| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः॥
देवीं समादधानेन देवेनेदं किमीरितम् ॥ अग्निषोमात्मकं विश्वं वागर्थात्मकमित्यपि ॥ ७.१,२८.१॥
devīṃ samādadhānena devenedaṃ kimīritam .. agniṣomātmakaṃ viśvaṃ vāgarthātmakamityapi .. 7.1,28.1..
आज्ञैकसारमैश्वर्यमाज्ञा त्वमिति चोदितम् ॥ तदिदं श्रोतुमिच्छामो यथावदनुपूर्वशः ॥ ७.१,२८.२॥
ājñaikasāramaiśvaryamājñā tvamiti coditam .. tadidaṃ śrotumicchāmo yathāvadanupūrvaśaḥ .. 7.1,28.2..
वायुरुवाच॥
अग्निरित्युच्यते रौद्री घोरा या तैजसी तनुः ॥ सोमः शाक्तो ऽमृतमयः शक्तेः शान्तिकरी तनुः ॥ ७.१,२८.३॥
agnirityucyate raudrī ghorā yā taijasī tanuḥ .. somaḥ śākto 'mṛtamayaḥ śakteḥ śāntikarī tanuḥ .. 7.1,28.3..
अमृतं यत्प्रतिष्ठा सा तेजो विद्या कला स्वयम् ॥ भूतसूक्ष्मेषु सर्वेषु त एव रसतेजसी ॥ ७.१,२८.४॥
amṛtaṃ yatpratiṣṭhā sā tejo vidyā kalā svayam .. bhūtasūkṣmeṣu sarveṣu ta eva rasatejasī .. 7.1,28.4..
द्विविधा तेजसो वृत्तिसूर्यात्मा चानलात्मिका ॥ तथैव रसवृत्तिश्च सोमात्मा च जलात्मिका ॥ ७.१,२८.५॥
dvividhā tejaso vṛttisūryātmā cānalātmikā .. tathaiva rasavṛttiśca somātmā ca jalātmikā .. 7.1,28.5..
विद्युदादिमयन्तेजो मधुरादिमयो रसः ॥ तेजोरसविभेदैस्तु धृतमेतच्चराचरम् ॥ ७.१,२८.६॥
vidyudādimayantejo madhurādimayo rasaḥ .. tejorasavibhedaistu dhṛtametaccarācaram .. 7.1,28.6..
अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते ॥ अत एव हि विक्रान्तमग्नीषोमं जगद्धितम् ॥ ७.१,२८.७॥
agneramṛtaniṣpattiramṛtenāgniredhate .. ata eva hi vikrāntamagnīṣomaṃ jagaddhitam .. 7.1,28.7..
हविषे सस्यसम्पत्तिर्वृष्टिः सस्याभिवृद्धये ॥ वृष्टेरेव हविस्तस्मादग्नीषोमधृतं जगत् ॥ ७.१,२८.८॥
haviṣe sasyasampattirvṛṣṭiḥ sasyābhivṛddhaye .. vṛṣṭereva havistasmādagnīṣomadhṛtaṃ jagat .. 7.1,28.8..
अग्निरूर्ध्वं ज्वलत्येष यावत्सौम्यं परामृतम् ॥ यावदग्न्यास्पदं सौम्यममृतं च स्रवत्यधः ॥ ७.१,२८.९॥
agnirūrdhvaṃ jvalatyeṣa yāvatsaumyaṃ parāmṛtam .. yāvadagnyāspadaṃ saumyamamṛtaṃ ca sravatyadhaḥ .. 7.1,28.9..
अत एव हि कालाग्निरधस्ताच्छक्तिरूर्ध्वतः ॥ यावदादहनं चोर्ध्वमधश्चाप्लावनं भवेत् ॥ ७.१,२८.१०॥
ata eva hi kālāgniradhastācchaktirūrdhvataḥ .. yāvadādahanaṃ cordhvamadhaścāplāvanaṃ bhavet .. 7.1,28.10..
