| |
|

This overlay will guide you through the buttons:

वायुरुवाच॥
निवेदयामि जगतो वागर्थात्म्यं कृतं यथा ॥ षडध्ववेदनं सम्यक्समासान्न तु विस्तरात् ॥ 1॥
nivedayāmi jagato vāgarthātmyaṃ kṛtaṃ yathā .. ṣaḍadhvavedanaṃ samyaksamāsānna tu vistarāt .. 1..
नास्ति कश्चिदशब्दार्थो नापि शब्दो निरर्थकः ॥ ततो हि समये शब्दस्सर्वस्सर्वार्थबोधकः ॥ 2॥
nāsti kaścidaśabdārtho nāpi śabdo nirarthakaḥ .. tato hi samaye śabdassarvassarvārthabodhakaḥ .. 2..
प्रकृतेः परिणामो ऽयं द्विधा शब्दार्थभावना ॥ तामाहुः प्राकृतीं मूर्तिं शिवयोः परमात्मनोः ॥ 3॥
prakṛteḥ pariṇāmo 'yaṃ dvidhā śabdārthabhāvanā .. tāmāhuḥ prākṛtīṃ mūrtiṃ śivayoḥ paramātmanoḥ .. 3..
शब्दात्मिका विभूतिर्या सा त्रिधा कथ्यते बुधैः ॥ स्थूला सूक्ष्मा परा चेति स्थूला या श्रुतिगोचरा ॥ 4॥
śabdātmikā vibhūtiryā sā tridhā kathyate budhaiḥ .. sthūlā sūkṣmā parā ceti sthūlā yā śrutigocarā .. 4..
सूक्ष्मा चिन्तामयी प्रोक्ता चिंतया रहिता परा ॥ या शक्तिः सा परा शक्तिश्शिवतत्त्वसमाश्रया ॥ 5॥
sūkṣmā cintāmayī proktā ciṃtayā rahitā parā .. yā śaktiḥ sā parā śaktiśśivatattvasamāśrayā .. 5..
ज्ञानशक्तिसमायोगादिच्छोपोद्बलिका तथा ॥ सर्वशक्तिसमष्ट्यात्मा शक्तितत्त्वसमाख्यया ॥ 6॥
jñānaśaktisamāyogādicchopodbalikā tathā .. sarvaśaktisamaṣṭyātmā śaktitattvasamākhyayā .. 6..
समस्तकार्यजातस्य मूलप्रकृतितां गता ॥ सैव कुण्डलिनी माया शुद्धाध्वपरमा सती ॥ 7॥
samastakāryajātasya mūlaprakṛtitāṃ gatā .. saiva kuṇḍalinī māyā śuddhādhvaparamā satī .. 7..
सा विभागस्वरूपैव षडध्वात्मा विजृंभते ॥ तत्र शब्दास्त्रयो ऽध्वानस्त्रयश्चार्थाः समीरिताः ॥ 8॥
sā vibhāgasvarūpaiva ṣaḍadhvātmā vijṛṃbhate .. tatra śabdāstrayo 'dhvānastrayaścārthāḥ samīritāḥ .. 8..
सर्वेषामपि वै पुंसां नैजशुद्ध्यनुरूपतः ॥ लयभोगाधिकारास्स्युस्सर्वतत्त्वविभागतः ॥ 9॥
sarveṣāmapi vai puṃsāṃ naijaśuddhyanurūpataḥ .. layabhogādhikārāssyussarvatattvavibhāgataḥ .. 9..
कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् ॥ परस्याः प्रकृतेरादौ पञ्चधा परिणामतः ॥ 10॥
kalābhistāni tattvāni vyāptānyeva yathātatham .. parasyāḥ prakṛterādau pañcadhā pariṇāmataḥ .. 10..
कलाश्च ता निवृत्त्याद्याः पर्याप्ता इति निश्चयः ॥ मंत्राध्वा च पदाध्वा च वर्णाध्वा चेति शब्दतः ॥ 11॥
kalāśca tā nivṛttyādyāḥ paryāptā iti niścayaḥ .. maṃtrādhvā ca padādhvā ca varṇādhvā ceti śabdataḥ .. 11..
