Vayaviya Samhita - Purva

Adhyaya - 31

Instruction in perfect wisdom

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
स्थने संशयितं विप्रा भवद्भिर्हेतुचोदितैः ॥ जिज्ञासा हि न नास्तिक्यं साधयेत्साधुबुद्धिषु ॥ ७.१,३१.१॥
sthane saṃśayitaṃ viprā bhavadbhirhetucoditaiḥ || jijñāsā hi na nāstikyaṃ sādhayetsādhubuddhiṣu || 7.1,31.1||

Samhita : 11

Adhyaya :   31

Shloka :   1

प्रमणमत्र वक्ष्यामि सताम्मोहनिवर्तकम् ॥ असतां त्वन्यथाभावः प्रसादेन विना प्रभोः ॥ ७.१,३१.२॥
pramaṇamatra vakṣyāmi satāmmohanivartakam || asatāṃ tvanyathābhāvaḥ prasādena vinā prabhoḥ || 7.1,31.2||

Samhita : 11

Adhyaya :   31

Shloka :   2

शिवस्य परिपूर्णस्य परानुग्रहमन्तरा ॥ न किंचिदपि कर्तव्यमिति साधु विनिश्चितम् ॥ ७.१,३१.३॥
śivasya paripūrṇasya parānugrahamantarā || na kiṃcidapi kartavyamiti sādhu viniścitam || 7.1,31.3||

Samhita : 11

Adhyaya :   31

Shloka :   3

स्वभाव एव पर्याप्तः परानुग्रहकर्मणि ॥ अन्यथा निस्स्वभवेन न किमप्यनुगृह्यते ॥ ७.१,३१.४॥
svabhāva eva paryāptaḥ parānugrahakarmaṇi || anyathā nissvabhavena na kimapyanugṛhyate || 7.1,31.4||

Samhita : 11

Adhyaya :   31

Shloka :   4

परं सर्वमनुग्राह्यं पशुपाशात्मकं जगत् ॥ परस्यानुग्रहार्थं तु पत्युराज्ञासमन्वयः ॥ ७.१,३१.५॥
paraṃ sarvamanugrāhyaṃ paśupāśātmakaṃ jagat || parasyānugrahārthaṃ tu patyurājñāsamanvayaḥ || 7.1,31.5||

Samhita : 11

Adhyaya :   31

Shloka :   5

पतिराज्ञापकः सर्वमनुगृह्णाति सर्वदा ॥ तदर्थमर्थस्वीकारे परतंत्रः कथं शिवः ॥ ७.१,३१.६॥
patirājñāpakaḥ sarvamanugṛhṇāti sarvadā || tadarthamarthasvīkāre parataṃtraḥ kathaṃ śivaḥ || 7.1,31.6||

Samhita : 11

Adhyaya :   31

Shloka :   6

अनुग्राह्यनपेक्षो ऽस्ति न हि कश्चिदनुग्रहः ॥ अतः स्वातन्त्र्यशब्दार्थाननपेक्षत्वलक्षणः ॥ ७.१,३१.७॥
anugrāhyanapekṣo 'sti na hi kaścidanugrahaḥ || ataḥ svātantryaśabdārthānanapekṣatvalakṣaṇaḥ || 7.1,31.7||

Samhita : 11

Adhyaya :   31

Shloka :   7

एतत्पुनरनुग्राह्यं परतंत्रं तदिष्यते ॥ अनुग्रहादृते तस्य भुक्तिमुक्त्योरनन्वयात् ॥ ७.१,३१.८॥
etatpunaranugrāhyaṃ parataṃtraṃ tadiṣyate || anugrahādṛte tasya bhuktimuktyorananvayāt || 7.1,31.8||

Samhita : 11

Adhyaya :   31

Shloka :   8

मूर्तात्मनो ऽप्यनुग्राह्या शिवाज्ञाननिवर्तनात् ॥ अज्ञानाधिष्ठितं शम्भोर्न किंचिदिह विद्यते ॥ ७.१,३१.९॥
mūrtātmano 'pyanugrāhyā śivājñānanivartanāt || ajñānādhiṣṭhitaṃ śambhorna kiṃcidiha vidyate || 7.1,31.9||

Samhita : 11

Adhyaya :   31

Shloka :   9

येनोपलभ्यते ऽस्माभिस्सकलेनापि निष्कलः ॥ स मूर्त्यात्मा शिवः शैवमूर्तिरित्युपचर्यते ॥ ७.१,३१.१०॥
yenopalabhyate 'smābhissakalenāpi niṣkalaḥ || sa mūrtyātmā śivaḥ śaivamūrtirityupacaryate || 7.1,31.10||

Samhita : 11

Adhyaya :   31

Shloka :   10

न ह्यसौ निष्कलः साक्षाच्छिवः परमकारणम् ॥ साकारेणानुभावेन केनाप्यनुपलक्षितः ॥ ७.१,३१.११॥
na hyasau niṣkalaḥ sākṣācchivaḥ paramakāraṇam || sākāreṇānubhāvena kenāpyanupalakṣitaḥ || 7.1,31.11||

Samhita : 11

Adhyaya :   31

Shloka :   11

प्रमाणगम्यतामात्रं तत्स्वभावोपपादकम् ॥ न तावतात्रोपेक्षाधीरुपलक्षणमंतरा ॥ ७.१,३१.१२॥
pramāṇagamyatāmātraṃ tatsvabhāvopapādakam || na tāvatātropekṣādhīrupalakṣaṇamaṃtarā || 7.1,31.12||

Samhita : 11

Adhyaya :   31

Shloka :   12

आत्मोपमोल्वणं साक्षान्मूर्तिरेव हि काचन ॥ शिवस्य मूर्तिर्मूर्त्यात्मा परस्तस्योपलक्षणम् ॥ ७.१,३१.१३॥
ātmopamolvaṇaṃ sākṣānmūrtireva hi kācana || śivasya mūrtirmūrtyātmā parastasyopalakṣaṇam || 7.1,31.13||

Samhita : 11

Adhyaya :   31

Shloka :   13

यथा काष्ठेष्वनारूढो न वह्निरुपलभ्यते ॥ एवं शिवो ऽपि मूर्त्यात्मन्यनारूढ इति स्थितिः ॥ ७.१,३१.१४॥
yathā kāṣṭheṣvanārūḍho na vahnirupalabhyate || evaṃ śivo 'pi mūrtyātmanyanārūḍha iti sthitiḥ || 7.1,31.14||

Samhita : 11

Adhyaya :   31

Shloka :   14

यथाग्निमानयेत्युक्ते ज्वलत्काष्ठादृते स्वयम् ॥ नाग्निरानीयते तद्वत्पूज्यो मूर्त्यात्मना शिवः ॥ ७.१,३१.१५॥
yathāgnimānayetyukte jvalatkāṣṭhādṛte svayam || nāgnirānīyate tadvatpūjyo mūrtyātmanā śivaḥ || 7.1,31.15||

Samhita : 11

Adhyaya :   31

Shloka :   15

अत एव हि पूजादौ मूर्त्यात्मपरिकल्पनम् ॥ मूर्त्यात्मनि कृतं साक्षाच्छिव एव कृतं यतः ॥ ७.१,३१.१६॥
ata eva hi pūjādau mūrtyātmaparikalpanam || mūrtyātmani kṛtaṃ sākṣācchiva eva kṛtaṃ yataḥ || 7.1,31.16||

Samhita : 11

Adhyaya :   31

Shloka :   16

लिंगादावपि तत्कृत्यमर्चायां च विशेषतः ॥ तत्तन्मूर्त्यात्मभावेन शिवो ऽस्माभिरुपास्यते ॥ ७.१,३१.१७॥
liṃgādāvapi tatkṛtyamarcāyāṃ ca viśeṣataḥ || tattanmūrtyātmabhāvena śivo 'smābhirupāsyate || 7.1,31.17||

Samhita : 11

Adhyaya :   31

Shloka :   17

यथानुगृह्यते सो ऽपि मूर्त्यात्मा पारमेष्ठिना ॥ तथा मूर्त्यात्मनिष्ठेन शिवेन पशवो वयम् ॥ ७.१,३१.१८॥
yathānugṛhyate so 'pi mūrtyātmā pārameṣṭhinā || tathā mūrtyātmaniṣṭhena śivena paśavo vayam || 7.1,31.18||

Samhita : 11

Adhyaya :   31

Shloka :   18

लोकानुग्रहणायैव शिवेन परमेष्ठिना ॥ सदाशिवादयस्सर्वे मूर्त्यात्मनो ऽप्यधिष्ठिताः ॥ ७.१,३१.१९॥
lokānugrahaṇāyaiva śivena parameṣṭhinā || sadāśivādayassarve mūrtyātmano 'pyadhiṣṭhitāḥ || 7.1,31.19||

Samhita : 11

Adhyaya :   31

Shloka :   19

आत्मनामेव भोगाय मोक्षाय च विशेषतः ॥ तत्त्वातत्त्वस्वरूपेषु मूर्त्यात्मसु शिवान्वयः ॥ ७.१,३१.२०॥
ātmanāmeva bhogāya mokṣāya ca viśeṣataḥ || tattvātattvasvarūpeṣu mūrtyātmasu śivānvayaḥ || 7.1,31.20||

Samhita : 11

Adhyaya :   31

Shloka :   20

भोगः कर्मविपाकात्मा सुखदुःखात्मको मतः ॥ न च कर्म शिवो ऽस्तीति तस्य भोगः किमात्मकः ॥ ७.१,३१.२१॥
bhogaḥ karmavipākātmā sukhaduḥkhātmako mataḥ || na ca karma śivo 'stīti tasya bhogaḥ kimātmakaḥ || 7.1,31.21||

Samhita : 11

Adhyaya :   31

Shloka :   21

सर्वं शिवो ऽनुगृह्णाति न निगृह्णाति किंचन ॥ निगृह्णतां तु ये दोषाश्शिवे तेषामसंभवात् ॥ ७.१,३१.२२॥
sarvaṃ śivo 'nugṛhṇāti na nigṛhṇāti kiṃcana || nigṛhṇatāṃ tu ye doṣāśśive teṣāmasaṃbhavāt || 7.1,31.22||

Samhita : 11

Adhyaya :   31

Shloka :   22

ये पुनर्निग्रहाः केचिद्ब्रह्मादिषु निदर्शिताः ॥ ते ऽपि लोकहितायैव कृताः श्रीकण्ठमूर्तिना ॥ ७.१,३१.२३॥
ye punarnigrahāḥ kecidbrahmādiṣu nidarśitāḥ || te 'pi lokahitāyaiva kṛtāḥ śrīkaṇṭhamūrtinā || 7.1,31.23||

