ऋषय ऊचुः॥
कृत्वा गौरं वपुर्दिव्यं देवी गिरिवरात्मजा ॥ कथं ददर्श भर्तारं प्रविष्टा मन्दितं सती ॥ ७.१,२७.१॥
kṛtvā gauraṃ vapurdivyaṃ devī girivarātmajā || kathaṃ dadarśa bhartāraṃ praviṣṭā manditaṃ satī || 7.1,27.1||
प्रवेशसमये तस्या भवनद्वारगोचरैः ॥ गणेशैः किं कृतं देवस्तान्दृष्ट्वा किन्तदा ऽकरोत् ॥ ७.१,२७.२॥
praveśasamaye tasyā bhavanadvāragocaraiḥ || gaṇeśaiḥ kiṃ kṛtaṃ devastāndṛṣṭvā kintadā 'karot || 7.1,27.2||
वायुरुवाच॥
प्रवक्तुमंजसा ऽशक्यः तादृशः परमो रसः ॥ येन प्रणयगर्भेण भावो भाववतां हृतः ॥ ७.१,२७.३॥
pravaktumaṃjasā 'śakyaḥ tādṛśaḥ paramo rasaḥ || yena praṇayagarbheṇa bhāvo bhāvavatāṃ hṛtaḥ || 7.1,27.3||
द्वास्थैस्ससंभ्रमैरेव देवो देव्यागमोत्सुकः ॥ शंकमाना प्रविष्टान्तस्तञ्च सा समपश्यत ॥ ७.१,२७.४॥
dvāsthaissasaṃbhramaireva devo devyāgamotsukaḥ || śaṃkamānā praviṣṭāntastañca sā samapaśyata || 7.1,27.4||
तैस्तैः प्रणयभावैश्च भवनान्तरवर्तिभिः ॥ गणेन्द्रैर्वन्दिता वाचा प्रणनाम त्रियम्बकम् ॥ ७.१,२७.५॥
taistaiḥ praṇayabhāvaiśca bhavanāntaravartibhiḥ || gaṇendrairvanditā vācā praṇanāma triyambakam || 7.1,27.5||
प्रणम्य नोत्थिता यावत्तावत्तां परमेश्वरः ॥ प्रगृह्य दोर्भ्यामाश्लिष्य परितः परया मुदा ॥ ७.१,२७.६॥
praṇamya notthitā yāvattāvattāṃ parameśvaraḥ || pragṛhya dorbhyāmāśliṣya paritaḥ parayā mudā || 7.1,27.6||
स्वांके धर्तुं प्रवृत्तो ऽपि सा पर्यंके न्यषीदत ॥ पर्यंकतो बलाद्देवीं सोङ्कमारोप्य सुस्मिताम् ॥ ७.१,२७.७॥
svāṃke dhartuṃ pravṛtto 'pi sā paryaṃke nyaṣīdata || paryaṃkato balāddevīṃ soṅkamāropya susmitām || 7.1,27.7||
सस्मितो विवृतैर्नेत्रैस्तद्वक्त्रं प्रपिबन्निव ॥ तया संभाषणायेशः पूर्वभाषितमब्रवीत् ॥ ७.१,२७.८॥
sasmito vivṛtairnetraistadvaktraṃ prapibanniva || tayā saṃbhāṣaṇāyeśaḥ pūrvabhāṣitamabravīt || 7.1,27.8||
देवदेव उवाच॥
सा दशा च व्यतीता किं तव सर्वांगसुन्दरि ॥ यस्यामनुनयोपायः को ऽपि कोपान्न लभ्यते ॥ ७.१,२७.९॥
sā daśā ca vyatītā kiṃ tava sarvāṃgasundari || yasyāmanunayopāyaḥ ko 'pi kopānna labhyate || 7.1,27.9||
स्वेच्छयापि न कालीति नान्यवर्णवतीति च ॥ त्वत्स्वभावाहृतं चित्तं सुभ्रु चिंतावहं मम ॥ ७.१,२७.१०॥
svecchayāpi na kālīti nānyavarṇavatīti ca || tvatsvabhāvāhṛtaṃ cittaṃ subhru ciṃtāvahaṃ mama || 7.1,27.10||
विस्मृतः परमो भावः कथं स्वेच्छांगयोगतः ॥ न सम्भवन्ति ये तत्र चित्तकालुष्यहेतवः ॥ ७.१,२७.११॥
vismṛtaḥ paramo bhāvaḥ kathaṃ svecchāṃgayogataḥ || na sambhavanti ye tatra cittakāluṣyahetavaḥ || 7.1,27.11||