भुवनाध्वा च तत्त्वाध्वा कलाध्वा चार्थतः क्रमात् ॥ अत्रान्योन्यं च सर्वेषां व्याप्यव्यापकतोच्यते ॥ 12॥
bhuvanādhvā ca tattvādhvā kalādhvā cārthataḥ kramāt .. atrānyonyaṃ ca sarveṣāṃ vyāpyavyāpakatocyate .. 12..
मंत्राः सर्वैः पदैर्व्याप्ता वाक्यभावात्पदानि च ॥ वर्णैर्वर्णसमूहं हि पदमाहुर्विपश्चितः ॥ 13॥
maṃtrāḥ sarvaiḥ padairvyāptā vākyabhāvātpadāni ca .. varṇairvarṇasamūhaṃ hi padamāhurvipaścitaḥ .. 13..
वर्णास्तु भुवनैर्व्याप्तास्तेषां तेषूपलंभनात् ॥ भुवनान्यपि तत्त्वौघैरुत्पत्त्यांतर्बहिष्क्रमात् ॥ 14॥
varṇāstu bhuvanairvyāptāsteṣāṃ teṣūpalaṃbhanāt .. bhuvanānyapi tattvaughairutpattyāṃtarbahiṣkramāt .. 14..
व्याप्तानि कारणैस्तत्त्वैरारब्धत्वादनेकशः ॥ अंतरादुत्थितानीह भुवनानि तु कानिचित् ॥ 15॥
vyāptāni kāraṇaistattvairārabdhatvādanekaśaḥ .. aṃtarādutthitānīha bhuvanāni tu kānicit .. 15..
पौराणिकानि चान्यानि विज्ञेयानि शिवागमे ॥ सांख्ययोगप्रसिद्धानि तत्त्वान्यपि च कानिचित् ॥ 16॥
paurāṇikāni cānyāni vijñeyāni śivāgame .. sāṃkhyayogaprasiddhāni tattvānyapi ca kānicit .. 16..
शिवशास्त्रप्रसिद्धानि ततोन्यान्यपि कृत्स्नशः ॥ कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् ॥ 17॥
śivaśāstraprasiddhāni tatonyānyapi kṛtsnaśaḥ .. kalābhistāni tattvāni vyāptānyeva yathātatham .. 17..
परस्याः प्रकृतेरादौ पञ्चधा परिणामतः ॥ कलाश्च ता निवृत्त्याद्या व्याप्ताः पञ्च यथोत्तरम् ॥ 18॥
parasyāḥ prakṛterādau pañcadhā pariṇāmataḥ .. kalāśca tā nivṛttyādyā vyāptāḥ pañca yathottaram .. 18..
व्यापिकातः परा शक्तिरविभक्ता षडध्वनाम् ॥ परप्रकृतिभावस्य तत्सत्त्वाच्छिवतत्त्वतः ॥ 19॥
vyāpikātaḥ parā śaktiravibhaktā ṣaḍadhvanām .. paraprakṛtibhāvasya tatsattvācchivatattvataḥ .. 19..
शक्त्यादि च पृथिव्यन्तं शिवतत्त्वसमुद्भवम् ॥ व्याप्तमेकेन तेनैव मृदा कुंभादिकं यथा ॥ 20॥
śaktyādi ca pṛthivyantaṃ śivatattvasamudbhavam .. vyāptamekena tenaiva mṛdā kuṃbhādikaṃ yathā .. 20..
शैवं तत्परमं धाम यत्प्राप्यं षड्भिरध्वभिः ॥ व्यापिका ऽव्यापिका शक्तिः पञ्चतत्त्वविशोधनात् ॥ 21॥
śaivaṃ tatparamaṃ dhāma yatprāpyaṃ ṣaḍbhiradhvabhiḥ .. vyāpikā 'vyāpikā śaktiḥ pañcatattvaviśodhanāt .. 21..
