| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः॥
चरितानि विचित्राणि गृह्याणि गहनानि च ॥ दुर्विज्ञेयानि देवैश्च मोहयंति मनांसि नः ॥ ७.१,३०.१॥
caritāni vicitrāṇi gṛhyāṇi gahanāni ca .. durvijñeyāni devaiśca mohayaṃti manāṃsi naḥ .. 7.1,30.1..
शिवयोस्तत्त्वसम्बन्धे न दोष उपलभ्यते ॥ चरितैः प्राकृतो भावस्तयोरपि विभाव्यते ॥ ७.१,३०.२॥
śivayostattvasambandhe na doṣa upalabhyate .. caritaiḥ prākṛto bhāvastayorapi vibhāvyate .. 7.1,30.2..
ब्रह्मादयो ऽपि लोकानां सृष्टिस्थित्यन्तहेतवः ॥ निग्रहानुग्रहौ प्राप्य शिवस्य वशवर्तिनः ॥ ७.१,३०.३॥
brahmādayo 'pi lokānāṃ sṛṣṭisthityantahetavaḥ .. nigrahānugrahau prāpya śivasya vaśavartinaḥ .. 7.1,30.3..
शिवः पुनर्न कस्यापि निग्रहानुग्रहास्पदम् ॥ अतो ऽनायत्तमैश्वर्यं तस्यैवेति विनिश्चितम् ॥ ७.१,३०.४॥
śivaḥ punarna kasyāpi nigrahānugrahāspadam .. ato 'nāyattamaiśvaryaṃ tasyaiveti viniścitam .. 7.1,30.4..
यद्येवमीदृशैश्वर्यं तत्तु स्वातन्त्र्यलक्षणम् ॥ स्वभावसिद्धं चैतस्य मूर्तिमत्तास्पदं भवेत् ॥ ७.१,३०.५॥
yadyevamīdṛśaiśvaryaṃ tattu svātantryalakṣaṇam .. svabhāvasiddhaṃ caitasya mūrtimattāspadaṃ bhavet .. 7.1,30.5..
न मूर्तिश्च स्वतंत्रस्य घटते मूलहेतुना ॥ मूर्तेरपि च कार्यत्वात्तत्सिद्धिः स्यादहैतुकी ॥ ७.१,३०.६॥
na mūrtiśca svataṃtrasya ghaṭate mūlahetunā .. mūrterapi ca kāryatvāttatsiddhiḥ syādahaitukī .. 7.1,30.6..
सर्वत्र परमो भावो ऽपरमश्चान्य उच्यते ॥ परमापरमौ भावौ कथमेकत्र संगतौ ॥ ७.१,३०.७॥
sarvatra paramo bhāvo 'paramaścānya ucyate .. paramāparamau bhāvau kathamekatra saṃgatau .. 7.1,30.7..
निष्फलो हि स्वभावो ऽस्य परमः परमात्मनः ॥ स एव सकलः कस्मात्स्वभावो ह्यविपर्ययः ॥ ७.१,३०.८॥
niṣphalo hi svabhāvo 'sya paramaḥ paramātmanaḥ .. sa eva sakalaḥ kasmātsvabhāvo hyaviparyayaḥ .. 7.1,30.8..
स्वभावो विपरीतश्चेत्स्वतंत्रः स्वेच्छया यदि ॥ न करोति किमीशानो नित्यानित्यविपर्ययम् ॥ ७.१,३०.९॥
svabhāvo viparītaścetsvataṃtraḥ svecchayā yadi .. na karoti kimīśāno nityānityaviparyayam .. 7.1,30.9..
मूर्तात्मा सकलः कश्चित्स चान्यो निष्फलः शिवः ॥ शिवेनाधिष्ठितश्चेति सर्वत्र लघु कथ्यते ॥ ७.१,३०.१०॥
mūrtātmā sakalaḥ kaścitsa cānyo niṣphalaḥ śivaḥ .. śivenādhiṣṭhitaśceti sarvatra laghu kathyate .. 7.1,30.10..
मूर्त्यात्मैव तदा मूर्तिः शिवस्यास्य भवेदिति ॥ तस्य मूर्तौ मूर्तिमतोः पारतंत्र्यं हि निश्चितम् ॥ ७.१,३०.११॥
mūrtyātmaiva tadā mūrtiḥ śivasyāsya bhavediti .. tasya mūrtau mūrtimatoḥ pārataṃtryaṃ hi niścitam .. 7.1,30.11..
अन्यथा निरपेक्षेण मूर्तिः स्वीक्रियते कथम् ॥ मूर्तिस्वीकरणं तस्मान्मूर्तौ साध्यफलेप्सया ॥ ७.१,३०.१२॥
anyathā nirapekṣeṇa mūrtiḥ svīkriyate katham .. mūrtisvīkaraṇaṃ tasmānmūrtau sādhyaphalepsayā .. 7.1,30.12..
न हि स्वेच्छाशरीरत्वं स्वातंत्र्यायोपपद्यते ॥ स्वेच्छैव तादृशी पुंसां यस्मात्कर्मानुसारिणी ॥ ७.१,३०.१३॥
na hi svecchāśarīratvaṃ svātaṃtryāyopapadyate .. svecchaiva tādṛśī puṃsāṃ yasmātkarmānusāriṇī .. 7.1,30.13..