Samhita : 11

Adhyaya :   31

Shloka :   23

ब्रह्माण्डस्याधिपत्यं हि श्रीकण्ठस्य न संशयः ॥ श्रीकण्ठाख्यां शिवो मूर्तिं क्रीडतीमधितिष्ठति ॥ ७.१,३१.२४॥
brahmāṇḍasyādhipatyaṃ hi śrīkaṇṭhasya na saṃśayaḥ || śrīkaṇṭhākhyāṃ śivo mūrtiṃ krīḍatīmadhitiṣṭhati || 7.1,31.24||

Samhita : 11

Adhyaya :   31

Shloka :   24

सदोषा एव देवाद्या निगृहीता यथोदितम् ॥ ततस्तेपि विपाप्मानः प्रजाश्चापि गतज्वराः ॥ ७.१,३१.२५॥
sadoṣā eva devādyā nigṛhītā yathoditam || tatastepi vipāpmānaḥ prajāścāpi gatajvarāḥ || 7.1,31.25||

Samhita : 11

Adhyaya :   31

Shloka :   25

निग्रहो ऽपि स्वरूपेण विदुषां न जुगुप्सितः ॥ अत एव हि दण्ड्येषु दण्डो राज्ञां प्रशस्यते ॥ ७.१,३१.२६॥
nigraho 'pi svarūpeṇa viduṣāṃ na jugupsitaḥ || ata eva hi daṇḍyeṣu daṇḍo rājñāṃ praśasyate || 7.1,31.26||

Samhita : 11

Adhyaya :   31

Shloka :   26

यत्सिद्धिरीश्वरत्वेन कार्यवर्गस्य कृत्स्नशः ॥ न स चेदीशतां कुर्याज्जगतः कथमीश्वरः ॥ ७.१,३१.२७॥
yatsiddhirīśvaratvena kāryavargasya kṛtsnaśaḥ || na sa cedīśatāṃ kuryājjagataḥ kathamīśvaraḥ || 7.1,31.27||

Samhita : 11

Adhyaya :   31

Shloka :   27

ईशेच्छा च विधातृत्वं विधेराज्ञापनं परम् ॥ आज्ञावश्यमिदं कुर्यान्न कुर्यादिति शासनम् ॥ ७.१,३१.२८॥
īśecchā ca vidhātṛtvaṃ vidherājñāpanaṃ param || ājñāvaśyamidaṃ kuryānna kuryāditi śāsanam || 7.1,31.28||

Samhita : 11

Adhyaya :   31

Shloka :   28

तच्छासनानुवर्तित्वं साधुभावस्य लक्षणम् ॥ विपरीतसमाधोः स्यान्न सर्वं तत्तु दृश्यते ॥ ७.१,३१.२९॥
tacchāsanānuvartitvaṃ sādhubhāvasya lakṣaṇam || viparītasamādhoḥ syānna sarvaṃ tattu dṛśyate || 7.1,31.29||

Samhita : 11

Adhyaya :   31

Shloka :   29

साधु संरक्षणीयं चेद्विनिवर्त्यमसाधु यत् ॥ निवर्तते च सामादेरंते दण्डो हि साधनम् ॥ ७.१,३१.३०॥
sādhu saṃrakṣaṇīyaṃ cedvinivartyamasādhu yat || nivartate ca sāmāderaṃte daṇḍo hi sādhanam || 7.1,31.30||

Samhita : 11

Adhyaya :   31

Shloka :   30

हितार्थलक्षणं चेदं दण्डान्तमनुशासनम् ॥ अतो यद्विपरीतं तदहितं संप्रचक्षते ॥ ७.१,३१.३१॥
hitārthalakṣaṇaṃ cedaṃ daṇḍāntamanuśāsanam || ato yadviparītaṃ tadahitaṃ saṃpracakṣate || 7.1,31.31||

Samhita : 11

Adhyaya :   31

Shloka :   31

हिते सदा निषण्णानामीश्वरस्य निदर्शनम् ॥ स कथं दुष्यते सद्भिरसतामेव निग्रहात् ॥ ७.१,३१.३२॥
hite sadā niṣaṇṇānāmīśvarasya nidarśanam || sa kathaṃ duṣyate sadbhirasatāmeva nigrahāt || 7.1,31.32||

Samhita : 11

Adhyaya :   31

Shloka :   32

अयुक्तकारिणो लोके गर्हणीयाविवेकिता ॥ यदुद्वेजयते लोकन्तदयुक्तं प्रचक्षते ॥ ७.१,३१.३३॥
ayuktakāriṇo loke garhaṇīyāvivekitā || yadudvejayate lokantadayuktaṃ pracakṣate || 7.1,31.33||

Samhita : 11

Adhyaya :   31

Shloka :   33

सर्वो ऽपि निग्रहो लोके न च विद्वेषपूर्वकः ॥ न हि द्वेष्टि पिता पुत्रं यो निगृह्याति शिक्षयेत् ॥ ७.१,३१.३४॥
sarvo 'pi nigraho loke na ca vidveṣapūrvakaḥ || na hi dveṣṭi pitā putraṃ yo nigṛhyāti śikṣayet || 7.1,31.34||

Samhita : 11

Adhyaya :   31

Shloka :   34

माध्यस्थेनापि निग्राह्यान्यो निगृह्णाति मार्गतः ॥ तस्याप्यवश्यं यत्किंचिन्नैर्घृण्यमनुवर्तते ॥ ७.१,३१.३५॥
mādhyasthenāpi nigrāhyānyo nigṛhṇāti mārgataḥ || tasyāpyavaśyaṃ yatkiṃcinnairghṛṇyamanuvartate || 7.1,31.35||

Samhita : 11

Adhyaya :   31

Shloka :   35

अन्यथा न हिनस्त्येव सदोषानप्यसौ परान् ॥ हिनस्ति चायमप्यज्ञान्परं माध्यस्थ्यमाचरन् ॥ ७.१,३१.३६॥
anyathā na hinastyeva sadoṣānapyasau parān || hinasti cāyamapyajñānparaṃ mādhyasthyamācaran || 7.1,31.36||

Samhita : 11

Adhyaya :   31

Shloka :   36

तस्माद्दुःखात्मिकां हिंसां कुर्वाणो यः सनिर्घृणः ॥ इति निर्बंधयंत्येके नियमो नेति चापरे ॥ ७.१,३१.३७॥
tasmādduḥkhātmikāṃ hiṃsāṃ kurvāṇo yaḥ sanirghṛṇaḥ || iti nirbaṃdhayaṃtyeke niyamo neti cāpare || 7.1,31.37||

Samhita : 11

Adhyaya :   31

Shloka :   37

निदानज्ञस्य भिषजो रुग्णो हिंसां प्रयुंजतः ॥ न किंचिदपि नैर्घृण्यं घृणैवात्र प्रयोजिका ॥ ७.१,३१.३८॥
nidānajñasya bhiṣajo rugṇo hiṃsāṃ prayuṃjataḥ || na kiṃcidapi nairghṛṇyaṃ ghṛṇaivātra prayojikā || 7.1,31.38||

Samhita : 11

Adhyaya :   31

Shloka :   38

घृणापि न गुणायैव हिंस्रेषु प्रतियोगिषु ॥ तादृशेषु घृणी भ्रान्त्या घृणान्तरितनिर्घृणः ॥ ७.१,३१.३९॥
ghṛṇāpi na guṇāyaiva hiṃsreṣu pratiyogiṣu || tādṛśeṣu ghṛṇī bhrāntyā ghṛṇāntaritanirghṛṇaḥ || 7.1,31.39||

Samhita : 11

Adhyaya :   31

Shloka :   39

उपेक्षापीह दोषाह रक्ष्येषु प्रतियोगिषु ॥ शक्तौ सत्यामुपेक्षातो रक्ष्यस्सद्यो विपद्यते ॥ ७.१,३१.४०॥
upekṣāpīha doṣāha rakṣyeṣu pratiyogiṣu || śaktau satyāmupekṣāto rakṣyassadyo vipadyate || 7.1,31.40||

Samhita : 11

Adhyaya :   31

Shloka :   40

सर्पस्या"स्यगतम्पश्यन्यस्तु रक्ष्यमुपेक्षते ॥ दोषाभासान्समुत्प्रेक्ष्य फलतः सो ऽपि निर्घृणः ॥ ७.१,३१.४१॥
sarpasyā"syagatampaśyanyastu rakṣyamupekṣate || doṣābhāsānsamutprekṣya phalataḥ so 'pi nirghṛṇaḥ || 7.1,31.41||

Samhita : 11

Adhyaya :   31

Shloka :   41

तस्माद्घृणा गुणायैव सर्वथेति न संमतम् ॥ संमतं प्राप्तकामित्वं सर्वं त्वन्यदसम्मतम् ॥ ७.१,३१.४२॥
tasmādghṛṇā guṇāyaiva sarvatheti na saṃmatam || saṃmataṃ prāptakāmitvaṃ sarvaṃ tvanyadasammatam || 7.1,31.42||

Samhita : 11

Adhyaya :   31

Shloka :   42

मूर्त्यात्मस्वपि रागाद्या दोषाः सन्त्येव वस्तुतः ॥ तथापि तेषामेवैते न शिवस्य तु सर्वथा ॥ ७.१,३१.४३॥
mūrtyātmasvapi rāgādyā doṣāḥ santyeva vastutaḥ || tathāpi teṣāmevaite na śivasya tu sarvathā || 7.1,31.43||

Samhita : 11

Adhyaya :   31

Shloka :   43

अग्नावपि समाविष्टं ताम्रं खलु सकालिकम् ॥ इति नाग्निरसौ दुष्येत्ताम्रसंसर्गकारणात् ॥ ७.१,३१.४३॥
agnāvapi samāviṣṭaṃ tāmraṃ khalu sakālikam || iti nāgnirasau duṣyettāmrasaṃsargakāraṇāt || 7.1,31.43||

Samhita : 11

Adhyaya :   31

Shloka :   44

नाग्नेरशुचिसंसर्गादशुचित्वमपेक्षते ॥ अशुचेस्त्वग्निसंयोगाच्छुचित्वमपि जायते ॥ ७.१,३१.४४॥
nāgneraśucisaṃsargādaśucitvamapekṣate || aśucestvagnisaṃyogācchucitvamapi jāyate || 7.1,31.44||