निवृत्त्या रुद्रपर्यन्तं स्थितिरण्डस्य शोध्यते ॥ प्रतिष्ठया तदूर्ध्वं तु यावदव्यक्तगोचरम् ॥ 22॥
nivṛttyā rudraparyantaṃ sthitiraṇḍasya śodhyate .. pratiṣṭhayā tadūrdhvaṃ tu yāvadavyaktagocaram .. 22..
तदूर्ध्वं विद्यया मध्ये यावद्विश्वेश्वरावधि ॥ शान्त्या तदूर्ध्वं मध्वान्ते विशुद्धिः शान्त्यतीतया ॥ 23॥
tadūrdhvaṃ vidyayā madhye yāvadviśveśvarāvadhi .. śāntyā tadūrdhvaṃ madhvānte viśuddhiḥ śāntyatītayā .. 23..
यामाहुः परमं व्योम परप्रकृतियोगतः ॥ एतानि पञ्चतत्त्वानि यैर्व्याप्तमखिलं जगत् ॥ 24॥
yāmāhuḥ paramaṃ vyoma paraprakṛtiyogataḥ .. etāni pañcatattvāni yairvyāptamakhilaṃ jagat .. 24..
तत्रैव सर्वमेवेदं द्रष्टव्यं खलु साधकैः ॥ अध्वव्याप्तिमविज्ञाय शुद्धिं यः कर्तुमिच्छति ॥ 25॥
tatraiva sarvamevedaṃ draṣṭavyaṃ khalu sādhakaiḥ .. adhvavyāptimavijñāya śuddhiṃ yaḥ kartumicchati .. 25..
स विप्रलम्भकः शुद्धेर्नालम्प्रापयितुं फलम् ॥ वृथा परिश्रमस्तस्य निरयायैव केवलम् ॥ 26॥
sa vipralambhakaḥ śuddhernālamprāpayituṃ phalam .. vṛthā pariśramastasya nirayāyaiva kevalam .. 26..
शक्तिपातसमायोगादृते तत्त्वानि तत्त्वतः ॥ तद्व्याप्तिस्तद्विवृद्धिश्च ज्ञातुमेवं न शक्यते ॥ 27॥
śaktipātasamāyogādṛte tattvāni tattvataḥ .. tadvyāptistadvivṛddhiśca jñātumevaṃ na śakyate .. 27..
शक्तिराज्ञा परा शैवी चिद्रूपा मरमेश्वरी ॥ शिवो ऽधितिष्ठत्यखिलं यया कारणभूतया ॥ 28॥
śaktirājñā parā śaivī cidrūpā marameśvarī .. śivo 'dhitiṣṭhatyakhilaṃ yayā kāraṇabhūtayā .. 28..
नात्मनो नैव मायैषा न विकारो विचारतः ॥ न बंधो नापि मुक्तिश्च बंधमुक्तिविधायिनी ॥ 29॥
nātmano naiva māyaiṣā na vikāro vicārataḥ .. na baṃdho nāpi muktiśca baṃdhamuktividhāyinī .. 29..
सर्वैश्वर्यपराकाष्टा शिवस्य व्यभिचारिणी ॥ समानधर्मिणी तस्य तैस्तैर्भावैर्विशेषतः ॥ 30॥
sarvaiśvaryaparākāṣṭā śivasya vyabhicāriṇī .. samānadharmiṇī tasya taistairbhāvairviśeṣataḥ .. 30..
स तयैव गृही सापि तेनैव गृहिणी सदा ॥ तयोरपत्यं यत्कार्यं परप्रकृतिजं जगत् ॥ 31॥
sa tayaiva gṛhī sāpi tenaiva gṛhiṇī sadā .. tayorapatyaṃ yatkāryaṃ paraprakṛtijaṃ jagat .. 31..