स्वीकर्तुं स्वेच्छया देहं हातुं च प्रभवन्त्युत ॥ ब्रह्मादयः पिशाचांताः किं ते कर्मातिवर्तिनः ॥ ७.१,३०.१४॥
svīkartuṃ svecchayā dehaṃ hātuṃ ca prabhavantyuta .. brahmādayaḥ piśācāṃtāḥ kiṃ te karmātivartinaḥ .. 7.1,30.14..
इच्छया देहनिर्माणमिन्द्रजालोपमं विदुः ॥ अणिमादिगुणैश्वर्यवशीकारानतिक्रमात् ॥ ७.१,३०.१५॥
icchayā dehanirmāṇamindrajālopamaṃ viduḥ .. aṇimādiguṇaiśvaryavaśīkārānatikramāt .. 7.1,30.15..
विश्वरूपं दधद्विष्णुर्दधीचेन महर्षिणा ॥ युध्यता समुपालब्धस्तद्रूपं दधता स्वयम् ॥ ७.१,३०.१६॥
viśvarūpaṃ dadhadviṣṇurdadhīcena maharṣiṇā .. yudhyatā samupālabdhastadrūpaṃ dadhatā svayam .. 7.1,30.16..
सर्वस्मादधिकस्यापि शिवस्य परमात्मनः ॥ शरीरवत्तयान्यात्मसाधर्म्यं प्रतिभाति नः ॥ ७.१,३०.१७॥
sarvasmādadhikasyāpi śivasya paramātmanaḥ .. śarīravattayānyātmasādharmyaṃ pratibhāti naḥ .. 7.1,30.17..
सर्वानुग्राहकं प्राहुश्शिवं परमकारणम् ॥ स निर्गृह्णाति देवानां सर्वानुग्राहकः कथम् ॥ ७.१,३०.१८॥
sarvānugrāhakaṃ prāhuśśivaṃ paramakāraṇam .. sa nirgṛhṇāti devānāṃ sarvānugrāhakaḥ katham .. 7.1,30.18..
चिच्छेद बहुशो देवो ब्रह्मणः पञ्चमं शिरः ॥ शिवनिन्दां प्रकुर्वंतं पुत्रेति कुमतेर्हठात् ॥ ७.१,३०.१९॥
ciccheda bahuśo devo brahmaṇaḥ pañcamaṃ śiraḥ .. śivanindāṃ prakurvaṃtaṃ putreti kumaterhaṭhāt .. 7.1,30.19..
विष्णोरपि नृसिंहस्य रभसा शरभाकृतिः ॥ बिभेद पद्भ्यामाक्रम्य हृदयं नखरैः खरैः ॥ ७.१,३०.२०॥
viṣṇorapi nṛsiṃhasya rabhasā śarabhākṛtiḥ .. bibheda padbhyāmākramya hṛdayaṃ nakharaiḥ kharaiḥ .. 7.1,30.20..
देवस्त्रीषु च देवेषु दक्षस्याध्वरकारणात् ॥ वीरेण वीरभद्रेण न हि कश्चिददण्डितः ॥ ७.१,३०.२१॥
devastrīṣu ca deveṣu dakṣasyādhvarakāraṇāt .. vīreṇa vīrabhadreṇa na hi kaścidadaṇḍitaḥ .. 7.1,30.21..
पुरत्रयं च सस्त्रीकं सदैत्यं सह बालकैः ॥ क्षणेनैकेन देवेन नेत्राग्नेरिंधनीकृतम् ॥ ७.१,३०.२२॥
puratrayaṃ ca sastrīkaṃ sadaityaṃ saha bālakaiḥ .. kṣaṇenaikena devena netrāgneriṃdhanīkṛtam .. 7.1,30.22..
प्रजानां रतिहेतुश्च कामो रतिपतिस्स्वयम् ॥ क्रोशतामेव देवानां हुतो नेत्रहुताशने ॥ ७.१,३०.२३॥
prajānāṃ ratihetuśca kāmo ratipatissvayam .. krośatāmeva devānāṃ huto netrahutāśane .. 7.1,30.23..
गावश्च कश्चिद्दुग्धौघं स्रवन्त्यो मूर्ध्नि खेचराः ॥ सरुषा प्रेक्ष्य देवेन तत्क्षणे भस्मसात्कृतः ॥ ७.१,३०.२४॥
gāvaśca kaściddugdhaughaṃ sravantyo mūrdhni khecarāḥ .. saruṣā prekṣya devena tatkṣaṇe bhasmasātkṛtaḥ .. 7.1,30.24..
जलंधरासुरो दीर्णश्चक्रीकृत्य जलं पदा ॥ बद्ध्वानंतेन यो विष्णुं चिक्षेप शतयोजनम् ॥ ७.१,३०.२५॥
jalaṃdharāsuro dīrṇaścakrīkṛtya jalaṃ padā .. baddhvānaṃtena yo viṣṇuṃ cikṣepa śatayojanam .. 7.1,30.25..
तमेव जलसंधायी शूलेनैव जघान सः ॥ तच्चक्रं तपसा लब्ध्वा लब्धवीर्यो हरिस्सदा ॥ ७.१,३०.२६॥
tameva jalasaṃdhāyī śūlenaiva jaghāna saḥ .. taccakraṃ tapasā labdhvā labdhavīryo harissadā .. 7.1,30.26..
