| |
|

This overlay will guide you through the buttons:

ब्रहमोवाच॥
यतो वाचो निवर्तंते अप्राप्य मनसा सह ॥ आनंदं यस्य वै विद्वान्न बिभेति कुतश्चन ॥ ७.१,३.१॥
yato vāco nivartaṃte aprāpya manasā saha .. ānaṃdaṃ yasya vai vidvānna bibheti kutaścana .. 7.1,3.1..
यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् ॥ सह भूतेन्द्रियैः सर्वैः प्रथमं संप्रसूयते ॥ ७.१,३.२॥
yasmātsarvamidaṃ brahmaviṣṇurudrendrapūrvakam .. saha bhūtendriyaiḥ sarvaiḥ prathamaṃ saṃprasūyate .. 7.1,3.2..
कारणानां च यो धाता ध्याता परमकारणम् ॥ न संप्रसूयते ऽन्यस्मात्कुतश्चन कदाचन ॥ ७.१,३.३॥
kāraṇānāṃ ca yo dhātā dhyātā paramakāraṇam .. na saṃprasūyate 'nyasmātkutaścana kadācana .. 7.1,3.3..
सर्वैश्वर्येण संपन्नो नाम्ना सर्वेश्वरः स्वयम् ॥ सर्वैर्मुमुक्षुभिर्ध्येयश्शंभुराकाशमध्यगः ॥ ७.१,३.४॥
sarvaiśvaryeṇa saṃpanno nāmnā sarveśvaraḥ svayam .. sarvairmumukṣubhirdhyeyaśśaṃbhurākāśamadhyagaḥ .. 7.1,3.4..
यो ऽग्रे मां विदधे पुत्रं ज्ञानं च प्रहिणोति मे ॥ तत्प्रसादान्मयालब्धं प्राजापत्यमिदं पदम् ॥ ७.१,३.५॥
yo 'gre māṃ vidadhe putraṃ jñānaṃ ca prahiṇoti me .. tatprasādānmayālabdhaṃ prājāpatyamidaṃ padam .. 7.1,3.5..
ईशो वृक्ष इव स्तब्धो य एको दिवि तिष्ठति ॥ येनेदमखिलं पूर्णं पुरुषेण महात्मना ॥ ७.१,३.६॥
īśo vṛkṣa iva stabdho ya eko divi tiṣṭhati .. yenedamakhilaṃ pūrṇaṃ puruṣeṇa mahātmanā .. 7.1,3.6..
एको बहूनां जंतूनां निष्क्रियाणां च सक्रियः ॥ य एको बहुधा बीजं करोति स महेश्वरः ॥ ७.१,३.७॥
eko bahūnāṃ jaṃtūnāṃ niṣkriyāṇāṃ ca sakriyaḥ .. ya eko bahudhā bījaṃ karoti sa maheśvaraḥ .. 7.1,3.7..
जीवैरेभिरिमांल्लोकान्सर्वानीशो य ईशते ॥ य एको भागवान्रुद्रो न द्वितीयो ऽस्ति कश्चन ॥ ७.१,३.८॥
jīvairebhirimāṃllokānsarvānīśo ya īśate .. ya eko bhāgavānrudro na dvitīyo 'sti kaścana .. 7.1,3.8..
सदा जनानां हृदये संनिविष्टो ऽपि यः परैः ॥ अलक्ष्यो लक्षयन्विश्वमधितिष्ठति सर्वदा ॥ ७.१,३.९॥
sadā janānāṃ hṛdaye saṃniviṣṭo 'pi yaḥ paraiḥ .. alakṣyo lakṣayanviśvamadhitiṣṭhati sarvadā .. 7.1,3.9..
यस्तु कालात्प्रमुक्तानि कारणान्यखिलान्यपि ॥ अनन्तशक्तिरेवैको भगवानधितिष्ठति ॥ ७.१,३.१०॥
yastu kālātpramuktāni kāraṇānyakhilānyapi .. anantaśaktirevaiko bhagavānadhitiṣṭhati .. 7.1,3.10..
न यस्य दिवसो रात्रिर्न समानो न चाधिकः ॥ स्वभाविकी पराशक्तिर्नित्या ज्ञानक्रिये अपि ॥ ७.१,३.११॥
na yasya divaso rātrirna samāno na cādhikaḥ .. svabhāvikī parāśaktirnityā jñānakriye api .. 7.1,3.11..
यदिदं क्षरमव्यक्तं यदप्यमृतमक्षरम् ॥ तावुभावक्षरात्मानावेको देवः स्वयं हरः ॥ ७.१,३.१२॥
yadidaṃ kṣaramavyaktaṃ yadapyamṛtamakṣaram .. tāvubhāvakṣarātmānāveko devaḥ svayaṃ haraḥ .. 7.1,3.12..
ईशते तदभिध्यानाद्योजनासत्त्वभावनः ॥ भूयो ह्यस्य पशोरन्ते विश्वमाया निवर्तते ॥ ७.१,३.१३॥
īśate tadabhidhyānādyojanāsattvabhāvanaḥ .. bhūyo hyasya paśorante viśvamāyā nivartate .. 7.1,3.13..
यस्मिन्न भासते विद्युन्न सूर्यो न च चन्द्रमाः ॥ यस्य भासा विभातीदमित्येषा शाश्वती श्रुतिः ॥ ७.१,३.१४॥
yasminna bhāsate vidyunna sūryo na ca candramāḥ .. yasya bhāsā vibhātīdamityeṣā śāśvatī śrutiḥ .. 7.1,3.14..
एको देवो महादेवो विज्ञेयस्तु महेश्वरः ॥ न तस्य परमं किंचित्पदं समधिगम्यते ॥ ७.१,३.१५॥
eko devo mahādevo vijñeyastu maheśvaraḥ .. na tasya paramaṃ kiṃcitpadaṃ samadhigamyate .. 7.1,3.15..
अयमादिरनाद्यन्तस्स्वभावादेव निर्मलः ॥ स्वतन्त्रः परिपूर्णश्च स्वेच्छाधीनश्चराचरः ॥ ७.१,३.१६॥
ayamādiranādyantassvabhāvādeva nirmalaḥ .. svatantraḥ paripūrṇaśca svecchādhīnaścarācaraḥ .. 7.1,3.16..