पृथग्जनवदन्योन्यं विप्रियस्यापि कारणम् ॥ आवयोरपि यद्यस्ति नास्त्येवैतच्चराचरम् ॥ ७.१,२७.१२॥
pṛthagjanavadanyonyaṃ vipriyasyāpi kāraṇam || āvayorapi yadyasti nāstyevaitaccarācaram || 7.1,27.12||
अहमग्निशिरोनिष्ठस्त्वं सोमशिरसि स्थिता ॥ अग्नीषोमात्मकं विश्वमावाभ्यां समधिष्ठितम् ॥ ७.१,२७.१३॥
ahamagniśironiṣṭhastvaṃ somaśirasi sthitā || agnīṣomātmakaṃ viśvamāvābhyāṃ samadhiṣṭhitam || 7.1,27.13||
जगद्धिताय चरतोः स्वेच्छाधृतशरीरयोः ॥ आवयोर्विप्रयोगे हि स्यान्निरालम्बनं जगत् ॥ ७.१,२७.१४॥
jagaddhitāya caratoḥ svecchādhṛtaśarīrayoḥ || āvayorviprayoge hi syānnirālambanaṃ jagat || 7.1,27.14||
अस्ति हेत्वन्तरं चात्र शास्त्रयुक्तिविनिश्चितम् ॥ वागर्थमिव मे वैतज्जगत्स्थावरजंगमम् ॥ ७.१,२७.१५॥
asti hetvantaraṃ cātra śāstrayuktiviniścitam || vāgarthamiva me vaitajjagatsthāvarajaṃgamam || 7.1,27.15||
त्वं हि वागमृतं साक्षादहमर्थामृतं परम् ॥ द्वयमप्यमृतं कस्माद्वियुक्तमुपपद्यते ॥ ७.१,२७.१६॥
tvaṃ hi vāgamṛtaṃ sākṣādahamarthāmṛtaṃ param || dvayamapyamṛtaṃ kasmādviyuktamupapadyate || 7.1,27.16||
विद्याप्रत्यायिका त्वं मे वेद्यो ऽहं प्रत्ययात्तव ॥ विद्यावेद्यात्मनोरेव विश्लेषः कथमावयोः ॥ ७.१,२७.१७॥
vidyāpratyāyikā tvaṃ me vedyo 'haṃ pratyayāttava || vidyāvedyātmanoreva viśleṣaḥ kathamāvayoḥ || 7.1,27.17||
न कर्मणा सृजामीदं जगत्प्रतिसृजामि च ॥ सर्वस्याज्ञैकलभ्यत्वादाज्ञात्वं हि गरीयसी ॥ ७.१,२७.१८॥
na karmaṇā sṛjāmīdaṃ jagatpratisṛjāmi ca || sarvasyājñaikalabhyatvādājñātvaṃ hi garīyasī || 7.1,27.18||
आज्ञैकसारमैश्वर्यं यस्मात्स्वातंत्र्यलक्षणम् ॥ आज्ञया विप्रयुक्तस्य चैश्वर्यं मम कीदृशम् ॥ ७.१,२७.१९॥
ājñaikasāramaiśvaryaṃ yasmātsvātaṃtryalakṣaṇam || ājñayā viprayuktasya caiśvaryaṃ mama kīdṛśam || 7.1,27.19||
न कदाचिदवस्थानमावयोर्विप्रयुक्तयोः ॥ देवानां कार्यमुद्दिश्य लीलोक्तिं कृतवानहम् ॥ ७.१,२७.२०॥
na kadācidavasthānamāvayorviprayuktayoḥ || devānāṃ kāryamuddiśya līloktiṃ kṛtavānaham || 7.1,27.20||
त्वयाप्यविदितं नास्ति कथं कुपितवत्यसि ॥ ततस्त्रिलोकरक्षार्थे कोपो मय्यपि ते कृतः ॥ ७.१,२७.२१॥
tvayāpyaviditaṃ nāsti kathaṃ kupitavatyasi || tatastrilokarakṣārthe kopo mayyapi te kṛtaḥ || 7.1,27.21||
यदनर्थाय भूतानां न तदस्ति खलु त्वयि ॥ इति प्रियंवदे साक्षादीश्वरे परमेश्वरे ॥ ७.१,२७.२२॥
yadanarthāya bhūtānāṃ na tadasti khalu tvayi || iti priyaṃvade sākṣādīśvare parameśvare || 7.1,27.22||