Samhita : 11

Adhyaya :   31

Shloka :   45

एवं शोध्यात्मसंसर्गान्न ह्यशुद्धः शिवो भवेत् ॥ शिवसंसर्गतस्त्वेष शोध्यात्मैव हि शुध्यति ॥ ७.१,३१.४५॥
evaṃ śodhyātmasaṃsargānna hyaśuddhaḥ śivo bhavet || śivasaṃsargatastveṣa śodhyātmaiva hi śudhyati || 7.1,31.45||

Samhita : 11

Adhyaya :   31

Shloka :   46

अयस्यग्नौ समाविष्टे दाहो ऽग्नेरेव नायसः ॥ मूर्तात्मन्येवमैश्वर्यमीश्वरस्यैव नात्मनाम् ॥ ७.१,३१.४६॥
ayasyagnau samāviṣṭe dāho 'gnereva nāyasaḥ || mūrtātmanyevamaiśvaryamīśvarasyaiva nātmanām || 7.1,31.46||

Samhita : 11

Adhyaya :   31

Shloka :   47

न हि काष्ठं ज्वलत्यूर्ध्वमग्निरेव ज्वलत्यसौ ॥ काष्ठस्यांगारता नाग्नेरेवमत्रापि योज्यताम् ॥ ७.१,३१.४७॥
na hi kāṣṭhaṃ jvalatyūrdhvamagnireva jvalatyasau || kāṣṭhasyāṃgāratā nāgnerevamatrāpi yojyatām || 7.1,31.47||

Samhita : 11

Adhyaya :   31

Shloka :   48

अत एव जगत्यस्मिन्काष्ठपाषाणमृत्स्वपि ॥ शिवावेशवशादेव शिवत्वमुपचर्यते ॥ ७.१,३१.४८॥
ata eva jagatyasminkāṣṭhapāṣāṇamṛtsvapi || śivāveśavaśādeva śivatvamupacaryate || 7.1,31.48||

Samhita : 11

Adhyaya :   31

Shloka :   49

मैत्र्यादयो गुणा गौणास्तस्मात्ते भिन्नवृत्तयः ॥ तैर्गुणैरुपरक्तानां दोषाय च गुणाय च ॥ ७.१,३१.४९॥
maitryādayo guṇā gauṇāstasmātte bhinnavṛttayaḥ || tairguṇairuparaktānāṃ doṣāya ca guṇāya ca || 7.1,31.49||

Samhita : 11

Adhyaya :   31

Shloka :   50

यत्तु गौणमगौणं च तत्सर्वमनुगृह्णतः ॥ न गुणाय न दोषाय शिवस्य गुणवृत्तयः ॥ ७.१,३१.५०॥
yattu gauṇamagauṇaṃ ca tatsarvamanugṛhṇataḥ || na guṇāya na doṣāya śivasya guṇavṛttayaḥ || 7.1,31.50||

Samhita : 11

Adhyaya :   31

Shloka :   51

न चानुग्रहशब्दार्थं गौणमाहुर्विपश्चितः ॥ संसारमोचनं किं तु शैवमाज्ञामयं हितम् ॥ ७.१,३१.५१॥
na cānugrahaśabdārthaṃ gauṇamāhurvipaścitaḥ || saṃsāramocanaṃ kiṃ tu śaivamājñāmayaṃ hitam || 7.1,31.51||

Samhita : 11

Adhyaya :   31

Shloka :   52

हितं तदाज्ञाकरणं यद्धितं तदनुग्रहः ॥ सर्वं हिते नियुञ्जावः सर्वानुग्रहकारकः ॥ ७.१,३१.५२॥
hitaṃ tadājñākaraṇaṃ yaddhitaṃ tadanugrahaḥ || sarvaṃ hite niyuñjāvaḥ sarvānugrahakārakaḥ || 7.1,31.52||

Samhita : 11

Adhyaya :   31

Shloka :   53

यस्तूपकारशब्दार्थस्तमप्याहुरनुग्रहम् ॥ तस्यापि हितरूपत्वाच्छिवः सर्वोपकारकः ॥ ७.१,३१.५३॥
yastūpakāraśabdārthastamapyāhuranugraham || tasyāpi hitarūpatvācchivaḥ sarvopakārakaḥ || 7.1,31.53||

Samhita : 11

Adhyaya :   31

Shloka :   54

हिते सदा नियुक्तं तु सर्वं चिदचिदात्मकम् ॥ स्वभावप्रतिबन्धं तत्समं न लभते हितम् ॥ ७.१,३१.५४॥
hite sadā niyuktaṃ tu sarvaṃ cidacidātmakam || svabhāvapratibandhaṃ tatsamaṃ na labhate hitam || 7.1,31.54||

Samhita : 11

Adhyaya :   31

Shloka :   55

यथा विकासयत्येव रविः पद्मानि भानुभिः ॥ समं न विकसन्त्येव स्वस्वभावानुरोधतः ॥ ७.१,३१.५५॥
yathā vikāsayatyeva raviḥ padmāni bhānubhiḥ || samaṃ na vikasantyeva svasvabhāvānurodhataḥ || 7.1,31.55||

Samhita : 11

Adhyaya :   31

Shloka :   56

स्वभावो ऽपि हि भावानां भाविनो ऽर्थस्य कारणम् ॥ न हि स्वभावो नश्यन्तमर्थं कर्तृषु साधयेत् ॥ ७.१,३१.५६॥
svabhāvo 'pi hi bhāvānāṃ bhāvino 'rthasya kāraṇam || na hi svabhāvo naśyantamarthaṃ kartṛṣu sādhayet || 7.1,31.56||

Samhita : 11

Adhyaya :   31

Shloka :   57

सुवर्णमेव नांगारं द्रावयत्यग्निसंगमः ॥ एवं पक्वमलानेव मोचयेन्न शिवपरान् ॥ ७.१,३१.५७॥
suvarṇameva nāṃgāraṃ drāvayatyagnisaṃgamaḥ || evaṃ pakvamalāneva mocayenna śivaparān || 7.1,31.57||

Samhita : 11

Adhyaya :   31

Shloka :   58

यद्यथा भवितुं योग्यं तत्तथा न भवेत्स्वयम् ॥ विना भावनया कर्ता स्वतन्त्रस्सन्ततो भवेत् ॥ ७.१,३१.५८॥
yadyathā bhavituṃ yogyaṃ tattathā na bhavetsvayam || vinā bhāvanayā kartā svatantrassantato bhavet || 7.1,31.58||

Samhita : 11

Adhyaya :   31

Shloka :   59

स्वभावविमलो यद्वत्सर्वानुग्राहकश्शिवः ॥ स्वभावमलिनास्तद्वदात्मनो जीवसंज्ञिताः ॥ ७.१,३१.५९॥
svabhāvavimalo yadvatsarvānugrāhakaśśivaḥ || svabhāvamalināstadvadātmano jīvasaṃjñitāḥ || 7.1,31.59||

Samhita : 11

Adhyaya :   31

Shloka :   60

अन्यथा संसरन्त्येते नियमान्न शिवः कथम् ॥ कर्ममायानुबन्धोस्य संसारः कथ्यते बुधैः ॥ ७.१,३१.६०॥
anyathā saṃsarantyete niyamānna śivaḥ katham || karmamāyānubandhosya saṃsāraḥ kathyate budhaiḥ || 7.1,31.60||

Samhita : 11

Adhyaya :   31

Shloka :   61

अनुबन्धो ऽयमस्यैव न शिवस्येति हेतुमान् ॥ स हेतुरात्मनामेव निजो नागन्तुको मलः ॥ ७.१,३१.६१॥
anubandho 'yamasyaiva na śivasyeti hetumān || sa heturātmanāmeva nijo nāgantuko malaḥ || 7.1,31.61||

Samhita : 11

Adhyaya :   31

Shloka :   62

आगन्तुकत्वे कस्यापि भाव्यं केनापि हेतुना ॥ यो ऽयं हेतुरसावेकस्त्वविचित्रस्वभावतः ॥ ७.१,३१.६२॥
āgantukatve kasyāpi bhāvyaṃ kenāpi hetunā || yo 'yaṃ heturasāvekastvavicitrasvabhāvataḥ || 7.1,31.62||

Samhita : 11

Adhyaya :   31

Shloka :   63

आत्मतायाः समत्वे ऽपि बद्धा मुक्ताः परे यतः ॥ बद्धेष्वेव पुनः केचिल्लयभोगाधिकारतः ॥ ७.१,३१.६३॥
ātmatāyāḥ samatve 'pi baddhā muktāḥ pare yataḥ || baddheṣveva punaḥ kecillayabhogādhikārataḥ || 7.1,31.63||

Samhita : 11

Adhyaya :   31

Shloka :   64

ज्ञानैश्वर्यादिवैषम्यं भजन्ते सोत्तराधराः ॥ केचिन्मूर्त्यात्मतां यान्ति केचिदासन्नगोचराः ॥ ७.१,३१.६४॥
jñānaiśvaryādivaiṣamyaṃ bhajante sottarādharāḥ || kecinmūrtyātmatāṃ yānti kecidāsannagocarāḥ || 7.1,31.64||

Samhita : 11

Adhyaya :   31

Shloka :   65

मूर्त्यात्मसु शिवाः केचिदध्वनां मूर्धसु स्थिताः ॥ मध्ये महेश्वरा रुद्रास्त्वर्वाचीनपदे स्थिताः ॥ ७.१,३१.६५॥
mūrtyātmasu śivāḥ kecidadhvanāṃ mūrdhasu sthitāḥ || madhye maheśvarā rudrāstvarvācīnapade sthitāḥ || 7.1,31.65||

Samhita : 11

Adhyaya :   31

Shloka :   66

आसन्ने ऽपि च मायायाः परस्मात्कारणात्त्रयम् ॥ तत्राप्यात्मा स्थितो ऽधस्तादन्तरात्मा च मध्यतः ॥ ७.१,३१.६६॥
āsanne 'pi ca māyāyāḥ parasmātkāraṇāttrayam || tatrāpyātmā sthito 'dhastādantarātmā ca madhyataḥ || 7.1,31.66||

Samhita : 11

Adhyaya :   31

Shloka :   67

परस्तात्परमात्मेति ब्रह्मविष्णुमहेश्वराः ॥ वर्तन्ते वसवः केचित्परमात्मपदाश्रयाः ॥ ७.१,३१.६७॥
parastātparamātmeti brahmaviṣṇumaheśvarāḥ || vartante vasavaḥ kecitparamātmapadāśrayāḥ || 7.1,31.67||