अप्राकृतवपुः श्रीमांल्लक्ष्यलक्षणवर्जितः ॥ अयं मुक्तो मोचकश्च ह्यकालः कालचोदकः ॥ ७.१,३.१७॥
aprākṛtavapuḥ śrīmāṃllakṣyalakṣaṇavarjitaḥ .. ayaṃ mukto mocakaśca hyakālaḥ kālacodakaḥ .. 7.1,3.17..
सर्वोपरिकृतावासस्सर्वावासश्च सर्ववित् ॥ षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः ॥ ७.१,३.१८॥
sarvoparikṛtāvāsassarvāvāsaśca sarvavit .. ṣaḍvidhādhvamayasyāsya sarvasya jagataḥ patiḥ .. 7.1,3.18..
उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः ॥ अनन्तानन्तसन्दोहमकरंदमधुव्रतः ॥ ७.१,३.१९॥
uttarottarabhūtānāmuttaraśca niruttaraḥ .. anantānantasandohamakaraṃdamadhuvrataḥ .. 7.1,3.19..
अखंडजगदंडानां पिंडीकरणपंडितः ॥ औदार्यवीर्यगांभीर्यमाधुर्यमकरालयः ॥ ७.१,३.२०॥
akhaṃḍajagadaṃḍānāṃ piṃḍīkaraṇapaṃḍitaḥ .. audāryavīryagāṃbhīryamādhuryamakarālayaḥ .. 7.1,3.20..
नैवास्य सदृशं वस्तु नाधिकं चापि किंचन ॥ अतुलः सर्वभूतानां राजराजश्च तिष्ठति ॥ ७.१,३.२१॥
naivāsya sadṛśaṃ vastu nādhikaṃ cāpi kiṃcana .. atulaḥ sarvabhūtānāṃ rājarājaśca tiṣṭhati .. 7.1,3.21..
अनेन चित्रकृत्येन प्रथमं सृज्यते जगत् ॥ अंतकाले पुनश्चेदं तस्मिन्प्रलयमेष्यते ॥ ७.१,३.२२॥
anena citrakṛtyena prathamaṃ sṛjyate jagat .. aṃtakāle punaścedaṃ tasminpralayameṣyate .. 7.1,3.22..
अस्य भूतानि वश्यानि अयं सर्वनियोजकः ॥ अयं तु परया भक्त्या दृश्यते नान्यथा क्वचित् ॥ ७.१,३.२३॥
asya bhūtāni vaśyāni ayaṃ sarvaniyojakaḥ .. ayaṃ tu parayā bhaktyā dṛśyate nānyathā kvacit .. 7.1,3.23..
व्रतानि सर्वदानानि तपांसि नियमास्तथा ॥ कथितानि पुरा सद्भिर्भावार्थं नात्र संशयः ॥ ७.१,३.२४॥
vratāni sarvadānāni tapāṃsi niyamāstathā .. kathitāni purā sadbhirbhāvārthaṃ nātra saṃśayaḥ .. 7.1,3.24..
हरिश्चाहं च रुद्रश्च तथान्ये च सुरासुराः ॥ तपोभिरुग्रैरद्यापि तस्य दर्शनकांक्षिणः ॥ ७.१,३.२५॥
hariścāhaṃ ca rudraśca tathānye ca surāsurāḥ .. tapobhirugrairadyāpi tasya darśanakāṃkṣiṇaḥ .. 7.1,3.25..
अदृश्यः पतितैर्मूढैर्दुर्जनैरपि कुत्सितैः ॥ भक्तैरन्तर्बहिश्चापि पूज्यः संभाष्य एव च ॥ ७.१,३.२६॥
adṛśyaḥ patitairmūḍhairdurjanairapi kutsitaiḥ .. bhaktairantarbahiścāpi pūjyaḥ saṃbhāṣya eva ca .. 7.1,3.26..
तदिदं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम् ॥ अस्मदाद्यमरैर्दृश्यं स्थूलं सूक्ष्मं तु योगिभिः ॥ ७.१,३.२७॥
tadidaṃ trividhaṃ rūpaṃ sthūlaṃ sūkṣmaṃ tataḥ param .. asmadādyamarairdṛśyaṃ sthūlaṃ sūkṣmaṃ tu yogibhiḥ .. 7.1,3.27..
ततः परं तु यन्नित्यं ज्ञानमानंदमव्ययम् ॥ तन्निष्ठैस्तत्परैर्भक्तैर्दृश्यं तद्व्रतमाश्रितैः ॥ ७.१,३.२८॥
tataḥ paraṃ tu yannityaṃ jñānamānaṃdamavyayam .. tanniṣṭhaistatparairbhaktairdṛśyaṃ tadvratamāśritaiḥ .. 7.1,3.28..
बहुनात्र किमुक्तेन गुह्याद्गुह्यतरं परम् ॥ शिवे भक्तिर्न सन्देहस्तया युक्तो विमुच्यते ॥ ७.१,३.२९॥
bahunātra kimuktena guhyādguhyataraṃ param .. śive bhaktirna sandehastayā yukto vimucyate .. 7.1,3.29..
प्रसादादेव सा भक्तिः प्रसादो भक्तिसंभवः ॥ यथा चांकुरतो बीजं बीजतो वा यथांकुरः ॥ ७.१,३.३०॥
prasādādeva sā bhaktiḥ prasādo bhaktisaṃbhavaḥ .. yathā cāṃkurato bījaṃ bījato vā yathāṃkuraḥ .. 7.1,3.30..
प्रसादपूर्विका एव पशोस्सर्वत्र सिद्धयः ॥ स एव साधनैरन्ते सर्वैरपि च साध्यते ॥ ७.१,३.३१॥
prasādapūrvikā eva paśossarvatra siddhayaḥ .. sa eva sādhanairante sarvairapi ca sādhyate .. 7.1,3.31..
प्रसादसाधनं धर्मस्स च वेदेन दर्शितः ॥ तदभ्यासवशात्साम्यं पूर्वयोः पुण्यपापयोः ॥ ७.१,३.३२॥
prasādasādhanaṃ dharmassa ca vedena darśitaḥ .. tadabhyāsavaśātsāmyaṃ pūrvayoḥ puṇyapāpayoḥ .. 7.1,3.32..
