || 7.1,26.23||

Samhita : 11

Adhyaya :   26

Shloka :   24

ततो देवीमनुज्ञाप्य ब्रह्मण्यन्तर्हिते सति ॥ देवीं च मातरं दृष्ट्वा मेनां हिमवता सह ॥ ७.१,२६.२४॥
tato devīmanujñāpya brahmaṇyantarhite sati || devīṃ ca mātaraṃ dṛṣṭvā menāṃ himavatā saha || 7.1,26.24||

Samhita : 11

Adhyaya :   26

Shloka :   25

प्रणम्याश्वास्य बहुधा पितरौ विरहासहौ ॥ तपः प्रणयिनो देवी तपोवनमहीरुहान् ॥ ७.१,२६.२५॥
praṇamyāśvāsya bahudhā pitarau virahāsahau || tapaḥ praṇayino devī tapovanamahīruhān || 7.1,26.25||

Samhita : 11

Adhyaya :   26

Shloka :   26

विप्रयोगशुचेवाग्रे पुष्पबाष्पं विमुंचतः ॥ तत्तुच्छाखासमारूढविहगो दीरितै रुतैः ॥ ७.१,२६.२६॥
viprayogaśucevāgre puṣpabāṣpaṃ vimuṃcataḥ || tattucchākhāsamārūḍhavihago dīritai rutaiḥ || 7.1,26.26||

Samhita : 11

Adhyaya :   26

Shloka :   27

व्याकुलं बहुधा दीनं विलापमिव कुर्वतः ॥ सखीभ्यः कथयंत्येवं सत्त्वरा भर्तृदर्शने ॥ ७.१,२६.२७॥
vyākulaṃ bahudhā dīnaṃ vilāpamiva kurvataḥ || sakhībhyaḥ kathayaṃtyevaṃ sattvarā bhartṛdarśane || 7.1,26.27||

Samhita : 11

Adhyaya :   26

Shloka :   28

पुरस्कृत्य च तं व्याघ्रं स्नेहात्पुत्रमिवौरसम् ॥ देहस्य प्रभया चैव दीपयन्ती दिशो दश ॥ ७.१,२६.२८॥
puraskṛtya ca taṃ vyāghraṃ snehātputramivaurasam || dehasya prabhayā caiva dīpayantī diśo daśa || 7.1,26.28||

Samhita : 11

Adhyaya :   26

Shloka :   29

प्रययौ मंदरं गौरी यत्र भर्ता महेश्वरः ॥ सर्वेषां जगतां धाता कर्ता पाता विनाशकृत् ॥ ७.१,२६.२९॥
prayayau maṃdaraṃ gaurī yatra bhartā maheśvaraḥ || sarveṣāṃ jagatāṃ dhātā kartā pātā vināśakṛt || 7.1,26.29||

Samhita : 11

Adhyaya :   26

Shloka :   30

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे व्याघ्रगतिवर्णनं नाम षड्विंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vyāghragativarṇanaṃ nāma ṣaḍviṃśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   26

Shloka :   31

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In