Samhita : 11

Adhyaya :   31

Shloka :   68

अन्तरात्मपदे केचित्केचिदात्मपदे तथा ॥ शान्त्यतीतपदे शैवाः शान्ते माहेश्वरे ततः ॥ ७.१,३१.६८॥
antarātmapade kecitkecidātmapade tathā || śāntyatītapade śaivāḥ śānte māheśvare tataḥ || 7.1,31.68||

Samhita : 11

Adhyaya :   31

Shloka :   69

विद्यायान्तु यथा रौद्राः प्रतिष्ठायां तु वैष्णवाः ॥ निवृत्तौ च तथात्मानो ब्रह्मा ब्रह्मांगयोनयः ॥ ७.१,३१.६९॥
vidyāyāntu yathā raudrāḥ pratiṣṭhāyāṃ tu vaiṣṇavāḥ || nivṛttau ca tathātmāno brahmā brahmāṃgayonayaḥ || 7.1,31.69||

Samhita : 11

Adhyaya :   31

Shloka :   70

देवयोन्यष्टकं मुख्यं मानुष्यमथ मध्यमम् ॥ पक्ष्यादयो ऽधमाः पञ्चयोनयस्ताश्चतुर्दश ॥ ७.१,३१.७०॥
devayonyaṣṭakaṃ mukhyaṃ mānuṣyamatha madhyamam || pakṣyādayo 'dhamāḥ pañcayonayastāścaturdaśa || 7.1,31.70||

Samhita : 11

Adhyaya :   31

Shloka :   71

उत्तराधरभावो ऽपि ज्ञेयस्संसारिणो मलः ॥ यथामभावो मुक्तस्य पूर्वं पश्चात्तु पक्वता ॥ ७.१,३१.७१॥
uttarādharabhāvo 'pi jñeyassaṃsāriṇo malaḥ || yathāmabhāvo muktasya pūrvaṃ paścāttu pakvatā || 7.1,31.71||

Samhita : 11

Adhyaya :   31

Shloka :   72

मलो ऽप्यामश्च पक्वश्च भवेत्संसारकारणम् ॥ आमे त्वधरता पुंसां पक्वे तूत्तरता क्रमात् ॥ ७.१,३१.७२॥
malo 'pyāmaśca pakvaśca bhavetsaṃsārakāraṇam || āme tvadharatā puṃsāṃ pakve tūttaratā kramāt || 7.1,31.72||

Samhita : 11

Adhyaya :   31

Shloka :   73

पश्वात्मानस्त्रिधाभिन्ना एकद्वित्रिमलाः क्रमात् ॥ अत्रोत्तरा एकमला द्विमला मध्यमा मताः ॥ त्रिमलास्त्वधमा ज्ञेया यथोत्तरमधिष्ठिताः ॥ ७.१,३१.७३॥
paśvātmānastridhābhinnā ekadvitrimalāḥ kramāt || atrottarā ekamalā dvimalā madhyamā matāḥ || trimalāstvadhamā jñeyā yathottaramadhiṣṭhitāḥ || 7.1,31.73||

Samhita : 11

Adhyaya :   31

Shloka :   74

त्रिमलानधितिष्ठंति द्विमलैकमलाः क्रमात् ॥ इत्थमौपाधिको भेदो विश्वस्य परिकल्पितः ॥ ७.१,३१.७४॥
trimalānadhitiṣṭhaṃti dvimalaikamalāḥ kramāt || itthamaupādhiko bhedo viśvasya parikalpitaḥ || 7.1,31.74||

Samhita : 11

Adhyaya :   31

Shloka :   75

एकद्वित्रिमलान्सर्वाञ्छिव एको ऽधितिष्ठति ॥ अशिवात्मकमप्येतच्छिवेनाधिष्ठितं यथा ॥ ७.१,३१.७५॥
ekadvitrimalānsarvāñchiva eko 'dhitiṣṭhati || aśivātmakamapyetacchivenādhiṣṭhitaṃ yathā || 7.1,31.75||

Samhita : 11

Adhyaya :   31

Shloka :   76

अरुद्रात्मकमित्येवं रुद्रैर्जगदधिष्ठितम् ॥ अण्डान्ता हि महाभूमिश्शतरुद्राद्यधिष्ठिता ॥ ७.१,३१.७६॥
arudrātmakamityevaṃ rudrairjagadadhiṣṭhitam || aṇḍāntā hi mahābhūmiśśatarudrādyadhiṣṭhitā || 7.1,31.76||

Samhita : 11

Adhyaya :   31

Shloka :   77

मायान्तमन्तरिक्षं तु ह्यमरेशादिभिः क्रमात् ॥ अंगुष्ठमात्रपर्यन्तैस्समंतात्संततं ततम् ॥ ७.१,३१.७७॥
māyāntamantarikṣaṃ tu hyamareśādibhiḥ kramāt || aṃguṣṭhamātraparyantaissamaṃtātsaṃtataṃ tatam || 7.1,31.77||

Samhita : 11

Adhyaya :   31

Shloka :   78

महामायावसाना द्यौर्वाय्वाद्यैर्भुवनाधिपैः ॥ अनाश्रितान्तैरध्वान्तर्वर्तिभिस्समधिष्ठिताः ॥ ७.१,३१.७८॥
mahāmāyāvasānā dyaurvāyvādyairbhuvanādhipaiḥ || anāśritāntairadhvāntarvartibhissamadhiṣṭhitāḥ || 7.1,31.78||

Samhita : 11

Adhyaya :   31

Shloka :   79

ते हि साक्षाद्दिविषदस्त्वन्तरिक्षसदस्तथा ॥ पृथिवीपद इत्येवं देवा देवव्रतैः स्तुता ॥ ७.१,३१.७९॥
te hi sākṣāddiviṣadastvantarikṣasadastathā || pṛthivīpada ityevaṃ devā devavrataiḥ stutā || 7.1,31.79||

Samhita : 11

Adhyaya :   31

Shloka :   80

एवन्त्रिभिर्मलैरामैः पक्वैरेव पृथक्पृथक् ॥ निदानभूतैस्संसाररोगः पुंसां प्रवर्तते ॥ ७.१,३१.८०॥
evantribhirmalairāmaiḥ pakvaireva pṛthakpṛthak || nidānabhūtaissaṃsārarogaḥ puṃsāṃ pravartate || 7.1,31.80||

Samhita : 11

Adhyaya :   31

Shloka :   81

अस्य रोगस्य भैषज्यं ज्ञानमेव न चापरम् ॥ भिषगाज्ञापकः शम्भुश्शिवः परमकारणम् ॥ ७.१,३१.८१॥
asya rogasya bhaiṣajyaṃ jñānameva na cāparam || bhiṣagājñāpakaḥ śambhuśśivaḥ paramakāraṇam || 7.1,31.81||

Samhita : 11

Adhyaya :   31

Shloka :   82

अदुःखेना ऽपि शक्तो ऽसौ पशून्मोचयितुं शिवः ॥ कथं दुःखं करोतीति नात्र कार्या विचारणा ॥ ७.१,३१.८२॥
aduḥkhenā 'pi śakto 'sau paśūnmocayituṃ śivaḥ || kathaṃ duḥkhaṃ karotīti nātra kāryā vicāraṇā || 7.1,31.82||

Samhita : 11

Adhyaya :   31

Shloka :   83

दुःखमेव हि सर्वो ऽपि संसार इति निश्चितम् ॥ कथं दुःखमदुःखं स्यात्स्वभावो ह्यविपर्ययः ॥ ७.१,३१.८३॥
duḥkhameva hi sarvo 'pi saṃsāra iti niścitam || kathaṃ duḥkhamaduḥkhaṃ syātsvabhāvo hyaviparyayaḥ || 7.1,31.83||

Samhita : 11

Adhyaya :   31

Shloka :   84

न हि रोगी ह्यरोगी स्याद्भिषग्भैषज्यकारणात् ॥ रोगार्तं तु भिषग्रोगाद्भैषजैस्सुखमुद्धरेत् ॥ ७.१,३१.८४॥
na hi rogī hyarogī syādbhiṣagbhaiṣajyakāraṇāt || rogārtaṃ tu bhiṣagrogādbhaiṣajaissukhamuddharet || 7.1,31.84||

Samhita : 11

Adhyaya :   31

Shloka :   85

एवं स्वभावमलिनान्स्वभावाद्दुःखिनः पशून् ॥ स्वाज्ञौषधविधानेन दुःखान्मोचयते शिवः ॥ ७.१,३१.८५॥
evaṃ svabhāvamalinānsvabhāvādduḥkhinaḥ paśūn || svājñauṣadhavidhānena duḥkhānmocayate śivaḥ || 7.1,31.85||

Samhita : 11

Adhyaya :   31

Shloka :   86

न भिषक्कारणं रोगे शिवः संसारकारणम् ॥ इत्येतदपि वैषम्यं न दोषायास्य कल्पते ॥ ७.१,३१.८६॥
na bhiṣakkāraṇaṃ roge śivaḥ saṃsārakāraṇam || ityetadapi vaiṣamyaṃ na doṣāyāsya kalpate || 7.1,31.86||

Samhita : 11

Adhyaya :   31

Shloka :   87

दुःखे स्वभावसंसिद्धे कथन्तत्कारणं शिवः ॥ स्वाभाविको मलः पुंसां स हि संसारयत्यमून् ॥ ७.१,३१.८७॥
duḥkhe svabhāvasaṃsiddhe kathantatkāraṇaṃ śivaḥ || svābhāviko malaḥ puṃsāṃ sa hi saṃsārayatyamūn || 7.1,31.87||

Samhita : 11

Adhyaya :   31

Shloka :   88

संसारकारणं यत्तु मलं मायाद्यचेतनम् ॥ तत्स्वयं न प्रवर्तेत शिवसान्निध्यमन्तरा ॥ ७.१,३१.८८॥
saṃsārakāraṇaṃ yattu malaṃ māyādyacetanam || tatsvayaṃ na pravarteta śivasānnidhyamantarā || 7.1,31.88||

Samhita : 11

Adhyaya :   31

Shloka :   89

यथा मणिरयस्कांतस्सान्निध्यादुपकारकः ॥ अयसश्चलतस्तद्वच्छिवो ऽप्यस्येति सूरयः ॥ ७.१,३१.८९॥
yathā maṇirayaskāṃtassānnidhyādupakārakaḥ || ayasaścalatastadvacchivo 'pyasyeti sūrayaḥ || 7.1,31.89||