साम्यात्प्रसादसंपर्को धर्मस्यातिशयस्ततः ॥ धर्मातिशयमासाद्य पशोः पापपरिक्षयः ॥ ७.१,३.३३॥
sāmyātprasādasaṃparko dharmasyātiśayastataḥ .. dharmātiśayamāsādya paśoḥ pāpaparikṣayaḥ .. 7.1,3.33..
एवं प्रक्षीणपापस्य बहुभिर्जन्मभिः क्रमात् ॥ सांबे सर्वेश्वरे भक्तिर्ज्ञानपूर्वा प्रजायते ॥ ७.१,३.३४॥
evaṃ prakṣīṇapāpasya bahubhirjanmabhiḥ kramāt .. sāṃbe sarveśvare bhaktirjñānapūrvā prajāyate .. 7.1,3.34..
भावानुगुणमीशस्य प्रसादो व्यतिरिच्यते ॥ प्रसादात्कर्मसंत्यागः फलतो न स्वरूपतः ॥ ७.१,३.३५॥
bhāvānuguṇamīśasya prasādo vyatiricyate .. prasādātkarmasaṃtyāgaḥ phalato na svarūpataḥ .. 7.1,3.35..
तस्मात्कर्मफलत्यागाच्छिवधर्मान्वयः शुभः ॥ स च गुर्वनपेक्षश्च तदपेक्ष इति द्विधा ॥ ७.१,३.३६॥
tasmātkarmaphalatyāgācchivadharmānvayaḥ śubhaḥ .. sa ca gurvanapekṣaśca tadapekṣa iti dvidhā .. 7.1,3.36..
तत्रानपेक्षात्सापेक्षो मुख्यः शतगुणाधिकः ॥ शिवधर्मान्वयस्यास्य शिवज्ञानसमन्वयः ॥ ७.१,३.३७॥
tatrānapekṣātsāpekṣo mukhyaḥ śataguṇādhikaḥ .. śivadharmānvayasyāsya śivajñānasamanvayaḥ .. 7.1,3.37..
ज्ञनान्वयवशात्पुंसः संसारे दोषदर्शनम् ॥ ततो विषयवैराग्यं वैराग्याद्भावसाधनम् ॥ ७.१,३.३८॥
jñanānvayavaśātpuṃsaḥ saṃsāre doṣadarśanam .. tato viṣayavairāgyaṃ vairāgyādbhāvasādhanam .. 7.1,3.38..
भावसिद्ध्युपपन्नस्य ध्याने निष्ठा न कर्मणि ॥ ज्ञानध्यानाभियुक्तस्य पुंसो योगः प्रवर्तते ॥ ७.१,३.३९॥
bhāvasiddhyupapannasya dhyāne niṣṭhā na karmaṇi .. jñānadhyānābhiyuktasya puṃso yogaḥ pravartate .. 7.1,3.39..
योगेन तु परा भक्तिः प्रसादस्तदनंतरम् ॥ प्रसादान्मुच्यते जंतुर्मुक्तः शिवसमो भवेत् ॥ ७.१,३.४०॥
yogena tu parā bhaktiḥ prasādastadanaṃtaram .. prasādānmucyate jaṃturmuktaḥ śivasamo bhavet .. 7.1,3.40..
अनुग्रहप्रकारस्य क्रमो ऽयमविवक्षितः ॥ यादृशी योग्यता पुंसस्तस्य तादृगनुग्रहः ॥ ७.१,३.४१॥
anugrahaprakārasya kramo 'yamavivakṣitaḥ .. yādṛśī yogyatā puṃsastasya tādṛganugrahaḥ .. 7.1,3.41..
गर्भस्थो मुच्यते कश्चिज्जायमानस्तथापरः ॥ बालो वा तरुणो वाथ वृद्धो वा मुच्यते परः ॥ ७.१,३.४२॥
garbhastho mucyate kaścijjāyamānastathāparaḥ .. bālo vā taruṇo vātha vṛddho vā mucyate paraḥ .. 7.1,3.42..
तिर्यग्योनिगतः कश्चिन्मुच्यते नारको ऽपरः ॥ अपरस्तु पदं प्राप्तो मुच्यते स्वपदक्षये ॥ ७.१,३.४३॥
tiryagyonigataḥ kaścinmucyate nārako 'paraḥ .. aparastu padaṃ prāpto mucyate svapadakṣaye .. 7.1,3.43..
कश्चित्क्षीणपदो भूत्वा पुनरावर्त्य मुच्यते ॥ कश्चिदध्वगतस्तस्मिन् स्थित्वास्थित्वा विमुच्यते ॥ ७.१,३.४४॥
kaścitkṣīṇapado bhūtvā punarāvartya mucyate .. kaścidadhvagatastasmin sthitvāsthitvā vimucyate .. 7.1,3.44..
तस्मान्नैकप्रकारेण नराणां मुक्तिरिष्यते ॥ ज्ञानभावानुरूपेण प्रसादेनैव निर्वृतिः ॥ ७.१,३.४५॥
tasmānnaikaprakāreṇa narāṇāṃ muktiriṣyate .. jñānabhāvānurūpeṇa prasādenaiva nirvṛtiḥ .. 7.1,3.45..
तस्मादस्य प्रसादार्थं वाङ्मनोदोषवर्जिताः ॥ ध्यायंतश्शिवमेवैकं सदारतनयाग्नयः ॥ ७.१,३.४६॥
tasmādasya prasādārthaṃ vāṅmanodoṣavarjitāḥ .. dhyāyaṃtaśśivamevaikaṃ sadāratanayāgnayaḥ .. 7.1,3.46..
तन्निष्ठास्तत्परास्सर्वे तद्युक्तास्तदुपाश्रयाः ॥ सर्वक्रियाः प्रकुर्वाणास्तमेव मनसागताः ॥ ७.१,३.४७॥
tanniṣṭhāstatparāssarve tadyuktāstadupāśrayāḥ .. sarvakriyāḥ prakurvāṇāstameva manasāgatāḥ .. 7.1,3.47..
दीर्घसूत्रसमारब्धं दिव्यवर्षसहस्रकम् ॥ सत्रांते मंत्रयोगेन वायुस्तत्र गमिष्यति ॥ ७.१,३.४८॥
dīrghasūtrasamārabdhaṃ divyavarṣasahasrakam .. satrāṃte maṃtrayogena vāyustatra gamiṣyati .. 7.1,3.48..