जिघांसतां सुरारीणां कुलं निर्घृणचेतसाम् ॥ त्रिशूलेनान्धकस्योरः शिखिनैवोपतापितम् ॥ ७.१,३०.२७॥
jighāṃsatāṃ surārīṇāṃ kulaṃ nirghṛṇacetasām .. triśūlenāndhakasyoraḥ śikhinaivopatāpitam .. 7.1,30.27..
कण्ठात्कालांगनां सृष्ट्वा दारको ऽपि निपातितः ॥ कौशिकीं जनयित्वा तु गौर्यास्त्वक्कोशगोचराम् ॥ ७.१,३०.२८॥
kaṇṭhātkālāṃganāṃ sṛṣṭvā dārako 'pi nipātitaḥ .. kauśikīṃ janayitvā tu gauryāstvakkośagocarām .. 7.1,30.28..
शुंभस्सह निशुंभेन प्रापितो मरणं रणे ॥ श्रुतं च महदाख्यानं स्कान्दे स्कन्दसमाश्रयम् ॥ ७.१,३०.२९॥
śuṃbhassaha niśuṃbhena prāpito maraṇaṃ raṇe .. śrutaṃ ca mahadākhyānaṃ skānde skandasamāśrayam .. 7.1,30.29..
वधार्थे तारकाख्यस्य दैत्येन्द्रस्येन्द्रविद्विषः ॥ ब्रह्मणाभ्यर्थितो देवो मन्दरान्तःपुरं गतः ॥ ७.१,३०.३०॥
vadhārthe tārakākhyasya daityendrasyendravidviṣaḥ .. brahmaṇābhyarthito devo mandarāntaḥpuraṃ gataḥ .. 7.1,30.30..
विहृत्य सुचिरं देव्या विहारा ऽतिप्रसङ्गतः ॥ रसां रसातलं नीतामिव कृत्वाभिधां ततः ॥ ७.१,३०.३१॥
vihṛtya suciraṃ devyā vihārā 'tiprasaṅgataḥ .. rasāṃ rasātalaṃ nītāmiva kṛtvābhidhāṃ tataḥ .. 7.1,30.31..
देवीं च वंचयंस्तस्यां स्ववीर्यमतिदुर्वहम् ॥ अविसृज्य विसृज्याग्नौ हविः पूतमिवामृतम् ॥ ७.१,३०.३२॥
devīṃ ca vaṃcayaṃstasyāṃ svavīryamatidurvaham .. avisṛjya visṛjyāgnau haviḥ pūtamivāmṛtam .. 7.1,30.32..
गंगादिष्वपि निक्षिप्य वह्निद्वारा तदंशतः ॥ तत्समाहृत्य शनकैस्तोकंस्तोकमितस्ततः ॥ ७.१,३०.३३॥
gaṃgādiṣvapi nikṣipya vahnidvārā tadaṃśataḥ .. tatsamāhṛtya śanakaistokaṃstokamitastataḥ .. 7.1,30.33..
स्वाहया कृत्तिकारूपात्स्वभर्त्रा रममाणया ॥ सुवर्णीभूतया न्यस्तं मेरौ शरवणे क्वचित् ॥ ७.१,३०.३४॥
svāhayā kṛttikārūpātsvabhartrā ramamāṇayā .. suvarṇībhūtayā nyastaṃ merau śaravaṇe kvacit .. 7.1,30.34..
संदीपयित्वा कालेन तस्य भासा दिशो दश ॥ रञ्जयित्वा गिरीन्सर्वान्कांचनीकृत्य मेरुणा ॥ ७.१,३०.३५॥
saṃdīpayitvā kālena tasya bhāsā diśo daśa .. rañjayitvā girīnsarvānkāṃcanīkṛtya meruṇā .. 7.1,30.35..
ततश्चिरेण कालेन संजाते तत्र तेजसि ॥ कुमारे सुकुमारांगे कुमाराणां निदर्शने ॥ ७.१,३०.३६॥
tataścireṇa kālena saṃjāte tatra tejasi .. kumāre sukumārāṃge kumārāṇāṃ nidarśane .. 7.1,30.36..
तच्छैशवं स्वरूपं च तस्य दृष्ट्वा मनोहरम् ॥ सह देवसुरैर्लोकैर्विस्मिते च विमोहिते ॥ ७.१,३०.३७॥
tacchaiśavaṃ svarūpaṃ ca tasya dṛṣṭvā manoharam .. saha devasurairlokairvismite ca vimohite .. 7.1,30.37..
देवो ऽपि स्वयमायातः पुत्रदर्शनलालसः ॥ सह देव्यांकमारोप्य ततो ऽस्य स्मेरमाननम् ॥ ७.१,३०.३८॥
devo 'pi svayamāyātaḥ putradarśanalālasaḥ .. saha devyāṃkamāropya tato 'sya smeramānanam .. 7.1,30.38..
पीतामृतमिव स्नेहविवशेनान्तरात्मना ॥ देवेष्वपि च पश्यत्सु वीतरागैस्तपस्विभिः ॥ ७.१,३०.३९॥
pītāmṛtamiva snehavivaśenāntarātmanā .. deveṣvapi ca paśyatsu vītarāgaistapasvibhiḥ .. 7.1,30.39..