आधारशक्त्यैव धृतः कालाग्निरयमूर्ध्वगः ॥ तथैव निम्नगः सोमश्शिवशक्तिपदास्पदः ॥ ७.१,२८.११॥
ādhāraśaktyaiva dhṛtaḥ kālāgnirayamūrdhvagaḥ .. tathaiva nimnagaḥ somaśśivaśaktipadāspadaḥ .. 7.1,28.11..
शिवश्चोर्ध्वमधश्शक्तिरूर्ध्वं शक्तिरधः शिवः ॥ तदित्थं शिवशक्तिभ्यान्नाव्याप्तमिह किञ्चन ॥ ७.१,२८.१२॥
śivaścordhvamadhaśśaktirūrdhvaṃ śaktiradhaḥ śivaḥ .. taditthaṃ śivaśaktibhyānnāvyāptamiha kiñcana .. 7.1,28.12..
असकृच्चाग्निना दग्धं जगद्यद्भस्मसात्कृतम् ॥ अग्नेर्वीर्यमिदं चाहुस्तद्वीर्यं भस्म यत्ततः ॥ ७.१,२८.१३॥
asakṛccāgninā dagdhaṃ jagadyadbhasmasātkṛtam .. agnervīryamidaṃ cāhustadvīryaṃ bhasma yattataḥ .. 7.1,28.13..
यश्चेत्थं भस्मसद्भावं ज्ञात्वा स्नाति च भस्मना ॥ अग्निरित्यादिभिर्मन्त्रैर्बद्धः पाशात्प्रमुच्यते ॥ ७.१,२८.१४॥
yaścetthaṃ bhasmasadbhāvaṃ jñātvā snāti ca bhasmanā .. agnirityādibhirmantrairbaddhaḥ pāśātpramucyate .. 7.1,28.14..
अग्नेर्वीर्यं तु यद्भस्म सोमेनाप्लावितम्पुनः ॥ अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते ॥ ७.१,२८.१५॥
agnervīryaṃ tu yadbhasma somenāplāvitampunaḥ .. ayogayuktyā prakṛteradhikārāya kalpate .. 7.1,28.15..
योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः ॥ शाक्तेनामृतवर्षेण चाधिकारान्निवर्तयेत् ॥ ७.१,२८.१६॥
yogayuktyā tu tadbhasma plāvyamānaṃ samantataḥ .. śāktenāmṛtavarṣeṇa cādhikārānnivartayet .. 7.1,28.16..
अतो मृत्युंजयायेत्थममृतप्लावनं सदा ॥ शिवशक्त्यमृतस्पर्शे लब्धं येन कुतो मृतिः ॥ ७.१,२८.१७॥
ato mṛtyuṃjayāyetthamamṛtaplāvanaṃ sadā .. śivaśaktyamṛtasparśe labdhaṃ yena kuto mṛtiḥ .. 7.1,28.17..
यो वेद दहनं गुह्यं प्लावनं च यथोदितम् ॥ अग्नीषोमपदं हित्वा न स भूयो ऽभिजायते ॥ ७.१,२८.१८॥
yo veda dahanaṃ guhyaṃ plāvanaṃ ca yathoditam .. agnīṣomapadaṃ hitvā na sa bhūyo 'bhijāyate .. 7.1,28.18..
शिवाग्निना तनुं दग्ध्वा शक्तिसौम्या मृतेन यः ॥ प्लावयेद्योगमार्गेण सो ऽमृतत्वाय कल्पते ॥ ७.१,२८.१९॥
śivāgninā tanuṃ dagdhvā śaktisaumyā mṛtena yaḥ .. plāvayedyogamārgeṇa so 'mṛtatvāya kalpate .. 7.1,28.19..
हृदि कृत्वेममर्थं वै देवेन समुदाहृतम् ॥ अग्नीषोमात्मकं विश्वं जगदित्यनुरूपतः ॥ ७.१,२८.२०॥
hṛdi kṛtvemamarthaṃ vai devena samudāhṛtam .. agnīṣomātmakaṃ viśvaṃ jagadityanurūpataḥ .. 7.1,28.20..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे भस्मतत्त्ववर्णनं नामाष्टाविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe bhasmatattvavarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ..