स एव भवतः श्रेयः सोपायं कथयिष्यति ॥ ततो वाराणसी पुण्या पुरी परमशोभना ॥ ७.१,३.४९॥
sa eva bhavataḥ śreyaḥ sopāyaṃ kathayiṣyati .. tato vārāṇasī puṇyā purī paramaśobhanā .. 7.1,3.49..
गंतव्या यत्र विश्वेशो देव्या सह पिनाकधृक् ॥ सदा विहरति श्रीमान् भक्तानुग्रहकारणात् ॥ ७.१,३.५०॥
gaṃtavyā yatra viśveśo devyā saha pinākadhṛk .. sadā viharati śrīmān bhaktānugrahakāraṇāt .. 7.1,3.50..
तत्राश्चर्यं महद्दृष्ट्वा मत्समीपं गमिष्यथ ॥ ततो वः कथयिष्यामि मोक्षोपाय द्विजोत्तमाः ॥ ७.१,३.५१॥
tatrāścaryaṃ mahaddṛṣṭvā matsamīpaṃ gamiṣyatha .. tato vaḥ kathayiṣyāmi mokṣopāya dvijottamāḥ .. 7.1,3.51..
येनैकजन्मना मुक्तिर्युष्मत्करतले स्थिता ॥ अनेकजन्मसंसारबंधनिर्मोक्षकारिणी ॥ ७.१,३.५२॥
yenaikajanmanā muktiryuṣmatkaratale sthitā .. anekajanmasaṃsārabaṃdhanirmokṣakāriṇī .. 7.1,3.52..
एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते ॥ यत्रास्य शीर्यते नेमिः स देशस्तपसश्शुभः ॥ ७.१,३.५३॥
etanmanomayaṃ cakraṃ mayā sṛṣṭaṃ visṛjyate .. yatrāsya śīryate nemiḥ sa deśastapasaśśubhaḥ .. 7.1,3.53..
इत्युक्त्वा सूर्यसंकाशं चक्रं दृष्ट्वा मनोमयम् ॥ प्रणिपत्य महादेवं विससर्ज पितामहः ॥ ७.१,३.५४॥
ityuktvā sūryasaṃkāśaṃ cakraṃ dṛṣṭvā manomayam .. praṇipatya mahādevaṃ visasarja pitāmahaḥ .. 7.1,3.54..
ते ऽपि हृष्टतरा विप्राः प्रणम्य जगतां प्रभुम् ॥ प्रययुस्तस्य चक्रस्य यत्र नेमिरशीर्यत ॥ ७.१,३.५५॥
te 'pi hṛṣṭatarā viprāḥ praṇamya jagatāṃ prabhum .. prayayustasya cakrasya yatra nemiraśīryata .. 7.1,3.55..
चक्रं तदपि संक्षिप्तं श्लक्ष्णं चारुशिलातले ॥ विमलस्वादुपानीये निजपात वने क्वचित् ॥ ७.१,३.५६॥
cakraṃ tadapi saṃkṣiptaṃ ślakṣṇaṃ cāruśilātale .. vimalasvādupānīye nijapāta vane kvacit .. 7.1,3.56..
तद्वनं तेन विख्यातं नैमिषं मुनिपूजितम् ॥ अनेकयक्षगंधर्वविद्याधरसमाकुलम् ॥ ७.१,३.५७॥
tadvanaṃ tena vikhyātaṃ naimiṣaṃ munipūjitam .. anekayakṣagaṃdharvavidyādharasamākulam .. 7.1,3.57..
अष्टादश समुद्रस्य द्वीपानश्नन्पुरूरवाः ॥ विलासवशमुर्वश्या यातो दैवेन चोदितः ॥ ७.१,३.५८॥
aṣṭādaśa samudrasya dvīpānaśnanpurūravāḥ .. vilāsavaśamurvaśyā yāto daivena coditaḥ .. 7.1,3.58..
अक्रमेण हरन्मोहाद्यज्ञवाटं हिरण्मयम् ॥ मुनिभिर्यत्र संक्रुद्धैः कुशवज्रैर्निपातितः ॥ ७.१,३.५९॥
akrameṇa haranmohādyajñavāṭaṃ hiraṇmayam .. munibhiryatra saṃkruddhaiḥ kuśavajrairnipātitaḥ .. 7.1,3.59..
विश्वं सिसृक्षमाणा वै यत्र विश्वसृजः पुरा ॥ सत्रमारेभिरे दिव्यं ब्रह्मज्ञा गार्हपत्यगाः ॥ ७.१,३.६०॥
viśvaṃ sisṛkṣamāṇā vai yatra viśvasṛjaḥ purā .. satramārebhire divyaṃ brahmajñā gārhapatyagāḥ .. 7.1,3.60..
ऋषिभिर्यत्र विद्वद्भिः शब्दार्थन्यायकोविदैः ॥ शक्तिप्रज्ञाक्रियायोगैर्विधिरासीदनुष्ठितः ॥ ७.१,३.६१॥
ṛṣibhiryatra vidvadbhiḥ śabdārthanyāyakovidaiḥ .. śaktiprajñākriyāyogairvidhirāsīdanuṣṭhitaḥ .. 7.1,3.61..
यत्र वेदविदो नित्यं वेदवादबहिष्कृतान् ॥ वादजल्पबलैर्घ्नंति वचोभिरतिवादिनः ॥ ७.१,३.६२॥
yatra vedavido nityaṃ vedavādabahiṣkṛtān .. vādajalpabalairghnaṃti vacobhirativādinaḥ .. 7.1,3.62..
स्फटिकमयमहीभृत्पादजाभ्यश्शिलाभ्यः प्रसरदमृतकल्पस्स्वच्छपानीयरम्यम् ॥ अतिरसफलवृक्षप्रायमव्यालसत्त्वं तपस उचितमासीन्नैमिषं तन्मुनीनाम् ॥ ७.१,३.६३॥
sphaṭikamayamahībhṛtpādajābhyaśśilābhyaḥ prasaradamṛtakalpassvacchapānīyaramyam .. atirasaphalavṛkṣaprāyamavyālasattvaṃ tapasa ucitamāsīnnaimiṣaṃ tanmunīnām .. 7.1,3.63..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं नाम तृतीयो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe naimiṣopākhyānaṃ nāma tṛtīyo 'dhyāyaḥ..