शृंगारभावसाराणां जन्मभूमिरकृत्रिमा ॥ स्वभर्त्रा ललितन्तथ्यमुक्तं मत्वा स्मितोत्तरम् ॥ ७.१,२७.२३॥
śṛṃgārabhāvasārāṇāṃ janmabhūmirakṛtrimā || svabhartrā lalitantathyamuktaṃ matvā smitottaram || 7.1,27.23||
लज्जया न किमप्यूचे कौशिकी वर्णनात्परम् ॥ तदेव वर्णयाम्यद्य शृणु देव्याश्च वर्णनम् ॥ ७.१,२७.२४॥
lajjayā na kimapyūce kauśikī varṇanātparam || tadeva varṇayāmyadya śṛṇu devyāśca varṇanam || 7.1,27.24||
देव्युवाच॥
किं देवेन न सा दृष्टा या सृष्टा कौशिकी मया ॥ तादृशी कन्यका लोके न भूता न भविष्यति ॥ ७.१,२७.२५॥
kiṃ devena na sā dṛṣṭā yā sṛṣṭā kauśikī mayā || tādṛśī kanyakā loke na bhūtā na bhaviṣyati || 7.1,27.25||
तस्या वीर्यं बलं विन्ध्यनिलयं विजयं तथा ॥ शुंभस्य च निशुंभस्य मारणे च रणे तयोः ॥ ७.१,२७.२६॥
tasyā vīryaṃ balaṃ vindhyanilayaṃ vijayaṃ tathā || śuṃbhasya ca niśuṃbhasya māraṇe ca raṇe tayoḥ || 7.1,27.26||
प्रत्यक्षफलदानं च लोकाय भजते सदा ॥ लोकानां रक्षणं शश्वद्ब्रह्मा विज्ञापयिष्यति ॥ ७.१,२७.२७॥
pratyakṣaphaladānaṃ ca lokāya bhajate sadā || lokānāṃ rakṣaṇaṃ śaśvadbrahmā vijñāpayiṣyati || 7.1,27.27||
इति संभाषमाणाया देव्या एवाज्ञया तदा ॥ व्याघ्रः सख्या समानीय पुरो ऽवस्थापितस्तदा ॥ ७.१,२७.२८॥
iti saṃbhāṣamāṇāyā devyā evājñayā tadā || vyāghraḥ sakhyā samānīya puro 'vasthāpitastadā || 7.1,27.28||
तं प्रेक्ष्याह पुनर्देवी देवानीतमुपायतम् ॥ व्याघ्रं पश्य न चानेन सदृशो मदुपासकः ॥ ७.१,२७.२९॥
taṃ prekṣyāha punardevī devānītamupāyatam || vyāghraṃ paśya na cānena sadṛśo madupāsakaḥ || 7.1,27.29||
अनेन दुष्टसंघेभ्यो रक्षितं मत्तपोवनम् ॥ अतीव मम भक्तश्च विश्रब्धश्च स्वरक्षणात् ॥ ७.१,२७.३०॥
anena duṣṭasaṃghebhyo rakṣitaṃ mattapovanam || atīva mama bhaktaśca viśrabdhaśca svarakṣaṇāt || 7.1,27.30||
स्वदेशं च परित्यज्य प्रसादार्थं समागतः ॥ यदि प्रीतिरभून्मत्तः परां प्रीतिं करोषि मे ॥ ७.१,२७.३१॥
svadeśaṃ ca parityajya prasādārthaṃ samāgataḥ || yadi prītirabhūnmattaḥ parāṃ prītiṃ karoṣi me || 7.1,27.31||
नित्यमन्तःपुरद्वारि नियोगान्नन्दिनः स्वयम् ॥ रक्षिभिस्सह तच्चिह्नैर्वर्ततामयमीश्वर ॥ ७.१,२७.३२॥
nityamantaḥpuradvāri niyogānnandinaḥ svayam || rakṣibhissaha taccihnairvartatāmayamīśvara || 7.1,27.32||
वायुरुवाचमधुरं प्रणयोदर्कं श्रुत्वा देव्याः शुभं वचः ॥ ॥
vāyuruvācamadhuraṃ praṇayodarkaṃ śrutvā devyāḥ śubhaṃ vacaḥ || ||