स कर्ता कारणं सेति तयोर्भेदो व्यवस्थितः ॥ एक एव शिवः साक्षाद्द्विधा ऽसौ समवस्थितः ॥ 32॥
sa kartā kāraṇaṃ seti tayorbhedo vyavasthitaḥ .. eka eva śivaḥ sākṣāddvidhā 'sau samavasthitaḥ .. 32..
स्त्रीपुंसभावेन तयोर्भेद इत्यपि केचन ॥ अपरे तु परा शक्तिः शिवस्य समवायिनी ॥ 33॥
strīpuṃsabhāvena tayorbheda ityapi kecana .. apare tu parā śaktiḥ śivasya samavāyinī .. 33..
प्रभेव भानोश्चिद्रूपा भिन्नैवेति व्यवस्थितः ॥ तस्माच्छिवः परो हेतुस्तस्याज्ञा परमेश्वरी ॥ 34॥
prabheva bhānościdrūpā bhinnaiveti vyavasthitaḥ .. tasmācchivaḥ paro hetustasyājñā parameśvarī .. 34..
तयैव प्रेरिता शैवी मूलप्रकृतिरव्यया ॥ महामाया च माया च प्रकृतिस्त्रिगुणेति च ॥ 35॥
tayaiva preritā śaivī mūlaprakṛtiravyayā .. mahāmāyā ca māyā ca prakṛtistriguṇeti ca .. 35..
त्रिविधा कार्यवेधेन सा प्रसूते षडध्वनः ॥ स वागर्थमयश्चाध्वा षड्विधो निखिलं जगत् ॥ 36॥
trividhā kāryavedhena sā prasūte ṣaḍadhvanaḥ .. sa vāgarthamayaścādhvā ṣaḍvidho nikhilaṃ jagat .. 36..
अस्यैव विस्तरं प्राहुः शास्त्रजातमशेषतः ॥ 37॥
asyaiva vistaraṃ prāhuḥ śāstrajātamaśeṣataḥ .. 37..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वागर्थकतत्त्ववर्णनं नामैकोनत्रिंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vāgarthakatattvavarṇanaṃ nāmaikonatriṃśo 'dhyāyaḥ..
वायुरुवाच॥
निवेदयामि जगतो वागर्थात्म्यं कृतं यथा ॥ षडध्ववेदनं सम्यक्समासान्न तु विस्तरात् ॥ 1॥
nivedayāmi jagato vāgarthātmyaṃ kṛtaṃ yathā .. ṣaḍadhvavedanaṃ samyaksamāsānna tu vistarāt .. 1..
नास्ति कश्चिदशब्दार्थो नापि शब्दो निरर्थकः ॥ ततो हि समये शब्दस्सर्वस्सर्वार्थबोधकः ॥ 2॥
nāsti kaścidaśabdārtho nāpi śabdo nirarthakaḥ .. tato hi samaye śabdassarvassarvārthabodhakaḥ .. 2..
प्रकृतेः परिणामो ऽयं द्विधा शब्दार्थभावना ॥ तामाहुः प्राकृतीं मूर्तिं शिवयोः परमात्मनोः ॥ 3॥
prakṛteḥ pariṇāmo 'yaṃ dvidhā śabdārthabhāvanā .. tāmāhuḥ prākṛtīṃ mūrtiṃ śivayoḥ paramātmanoḥ .. 3..
शब्दात्मिका विभूतिर्या सा त्रिधा कथ्यते बुधैः ॥ स्थूला सूक्ष्मा परा चेति स्थूला या श्रुतिगोचरा ॥ 4॥
śabdātmikā vibhūtiryā sā tridhā kathyate budhaiḥ .. sthūlā sūkṣmā parā ceti sthūlā yā śrutigocarā .. 4..
सूक्ष्मा चिन्तामयी प्रोक्ता चिंतया रहिता परा ॥ या शक्तिः सा परा शक्तिश्शिवतत्त्वसमाश्रया ॥ 5॥
sūkṣmā cintāmayī proktā ciṃtayā rahitā parā .. yā śaktiḥ sā parā śaktiśśivatattvasamāśrayā .. 5..