ब्रहमोवाच॥
यतो वाचो निवर्तंते अप्राप्य मनसा सह ॥ आनंदं यस्य वै विद्वान्न बिभेति कुतश्चन ॥ ७.१,३.१॥
yato vāco nivartaṃte aprāpya manasā saha .. ānaṃdaṃ yasya vai vidvānna bibheti kutaścana .. 7.1,3.1..
यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् ॥ सह भूतेन्द्रियैः सर्वैः प्रथमं संप्रसूयते ॥ ७.१,३.२॥
yasmātsarvamidaṃ brahmaviṣṇurudrendrapūrvakam .. saha bhūtendriyaiḥ sarvaiḥ prathamaṃ saṃprasūyate .. 7.1,3.2..
कारणानां च यो धाता ध्याता परमकारणम् ॥ न संप्रसूयते ऽन्यस्मात्कुतश्चन कदाचन ॥ ७.१,३.३॥
kāraṇānāṃ ca yo dhātā dhyātā paramakāraṇam .. na saṃprasūyate 'nyasmātkutaścana kadācana .. 7.1,3.3..
सर्वैश्वर्येण संपन्नो नाम्ना सर्वेश्वरः स्वयम् ॥ सर्वैर्मुमुक्षुभिर्ध्येयश्शंभुराकाशमध्यगः ॥ ७.१,३.४॥
sarvaiśvaryeṇa saṃpanno nāmnā sarveśvaraḥ svayam .. sarvairmumukṣubhirdhyeyaśśaṃbhurākāśamadhyagaḥ .. 7.1,3.4..
यो ऽग्रे मां विदधे पुत्रं ज्ञानं च प्रहिणोति मे ॥ तत्प्रसादान्मयालब्धं प्राजापत्यमिदं पदम् ॥ ७.१,३.५॥
yo 'gre māṃ vidadhe putraṃ jñānaṃ ca prahiṇoti me .. tatprasādānmayālabdhaṃ prājāpatyamidaṃ padam .. 7.1,3.5..
ईशो वृक्ष इव स्तब्धो य एको दिवि तिष्ठति ॥ येनेदमखिलं पूर्णं पुरुषेण महात्मना ॥ ७.१,३.६॥
īśo vṛkṣa iva stabdho ya eko divi tiṣṭhati .. yenedamakhilaṃ pūrṇaṃ puruṣeṇa mahātmanā .. 7.1,3.6..
एको बहूनां जंतूनां निष्क्रियाणां च सक्रियः ॥ य एको बहुधा बीजं करोति स महेश्वरः ॥ ७.१,३.७॥
eko bahūnāṃ jaṃtūnāṃ niṣkriyāṇāṃ ca sakriyaḥ .. ya eko bahudhā bījaṃ karoti sa maheśvaraḥ .. 7.1,3.7..
जीवैरेभिरिमांल्लोकान्सर्वानीशो य ईशते ॥ य एको भागवान्रुद्रो न द्वितीयो ऽस्ति कश्चन ॥ ७.१,३.८॥
jīvairebhirimāṃllokānsarvānīśo ya īśate .. ya eko bhāgavānrudro na dvitīyo 'sti kaścana .. 7.1,3.8..
सदा जनानां हृदये संनिविष्टो ऽपि यः परैः ॥ अलक्ष्यो लक्षयन्विश्वमधितिष्ठति सर्वदा ॥ ७.१,३.९॥
sadā janānāṃ hṛdaye saṃniviṣṭo 'pi yaḥ paraiḥ .. alakṣyo lakṣayanviśvamadhitiṣṭhati sarvadā .. 7.1,3.9..
यस्तु कालात्प्रमुक्तानि कारणान्यखिलान्यपि ॥ अनन्तशक्तिरेवैको भगवानधितिष्ठति ॥ ७.१,३.१०॥
yastu kālātpramuktāni kāraṇānyakhilānyapi .. anantaśaktirevaiko bhagavānadhitiṣṭhati .. 7.1,3.10..
न यस्य दिवसो रात्रिर्न समानो न चाधिकः ॥ स्वभाविकी पराशक्तिर्नित्या ज्ञानक्रिये अपि ॥ ७.१,३.११॥
na yasya divaso rātrirna samāno na cādhikaḥ .. svabhāvikī parāśaktirnityā jñānakriye api .. 7.1,3.11..
यदिदं क्षरमव्यक्तं यदप्यमृतमक्षरम् ॥ तावुभावक्षरात्मानावेको देवः स्वयं हरः ॥ ७.१,३.१२॥
yadidaṃ kṣaramavyaktaṃ yadapyamṛtamakṣaram .. tāvubhāvakṣarātmānāveko devaḥ svayaṃ haraḥ .. 7.1,3.12..
ईशते तदभिध्यानाद्योजनासत्त्वभावनः ॥ भूयो ह्यस्य पशोरन्ते विश्वमाया निवर्तते ॥ ७.१,३.१३॥
īśate tadabhidhyānādyojanāsattvabhāvanaḥ .. bhūyo hyasya paśorante viśvamāyā nivartate .. 7.1,3.13..
यस्मिन्न भासते विद्युन्न सूर्यो न च चन्द्रमाः ॥ यस्य भासा विभातीदमित्येषा शाश्वती श्रुतिः ॥ ७.१,३.१४॥
yasminna bhāsate vidyunna sūryo na ca candramāḥ .. yasya bhāsā vibhātīdamityeṣā śāśvatī śrutiḥ .. 7.1,3.14..
एको देवो महादेवो विज्ञेयस्तु महेश्वरः ॥ न तस्य परमं किंचित्पदं समधिगम्यते ॥ ७.१,३.१५॥
eko devo mahādevo vijñeyastu maheśvaraḥ .. na tasya paramaṃ kiṃcitpadaṃ samadhigamyate .. 7.1,3.15..
अयमादिरनाद्यन्तस्स्वभावादेव निर्मलः ॥ स्वतन्त्रः परिपूर्णश्च स्वेच्छाधीनश्चराचरः ॥ ७.१,३.१६॥
ayamādiranādyantassvabhāvādeva nirmalaḥ .. svatantraḥ paripūrṇaśca svecchādhīnaścarācaraḥ .. 7.1,3.16..