ऋषय ऊचुः॥
देवीं समादधानेन देवेनेदं किमीरितम् ॥ अग्निषोमात्मकं विश्वं वागर्थात्मकमित्यपि ॥ ७.१,२८.१॥
devīṃ samādadhānena devenedaṃ kimīritam .. agniṣomātmakaṃ viśvaṃ vāgarthātmakamityapi .. 7.1,28.1..
आज्ञैकसारमैश्वर्यमाज्ञा त्वमिति चोदितम् ॥ तदिदं श्रोतुमिच्छामो यथावदनुपूर्वशः ॥ ७.१,२८.२॥
ājñaikasāramaiśvaryamājñā tvamiti coditam .. tadidaṃ śrotumicchāmo yathāvadanupūrvaśaḥ .. 7.1,28.2..
वायुरुवाच॥
अग्निरित्युच्यते रौद्री घोरा या तैजसी तनुः ॥ सोमः शाक्तो ऽमृतमयः शक्तेः शान्तिकरी तनुः ॥ ७.१,२८.३॥
agnirityucyate raudrī ghorā yā taijasī tanuḥ .. somaḥ śākto 'mṛtamayaḥ śakteḥ śāntikarī tanuḥ .. 7.1,28.3..
अमृतं यत्प्रतिष्ठा सा तेजो विद्या कला स्वयम् ॥ भूतसूक्ष्मेषु सर्वेषु त एव रसतेजसी ॥ ७.१,२८.४॥
amṛtaṃ yatpratiṣṭhā sā tejo vidyā kalā svayam .. bhūtasūkṣmeṣu sarveṣu ta eva rasatejasī .. 7.1,28.4..
द्विविधा तेजसो वृत्तिसूर्यात्मा चानलात्मिका ॥ तथैव रसवृत्तिश्च सोमात्मा च जलात्मिका ॥ ७.१,२८.५॥
dvividhā tejaso vṛttisūryātmā cānalātmikā .. tathaiva rasavṛttiśca somātmā ca jalātmikā .. 7.1,28.5..
विद्युदादिमयन्तेजो मधुरादिमयो रसः ॥ तेजोरसविभेदैस्तु धृतमेतच्चराचरम् ॥ ७.१,२८.६॥
vidyudādimayantejo madhurādimayo rasaḥ .. tejorasavibhedaistu dhṛtametaccarācaram .. 7.1,28.6..
अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते ॥ अत एव हि विक्रान्तमग्नीषोमं जगद्धितम् ॥ ७.१,२८.७॥
agneramṛtaniṣpattiramṛtenāgniredhate .. ata eva hi vikrāntamagnīṣomaṃ jagaddhitam .. 7.1,28.7..
हविषे सस्यसम्पत्तिर्वृष्टिः सस्याभिवृद्धये ॥ वृष्टेरेव हविस्तस्मादग्नीषोमधृतं जगत् ॥ ७.१,२८.८॥
haviṣe sasyasampattirvṛṣṭiḥ sasyābhivṛddhaye .. vṛṣṭereva havistasmādagnīṣomadhṛtaṃ jagat .. 7.1,28.8..
अग्निरूर्ध्वं ज्वलत्येष यावत्सौम्यं परामृतम् ॥ यावदग्न्यास्पदं सौम्यममृतं च स्रवत्यधः ॥ ७.१,२८.९॥
agnirūrdhvaṃ jvalatyeṣa yāvatsaumyaṃ parāmṛtam .. yāvadagnyāspadaṃ saumyamamṛtaṃ ca sravatyadhaḥ .. 7.1,28.9..
अत एव हि कालाग्निरधस्ताच्छक्तिरूर्ध्वतः ॥ यावदादहनं चोर्ध्वमधश्चाप्लावनं भवेत् ॥ ७.१,२८.१०॥
ata eva hi kālāgniradhastācchaktirūrdhvataḥ .. yāvadādahanaṃ cordhvamadhaścāplāvanaṃ bhavet .. 7.1,28.10..