ज्ञानशक्तिसमायोगादिच्छोपोद्बलिका तथा ॥ सर्वशक्तिसमष्ट्यात्मा शक्तितत्त्वसमाख्यया ॥ 6॥
jñānaśaktisamāyogādicchopodbalikā tathā .. sarvaśaktisamaṣṭyātmā śaktitattvasamākhyayā .. 6..
समस्तकार्यजातस्य मूलप्रकृतितां गता ॥ सैव कुण्डलिनी माया शुद्धाध्वपरमा सती ॥ 7॥
samastakāryajātasya mūlaprakṛtitāṃ gatā .. saiva kuṇḍalinī māyā śuddhādhvaparamā satī .. 7..
सा विभागस्वरूपैव षडध्वात्मा विजृंभते ॥ तत्र शब्दास्त्रयो ऽध्वानस्त्रयश्चार्थाः समीरिताः ॥ 8॥
sā vibhāgasvarūpaiva ṣaḍadhvātmā vijṛṃbhate .. tatra śabdāstrayo 'dhvānastrayaścārthāḥ samīritāḥ .. 8..
सर्वेषामपि वै पुंसां नैजशुद्ध्यनुरूपतः ॥ लयभोगाधिकारास्स्युस्सर्वतत्त्वविभागतः ॥ 9॥
sarveṣāmapi vai puṃsāṃ naijaśuddhyanurūpataḥ .. layabhogādhikārāssyussarvatattvavibhāgataḥ .. 9..
कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् ॥ परस्याः प्रकृतेरादौ पञ्चधा परिणामतः ॥ 10॥
kalābhistāni tattvāni vyāptānyeva yathātatham .. parasyāḥ prakṛterādau pañcadhā pariṇāmataḥ .. 10..
कलाश्च ता निवृत्त्याद्याः पर्याप्ता इति निश्चयः ॥ मंत्राध्वा च पदाध्वा च वर्णाध्वा चेति शब्दतः ॥ 11॥
kalāśca tā nivṛttyādyāḥ paryāptā iti niścayaḥ .. maṃtrādhvā ca padādhvā ca varṇādhvā ceti śabdataḥ .. 11..
भुवनाध्वा च तत्त्वाध्वा कलाध्वा चार्थतः क्रमात् ॥ अत्रान्योन्यं च सर्वेषां व्याप्यव्यापकतोच्यते ॥ 12॥
bhuvanādhvā ca tattvādhvā kalādhvā cārthataḥ kramāt .. atrānyonyaṃ ca sarveṣāṃ vyāpyavyāpakatocyate .. 12..
मंत्राः सर्वैः पदैर्व्याप्ता वाक्यभावात्पदानि च ॥ वर्णैर्वर्णसमूहं हि पदमाहुर्विपश्चितः ॥ 13॥
maṃtrāḥ sarvaiḥ padairvyāptā vākyabhāvātpadāni ca .. varṇairvarṇasamūhaṃ hi padamāhurvipaścitaḥ .. 13..
वर्णास्तु भुवनैर्व्याप्तास्तेषां तेषूपलंभनात् ॥ भुवनान्यपि तत्त्वौघैरुत्पत्त्यांतर्बहिष्क्रमात् ॥ 14॥
varṇāstu bhuvanairvyāptāsteṣāṃ teṣūpalaṃbhanāt .. bhuvanānyapi tattvaughairutpattyāṃtarbahiṣkramāt .. 14..
व्याप्तानि कारणैस्तत्त्वैरारब्धत्वादनेकशः ॥ अंतरादुत्थितानीह भुवनानि तु कानिचित् ॥ 15॥
vyāptāni kāraṇaistattvairārabdhatvādanekaśaḥ .. aṃtarādutthitānīha bhuvanāni tu kānicit .. 15..
पौराणिकानि चान्यानि विज्ञेयानि शिवागमे ॥ सांख्ययोगप्रसिद्धानि तत्त्वान्यपि च कानिचित् ॥ 16॥
paurāṇikāni cānyāni vijñeyāni śivāgame .. sāṃkhyayogaprasiddhāni tattvānyapi ca kānicit .. 16..