स्वस्य वक्षःस्थले स्वैरं नर्तयित्वा कुमारकम् ॥ अनुभूय च तत्क्रीडां संभाव्य च परस्परम् ॥ ७.१,३०.४०॥
svasya vakṣaḥsthale svairaṃ nartayitvā kumārakam .. anubhūya ca tatkrīḍāṃ saṃbhāvya ca parasparam .. 7.1,30.40..
स्तन्यमाज्ञापयन्देव्याः पाययित्वामृतोपमम् ॥ तवावतारो जगतां हितायेत्यनुशास्य च ॥ ७.१,३०.४१॥
stanyamājñāpayandevyāḥ pāyayitvāmṛtopamam .. tavāvatāro jagatāṃ hitāyetyanuśāsya ca .. 7.1,30.41..
स्वयन्देवश्च देवी च न तृप्तिमुपजग्मतुः ॥ ततः शक्रेण संधाय बिभ्यता तारकासुरात् ॥ ७.१,३०.४२॥
svayandevaśca devī ca na tṛptimupajagmatuḥ .. tataḥ śakreṇa saṃdhāya bibhyatā tārakāsurāt .. 7.1,30.42..
कारयित्वाभिषेकं च सेनापत्ये दिवौकसाम् ॥ पुत्रमन्तरतः कृत्वा देवेन त्रिपुरद्विषा ॥ ७.१,३०.४३॥
kārayitvābhiṣekaṃ ca senāpatye divaukasām .. putramantarataḥ kṛtvā devena tripuradviṣā .. 7.1,30.43..
स्वयमंतर्हितेनैव स्कन्दमिन्द्रादिरक्षितम् ॥ तच्छक्त्या क्रौञ्चभेदिन्या युधि कालाग्निकल्पया ॥ ७.१,३०.४४॥
svayamaṃtarhitenaiva skandamindrādirakṣitam .. tacchaktyā krauñcabhedinyā yudhi kālāgnikalpayā .. 7.1,30.44..
छेदितं तारकस्यापि शिरश्शक्रभिया सह ॥ स्तुतिं चक्रुर्विशेषेण हरिधातृमुखाः सुराः ॥ ७.१,३०.४५॥
cheditaṃ tārakasyāpi śiraśśakrabhiyā saha .. stutiṃ cakrurviśeṣeṇa haridhātṛmukhāḥ surāḥ .. 7.1,30.45..
तथा रक्षोधिपः साक्षाद्रावणो बलगर्वितः ॥ उद्धरन्स्वभुजैर्दीर्घैः कैलासं गिरिमात्मनः ॥ ७.१,३०.४६॥
tathā rakṣodhipaḥ sākṣādrāvaṇo balagarvitaḥ .. uddharansvabhujairdīrghaiḥ kailāsaṃ girimātmanaḥ .. 7.1,30.46..
तदागो ऽसहमानस्य देवदेवस्य शूलिनः ॥ पदांगुष्ठपरिस्पन्दान्ममज्ज मृदितो भुवि ॥ ७.१,३०.४७॥
tadāgo 'sahamānasya devadevasya śūlinaḥ .. padāṃguṣṭhaparispandānmamajja mṛdito bhuvi .. 7.1,30.47..
बटोः केनचिदर्थेन स्वाश्रितस्य गतायुषः ॥ त्वरयागत्य देवेन पादांतं गमितोन्तकः ॥ ७.१,३०.४८॥
baṭoḥ kenacidarthena svāśritasya gatāyuṣaḥ .. tvarayāgatya devena pādāṃtaṃ gamitontakaḥ .. 7.1,30.48..
स्ववाहनमविज्ञाय वृषेन्द्रं वडवानलः ॥ सगलग्रहमानीतस्ततो ऽस्त्येकोदकं जगत् ॥ ७.१,३०.४९॥
svavāhanamavijñāya vṛṣendraṃ vaḍavānalaḥ .. sagalagrahamānītastato 'styekodakaṃ jagat .. 7.1,30.49..
अलोकविदितैस्तैस्तैर्वृत्तैरानन्दसुन्दरैः ॥ अंगहारस्वसेनेदमसकृच्चालितं जगत् ॥ ७.१,३०.५०॥
alokaviditaistaistairvṛttairānandasundaraiḥ .. aṃgahārasvasenedamasakṛccālitaṃ jagat .. 7.1,30.50..
शान्त एव सदा सर्वमनुगृह्णाति चेच्छिवः ॥ सर्वाणि पूरयेदेव कथं शक्तेन मोचयेत् ॥ ७.१,३०.५१॥
śānta eva sadā sarvamanugṛhṇāti cecchivaḥ .. sarvāṇi pūrayedeva kathaṃ śaktena mocayet .. 7.1,30.51..
अनादिकर्म वैचित्र्यमपि नात्र नियामकम् ॥ कारणं खलु कर्मापि भवेदीश्वरकारितम् ॥ ७.१,३०.५२॥
anādikarma vaicitryamapi nātra niyāmakam .. kāraṇaṃ khalu karmāpi bhavedīśvarakāritam .. 7.1,30.52..
किमत्र बहुनोक्तेन नास्तिक्यं हेतुकारकम् ॥ यथा ह्याशु निवर्तेत तथा कथय मारुत ॥ ७.१,३०.५३॥
kimatra bahunoktena nāstikyaṃ hetukārakam .. yathā hyāśu nivarteta tathā kathaya māruta .. 7.1,30.53..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वप्रश्नो नाम त्रिंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivatattvapraśno nāma triṃśo 'dhyāyaḥ..