प्रीतो ऽस्मीत्याह तं देवस्स चादृश्यत तत्क्षणात् ॥ बिभ्रद्वेत्रलतां हैमीं रत्नचित्रं च कंचुकम् ॥ ७.१,२७.३३॥
prīto 'smītyāha taṃ devassa cādṛśyata tatkṣaṇāt || bibhradvetralatāṃ haimīṃ ratnacitraṃ ca kaṃcukam || 7.1,27.33||
छुरिकामुरगप्रख्यां गणेशो रक्षवेषधृक् ॥ यस्मात्सोमो महादेवो नन्दी चानेन नन्दितः ॥ ७.१,२७.३४॥
churikāmuragaprakhyāṃ gaṇeśo rakṣaveṣadhṛk || yasmātsomo mahādevo nandī cānena nanditaḥ || 7.1,27.34||
सोमनन्दीति विख्यातस्तस्मादेष समाख्यया ॥ इत्थं देव्याः प्रियं कृत्वा देवश्चर्धेन्दुभूषणः ॥ ७.१,२७.३५॥
somanandīti vikhyātastasmādeṣa samākhyayā || itthaṃ devyāḥ priyaṃ kṛtvā devaścardhendubhūṣaṇaḥ || 7.1,27.35||
भूषयामास तन्दिव्यैर्भूषणै रत्नभूषितैः ॥ ततस्स गौरीं गिरिशो गिरीन्द्रजां सगौरवां सर्वमनोहरां हरः ॥ ७.१,२७.३६॥
bhūṣayāmāsa tandivyairbhūṣaṇai ratnabhūṣitaiḥ || tatassa gaurīṃ giriśo girīndrajāṃ sagauravāṃ sarvamanoharāṃ haraḥ || 7.1,27.36||
पर्यंकमारोप्य वरांगभूषणैर्विभूषयामास शशांकभूषणः ॥ ७.१,२७.३७॥
paryaṃkamāropya varāṃgabhūṣaṇairvibhūṣayāmāsa śaśāṃkabhūṣaṇaḥ || 7.1,27.37||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सप्तविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe saptaviṃśo 'dhyāyaḥ||
ऋषय ऊचुः॥
कृत्वा गौरं वपुर्दिव्यं देवी गिरिवरात्मजा ॥ कथं ददर्श भर्तारं प्रविष्टा मन्दितं सती ॥ ७.१,२७.१॥
kṛtvā gauraṃ vapurdivyaṃ devī girivarātmajā || kathaṃ dadarśa bhartāraṃ praviṣṭā manditaṃ satī || 7.1,27.1||
प्रवेशसमये तस्या भवनद्वारगोचरैः ॥ गणेशैः किं कृतं देवस्तान्दृष्ट्वा किन्तदा ऽकरोत् ॥ ७.१,२७.२॥
praveśasamaye tasyā bhavanadvāragocaraiḥ || gaṇeśaiḥ kiṃ kṛtaṃ devastāndṛṣṭvā kintadā 'karot || 7.1,27.2||
वायुरुवाच॥
प्रवक्तुमंजसा ऽशक्यः तादृशः परमो रसः ॥ येन प्रणयगर्भेण भावो भाववतां हृतः ॥ ७.१,२७.३॥
pravaktumaṃjasā 'śakyaḥ tādṛśaḥ paramo rasaḥ || yena praṇayagarbheṇa bhāvo bhāvavatāṃ hṛtaḥ || 7.1,27.3||
द्वास्थैस्ससंभ्रमैरेव देवो देव्यागमोत्सुकः ॥ शंकमाना प्रविष्टान्तस्तञ्च सा समपश्यत ॥ ७.१,२७.४॥
dvāsthaissasaṃbhramaireva devo devyāgamotsukaḥ || śaṃkamānā praviṣṭāntastañca sā samapaśyata || 7.1,27.4||
तैस्तैः प्रणयभावैश्च भवनान्तरवर्तिभिः ॥ गणेन्द्रैर्वन्दिता वाचा प्रणनाम त्रियम्बकम् ॥ ७.१,२७.५॥
taistaiḥ praṇayabhāvaiśca bhavanāntaravartibhiḥ || gaṇendrairvanditā vācā praṇanāma triyambakam || 7.1,27.5||
प्रणम्य नोत्थिता यावत्तावत्तां परमेश्वरः ॥ प्रगृह्य दोर्भ्यामाश्लिष्य परितः परया मुदा ॥ ७.१,२७.६॥