शिवशास्त्रप्रसिद्धानि ततोन्यान्यपि कृत्स्नशः ॥ कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् ॥ 17॥
śivaśāstraprasiddhāni tatonyānyapi kṛtsnaśaḥ .. kalābhistāni tattvāni vyāptānyeva yathātatham .. 17..
परस्याः प्रकृतेरादौ पञ्चधा परिणामतः ॥ कलाश्च ता निवृत्त्याद्या व्याप्ताः पञ्च यथोत्तरम् ॥ 18॥
parasyāḥ prakṛterādau pañcadhā pariṇāmataḥ .. kalāśca tā nivṛttyādyā vyāptāḥ pañca yathottaram .. 18..
व्यापिकातः परा शक्तिरविभक्ता षडध्वनाम् ॥ परप्रकृतिभावस्य तत्सत्त्वाच्छिवतत्त्वतः ॥ 19॥
vyāpikātaḥ parā śaktiravibhaktā ṣaḍadhvanām .. paraprakṛtibhāvasya tatsattvācchivatattvataḥ .. 19..
शक्त्यादि च पृथिव्यन्तं शिवतत्त्वसमुद्भवम् ॥ व्याप्तमेकेन तेनैव मृदा कुंभादिकं यथा ॥ 20॥
śaktyādi ca pṛthivyantaṃ śivatattvasamudbhavam .. vyāptamekena tenaiva mṛdā kuṃbhādikaṃ yathā .. 20..
शैवं तत्परमं धाम यत्प्राप्यं षड्भिरध्वभिः ॥ व्यापिका ऽव्यापिका शक्तिः पञ्चतत्त्वविशोधनात् ॥ 21॥
śaivaṃ tatparamaṃ dhāma yatprāpyaṃ ṣaḍbhiradhvabhiḥ .. vyāpikā 'vyāpikā śaktiḥ pañcatattvaviśodhanāt .. 21..
निवृत्त्या रुद्रपर्यन्तं स्थितिरण्डस्य शोध्यते ॥ प्रतिष्ठया तदूर्ध्वं तु यावदव्यक्तगोचरम् ॥ 22॥
nivṛttyā rudraparyantaṃ sthitiraṇḍasya śodhyate .. pratiṣṭhayā tadūrdhvaṃ tu yāvadavyaktagocaram .. 22..
तदूर्ध्वं विद्यया मध्ये यावद्विश्वेश्वरावधि ॥ शान्त्या तदूर्ध्वं मध्वान्ते विशुद्धिः शान्त्यतीतया ॥ 23॥
tadūrdhvaṃ vidyayā madhye yāvadviśveśvarāvadhi .. śāntyā tadūrdhvaṃ madhvānte viśuddhiḥ śāntyatītayā .. 23..
यामाहुः परमं व्योम परप्रकृतियोगतः ॥ एतानि पञ्चतत्त्वानि यैर्व्याप्तमखिलं जगत् ॥ 24॥
yāmāhuḥ paramaṃ vyoma paraprakṛtiyogataḥ .. etāni pañcatattvāni yairvyāptamakhilaṃ jagat .. 24..
तत्रैव सर्वमेवेदं द्रष्टव्यं खलु साधकैः ॥ अध्वव्याप्तिमविज्ञाय शुद्धिं यः कर्तुमिच्छति ॥ 25॥
tatraiva sarvamevedaṃ draṣṭavyaṃ khalu sādhakaiḥ .. adhvavyāptimavijñāya śuddhiṃ yaḥ kartumicchati .. 25..
स विप्रलम्भकः शुद्धेर्नालम्प्रापयितुं फलम् ॥ वृथा परिश्रमस्तस्य निरयायैव केवलम् ॥ 26॥
sa vipralambhakaḥ śuddhernālamprāpayituṃ phalam .. vṛthā pariśramastasya nirayāyaiva kevalam .. 26..