ऋषय ऊचुः॥
चरितानि विचित्राणि गृह्याणि गहनानि च ॥ दुर्विज्ञेयानि देवैश्च मोहयंति मनांसि नः ॥ ७.१,३०.१॥
caritāni vicitrāṇi gṛhyāṇi gahanāni ca .. durvijñeyāni devaiśca mohayaṃti manāṃsi naḥ .. 7.1,30.1..
शिवयोस्तत्त्वसम्बन्धे न दोष उपलभ्यते ॥ चरितैः प्राकृतो भावस्तयोरपि विभाव्यते ॥ ७.१,३०.२॥
śivayostattvasambandhe na doṣa upalabhyate .. caritaiḥ prākṛto bhāvastayorapi vibhāvyate .. 7.1,30.2..
ब्रह्मादयो ऽपि लोकानां सृष्टिस्थित्यन्तहेतवः ॥ निग्रहानुग्रहौ प्राप्य शिवस्य वशवर्तिनः ॥ ७.१,३०.३॥
brahmādayo 'pi lokānāṃ sṛṣṭisthityantahetavaḥ .. nigrahānugrahau prāpya śivasya vaśavartinaḥ .. 7.1,30.3..
शिवः पुनर्न कस्यापि निग्रहानुग्रहास्पदम् ॥ अतो ऽनायत्तमैश्वर्यं तस्यैवेति विनिश्चितम् ॥ ७.१,३०.४॥
śivaḥ punarna kasyāpi nigrahānugrahāspadam .. ato 'nāyattamaiśvaryaṃ tasyaiveti viniścitam .. 7.1,30.4..
यद्येवमीदृशैश्वर्यं तत्तु स्वातन्त्र्यलक्षणम् ॥ स्वभावसिद्धं चैतस्य मूर्तिमत्तास्पदं भवेत् ॥ ७.१,३०.५॥
yadyevamīdṛśaiśvaryaṃ tattu svātantryalakṣaṇam .. svabhāvasiddhaṃ caitasya mūrtimattāspadaṃ bhavet .. 7.1,30.5..
न मूर्तिश्च स्वतंत्रस्य घटते मूलहेतुना ॥ मूर्तेरपि च कार्यत्वात्तत्सिद्धिः स्यादहैतुकी ॥ ७.१,३०.६॥
na mūrtiśca svataṃtrasya ghaṭate mūlahetunā .. mūrterapi ca kāryatvāttatsiddhiḥ syādahaitukī .. 7.1,30.6..
सर्वत्र परमो भावो ऽपरमश्चान्य उच्यते ॥ परमापरमौ भावौ कथमेकत्र संगतौ ॥ ७.१,३०.७॥
sarvatra paramo bhāvo 'paramaścānya ucyate .. paramāparamau bhāvau kathamekatra saṃgatau .. 7.1,30.7..
निष्फलो हि स्वभावो ऽस्य परमः परमात्मनः ॥ स एव सकलः कस्मात्स्वभावो ह्यविपर्ययः ॥ ७.१,३०.८॥
niṣphalo hi svabhāvo 'sya paramaḥ paramātmanaḥ .. sa eva sakalaḥ kasmātsvabhāvo hyaviparyayaḥ .. 7.1,30.8..
स्वभावो विपरीतश्चेत्स्वतंत्रः स्वेच्छया यदि ॥ न करोति किमीशानो नित्यानित्यविपर्ययम् ॥ ७.१,३०.९॥
svabhāvo viparītaścetsvataṃtraḥ svecchayā yadi .. na karoti kimīśāno nityānityaviparyayam .. 7.1,30.9..
मूर्तात्मा सकलः कश्चित्स चान्यो निष्फलः शिवः ॥ शिवेनाधिष्ठितश्चेति सर्वत्र लघु कथ्यते ॥ ७.१,३०.१०॥
mūrtātmā sakalaḥ kaścitsa cānyo niṣphalaḥ śivaḥ .. śivenādhiṣṭhitaśceti sarvatra laghu kathyate .. 7.1,30.10..
मूर्त्यात्मैव तदा मूर्तिः शिवस्यास्य भवेदिति ॥ तस्य मूर्तौ मूर्तिमतोः पारतंत्र्यं हि निश्चितम् ॥ ७.१,३०.११॥
mūrtyātmaiva tadā mūrtiḥ śivasyāsya bhavediti .. tasya mūrtau mūrtimatoḥ pārataṃtryaṃ hi niścitam .. 7.1,30.11..
अन्यथा निरपेक्षेण मूर्तिः स्वीक्रियते कथम् ॥ मूर्तिस्वीकरणं तस्मान्मूर्तौ साध्यफलेप्सया ॥ ७.१,३०.१२॥
anyathā nirapekṣeṇa mūrtiḥ svīkriyate katham .. mūrtisvīkaraṇaṃ tasmānmūrtau sādhyaphalepsayā .. 7.1,30.12..
न हि स्वेच्छाशरीरत्वं स्वातंत्र्यायोपपद्यते ॥ स्वेच्छैव तादृशी पुंसां यस्मात्कर्मानुसारिणी ॥ ७.१,३०.१३॥
na hi svecchāśarīratvaṃ svātaṃtryāyopapadyate .. svecchaiva tādṛśī puṃsāṃ yasmātkarmānusāriṇī .. 7.1,30.13..