praṇamya notthitā yāvattāvattāṃ parameśvaraḥ || pragṛhya dorbhyāmāśliṣya paritaḥ parayā mudā || 7.1,27.6||
स्वांके धर्तुं प्रवृत्तो ऽपि सा पर्यंके न्यषीदत ॥ पर्यंकतो बलाद्देवीं सोङ्कमारोप्य सुस्मिताम् ॥ ७.१,२७.७॥
svāṃke dhartuṃ pravṛtto 'pi sā paryaṃke nyaṣīdata || paryaṃkato balāddevīṃ soṅkamāropya susmitām || 7.1,27.7||
सस्मितो विवृतैर्नेत्रैस्तद्वक्त्रं प्रपिबन्निव ॥ तया संभाषणायेशः पूर्वभाषितमब्रवीत् ॥ ७.१,२७.८॥
sasmito vivṛtairnetraistadvaktraṃ prapibanniva || tayā saṃbhāṣaṇāyeśaḥ pūrvabhāṣitamabravīt || 7.1,27.8||
देवदेव उवाच॥
सा दशा च व्यतीता किं तव सर्वांगसुन्दरि ॥ यस्यामनुनयोपायः को ऽपि कोपान्न लभ्यते ॥ ७.१,२७.९॥
sā daśā ca vyatītā kiṃ tava sarvāṃgasundari || yasyāmanunayopāyaḥ ko 'pi kopānna labhyate || 7.1,27.9||
स्वेच्छयापि न कालीति नान्यवर्णवतीति च ॥ त्वत्स्वभावाहृतं चित्तं सुभ्रु चिंतावहं मम ॥ ७.१,२७.१०॥
svecchayāpi na kālīti nānyavarṇavatīti ca || tvatsvabhāvāhṛtaṃ cittaṃ subhru ciṃtāvahaṃ mama || 7.1,27.10||
विस्मृतः परमो भावः कथं स्वेच्छांगयोगतः ॥ न सम्भवन्ति ये तत्र चित्तकालुष्यहेतवः ॥ ७.१,२७.११॥
vismṛtaḥ paramo bhāvaḥ kathaṃ svecchāṃgayogataḥ || na sambhavanti ye tatra cittakāluṣyahetavaḥ || 7.1,27.11||
पृथग्जनवदन्योन्यं विप्रियस्यापि कारणम् ॥ आवयोरपि यद्यस्ति नास्त्येवैतच्चराचरम् ॥ ७.१,२७.१२॥
pṛthagjanavadanyonyaṃ vipriyasyāpi kāraṇam || āvayorapi yadyasti nāstyevaitaccarācaram || 7.1,27.12||
अहमग्निशिरोनिष्ठस्त्वं सोमशिरसि स्थिता ॥ अग्नीषोमात्मकं विश्वमावाभ्यां समधिष्ठितम् ॥ ७.१,२७.१३॥
ahamagniśironiṣṭhastvaṃ somaśirasi sthitā || agnīṣomātmakaṃ viśvamāvābhyāṃ samadhiṣṭhitam || 7.1,27.13||
जगद्धिताय चरतोः स्वेच्छाधृतशरीरयोः ॥ आवयोर्विप्रयोगे हि स्यान्निरालम्बनं जगत् ॥ ७.१,२७.१४॥
jagaddhitāya caratoḥ svecchādhṛtaśarīrayoḥ || āvayorviprayoge hi syānnirālambanaṃ jagat || 7.1,27.14||
अस्ति हेत्वन्तरं चात्र शास्त्रयुक्तिविनिश्चितम् ॥ वागर्थमिव मे वैतज्जगत्स्थावरजंगमम् ॥ ७.१,२७.१५॥
asti hetvantaraṃ cātra śāstrayuktiviniścitam || vāgarthamiva me vaitajjagatsthāvarajaṃgamam || 7.1,27.15||
त्वं हि वागमृतं साक्षादहमर्थामृतं परम् ॥ द्वयमप्यमृतं कस्माद्वियुक्तमुपपद्यते ॥ ७.१,२७.१६॥
tvaṃ hi vāgamṛtaṃ sākṣādahamarthāmṛtaṃ param || dvayamapyamṛtaṃ kasmādviyuktamupapadyate || 7.1,27.16||
विद्याप्रत्यायिका त्वं मे वेद्यो ऽहं प्रत्ययात्तव ॥ विद्यावेद्यात्मनोरेव विश्लेषः कथमावयोः ॥ ७.१,२७.१७॥