शक्तिपातसमायोगादृते तत्त्वानि तत्त्वतः ॥ तद्व्याप्तिस्तद्विवृद्धिश्च ज्ञातुमेवं न शक्यते ॥ 27॥
śaktipātasamāyogādṛte tattvāni tattvataḥ .. tadvyāptistadvivṛddhiśca jñātumevaṃ na śakyate .. 27..
शक्तिराज्ञा परा शैवी चिद्रूपा मरमेश्वरी ॥ शिवो ऽधितिष्ठत्यखिलं यया कारणभूतया ॥ 28॥
śaktirājñā parā śaivī cidrūpā marameśvarī .. śivo 'dhitiṣṭhatyakhilaṃ yayā kāraṇabhūtayā .. 28..
नात्मनो नैव मायैषा न विकारो विचारतः ॥ न बंधो नापि मुक्तिश्च बंधमुक्तिविधायिनी ॥ 29॥
nātmano naiva māyaiṣā na vikāro vicārataḥ .. na baṃdho nāpi muktiśca baṃdhamuktividhāyinī .. 29..
सर्वैश्वर्यपराकाष्टा शिवस्य व्यभिचारिणी ॥ समानधर्मिणी तस्य तैस्तैर्भावैर्विशेषतः ॥ 30॥
sarvaiśvaryaparākāṣṭā śivasya vyabhicāriṇī .. samānadharmiṇī tasya taistairbhāvairviśeṣataḥ .. 30..
स तयैव गृही सापि तेनैव गृहिणी सदा ॥ तयोरपत्यं यत्कार्यं परप्रकृतिजं जगत् ॥ 31॥
sa tayaiva gṛhī sāpi tenaiva gṛhiṇī sadā .. tayorapatyaṃ yatkāryaṃ paraprakṛtijaṃ jagat .. 31..
स कर्ता कारणं सेति तयोर्भेदो व्यवस्थितः ॥ एक एव शिवः साक्षाद्द्विधा ऽसौ समवस्थितः ॥ 32॥
sa kartā kāraṇaṃ seti tayorbhedo vyavasthitaḥ .. eka eva śivaḥ sākṣāddvidhā 'sau samavasthitaḥ .. 32..
स्त्रीपुंसभावेन तयोर्भेद इत्यपि केचन ॥ अपरे तु परा शक्तिः शिवस्य समवायिनी ॥ 33॥
strīpuṃsabhāvena tayorbheda ityapi kecana .. apare tu parā śaktiḥ śivasya samavāyinī .. 33..
प्रभेव भानोश्चिद्रूपा भिन्नैवेति व्यवस्थितः ॥ तस्माच्छिवः परो हेतुस्तस्याज्ञा परमेश्वरी ॥ 34॥
prabheva bhānościdrūpā bhinnaiveti vyavasthitaḥ .. tasmācchivaḥ paro hetustasyājñā parameśvarī .. 34..
तयैव प्रेरिता शैवी मूलप्रकृतिरव्यया ॥ महामाया च माया च प्रकृतिस्त्रिगुणेति च ॥ 35॥
tayaiva preritā śaivī mūlaprakṛtiravyayā .. mahāmāyā ca māyā ca prakṛtistriguṇeti ca .. 35..
त्रिविधा कार्यवेधेन सा प्रसूते षडध्वनः ॥ स वागर्थमयश्चाध्वा षड्विधो निखिलं जगत् ॥ 36॥
trividhā kāryavedhena sā prasūte ṣaḍadhvanaḥ .. sa vāgarthamayaścādhvā ṣaḍvidho nikhilaṃ jagat .. 36..
अस्यैव विस्तरं प्राहुः शास्त्रजातमशेषतः ॥ 37॥
asyaiva vistaraṃ prāhuḥ śāstrajātamaśeṣataḥ .. 37..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वागर्थकतत्त्ववर्णनं नामैकोनत्रिंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vāgarthakatattvavarṇanaṃ nāmaikonatriṃśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In