स्वीकर्तुं स्वेच्छया देहं हातुं च प्रभवन्त्युत ॥ ब्रह्मादयः पिशाचांताः किं ते कर्मातिवर्तिनः ॥ ७.१,३०.१४॥
svīkartuṃ svecchayā dehaṃ hātuṃ ca prabhavantyuta .. brahmādayaḥ piśācāṃtāḥ kiṃ te karmātivartinaḥ .. 7.1,30.14..
इच्छया देहनिर्माणमिन्द्रजालोपमं विदुः ॥ अणिमादिगुणैश्वर्यवशीकारानतिक्रमात् ॥ ७.१,३०.१५॥
icchayā dehanirmāṇamindrajālopamaṃ viduḥ .. aṇimādiguṇaiśvaryavaśīkārānatikramāt .. 7.1,30.15..
विश्वरूपं दधद्विष्णुर्दधीचेन महर्षिणा ॥ युध्यता समुपालब्धस्तद्रूपं दधता स्वयम् ॥ ७.१,३०.१६॥
viśvarūpaṃ dadhadviṣṇurdadhīcena maharṣiṇā .. yudhyatā samupālabdhastadrūpaṃ dadhatā svayam .. 7.1,30.16..
सर्वस्मादधिकस्यापि शिवस्य परमात्मनः ॥ शरीरवत्तयान्यात्मसाधर्म्यं प्रतिभाति नः ॥ ७.१,३०.१७॥
sarvasmādadhikasyāpi śivasya paramātmanaḥ .. śarīravattayānyātmasādharmyaṃ pratibhāti naḥ .. 7.1,30.17..
सर्वानुग्राहकं प्राहुश्शिवं परमकारणम् ॥ स निर्गृह्णाति देवानां सर्वानुग्राहकः कथम् ॥ ७.१,३०.१८॥
sarvānugrāhakaṃ prāhuśśivaṃ paramakāraṇam .. sa nirgṛhṇāti devānāṃ sarvānugrāhakaḥ katham .. 7.1,30.18..
चिच्छेद बहुशो देवो ब्रह्मणः पञ्चमं शिरः ॥ शिवनिन्दां प्रकुर्वंतं पुत्रेति कुमतेर्हठात् ॥ ७.१,३०.१९॥
ciccheda bahuśo devo brahmaṇaḥ pañcamaṃ śiraḥ .. śivanindāṃ prakurvaṃtaṃ putreti kumaterhaṭhāt .. 7.1,30.19..
विष्णोरपि नृसिंहस्य रभसा शरभाकृतिः ॥ बिभेद पद्भ्यामाक्रम्य हृदयं नखरैः खरैः ॥ ७.१,३०.२०॥
viṣṇorapi nṛsiṃhasya rabhasā śarabhākṛtiḥ .. bibheda padbhyāmākramya hṛdayaṃ nakharaiḥ kharaiḥ .. 7.1,30.20..
देवस्त्रीषु च देवेषु दक्षस्याध्वरकारणात् ॥ वीरेण वीरभद्रेण न हि कश्चिददण्डितः ॥ ७.१,३०.२१॥
devastrīṣu ca deveṣu dakṣasyādhvarakāraṇāt .. vīreṇa vīrabhadreṇa na hi kaścidadaṇḍitaḥ .. 7.1,30.21..
पुरत्रयं च सस्त्रीकं सदैत्यं सह बालकैः ॥ क्षणेनैकेन देवेन नेत्राग्नेरिंधनीकृतम् ॥ ७.१,३०.२२॥
puratrayaṃ ca sastrīkaṃ sadaityaṃ saha bālakaiḥ .. kṣaṇenaikena devena netrāgneriṃdhanīkṛtam .. 7.1,30.22..
प्रजानां रतिहेतुश्च कामो रतिपतिस्स्वयम् ॥ क्रोशतामेव देवानां हुतो नेत्रहुताशने ॥ ७.१,३०.२३॥
prajānāṃ ratihetuśca kāmo ratipatissvayam .. krośatāmeva devānāṃ huto netrahutāśane .. 7.1,30.23..
गावश्च कश्चिद्दुग्धौघं स्रवन्त्यो मूर्ध्नि खेचराः ॥ सरुषा प्रेक्ष्य देवेन तत्क्षणे भस्मसात्कृतः ॥ ७.१,३०.२४॥
gāvaśca kaściddugdhaughaṃ sravantyo mūrdhni khecarāḥ .. saruṣā prekṣya devena tatkṣaṇe bhasmasātkṛtaḥ .. 7.1,30.24..
जलंधरासुरो दीर्णश्चक्रीकृत्य जलं पदा ॥ बद्ध्वानंतेन यो विष्णुं चिक्षेप शतयोजनम् ॥ ७.१,३०.२५॥
jalaṃdharāsuro dīrṇaścakrīkṛtya jalaṃ padā .. baddhvānaṃtena yo viṣṇuṃ cikṣepa śatayojanam .. 7.1,30.25..
तमेव जलसंधायी शूलेनैव जघान सः ॥ तच्चक्रं तपसा लब्ध्वा लब्धवीर्यो हरिस्सदा ॥ ७.१,३०.२६॥
tameva jalasaṃdhāyī śūlenaiva jaghāna saḥ .. taccakraṃ tapasā labdhvā labdhavīryo harissadā .. 7.1,30.26..