अप्राकृतवपुः श्रीमांल्लक्ष्यलक्षणवर्जितः ॥ अयं मुक्तो मोचकश्च ह्यकालः कालचोदकः ॥ ७.१,३.१७॥
aprākṛtavapuḥ śrīmāṃllakṣyalakṣaṇavarjitaḥ .. ayaṃ mukto mocakaśca hyakālaḥ kālacodakaḥ .. 7.1,3.17..
सर्वोपरिकृतावासस्सर्वावासश्च सर्ववित् ॥ षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः ॥ ७.१,३.१८॥
sarvoparikṛtāvāsassarvāvāsaśca sarvavit .. ṣaḍvidhādhvamayasyāsya sarvasya jagataḥ patiḥ .. 7.1,3.18..
उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः ॥ अनन्तानन्तसन्दोहमकरंदमधुव्रतः ॥ ७.१,३.१९॥
uttarottarabhūtānāmuttaraśca niruttaraḥ .. anantānantasandohamakaraṃdamadhuvrataḥ .. 7.1,3.19..
अखंडजगदंडानां पिंडीकरणपंडितः ॥ औदार्यवीर्यगांभीर्यमाधुर्यमकरालयः ॥ ७.१,३.२०॥
akhaṃḍajagadaṃḍānāṃ piṃḍīkaraṇapaṃḍitaḥ .. audāryavīryagāṃbhīryamādhuryamakarālayaḥ .. 7.1,3.20..
नैवास्य सदृशं वस्तु नाधिकं चापि किंचन ॥ अतुलः सर्वभूतानां राजराजश्च तिष्ठति ॥ ७.१,३.२१॥
naivāsya sadṛśaṃ vastu nādhikaṃ cāpi kiṃcana .. atulaḥ sarvabhūtānāṃ rājarājaśca tiṣṭhati .. 7.1,3.21..
अनेन चित्रकृत्येन प्रथमं सृज्यते जगत् ॥ अंतकाले पुनश्चेदं तस्मिन्प्रलयमेष्यते ॥ ७.१,३.२२॥
anena citrakṛtyena prathamaṃ sṛjyate jagat .. aṃtakāle punaścedaṃ tasminpralayameṣyate .. 7.1,3.22..
अस्य भूतानि वश्यानि अयं सर्वनियोजकः ॥ अयं तु परया भक्त्या दृश्यते नान्यथा क्वचित् ॥ ७.१,३.२३॥
asya bhūtāni vaśyāni ayaṃ sarvaniyojakaḥ .. ayaṃ tu parayā bhaktyā dṛśyate nānyathā kvacit .. 7.1,3.23..
व्रतानि सर्वदानानि तपांसि नियमास्तथा ॥ कथितानि पुरा सद्भिर्भावार्थं नात्र संशयः ॥ ७.१,३.२४॥
vratāni sarvadānāni tapāṃsi niyamāstathā .. kathitāni purā sadbhirbhāvārthaṃ nātra saṃśayaḥ .. 7.1,3.24..
हरिश्चाहं च रुद्रश्च तथान्ये च सुरासुराः ॥ तपोभिरुग्रैरद्यापि तस्य दर्शनकांक्षिणः ॥ ७.१,३.२५॥
hariścāhaṃ ca rudraśca tathānye ca surāsurāḥ .. tapobhirugrairadyāpi tasya darśanakāṃkṣiṇaḥ .. 7.1,3.25..
अदृश्यः पतितैर्मूढैर्दुर्जनैरपि कुत्सितैः ॥ भक्तैरन्तर्बहिश्चापि पूज्यः संभाष्य एव च ॥ ७.१,३.२६॥
adṛśyaḥ patitairmūḍhairdurjanairapi kutsitaiḥ .. bhaktairantarbahiścāpi pūjyaḥ saṃbhāṣya eva ca .. 7.1,3.26..
तदिदं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम् ॥ अस्मदाद्यमरैर्दृश्यं स्थूलं सूक्ष्मं तु योगिभिः ॥ ७.१,३.२७॥
tadidaṃ trividhaṃ rūpaṃ sthūlaṃ sūkṣmaṃ tataḥ param .. asmadādyamarairdṛśyaṃ sthūlaṃ sūkṣmaṃ tu yogibhiḥ .. 7.1,3.27..
ततः परं तु यन्नित्यं ज्ञानमानंदमव्ययम् ॥ तन्निष्ठैस्तत्परैर्भक्तैर्दृश्यं तद्व्रतमाश्रितैः ॥ ७.१,३.२८॥
tataḥ paraṃ tu yannityaṃ jñānamānaṃdamavyayam .. tanniṣṭhaistatparairbhaktairdṛśyaṃ tadvratamāśritaiḥ .. 7.1,3.28..
बहुनात्र किमुक्तेन गुह्याद्गुह्यतरं परम् ॥ शिवे भक्तिर्न सन्देहस्तया युक्तो विमुच्यते ॥ ७.१,३.२९॥
bahunātra kimuktena guhyādguhyataraṃ param .. śive bhaktirna sandehastayā yukto vimucyate .. 7.1,3.29..
प्रसादादेव सा भक्तिः प्रसादो भक्तिसंभवः ॥ यथा चांकुरतो बीजं बीजतो वा यथांकुरः ॥ ७.१,३.३०॥
prasādādeva sā bhaktiḥ prasādo bhaktisaṃbhavaḥ .. yathā cāṃkurato bījaṃ bījato vā yathāṃkuraḥ .. 7.1,3.30..
प्रसादपूर्विका एव पशोस्सर्वत्र सिद्धयः ॥ स एव साधनैरन्ते सर्वैरपि च साध्यते ॥ ७.१,३.३१॥
prasādapūrvikā eva paśossarvatra siddhayaḥ .. sa eva sādhanairante sarvairapi ca sādhyate .. 7.1,3.31..
प्रसादसाधनं धर्मस्स च वेदेन दर्शितः ॥ तदभ्यासवशात्साम्यं पूर्वयोः पुण्यपापयोः ॥ ७.१,३.३२॥
prasādasādhanaṃ dharmassa ca vedena darśitaḥ .. tadabhyāsavaśātsāmyaṃ pūrvayoḥ puṇyapāpayoḥ .. 7.1,3.32..