vidyāpratyāyikā tvaṃ me vedyo 'haṃ pratyayāttava || vidyāvedyātmanoreva viśleṣaḥ kathamāvayoḥ || 7.1,27.17||
न कर्मणा सृजामीदं जगत्प्रतिसृजामि च ॥ सर्वस्याज्ञैकलभ्यत्वादाज्ञात्वं हि गरीयसी ॥ ७.१,२७.१८॥
na karmaṇā sṛjāmīdaṃ jagatpratisṛjāmi ca || sarvasyājñaikalabhyatvādājñātvaṃ hi garīyasī || 7.1,27.18||
आज्ञैकसारमैश्वर्यं यस्मात्स्वातंत्र्यलक्षणम् ॥ आज्ञया विप्रयुक्तस्य चैश्वर्यं मम कीदृशम् ॥ ७.१,२७.१९॥
ājñaikasāramaiśvaryaṃ yasmātsvātaṃtryalakṣaṇam || ājñayā viprayuktasya caiśvaryaṃ mama kīdṛśam || 7.1,27.19||
न कदाचिदवस्थानमावयोर्विप्रयुक्तयोः ॥ देवानां कार्यमुद्दिश्य लीलोक्तिं कृतवानहम् ॥ ७.१,२७.२०॥
na kadācidavasthānamāvayorviprayuktayoḥ || devānāṃ kāryamuddiśya līloktiṃ kṛtavānaham || 7.1,27.20||
त्वयाप्यविदितं नास्ति कथं कुपितवत्यसि ॥ ततस्त्रिलोकरक्षार्थे कोपो मय्यपि ते कृतः ॥ ७.१,२७.२१॥
tvayāpyaviditaṃ nāsti kathaṃ kupitavatyasi || tatastrilokarakṣārthe kopo mayyapi te kṛtaḥ || 7.1,27.21||
यदनर्थाय भूतानां न तदस्ति खलु त्वयि ॥ इति प्रियंवदे साक्षादीश्वरे परमेश्वरे ॥ ७.१,२७.२२॥
yadanarthāya bhūtānāṃ na tadasti khalu tvayi || iti priyaṃvade sākṣādīśvare parameśvare || 7.1,27.22||
शृंगारभावसाराणां जन्मभूमिरकृत्रिमा ॥ स्वभर्त्रा ललितन्तथ्यमुक्तं मत्वा स्मितोत्तरम् ॥ ७.१,२७.२३॥
śṛṃgārabhāvasārāṇāṃ janmabhūmirakṛtrimā || svabhartrā lalitantathyamuktaṃ matvā smitottaram || 7.1,27.23||
लज्जया न किमप्यूचे कौशिकी वर्णनात्परम् ॥ तदेव वर्णयाम्यद्य शृणु देव्याश्च वर्णनम् ॥ ७.१,२७.२४॥
lajjayā na kimapyūce kauśikī varṇanātparam || tadeva varṇayāmyadya śṛṇu devyāśca varṇanam || 7.1,27.24||
देव्युवाच॥
किं देवेन न सा दृष्टा या सृष्टा कौशिकी मया ॥ तादृशी कन्यका लोके न भूता न भविष्यति ॥ ७.१,२७.२५॥
kiṃ devena na sā dṛṣṭā yā sṛṣṭā kauśikī mayā || tādṛśī kanyakā loke na bhūtā na bhaviṣyati || 7.1,27.25||
तस्या वीर्यं बलं विन्ध्यनिलयं विजयं तथा ॥ शुंभस्य च निशुंभस्य मारणे च रणे तयोः ॥ ७.१,२७.२६॥
tasyā vīryaṃ balaṃ vindhyanilayaṃ vijayaṃ tathā || śuṃbhasya ca niśuṃbhasya māraṇe ca raṇe tayoḥ || 7.1,27.26||
प्रत्यक्षफलदानं च लोकाय भजते सदा ॥ लोकानां रक्षणं शश्वद्ब्रह्मा विज्ञापयिष्यति ॥ ७.१,२७.२७॥
pratyakṣaphaladānaṃ ca lokāya bhajate sadā || lokānāṃ rakṣaṇaṃ śaśvadbrahmā vijñāpayiṣyati || 7.1,27.27||
इति संभाषमाणाया देव्या एवाज्ञया तदा ॥ व्याघ्रः सख्या समानीय पुरो ऽवस्थापितस्तदा ॥ ७.१,२७.२८॥