जिघांसतां सुरारीणां कुलं निर्घृणचेतसाम् ॥ त्रिशूलेनान्धकस्योरः शिखिनैवोपतापितम् ॥ ७.१,३०.२७॥
jighāṃsatāṃ surārīṇāṃ kulaṃ nirghṛṇacetasām .. triśūlenāndhakasyoraḥ śikhinaivopatāpitam .. 7.1,30.27..
कण्ठात्कालांगनां सृष्ट्वा दारको ऽपि निपातितः ॥ कौशिकीं जनयित्वा तु गौर्यास्त्वक्कोशगोचराम् ॥ ७.१,३०.२८॥
kaṇṭhātkālāṃganāṃ sṛṣṭvā dārako 'pi nipātitaḥ .. kauśikīṃ janayitvā tu gauryāstvakkośagocarām .. 7.1,30.28..
शुंभस्सह निशुंभेन प्रापितो मरणं रणे ॥ श्रुतं च महदाख्यानं स्कान्दे स्कन्दसमाश्रयम् ॥ ७.१,३०.२९॥
śuṃbhassaha niśuṃbhena prāpito maraṇaṃ raṇe .. śrutaṃ ca mahadākhyānaṃ skānde skandasamāśrayam .. 7.1,30.29..
वधार्थे तारकाख्यस्य दैत्येन्द्रस्येन्द्रविद्विषः ॥ ब्रह्मणाभ्यर्थितो देवो मन्दरान्तःपुरं गतः ॥ ७.१,३०.३०॥
vadhārthe tārakākhyasya daityendrasyendravidviṣaḥ .. brahmaṇābhyarthito devo mandarāntaḥpuraṃ gataḥ .. 7.1,30.30..
विहृत्य सुचिरं देव्या विहारा ऽतिप्रसङ्गतः ॥ रसां रसातलं नीतामिव कृत्वाभिधां ततः ॥ ७.१,३०.३१॥
vihṛtya suciraṃ devyā vihārā 'tiprasaṅgataḥ .. rasāṃ rasātalaṃ nītāmiva kṛtvābhidhāṃ tataḥ .. 7.1,30.31..
देवीं च वंचयंस्तस्यां स्ववीर्यमतिदुर्वहम् ॥ अविसृज्य विसृज्याग्नौ हविः पूतमिवामृतम् ॥ ७.१,३०.३२॥
devīṃ ca vaṃcayaṃstasyāṃ svavīryamatidurvaham .. avisṛjya visṛjyāgnau haviḥ pūtamivāmṛtam .. 7.1,30.32..
गंगादिष्वपि निक्षिप्य वह्निद्वारा तदंशतः ॥ तत्समाहृत्य शनकैस्तोकंस्तोकमितस्ततः ॥ ७.१,३०.३३॥
gaṃgādiṣvapi nikṣipya vahnidvārā tadaṃśataḥ .. tatsamāhṛtya śanakaistokaṃstokamitastataḥ .. 7.1,30.33..
स्वाहया कृत्तिकारूपात्स्वभर्त्रा रममाणया ॥ सुवर्णीभूतया न्यस्तं मेरौ शरवणे क्वचित् ॥ ७.१,३०.३४॥
svāhayā kṛttikārūpātsvabhartrā ramamāṇayā .. suvarṇībhūtayā nyastaṃ merau śaravaṇe kvacit .. 7.1,30.34..
संदीपयित्वा कालेन तस्य भासा दिशो दश ॥ रञ्जयित्वा गिरीन्सर्वान्कांचनीकृत्य मेरुणा ॥ ७.१,३०.३५॥
saṃdīpayitvā kālena tasya bhāsā diśo daśa .. rañjayitvā girīnsarvānkāṃcanīkṛtya meruṇā .. 7.1,30.35..
ततश्चिरेण कालेन संजाते तत्र तेजसि ॥ कुमारे सुकुमारांगे कुमाराणां निदर्शने ॥ ७.१,३०.३६॥
tataścireṇa kālena saṃjāte tatra tejasi .. kumāre sukumārāṃge kumārāṇāṃ nidarśane .. 7.1,30.36..
तच्छैशवं स्वरूपं च तस्य दृष्ट्वा मनोहरम् ॥ सह देवसुरैर्लोकैर्विस्मिते च विमोहिते ॥ ७.१,३०.३७॥
tacchaiśavaṃ svarūpaṃ ca tasya dṛṣṭvā manoharam .. saha devasurairlokairvismite ca vimohite .. 7.1,30.37..
देवो ऽपि स्वयमायातः पुत्रदर्शनलालसः ॥ सह देव्यांकमारोप्य ततो ऽस्य स्मेरमाननम् ॥ ७.१,३०.३८॥
devo 'pi svayamāyātaḥ putradarśanalālasaḥ .. saha devyāṃkamāropya tato 'sya smeramānanam .. 7.1,30.38..
पीतामृतमिव स्नेहविवशेनान्तरात्मना ॥ देवेष्वपि च पश्यत्सु वीतरागैस्तपस्विभिः ॥ ७.१,३०.३९॥
pītāmṛtamiva snehavivaśenāntarātmanā .. deveṣvapi ca paśyatsu vītarāgaistapasvibhiḥ .. 7.1,30.39..