साम्यात्प्रसादसंपर्को धर्मस्यातिशयस्ततः ॥ धर्मातिशयमासाद्य पशोः पापपरिक्षयः ॥ ७.१,३.३३॥
sāmyātprasādasaṃparko dharmasyātiśayastataḥ .. dharmātiśayamāsādya paśoḥ pāpaparikṣayaḥ .. 7.1,3.33..
एवं प्रक्षीणपापस्य बहुभिर्जन्मभिः क्रमात् ॥ सांबे सर्वेश्वरे भक्तिर्ज्ञानपूर्वा प्रजायते ॥ ७.१,३.३४॥
evaṃ prakṣīṇapāpasya bahubhirjanmabhiḥ kramāt .. sāṃbe sarveśvare bhaktirjñānapūrvā prajāyate .. 7.1,3.34..
भावानुगुणमीशस्य प्रसादो व्यतिरिच्यते ॥ प्रसादात्कर्मसंत्यागः फलतो न स्वरूपतः ॥ ७.१,३.३५॥
bhāvānuguṇamīśasya prasādo vyatiricyate .. prasādātkarmasaṃtyāgaḥ phalato na svarūpataḥ .. 7.1,3.35..
तस्मात्कर्मफलत्यागाच्छिवधर्मान्वयः शुभः ॥ स च गुर्वनपेक्षश्च तदपेक्ष इति द्विधा ॥ ७.१,३.३६॥
tasmātkarmaphalatyāgācchivadharmānvayaḥ śubhaḥ .. sa ca gurvanapekṣaśca tadapekṣa iti dvidhā .. 7.1,3.36..
तत्रानपेक्षात्सापेक्षो मुख्यः शतगुणाधिकः ॥ शिवधर्मान्वयस्यास्य शिवज्ञानसमन्वयः ॥ ७.१,३.३७॥
tatrānapekṣātsāpekṣo mukhyaḥ śataguṇādhikaḥ .. śivadharmānvayasyāsya śivajñānasamanvayaḥ .. 7.1,3.37..
ज्ञनान्वयवशात्पुंसः संसारे दोषदर्शनम् ॥ ततो विषयवैराग्यं वैराग्याद्भावसाधनम् ॥ ७.१,३.३८॥
jñanānvayavaśātpuṃsaḥ saṃsāre doṣadarśanam .. tato viṣayavairāgyaṃ vairāgyādbhāvasādhanam .. 7.1,3.38..
भावसिद्ध्युपपन्नस्य ध्याने निष्ठा न कर्मणि ॥ ज्ञानध्यानाभियुक्तस्य पुंसो योगः प्रवर्तते ॥ ७.१,३.३९॥
bhāvasiddhyupapannasya dhyāne niṣṭhā na karmaṇi .. jñānadhyānābhiyuktasya puṃso yogaḥ pravartate .. 7.1,3.39..
योगेन तु परा भक्तिः प्रसादस्तदनंतरम् ॥ प्रसादान्मुच्यते जंतुर्मुक्तः शिवसमो भवेत् ॥ ७.१,३.४०॥
yogena tu parā bhaktiḥ prasādastadanaṃtaram .. prasādānmucyate jaṃturmuktaḥ śivasamo bhavet .. 7.1,3.40..
अनुग्रहप्रकारस्य क्रमो ऽयमविवक्षितः ॥ यादृशी योग्यता पुंसस्तस्य तादृगनुग्रहः ॥ ७.१,३.४१॥
anugrahaprakārasya kramo 'yamavivakṣitaḥ .. yādṛśī yogyatā puṃsastasya tādṛganugrahaḥ .. 7.1,3.41..
गर्भस्थो मुच्यते कश्चिज्जायमानस्तथापरः ॥ बालो वा तरुणो वाथ वृद्धो वा मुच्यते परः ॥ ७.१,३.४२॥
garbhastho mucyate kaścijjāyamānastathāparaḥ .. bālo vā taruṇo vātha vṛddho vā mucyate paraḥ .. 7.1,3.42..
तिर्यग्योनिगतः कश्चिन्मुच्यते नारको ऽपरः ॥ अपरस्तु पदं प्राप्तो मुच्यते स्वपदक्षये ॥ ७.१,३.४३॥
tiryagyonigataḥ kaścinmucyate nārako 'paraḥ .. aparastu padaṃ prāpto mucyate svapadakṣaye .. 7.1,3.43..
कश्चित्क्षीणपदो भूत्वा पुनरावर्त्य मुच्यते ॥ कश्चिदध्वगतस्तस्मिन् स्थित्वास्थित्वा विमुच्यते ॥ ७.१,३.४४॥
kaścitkṣīṇapado bhūtvā punarāvartya mucyate .. kaścidadhvagatastasmin sthitvāsthitvā vimucyate .. 7.1,3.44..
तस्मान्नैकप्रकारेण नराणां मुक्तिरिष्यते ॥ ज्ञानभावानुरूपेण प्रसादेनैव निर्वृतिः ॥ ७.१,३.४५॥
tasmānnaikaprakāreṇa narāṇāṃ muktiriṣyate .. jñānabhāvānurūpeṇa prasādenaiva nirvṛtiḥ .. 7.1,3.45..
तस्मादस्य प्रसादार्थं वाङ्मनोदोषवर्जिताः ॥ ध्यायंतश्शिवमेवैकं सदारतनयाग्नयः ॥ ७.१,३.४६॥
tasmādasya prasādārthaṃ vāṅmanodoṣavarjitāḥ .. dhyāyaṃtaśśivamevaikaṃ sadāratanayāgnayaḥ .. 7.1,3.46..
तन्निष्ठास्तत्परास्सर्वे तद्युक्तास्तदुपाश्रयाः ॥ सर्वक्रियाः प्रकुर्वाणास्तमेव मनसागताः ॥ ७.१,३.४७॥
tanniṣṭhāstatparāssarve tadyuktāstadupāśrayāḥ .. sarvakriyāḥ prakurvāṇāstameva manasāgatāḥ .. 7.1,3.47..
दीर्घसूत्रसमारब्धं दिव्यवर्षसहस्रकम् ॥ सत्रांते मंत्रयोगेन वायुस्तत्र गमिष्यति ॥ ७.१,३.४८॥
dīrghasūtrasamārabdhaṃ divyavarṣasahasrakam .. satrāṃte maṃtrayogena vāyustatra gamiṣyati .. 7.1,3.48..