iti saṃbhāṣamāṇāyā devyā evājñayā tadā || vyāghraḥ sakhyā samānīya puro 'vasthāpitastadā || 7.1,27.28||
तं प्रेक्ष्याह पुनर्देवी देवानीतमुपायतम् ॥ व्याघ्रं पश्य न चानेन सदृशो मदुपासकः ॥ ७.१,२७.२९॥
taṃ prekṣyāha punardevī devānītamupāyatam || vyāghraṃ paśya na cānena sadṛśo madupāsakaḥ || 7.1,27.29||
अनेन दुष्टसंघेभ्यो रक्षितं मत्तपोवनम् ॥ अतीव मम भक्तश्च विश्रब्धश्च स्वरक्षणात् ॥ ७.१,२७.३०॥
anena duṣṭasaṃghebhyo rakṣitaṃ mattapovanam || atīva mama bhaktaśca viśrabdhaśca svarakṣaṇāt || 7.1,27.30||
स्वदेशं च परित्यज्य प्रसादार्थं समागतः ॥ यदि प्रीतिरभून्मत्तः परां प्रीतिं करोषि मे ॥ ७.१,२७.३१॥
svadeśaṃ ca parityajya prasādārthaṃ samāgataḥ || yadi prītirabhūnmattaḥ parāṃ prītiṃ karoṣi me || 7.1,27.31||
नित्यमन्तःपुरद्वारि नियोगान्नन्दिनः स्वयम् ॥ रक्षिभिस्सह तच्चिह्नैर्वर्ततामयमीश्वर ॥ ७.१,२७.३२॥
nityamantaḥpuradvāri niyogānnandinaḥ svayam || rakṣibhissaha taccihnairvartatāmayamīśvara || 7.1,27.32||
वायुरुवाचमधुरं प्रणयोदर्कं श्रुत्वा देव्याः शुभं वचः ॥ ॥
vāyuruvācamadhuraṃ praṇayodarkaṃ śrutvā devyāḥ śubhaṃ vacaḥ || ||
प्रीतो ऽस्मीत्याह तं देवस्स चादृश्यत तत्क्षणात् ॥ बिभ्रद्वेत्रलतां हैमीं रत्नचित्रं च कंचुकम् ॥ ७.१,२७.३३॥
prīto 'smītyāha taṃ devassa cādṛśyata tatkṣaṇāt || bibhradvetralatāṃ haimīṃ ratnacitraṃ ca kaṃcukam || 7.1,27.33||
छुरिकामुरगप्रख्यां गणेशो रक्षवेषधृक् ॥ यस्मात्सोमो महादेवो नन्दी चानेन नन्दितः ॥ ७.१,२७.३४॥
churikāmuragaprakhyāṃ gaṇeśo rakṣaveṣadhṛk || yasmātsomo mahādevo nandī cānena nanditaḥ || 7.1,27.34||
सोमनन्दीति विख्यातस्तस्मादेष समाख्यया ॥ इत्थं देव्याः प्रियं कृत्वा देवश्चर्धेन्दुभूषणः ॥ ७.१,२७.३५॥
somanandīti vikhyātastasmādeṣa samākhyayā || itthaṃ devyāḥ priyaṃ kṛtvā devaścardhendubhūṣaṇaḥ || 7.1,27.35||
भूषयामास तन्दिव्यैर्भूषणै रत्नभूषितैः ॥ ततस्स गौरीं गिरिशो गिरीन्द्रजां सगौरवां सर्वमनोहरां हरः ॥ ७.१,२७.३६॥
bhūṣayāmāsa tandivyairbhūṣaṇai ratnabhūṣitaiḥ || tatassa gaurīṃ giriśo girīndrajāṃ sagauravāṃ sarvamanoharāṃ haraḥ || 7.1,27.36||
पर्यंकमारोप्य वरांगभूषणैर्विभूषयामास शशांकभूषणः ॥ ७.१,२७.३७॥
paryaṃkamāropya varāṃgabhūṣaṇairvibhūṣayāmāsa śaśāṃkabhūṣaṇaḥ || 7.1,27.37||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सप्तविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe saptaviṃśo 'dhyāyaḥ||
ॐ श्री परमात्मने नमः