स्वस्य वक्षःस्थले स्वैरं नर्तयित्वा कुमारकम् ॥ अनुभूय च तत्क्रीडां संभाव्य च परस्परम् ॥ ७.१,३०.४०॥
svasya vakṣaḥsthale svairaṃ nartayitvā kumārakam .. anubhūya ca tatkrīḍāṃ saṃbhāvya ca parasparam .. 7.1,30.40..
स्तन्यमाज्ञापयन्देव्याः पाययित्वामृतोपमम् ॥ तवावतारो जगतां हितायेत्यनुशास्य च ॥ ७.१,३०.४१॥
stanyamājñāpayandevyāḥ pāyayitvāmṛtopamam .. tavāvatāro jagatāṃ hitāyetyanuśāsya ca .. 7.1,30.41..
स्वयन्देवश्च देवी च न तृप्तिमुपजग्मतुः ॥ ततः शक्रेण संधाय बिभ्यता तारकासुरात् ॥ ७.१,३०.४२॥
svayandevaśca devī ca na tṛptimupajagmatuḥ .. tataḥ śakreṇa saṃdhāya bibhyatā tārakāsurāt .. 7.1,30.42..
कारयित्वाभिषेकं च सेनापत्ये दिवौकसाम् ॥ पुत्रमन्तरतः कृत्वा देवेन त्रिपुरद्विषा ॥ ७.१,३०.४३॥
kārayitvābhiṣekaṃ ca senāpatye divaukasām .. putramantarataḥ kṛtvā devena tripuradviṣā .. 7.1,30.43..
स्वयमंतर्हितेनैव स्कन्दमिन्द्रादिरक्षितम् ॥ तच्छक्त्या क्रौञ्चभेदिन्या युधि कालाग्निकल्पया ॥ ७.१,३०.४४॥
svayamaṃtarhitenaiva skandamindrādirakṣitam .. tacchaktyā krauñcabhedinyā yudhi kālāgnikalpayā .. 7.1,30.44..
छेदितं तारकस्यापि शिरश्शक्रभिया सह ॥ स्तुतिं चक्रुर्विशेषेण हरिधातृमुखाः सुराः ॥ ७.१,३०.४५॥
cheditaṃ tārakasyāpi śiraśśakrabhiyā saha .. stutiṃ cakrurviśeṣeṇa haridhātṛmukhāḥ surāḥ .. 7.1,30.45..
तथा रक्षोधिपः साक्षाद्रावणो बलगर्वितः ॥ उद्धरन्स्वभुजैर्दीर्घैः कैलासं गिरिमात्मनः ॥ ७.१,३०.४६॥
tathā rakṣodhipaḥ sākṣādrāvaṇo balagarvitaḥ .. uddharansvabhujairdīrghaiḥ kailāsaṃ girimātmanaḥ .. 7.1,30.46..
तदागो ऽसहमानस्य देवदेवस्य शूलिनः ॥ पदांगुष्ठपरिस्पन्दान्ममज्ज मृदितो भुवि ॥ ७.१,३०.४७॥
tadāgo 'sahamānasya devadevasya śūlinaḥ .. padāṃguṣṭhaparispandānmamajja mṛdito bhuvi .. 7.1,30.47..
बटोः केनचिदर्थेन स्वाश्रितस्य गतायुषः ॥ त्वरयागत्य देवेन पादांतं गमितोन्तकः ॥ ७.१,३०.४८॥
baṭoḥ kenacidarthena svāśritasya gatāyuṣaḥ .. tvarayāgatya devena pādāṃtaṃ gamitontakaḥ .. 7.1,30.48..
स्ववाहनमविज्ञाय वृषेन्द्रं वडवानलः ॥ सगलग्रहमानीतस्ततो ऽस्त्येकोदकं जगत् ॥ ७.१,३०.४९॥
svavāhanamavijñāya vṛṣendraṃ vaḍavānalaḥ .. sagalagrahamānītastato 'styekodakaṃ jagat .. 7.1,30.49..
अलोकविदितैस्तैस्तैर्वृत्तैरानन्दसुन्दरैः ॥ अंगहारस्वसेनेदमसकृच्चालितं जगत् ॥ ७.१,३०.५०॥
alokaviditaistaistairvṛttairānandasundaraiḥ .. aṃgahārasvasenedamasakṛccālitaṃ jagat .. 7.1,30.50..
शान्त एव सदा सर्वमनुगृह्णाति चेच्छिवः ॥ सर्वाणि पूरयेदेव कथं शक्तेन मोचयेत् ॥ ७.१,३०.५१॥
śānta eva sadā sarvamanugṛhṇāti cecchivaḥ .. sarvāṇi pūrayedeva kathaṃ śaktena mocayet .. 7.1,30.51..
अनादिकर्म वैचित्र्यमपि नात्र नियामकम् ॥ कारणं खलु कर्मापि भवेदीश्वरकारितम् ॥ ७.१,३०.५२॥
anādikarma vaicitryamapi nātra niyāmakam .. kāraṇaṃ khalu karmāpi bhavedīśvarakāritam .. 7.1,30.52..
किमत्र बहुनोक्तेन नास्तिक्यं हेतुकारकम् ॥ यथा ह्याशु निवर्तेत तथा कथय मारुत ॥ ७.१,३०.५३॥
kimatra bahunoktena nāstikyaṃ hetukārakam .. yathā hyāśu nivarteta tathā kathaya māruta .. 7.1,30.53..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वप्रश्नो नाम त्रिंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivatattvapraśno nāma triṃśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In