स एव भवतः श्रेयः सोपायं कथयिष्यति ॥ ततो वाराणसी पुण्या पुरी परमशोभना ॥ ७.१,३.४९॥
sa eva bhavataḥ śreyaḥ sopāyaṃ kathayiṣyati .. tato vārāṇasī puṇyā purī paramaśobhanā .. 7.1,3.49..
गंतव्या यत्र विश्वेशो देव्या सह पिनाकधृक् ॥ सदा विहरति श्रीमान् भक्तानुग्रहकारणात् ॥ ७.१,३.५०॥
gaṃtavyā yatra viśveśo devyā saha pinākadhṛk .. sadā viharati śrīmān bhaktānugrahakāraṇāt .. 7.1,3.50..
तत्राश्चर्यं महद्दृष्ट्वा मत्समीपं गमिष्यथ ॥ ततो वः कथयिष्यामि मोक्षोपाय द्विजोत्तमाः ॥ ७.१,३.५१॥
tatrāścaryaṃ mahaddṛṣṭvā matsamīpaṃ gamiṣyatha .. tato vaḥ kathayiṣyāmi mokṣopāya dvijottamāḥ .. 7.1,3.51..
येनैकजन्मना मुक्तिर्युष्मत्करतले स्थिता ॥ अनेकजन्मसंसारबंधनिर्मोक्षकारिणी ॥ ७.१,३.५२॥
yenaikajanmanā muktiryuṣmatkaratale sthitā .. anekajanmasaṃsārabaṃdhanirmokṣakāriṇī .. 7.1,3.52..
एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते ॥ यत्रास्य शीर्यते नेमिः स देशस्तपसश्शुभः ॥ ७.१,३.५३॥
etanmanomayaṃ cakraṃ mayā sṛṣṭaṃ visṛjyate .. yatrāsya śīryate nemiḥ sa deśastapasaśśubhaḥ .. 7.1,3.53..
इत्युक्त्वा सूर्यसंकाशं चक्रं दृष्ट्वा मनोमयम् ॥ प्रणिपत्य महादेवं विससर्ज पितामहः ॥ ७.१,३.५४॥
ityuktvā sūryasaṃkāśaṃ cakraṃ dṛṣṭvā manomayam .. praṇipatya mahādevaṃ visasarja pitāmahaḥ .. 7.1,3.54..
ते ऽपि हृष्टतरा विप्राः प्रणम्य जगतां प्रभुम् ॥ प्रययुस्तस्य चक्रस्य यत्र नेमिरशीर्यत ॥ ७.१,३.५५॥
te 'pi hṛṣṭatarā viprāḥ praṇamya jagatāṃ prabhum .. prayayustasya cakrasya yatra nemiraśīryata .. 7.1,3.55..
चक्रं तदपि संक्षिप्तं श्लक्ष्णं चारुशिलातले ॥ विमलस्वादुपानीये निजपात वने क्वचित् ॥ ७.१,३.५६॥
cakraṃ tadapi saṃkṣiptaṃ ślakṣṇaṃ cāruśilātale .. vimalasvādupānīye nijapāta vane kvacit .. 7.1,3.56..
तद्वनं तेन विख्यातं नैमिषं मुनिपूजितम् ॥ अनेकयक्षगंधर्वविद्याधरसमाकुलम् ॥ ७.१,३.५७॥
tadvanaṃ tena vikhyātaṃ naimiṣaṃ munipūjitam .. anekayakṣagaṃdharvavidyādharasamākulam .. 7.1,3.57..
अष्टादश समुद्रस्य द्वीपानश्नन्पुरूरवाः ॥ विलासवशमुर्वश्या यातो दैवेन चोदितः ॥ ७.१,३.५८॥
aṣṭādaśa samudrasya dvīpānaśnanpurūravāḥ .. vilāsavaśamurvaśyā yāto daivena coditaḥ .. 7.1,3.58..
अक्रमेण हरन्मोहाद्यज्ञवाटं हिरण्मयम् ॥ मुनिभिर्यत्र संक्रुद्धैः कुशवज्रैर्निपातितः ॥ ७.१,३.५९॥
akrameṇa haranmohādyajñavāṭaṃ hiraṇmayam .. munibhiryatra saṃkruddhaiḥ kuśavajrairnipātitaḥ .. 7.1,3.59..
विश्वं सिसृक्षमाणा वै यत्र विश्वसृजः पुरा ॥ सत्रमारेभिरे दिव्यं ब्रह्मज्ञा गार्हपत्यगाः ॥ ७.१,३.६०॥
viśvaṃ sisṛkṣamāṇā vai yatra viśvasṛjaḥ purā .. satramārebhire divyaṃ brahmajñā gārhapatyagāḥ .. 7.1,3.60..
ऋषिभिर्यत्र विद्वद्भिः शब्दार्थन्यायकोविदैः ॥ शक्तिप्रज्ञाक्रियायोगैर्विधिरासीदनुष्ठितः ॥ ७.१,३.६१॥
ṛṣibhiryatra vidvadbhiḥ śabdārthanyāyakovidaiḥ .. śaktiprajñākriyāyogairvidhirāsīdanuṣṭhitaḥ .. 7.1,3.61..
यत्र वेदविदो नित्यं वेदवादबहिष्कृतान् ॥ वादजल्पबलैर्घ्नंति वचोभिरतिवादिनः ॥ ७.१,३.६२॥
yatra vedavido nityaṃ vedavādabahiṣkṛtān .. vādajalpabalairghnaṃti vacobhirativādinaḥ .. 7.1,3.62..
स्फटिकमयमहीभृत्पादजाभ्यश्शिलाभ्यः प्रसरदमृतकल्पस्स्वच्छपानीयरम्यम् ॥ अतिरसफलवृक्षप्रायमव्यालसत्त्वं तपस उचितमासीन्नैमिषं तन्मुनीनाम् ॥ ७.१,३.६३॥
sphaṭikamayamahībhṛtpādajābhyaśśilābhyaḥ prasaradamṛtakalpassvacchapānīyaramyam .. atirasaphalavṛkṣaprāyamavyālasattvaṃ tapasa ucitamāsīnnaimiṣaṃ tanmunīnām .. 7.1,3.63..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं नाम तृतीयो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe naimiṣopākhyānaṃ nāma tṛtīyo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In