Samhita : 11

Adhyaya :   31

Shloka :   90

न निवर्तयितुं शक्यं सान्निध्यं सदकारणम् ॥ अधिष्ठाता ततो नित्यमज्ञातो जगतश्शिवः ॥ ७.१,३१.९०॥
na nivartayituṃ śakyaṃ sānnidhyaṃ sadakāraṇam || adhiṣṭhātā tato nityamajñāto jagataśśivaḥ || 7.1,31.90||

Samhita : 11

Adhyaya :   31

Shloka :   91

न शिवेन विना किंचित्प्रवृत्तमिह विद्यते ॥ तत्प्रेरितमिदं सर्वं तथापि न स मुह्यति ॥ ७.१,३१.९१॥
na śivena vinā kiṃcitpravṛttamiha vidyate || tatpreritamidaṃ sarvaṃ tathāpi na sa muhyati || 7.1,31.91||

Samhita : 11

Adhyaya :   31

Shloka :   92

शक्तिराज्ञात्मिका तस्य नियन्त्री विश्वतोमुखी ॥ तया ततमिदं शश्वत्तथापि स न दुष्यति ॥ ७.१,३१.९२॥
śaktirājñātmikā tasya niyantrī viśvatomukhī || tayā tatamidaṃ śaśvattathāpi sa na duṣyati || 7.1,31.92||

Samhita : 11

Adhyaya :   31

Shloka :   93

अनिदं प्रथमं सर्वमीशितव्यं स ईश्वरः ॥ ईशनाच्च तदीयाज्ञा तथापि स न दुष्यति ॥ ७.१,३१.९३॥
anidaṃ prathamaṃ sarvamīśitavyaṃ sa īśvaraḥ || īśanācca tadīyājñā tathāpi sa na duṣyati || 7.1,31.93||

Samhita : 11

Adhyaya :   31

Shloka :   94

यो ऽन्यथा मन्यते मोहात्स विनष्यति दुर्मतिः ॥ तच्छक्तिवैभवादेव तथापि स न दुष्यति ॥ ७.१,३१.९४॥
yo 'nyathā manyate mohātsa vinaṣyati durmatiḥ || tacchaktivaibhavādeva tathāpi sa na duṣyati || 7.1,31.94||

Samhita : 11

Adhyaya :   31

Shloka :   95

एतस्मिन्नंतरे व्योम्नः श्रुताः वागरीरिणी ॥ सत्यमोममृतं सौम्यमित्याविरभवत्स्फुटम् ॥ ७.१,३१.९५॥
etasminnaṃtare vyomnaḥ śrutāḥ vāgarīriṇī || satyamomamṛtaṃ saumyamityāvirabhavatsphuṭam || 7.1,31.95||

Samhita : 11

Adhyaya :   31

Shloka :   96

ततो हृष्टतराः सर्वे विनष्टाशेषसंशयाः ॥ मुनयो विस्मयाविष्टाः प्रेणेमुः पवनं प्रभुम् ॥ ७.१,३१.९६॥
tato hṛṣṭatarāḥ sarve vinaṣṭāśeṣasaṃśayāḥ || munayo vismayāviṣṭāḥ preṇemuḥ pavanaṃ prabhum || 7.1,31.96||

Samhita : 11

Adhyaya :   31

Shloka :   97

तथा विगतसन्देहान्कृत्वापि पवनो मुनीन् ॥ नैते प्रतिष्ठितज्ञाना इति मत्वैवमब्रवीत् ॥ ७.१,३१.९७॥
tathā vigatasandehānkṛtvāpi pavano munīn || naite pratiṣṭhitajñānā iti matvaivamabravīt || 7.1,31.97||

Samhita : 11

Adhyaya :   31

Shloka :   98

वायुरुवाच्व॥
परोक्षमपरोक्षं च द्विविधं ज्ञानमिष्यते ॥ परोक्षमस्थिरं प्राहुरपरोक्षं तु सुस्थिरम् ॥ ७.१,३१.९८॥
parokṣamaparokṣaṃ ca dvividhaṃ jñānamiṣyate || parokṣamasthiraṃ prāhuraparokṣaṃ tu susthiram || 7.1,31.98||

Samhita : 11

Adhyaya :   31

Shloka :   99

हेतूपदेशगम्यं यत्तत्परोक्षं प्रचक्षते ॥ अपरोक्षं पुनः श्रेष्ठादनुष्ठानाद्भविष्यति ॥ ७.१,३१.९९॥
hetūpadeśagamyaṃ yattatparokṣaṃ pracakṣate || aparokṣaṃ punaḥ śreṣṭhādanuṣṭhānādbhaviṣyati || 7.1,31.99||

Samhita : 11

Adhyaya :   31

Shloka :   100

नापरोक्षादृते मोक्ष इति कृत्वा विनिश्चयम् ॥ श्रेष्ठानुष्ठानसिद्ध्यर्थं प्रयतध्वमतन्द्रिताः ॥ ७.१,३१.१००॥
nāparokṣādṛte mokṣa iti kṛtvā viniścayam || śreṣṭhānuṣṭhānasiddhyarthaṃ prayatadhvamatandritāḥ || 7.1,31.100||

Samhita : 11

Adhyaya :   31

Shloka :   101

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ज्ञानोपदेशो नामैकत्रिंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe jñānopadeśo nāmaikatriṃśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   31

Shloka :   102

स्थने संशयितं विप्रा भवद्भिर्हेतुचोदितैः ॥ जिज्ञासा हि न नास्तिक्यं साधयेत्साधुबुद्धिषु ॥ ७.१,३१.१॥
sthane saṃśayitaṃ viprā bhavadbhirhetucoditaiḥ || jijñāsā hi na nāstikyaṃ sādhayetsādhubuddhiṣu || 7.1,31.1||

Samhita : 11

Adhyaya :   31

Shloka :   1

प्रमणमत्र वक्ष्यामि सताम्मोहनिवर्तकम् ॥ असतां त्वन्यथाभावः प्रसादेन विना प्रभोः ॥ ७.१,३१.२॥
pramaṇamatra vakṣyāmi satāmmohanivartakam || asatāṃ tvanyathābhāvaḥ prasādena vinā prabhoḥ || 7.1,31.2||

Samhita : 11

Adhyaya :   31

Shloka :   2

शिवस्य परिपूर्णस्य परानुग्रहमन्तरा ॥ न किंचिदपि कर्तव्यमिति साधु विनिश्चितम् ॥ ७.१,३१.३॥
śivasya paripūrṇasya parānugrahamantarā || na kiṃcidapi kartavyamiti sādhu viniścitam || 7.1,31.3||

Samhita : 11

Adhyaya :   31

Shloka :   3

स्वभाव एव पर्याप्तः परानुग्रहकर्मणि ॥ अन्यथा निस्स्वभवेन न किमप्यनुगृह्यते ॥ ७.१,३१.४॥
svabhāva eva paryāptaḥ parānugrahakarmaṇi || anyathā nissvabhavena na kimapyanugṛhyate || 7.1,31.4||

Samhita : 11

Adhyaya :   31

Shloka :   4

परं सर्वमनुग्राह्यं पशुपाशात्मकं जगत् ॥ परस्यानुग्रहार्थं तु पत्युराज्ञासमन्वयः ॥ ७.१,३१.५॥
paraṃ sarvamanugrāhyaṃ paśupāśātmakaṃ jagat || parasyānugrahārthaṃ tu patyurājñāsamanvayaḥ || 7.1,31.5||

Samhita : 11

Adhyaya :   31

Shloka :   5

पतिराज्ञापकः सर्वमनुगृह्णाति सर्वदा ॥ तदर्थमर्थस्वीकारे परतंत्रः कथं शिवः ॥ ७.१,३१.६॥
patirājñāpakaḥ sarvamanugṛhṇāti sarvadā || tadarthamarthasvīkāre parataṃtraḥ kathaṃ śivaḥ || 7.1,31.6||

Samhita : 11

Adhyaya :   31

Shloka :   6

अनुग्राह्यनपेक्षो ऽस्ति न हि कश्चिदनुग्रहः ॥ अतः स्वातन्त्र्यशब्दार्थाननपेक्षत्वलक्षणः ॥ ७.१,३१.७॥
anugrāhyanapekṣo 'sti na hi kaścidanugrahaḥ || ataḥ svātantryaśabdārthānanapekṣatvalakṣaṇaḥ || 7.1,31.7||

Samhita : 11

Adhyaya :   31

Shloka :   7

एतत्पुनरनुग्राह्यं परतंत्रं तदिष्यते ॥ अनुग्रहादृते तस्य भुक्तिमुक्त्योरनन्वयात् ॥ ७.१,३१.८॥
etatpunaranugrāhyaṃ parataṃtraṃ tadiṣyate || anugrahādṛte tasya bhuktimuktyorananvayāt || 7.1,31.8||

Samhita : 11

Adhyaya :   31

Shloka :   8

मूर्तात्मनो ऽप्यनुग्राह्या शिवाज्ञाननिवर्तनात् ॥ अज्ञानाधिष्ठितं शम्भोर्न किंचिदिह विद्यते ॥ ७.१,३१.९॥
mūrtātmano 'pyanugrāhyā śivājñānanivartanāt || ajñānādhiṣṭhitaṃ śambhorna kiṃcidiha vidyate || 7.1,31.9||

Samhita : 11

Adhyaya :   31

Shloka :   9

येनोपलभ्यते ऽस्माभिस्सकलेनापि निष्कलः ॥ स मूर्त्यात्मा शिवः शैवमूर्तिरित्युपचर्यते ॥ ७.१,३१.१०॥
yenopalabhyate 'smābhissakalenāpi niṣkalaḥ || sa mūrtyātmā śivaḥ śaivamūrtirityupacaryate || 7.1,31.10||

Samhita : 11

Adhyaya :   31

Shloka :   10

न ह्यसौ निष्कलः साक्षाच्छिवः परमकारणम् ॥ साकारेणानुभावेन केनाप्यनुपलक्षितः ॥ ७.१,३१.११॥
na hyasau niṣkalaḥ sākṣācchivaḥ paramakāraṇam || sākāreṇānubhāvena kenāpyanupalakṣitaḥ || 7.1,31.11||

Samhita : 11

Adhyaya :   31

Shloka :   11

प्रमाणगम्यतामात्रं तत्स्वभावोपपादकम् ॥ न तावतात्रोपेक्षाधीरुपलक्षणमंतरा ॥ ७.१,३१.१२॥
pramāṇagamyatāmātraṃ tatsvabhāvopapādakam || na tāvatātropekṣādhīrupalakṣaṇamaṃtarā || 7.1,31.12||