आधारशक्त्यैव धृतः कालाग्निरयमूर्ध्वगः ॥ तथैव निम्नगः सोमश्शिवशक्तिपदास्पदः ॥ ७.१,२८.११॥
ādhāraśaktyaiva dhṛtaḥ kālāgnirayamūrdhvagaḥ .. tathaiva nimnagaḥ somaśśivaśaktipadāspadaḥ .. 7.1,28.11..
शिवश्चोर्ध्वमधश्शक्तिरूर्ध्वं शक्तिरधः शिवः ॥ तदित्थं शिवशक्तिभ्यान्नाव्याप्तमिह किञ्चन ॥ ७.१,२८.१२॥
śivaścordhvamadhaśśaktirūrdhvaṃ śaktiradhaḥ śivaḥ .. taditthaṃ śivaśaktibhyānnāvyāptamiha kiñcana .. 7.1,28.12..
असकृच्चाग्निना दग्धं जगद्यद्भस्मसात्कृतम् ॥ अग्नेर्वीर्यमिदं चाहुस्तद्वीर्यं भस्म यत्ततः ॥ ७.१,२८.१३॥
asakṛccāgninā dagdhaṃ jagadyadbhasmasātkṛtam .. agnervīryamidaṃ cāhustadvīryaṃ bhasma yattataḥ .. 7.1,28.13..
यश्चेत्थं भस्मसद्भावं ज्ञात्वा स्नाति च भस्मना ॥ अग्निरित्यादिभिर्मन्त्रैर्बद्धः पाशात्प्रमुच्यते ॥ ७.१,२८.१४॥
yaścetthaṃ bhasmasadbhāvaṃ jñātvā snāti ca bhasmanā .. agnirityādibhirmantrairbaddhaḥ pāśātpramucyate .. 7.1,28.14..
अग्नेर्वीर्यं तु यद्भस्म सोमेनाप्लावितम्पुनः ॥ अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते ॥ ७.१,२८.१५॥
agnervīryaṃ tu yadbhasma somenāplāvitampunaḥ .. ayogayuktyā prakṛteradhikārāya kalpate .. 7.1,28.15..
योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः ॥ शाक्तेनामृतवर्षेण चाधिकारान्निवर्तयेत् ॥ ७.१,२८.१६॥
yogayuktyā tu tadbhasma plāvyamānaṃ samantataḥ .. śāktenāmṛtavarṣeṇa cādhikārānnivartayet .. 7.1,28.16..
अतो मृत्युंजयायेत्थममृतप्लावनं सदा ॥ शिवशक्त्यमृतस्पर्शे लब्धं येन कुतो मृतिः ॥ ७.१,२८.१७॥
ato mṛtyuṃjayāyetthamamṛtaplāvanaṃ sadā .. śivaśaktyamṛtasparśe labdhaṃ yena kuto mṛtiḥ .. 7.1,28.17..
यो वेद दहनं गुह्यं प्लावनं च यथोदितम् ॥ अग्नीषोमपदं हित्वा न स भूयो ऽभिजायते ॥ ७.१,२८.१८॥
yo veda dahanaṃ guhyaṃ plāvanaṃ ca yathoditam .. agnīṣomapadaṃ hitvā na sa bhūyo 'bhijāyate .. 7.1,28.18..
शिवाग्निना तनुं दग्ध्वा शक्तिसौम्या मृतेन यः ॥ प्लावयेद्योगमार्गेण सो ऽमृतत्वाय कल्पते ॥ ७.१,२८.१९॥
śivāgninā tanuṃ dagdhvā śaktisaumyā mṛtena yaḥ .. plāvayedyogamārgeṇa so 'mṛtatvāya kalpate .. 7.1,28.19..
हृदि कृत्वेममर्थं वै देवेन समुदाहृतम् ॥ अग्नीषोमात्मकं विश्वं जगदित्यनुरूपतः ॥ ७.१,२८.२०॥
hṛdi kṛtvemamarthaṃ vai devena samudāhṛtam .. agnīṣomātmakaṃ viśvaṃ jagadityanurūpataḥ .. 7.1,28.20..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे भस्मतत्त्ववर्णनं नामाष्टाविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe bhasmatattvavarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In