Samhita : 11

Adhyaya :   31

Shloka :   12

आत्मोपमोल्वणं साक्षान्मूर्तिरेव हि काचन ॥ शिवस्य मूर्तिर्मूर्त्यात्मा परस्तस्योपलक्षणम् ॥ ७.१,३१.१३॥
ātmopamolvaṇaṃ sākṣānmūrtireva hi kācana || śivasya mūrtirmūrtyātmā parastasyopalakṣaṇam || 7.1,31.13||

Samhita : 11

Adhyaya :   31

Shloka :   13

यथा काष्ठेष्वनारूढो न वह्निरुपलभ्यते ॥ एवं शिवो ऽपि मूर्त्यात्मन्यनारूढ इति स्थितिः ॥ ७.१,३१.१४॥
yathā kāṣṭheṣvanārūḍho na vahnirupalabhyate || evaṃ śivo 'pi mūrtyātmanyanārūḍha iti sthitiḥ || 7.1,31.14||

Samhita : 11

Adhyaya :   31

Shloka :   14

यथाग्निमानयेत्युक्ते ज्वलत्काष्ठादृते स्वयम् ॥ नाग्निरानीयते तद्वत्पूज्यो मूर्त्यात्मना शिवः ॥ ७.१,३१.१५॥
yathāgnimānayetyukte jvalatkāṣṭhādṛte svayam || nāgnirānīyate tadvatpūjyo mūrtyātmanā śivaḥ || 7.1,31.15||

Samhita : 11

Adhyaya :   31

Shloka :   15

अत एव हि पूजादौ मूर्त्यात्मपरिकल्पनम् ॥ मूर्त्यात्मनि कृतं साक्षाच्छिव एव कृतं यतः ॥ ७.१,३१.१६॥
ata eva hi pūjādau mūrtyātmaparikalpanam || mūrtyātmani kṛtaṃ sākṣācchiva eva kṛtaṃ yataḥ || 7.1,31.16||

Samhita : 11

Adhyaya :   31

Shloka :   16

लिंगादावपि तत्कृत्यमर्चायां च विशेषतः ॥ तत्तन्मूर्त्यात्मभावेन शिवो ऽस्माभिरुपास्यते ॥ ७.१,३१.१७॥
liṃgādāvapi tatkṛtyamarcāyāṃ ca viśeṣataḥ || tattanmūrtyātmabhāvena śivo 'smābhirupāsyate || 7.1,31.17||

Samhita : 11

Adhyaya :   31

Shloka :   17

यथानुगृह्यते सो ऽपि मूर्त्यात्मा पारमेष्ठिना ॥ तथा मूर्त्यात्मनिष्ठेन शिवेन पशवो वयम् ॥ ७.१,३१.१८॥
yathānugṛhyate so 'pi mūrtyātmā pārameṣṭhinā || tathā mūrtyātmaniṣṭhena śivena paśavo vayam || 7.1,31.18||

Samhita : 11

Adhyaya :   31

Shloka :   18

लोकानुग्रहणायैव शिवेन परमेष्ठिना ॥ सदाशिवादयस्सर्वे मूर्त्यात्मनो ऽप्यधिष्ठिताः ॥ ७.१,३१.१९॥
lokānugrahaṇāyaiva śivena parameṣṭhinā || sadāśivādayassarve mūrtyātmano 'pyadhiṣṭhitāḥ || 7.1,31.19||

Samhita : 11

Adhyaya :   31

Shloka :   19

आत्मनामेव भोगाय मोक्षाय च विशेषतः ॥ तत्त्वातत्त्वस्वरूपेषु मूर्त्यात्मसु शिवान्वयः ॥ ७.१,३१.२०॥
ātmanāmeva bhogāya mokṣāya ca viśeṣataḥ || tattvātattvasvarūpeṣu mūrtyātmasu śivānvayaḥ || 7.1,31.20||

Samhita : 11

Adhyaya :   31

Shloka :   20

भोगः कर्मविपाकात्मा सुखदुःखात्मको मतः ॥ न च कर्म शिवो ऽस्तीति तस्य भोगः किमात्मकः ॥ ७.१,३१.२१॥
bhogaḥ karmavipākātmā sukhaduḥkhātmako mataḥ || na ca karma śivo 'stīti tasya bhogaḥ kimātmakaḥ || 7.1,31.21||

Samhita : 11

Adhyaya :   31

Shloka :   21

सर्वं शिवो ऽनुगृह्णाति न निगृह्णाति किंचन ॥ निगृह्णतां तु ये दोषाश्शिवे तेषामसंभवात् ॥ ७.१,३१.२२॥
sarvaṃ śivo 'nugṛhṇāti na nigṛhṇāti kiṃcana || nigṛhṇatāṃ tu ye doṣāśśive teṣāmasaṃbhavāt || 7.1,31.22||

Samhita : 11

Adhyaya :   31

Shloka :   22

ये पुनर्निग्रहाः केचिद्ब्रह्मादिषु निदर्शिताः ॥ ते ऽपि लोकहितायैव कृताः श्रीकण्ठमूर्तिना ॥ ७.१,३१.२३॥
ye punarnigrahāḥ kecidbrahmādiṣu nidarśitāḥ || te 'pi lokahitāyaiva kṛtāḥ śrīkaṇṭhamūrtinā || 7.1,31.23||

Samhita : 11

Adhyaya :   31

Shloka :   23

ब्रह्माण्डस्याधिपत्यं हि श्रीकण्ठस्य न संशयः ॥ श्रीकण्ठाख्यां शिवो मूर्तिं क्रीडतीमधितिष्ठति ॥ ७.१,३१.२४॥
brahmāṇḍasyādhipatyaṃ hi śrīkaṇṭhasya na saṃśayaḥ || śrīkaṇṭhākhyāṃ śivo mūrtiṃ krīḍatīmadhitiṣṭhati || 7.1,31.24||

Samhita : 11

Adhyaya :   31

Shloka :   24

सदोषा एव देवाद्या निगृहीता यथोदितम् ॥ ततस्तेपि विपाप्मानः प्रजाश्चापि गतज्वराः ॥ ७.१,३१.२५॥
sadoṣā eva devādyā nigṛhītā yathoditam || tatastepi vipāpmānaḥ prajāścāpi gatajvarāḥ || 7.1,31.25||

Samhita : 11

Adhyaya :   31

Shloka :   25

निग्रहो ऽपि स्वरूपेण विदुषां न जुगुप्सितः ॥ अत एव हि दण्ड्येषु दण्डो राज्ञां प्रशस्यते ॥ ७.१,३१.२६॥
nigraho 'pi svarūpeṇa viduṣāṃ na jugupsitaḥ || ata eva hi daṇḍyeṣu daṇḍo rājñāṃ praśasyate || 7.1,31.26||

Samhita : 11

Adhyaya :   31

Shloka :   26

यत्सिद्धिरीश्वरत्वेन कार्यवर्गस्य कृत्स्नशः ॥ न स चेदीशतां कुर्याज्जगतः कथमीश्वरः ॥ ७.१,३१.२७॥
yatsiddhirīśvaratvena kāryavargasya kṛtsnaśaḥ || na sa cedīśatāṃ kuryājjagataḥ kathamīśvaraḥ || 7.1,31.27||

Samhita : 11

Adhyaya :   31

Shloka :   27

ईशेच्छा च विधातृत्वं विधेराज्ञापनं परम् ॥ आज्ञावश्यमिदं कुर्यान्न कुर्यादिति शासनम् ॥ ७.१,३१.२८॥
īśecchā ca vidhātṛtvaṃ vidherājñāpanaṃ param || ājñāvaśyamidaṃ kuryānna kuryāditi śāsanam || 7.1,31.28||

Samhita : 11

Adhyaya :   31

Shloka :   28

तच्छासनानुवर्तित्वं साधुभावस्य लक्षणम् ॥ विपरीतसमाधोः स्यान्न सर्वं तत्तु दृश्यते ॥ ७.१,३१.२९॥
tacchāsanānuvartitvaṃ sādhubhāvasya lakṣaṇam || viparītasamādhoḥ syānna sarvaṃ tattu dṛśyate || 7.1,31.29||

Samhita : 11

Adhyaya :   31

Shloka :   29

साधु संरक्षणीयं चेद्विनिवर्त्यमसाधु यत् ॥ निवर्तते च सामादेरंते दण्डो हि साधनम् ॥ ७.१,३१.३०॥
sādhu saṃrakṣaṇīyaṃ cedvinivartyamasādhu yat || nivartate ca sāmāderaṃte daṇḍo hi sādhanam || 7.1,31.30||

Samhita : 11

Adhyaya :   31

Shloka :   30

हितार्थलक्षणं चेदं दण्डान्तमनुशासनम् ॥ अतो यद्विपरीतं तदहितं संप्रचक्षते ॥ ७.१,३१.३१॥
hitārthalakṣaṇaṃ cedaṃ daṇḍāntamanuśāsanam || ato yadviparītaṃ tadahitaṃ saṃpracakṣate || 7.1,31.31||

Samhita : 11

Adhyaya :   31

Shloka :   31

हिते सदा निषण्णानामीश्वरस्य निदर्शनम् ॥ स कथं दुष्यते सद्भिरसतामेव निग्रहात् ॥ ७.१,३१.३२॥
hite sadā niṣaṇṇānāmīśvarasya nidarśanam || sa kathaṃ duṣyate sadbhirasatāmeva nigrahāt || 7.1,31.32||

Samhita : 11

Adhyaya :   31

Shloka :   32

अयुक्तकारिणो लोके गर्हणीयाविवेकिता ॥ यदुद्वेजयते लोकन्तदयुक्तं प्रचक्षते ॥ ७.१,३१.३३॥
ayuktakāriṇo loke garhaṇīyāvivekitā || yadudvejayate lokantadayuktaṃ pracakṣate || 7.1,31.33||

Samhita : 11

Adhyaya :   31

Shloka :   33

सर्वो ऽपि निग्रहो लोके न च विद्वेषपूर्वकः ॥ न हि द्वेष्टि पिता पुत्रं यो निगृह्याति शिक्षयेत् ॥ ७.१,३१.३४॥
sarvo 'pi nigraho loke na ca vidveṣapūrvakaḥ || na hi dveṣṭi pitā putraṃ yo nigṛhyāti śikṣayet || 7.1,31.34||

Samhita : 11

Adhyaya :   31

Shloka :   34

माध्यस्थेनापि निग्राह्यान्यो निगृह्णाति मार्गतः ॥ तस्याप्यवश्यं यत्किंचिन्नैर्घृण्यमनुवर्तते ॥ ७.१,३१.३५॥
mādhyasthenāpi nigrāhyānyo nigṛhṇāti mārgataḥ || tasyāpyavaśyaṃ yatkiṃcinnairghṛṇyamanuvartate || 7.1,31.35||

Samhita : 11

Adhyaya :   31

Shloka :   35

अन्यथा न हिनस्त्येव सदोषानप्यसौ परान् ॥ हिनस्ति चायमप्यज्ञान्परं माध्यस्थ्यमाचरन् ॥ ७.१,३१.३६॥
anyathā na hinastyeva sadoṣānapyasau parān || hinasti cāyamapyajñānparaṃ mādhyasthyamācaran || 7.1,31.36||

Samhita : 11

Adhyaya :   31

Shloka :   36

तस्माद्दुःखात्मिकां हिंसां कुर्वाणो यः सनिर्घृणः ॥ इति निर्बंधयंत्येके नियमो नेति चापरे ॥ ७.१,३१.३७॥
tasmādduḥkhātmikāṃ hiṃsāṃ kurvāṇo yaḥ sanirghṛṇaḥ || iti nirbaṃdhayaṃtyeke niyamo neti cāpare || 7.1,31.37||

Samhita : 11

Adhyaya :   31

Shloka :   37

निदानज्ञस्य भिषजो रुग्णो हिंसां प्रयुंजतः ॥ न किंचिदपि नैर्घृण्यं घृणैवात्र प्रयोजिका ॥ ७.१,३१.३८॥
nidānajñasya bhiṣajo rugṇo hiṃsāṃ prayuṃjataḥ || na kiṃcidapi nairghṛṇyaṃ ghṛṇaivātra prayojikā || 7.1,31.38||

Samhita : 11

Adhyaya :   31

Shloka :   38

घृणापि न गुणायैव हिंस्रेषु प्रतियोगिषु ॥ तादृशेषु घृणी भ्रान्त्या घृणान्तरितनिर्घृणः ॥ ७.१,३१.३९॥
ghṛṇāpi na guṇāyaiva hiṃsreṣu pratiyogiṣu || tādṛśeṣu ghṛṇī bhrāntyā ghṛṇāntaritanirghṛṇaḥ || 7.1,31.39||

Samhita : 11

Adhyaya :   31

Shloka :   39

उपेक्षापीह दोषाह रक्ष्येषु प्रतियोगिषु ॥ शक्तौ सत्यामुपेक्षातो रक्ष्यस्सद्यो विपद्यते ॥ ७.१,३१.४०॥
upekṣāpīha doṣāha rakṣyeṣu pratiyogiṣu || śaktau satyāmupekṣāto rakṣyassadyo vipadyate || 7.1,31.40||

Samhita : 11

Adhyaya :   31

Shloka :   40

सर्पस्या"स्यगतम्पश्यन्यस्तु रक्ष्यमुपेक्षते ॥ दोषाभासान्समुत्प्रेक्ष्य फलतः सो ऽपि निर्घृणः ॥ ७.१,३१.४१॥
sarpasyā"syagatampaśyanyastu rakṣyamupekṣate || doṣābhāsānsamutprekṣya phalataḥ so 'pi nirghṛṇaḥ || 7.1,31.41||

Samhita : 11

Adhyaya :   31

Shloka :   41

तस्माद्घृणा गुणायैव सर्वथेति न संमतम् ॥ संमतं प्राप्तकामित्वं सर्वं त्वन्यदसम्मतम् ॥ ७.१,३१.४२॥
tasmādghṛṇā guṇāyaiva sarvatheti na saṃmatam || saṃmataṃ prāptakāmitvaṃ sarvaṃ tvanyadasammatam || 7.1,31.42||

Samhita : 11

Adhyaya :   31

Shloka :   42

मूर्त्यात्मस्वपि रागाद्या दोषाः सन्त्येव वस्तुतः ॥ तथापि तेषामेवैते न शिवस्य तु सर्वथा ॥ ७.१,३१.४३॥
mūrtyātmasvapi rāgādyā doṣāḥ santyeva vastutaḥ || tathāpi teṣāmevaite na śivasya tu sarvathā || 7.1,31.43||

Samhita : 11

Adhyaya :   31

Shloka :   43

अग्नावपि समाविष्टं ताम्रं खलु सकालिकम् ॥ इति नाग्निरसौ दुष्येत्ताम्रसंसर्गकारणात् ॥ ७.१,३१.४३॥
agnāvapi samāviṣṭaṃ tāmraṃ khalu sakālikam || iti nāgnirasau duṣyettāmrasaṃsargakāraṇāt || 7.1,31.43||

Samhita : 11

Adhyaya :   31

Shloka :   44

नाग्नेरशुचिसंसर्गादशुचित्वमपेक्षते ॥ अशुचेस्त्वग्निसंयोगाच्छुचित्वमपि जायते ॥ ७.१,३१.४४॥
nāgneraśucisaṃsargādaśucitvamapekṣate || aśucestvagnisaṃyogācchucitvamapi jāyate || 7.1,31.44||

Samhita : 11

Adhyaya :   31

Shloka :   45

एवं शोध्यात्मसंसर्गान्न ह्यशुद्धः शिवो भवेत् ॥ शिवसंसर्गतस्त्वेष शोध्यात्मैव हि शुध्यति ॥ ७.१,३१.४५॥
evaṃ śodhyātmasaṃsargānna hyaśuddhaḥ śivo bhavet || śivasaṃsargatastveṣa śodhyātmaiva hi śudhyati || 7.1,31.45||

Samhita : 11

Adhyaya :   31

Shloka :   46

अयस्यग्नौ समाविष्टे दाहो ऽग्नेरेव नायसः ॥ मूर्तात्मन्येवमैश्वर्यमीश्वरस्यैव नात्मनाम् ॥ ७.१,३१.४६॥
ayasyagnau samāviṣṭe dāho 'gnereva nāyasaḥ || mūrtātmanyevamaiśvaryamīśvarasyaiva nātmanām || 7.1,31.46||

Samhita : 11

Adhyaya :   31

Shloka :   47

न हि काष्ठं ज्वलत्यूर्ध्वमग्निरेव ज्वलत्यसौ ॥ काष्ठस्यांगारता नाग्नेरेवमत्रापि योज्यताम् ॥ ७.१,३१.४७॥
na hi kāṣṭhaṃ jvalatyūrdhvamagnireva jvalatyasau || kāṣṭhasyāṃgāratā nāgnerevamatrāpi yojyatām || 7.1,31.47||

Samhita : 11

Adhyaya :   31

Shloka :   48

अत एव जगत्यस्मिन्काष्ठपाषाणमृत्स्वपि ॥ शिवावेशवशादेव शिवत्वमुपचर्यते ॥ ७.१,३१.४८॥
ata eva jagatyasminkāṣṭhapāṣāṇamṛtsvapi || śivāveśavaśādeva śivatvamupacaryate || 7.1,31.48||

Samhita : 11

Adhyaya :   31

Shloka :   49

मैत्र्यादयो गुणा गौणास्तस्मात्ते भिन्नवृत्तयः ॥ तैर्गुणैरुपरक्तानां दोषाय च गुणाय च ॥ ७.१,३१.४९॥
maitryādayo guṇā gauṇāstasmātte bhinnavṛttayaḥ || tairguṇairuparaktānāṃ doṣāya ca guṇāya ca || 7.1,31.49||

Samhita : 11

Adhyaya :   31

Shloka :   50

यत्तु गौणमगौणं च तत्सर्वमनुगृह्णतः ॥ न गुणाय न दोषाय शिवस्य गुणवृत्तयः ॥ ७.१,३१.५०॥
yattu gauṇamagauṇaṃ ca tatsarvamanugṛhṇataḥ || na guṇāya na doṣāya śivasya guṇavṛttayaḥ || 7.1,31.50||

Samhita : 11

Adhyaya :   31

Shloka :   51

न चानुग्रहशब्दार्थं गौणमाहुर्विपश्चितः ॥ संसारमोचनं किं तु शैवमाज्ञामयं हितम् ॥ ७.१,३१.५१॥
na cānugrahaśabdārthaṃ gauṇamāhurvipaścitaḥ || saṃsāramocanaṃ kiṃ tu śaivamājñāmayaṃ hitam || 7.1,31.51||

Samhita : 11

Adhyaya :   31

Shloka :   52

हितं तदाज्ञाकरणं यद्धितं तदनुग्रहः ॥ सर्वं हिते नियुञ्जावः सर्वानुग्रहकारकः ॥ ७.१,३१.५२॥
hitaṃ tadājñākaraṇaṃ yaddhitaṃ tadanugrahaḥ || sarvaṃ hite niyuñjāvaḥ sarvānugrahakārakaḥ || 7.1,31.52||

Samhita : 11

Adhyaya :   31

Shloka :   53

यस्तूपकारशब्दार्थस्तमप्याहुरनुग्रहम् ॥ तस्यापि हितरूपत्वाच्छिवः सर्वोपकारकः ॥ ७.१,३१.५३॥
yastūpakāraśabdārthastamapyāhuranugraham || tasyāpi hitarūpatvācchivaḥ sarvopakārakaḥ || 7.1,31.53||

Samhita : 11

Adhyaya :   31

Shloka :   54

हिते सदा नियुक्तं तु सर्वं चिदचिदात्मकम् ॥ स्वभावप्रतिबन्धं तत्समं न लभते हितम् ॥ ७.१,३१.५४॥
hite sadā niyuktaṃ tu sarvaṃ cidacidātmakam || svabhāvapratibandhaṃ tatsamaṃ na labhate hitam || 7.1,31.54||

Samhita : 11

Adhyaya :   31

Shloka :   55

यथा विकासयत्येव रविः पद्मानि भानुभिः ॥ समं न विकसन्त्येव स्वस्वभावानुरोधतः ॥ ७.१,३१.५५॥
yathā vikāsayatyeva raviḥ padmāni bhānubhiḥ || samaṃ na vikasantyeva svasvabhāvānurodhataḥ || 7.1,31.55||

Samhita : 11

Adhyaya :   31

Shloka :   56

स्वभावो ऽपि हि भावानां भाविनो ऽर्थस्य कारणम् ॥ न हि स्वभावो नश्यन्तमर्थं कर्तृषु साधयेत् ॥ ७.१,३१.५६॥
svabhāvo 'pi hi bhāvānāṃ bhāvino 'rthasya kāraṇam || na hi svabhāvo naśyantamarthaṃ kartṛṣu sādhayet || 7.1,31.56||

Samhita : 11

Adhyaya :   31

Shloka :   57

सुवर्णमेव नांगारं द्रावयत्यग्निसंगमः ॥ एवं पक्वमलानेव मोचयेन्न शिवपरान् ॥ ७.१,३१.५७॥
suvarṇameva nāṃgāraṃ drāvayatyagnisaṃgamaḥ || evaṃ pakvamalāneva mocayenna śivaparān || 7.1,31.57||

Samhita : 11

Adhyaya :   31

Shloka :   58

यद्यथा भवितुं योग्यं तत्तथा न भवेत्स्वयम् ॥ विना भावनया कर्ता स्वतन्त्रस्सन्ततो भवेत् ॥ ७.१,३१.५८॥
yadyathā bhavituṃ yogyaṃ tattathā na bhavetsvayam || vinā bhāvanayā kartā svatantrassantato bhavet || 7.1,31.58||

Samhita : 11

Adhyaya :   31

Shloka :   59

स्वभावविमलो यद्वत्सर्वानुग्राहकश्शिवः ॥ स्वभावमलिनास्तद्वदात्मनो जीवसंज्ञिताः ॥ ७.१,३१.५९॥
svabhāvavimalo yadvatsarvānugrāhakaśśivaḥ || svabhāvamalināstadvadātmano jīvasaṃjñitāḥ || 7.1,31.59||

Samhita : 11

Adhyaya :   31

Shloka :   60

अन्यथा संसरन्त्येते नियमान्न शिवः कथम् ॥ कर्ममायानुबन्धोस्य संसारः कथ्यते बुधैः ॥ ७.१,३१.६०॥
anyathā saṃsarantyete niyamānna śivaḥ katham || karmamāyānubandhosya saṃsāraḥ kathyate budhaiḥ || 7.1,31.60||

Samhita : 11

Adhyaya :   31

Shloka :   61

अनुबन्धो ऽयमस्यैव न शिवस्येति हेतुमान् ॥ स हेतुरात्मनामेव निजो नागन्तुको मलः ॥ ७.१,३१.६१॥
anubandho 'yamasyaiva na śivasyeti hetumān || sa heturātmanāmeva nijo nāgantuko malaḥ || 7.1,31.61||

Samhita : 11

Adhyaya :   31

Shloka :   62

आगन्तुकत्वे कस्यापि भाव्यं केनापि हेतुना ॥ यो ऽयं हेतुरसावेकस्त्वविचित्रस्वभावतः ॥ ७.१,३१.६२॥
āgantukatve kasyāpi bhāvyaṃ kenāpi hetunā || yo 'yaṃ heturasāvekastvavicitrasvabhāvataḥ || 7.1,31.62||

Samhita : 11

Adhyaya :   31

Shloka :   63

आत्मतायाः समत्वे ऽपि बद्धा मुक्ताः परे यतः ॥ बद्धेष्वेव पुनः केचिल्लयभोगाधिकारतः ॥ ७.१,३१.६३॥
ātmatāyāḥ samatve 'pi baddhā muktāḥ pare yataḥ || baddheṣveva punaḥ kecillayabhogādhikārataḥ || 7.1,31.63||

Samhita : 11

Adhyaya :   31

Shloka :   64

ज्ञानैश्वर्यादिवैषम्यं भजन्ते सोत्तराधराः ॥ केचिन्मूर्त्यात्मतां यान्ति केचिदासन्नगोचराः ॥ ७.१,३१.६४॥
jñānaiśvaryādivaiṣamyaṃ bhajante sottarādharāḥ || kecinmūrtyātmatāṃ yānti kecidāsannagocarāḥ || 7.1,31.64||

Samhita : 11

Adhyaya :   31

Shloka :   65

मूर्त्यात्मसु शिवाः केचिदध्वनां मूर्धसु स्थिताः ॥ मध्ये महेश्वरा रुद्रास्त्वर्वाचीनपदे स्थिताः ॥ ७.१,३१.६५॥
mūrtyātmasu śivāḥ kecidadhvanāṃ mūrdhasu sthitāḥ || madhye maheśvarā rudrāstvarvācīnapade sthitāḥ || 7.1,31.65||

Samhita : 11

Adhyaya :   31

Shloka :   66

आसन्ने ऽपि च मायायाः परस्मात्कारणात्त्रयम् ॥ तत्राप्यात्मा स्थितो ऽधस्तादन्तरात्मा च मध्यतः ॥ ७.१,३१.६६॥
āsanne 'pi ca māyāyāḥ parasmātkāraṇāttrayam || tatrāpyātmā sthito 'dhastādantarātmā ca madhyataḥ || 7.1,31.66||

Samhita : 11

Adhyaya :   31

Shloka :   67

परस्तात्परमात्मेति ब्रह्मविष्णुमहेश्वराः ॥ वर्तन्ते वसवः केचित्परमात्मपदाश्रयाः ॥ ७.१,३१.६७॥
parastātparamātmeti brahmaviṣṇumaheśvarāḥ || vartante vasavaḥ kecitparamātmapadāśrayāḥ || 7.1,31.67||

Samhita : 11

Adhyaya :   31

Shloka :   68

अन्तरात्मपदे केचित्केचिदात्मपदे तथा ॥ शान्त्यतीतपदे शैवाः शान्ते माहेश्वरे ततः ॥ ७.१,३१.६८॥
antarātmapade kecitkecidātmapade tathā || śāntyatītapade śaivāḥ śānte māheśvare tataḥ || 7.1,31.68||

Samhita : 11

Adhyaya :   31

Shloka :   69

विद्यायान्तु यथा रौद्राः प्रतिष्ठायां तु वैष्णवाः ॥ निवृत्तौ च तथात्मानो ब्रह्मा ब्रह्मांगयोनयः ॥ ७.१,३१.६९॥
vidyāyāntu yathā raudrāḥ pratiṣṭhāyāṃ tu vaiṣṇavāḥ || nivṛttau ca tathātmāno brahmā brahmāṃgayonayaḥ || 7.1,31.69||

Samhita : 11

Adhyaya :   31

Shloka :   70

देवयोन्यष्टकं मुख्यं मानुष्यमथ मध्यमम् ॥ पक्ष्यादयो ऽधमाः पञ्चयोनयस्ताश्चतुर्दश ॥ ७.१,३१.७०॥
devayonyaṣṭakaṃ mukhyaṃ mānuṣyamatha madhyamam || pakṣyādayo 'dhamāḥ pañcayonayastāścaturdaśa || 7.1,31.70||

Samhita : 11

Adhyaya :   31

Shloka :   71

उत्तराधरभावो ऽपि ज्ञेयस्संसारिणो मलः ॥ यथामभावो मुक्तस्य पूर्वं पश्चात्तु पक्वता ॥ ७.१,३१.७१॥
uttarādharabhāvo 'pi jñeyassaṃsāriṇo malaḥ || yathāmabhāvo muktasya pūrvaṃ paścāttu pakvatā || 7.1,31.71||

Samhita : 11

Adhyaya :   31

Shloka :   72

मलो ऽप्यामश्च पक्वश्च भवेत्संसारकारणम् ॥ आमे त्वधरता पुंसां पक्वे तूत्तरता क्रमात् ॥ ७.१,३१.७२॥
malo 'pyāmaśca pakvaśca bhavetsaṃsārakāraṇam || āme tvadharatā puṃsāṃ pakve tūttaratā kramāt || 7.1,31.72||

Samhita : 11

Adhyaya :   31

Shloka :   73

पश्वात्मानस्त्रिधाभिन्ना एकद्वित्रिमलाः क्रमात् ॥ अत्रोत्तरा एकमला द्विमला मध्यमा मताः ॥ त्रिमलास्त्वधमा ज्ञेया यथोत्तरमधिष्ठिताः ॥ ७.१,३१.७३॥
paśvātmānastridhābhinnā ekadvitrimalāḥ kramāt || atrottarā ekamalā dvimalā madhyamā matāḥ || trimalāstvadhamā jñeyā yathottaramadhiṣṭhitāḥ || 7.1,31.73||

Samhita : 11

Adhyaya :   31

Shloka :   74

त्रिमलानधितिष्ठंति द्विमलैकमलाः क्रमात् ॥ इत्थमौपाधिको भेदो विश्वस्य परिकल्पितः ॥ ७.१,३१.७४॥
trimalānadhitiṣṭhaṃti dvimalaikamalāḥ kramāt || itthamaupādhiko bhedo viśvasya parikalpitaḥ || 7.1,31.74||

Samhita : 11

Adhyaya :   31

Shloka :   75

एकद्वित्रिमलान्सर्वाञ्छिव एको ऽधितिष्ठति ॥ अशिवात्मकमप्येतच्छिवेनाधिष्ठितं यथा ॥ ७.१,३१.७५॥
ekadvitrimalānsarvāñchiva eko 'dhitiṣṭhati || aśivātmakamapyetacchivenādhiṣṭhitaṃ yathā || 7.1,31.75||

Samhita : 11

Adhyaya :   31

Shloka :   76

अरुद्रात्मकमित्येवं रुद्रैर्जगदधिष्ठितम् ॥ अण्डान्ता हि महाभूमिश्शतरुद्राद्यधिष्ठिता ॥ ७.१,३१.७६॥
arudrātmakamityevaṃ rudrairjagadadhiṣṭhitam || aṇḍāntā hi mahābhūmiśśatarudrādyadhiṣṭhitā || 7.1,31.76||

Samhita : 11

Adhyaya :   31

Shloka :   77

मायान्तमन्तरिक्षं तु ह्यमरेशादिभिः क्रमात् ॥ अंगुष्ठमात्रपर्यन्तैस्समंतात्संततं ततम् ॥ ७.१,३१.७७॥
māyāntamantarikṣaṃ tu hyamareśādibhiḥ kramāt || aṃguṣṭhamātraparyantaissamaṃtātsaṃtataṃ tatam || 7.1,31.77||

Samhita : 11

Adhyaya :   31

Shloka :   78

महामायावसाना द्यौर्वाय्वाद्यैर्भुवनाधिपैः ॥ अनाश्रितान्तैरध्वान्तर्वर्तिभिस्समधिष्ठिताः ॥ ७.१,३१.७८॥
mahāmāyāvasānā dyaurvāyvādyairbhuvanādhipaiḥ || anāśritāntairadhvāntarvartibhissamadhiṣṭhitāḥ || 7.1,31.78||

Samhita : 11

Adhyaya :   31

Shloka :   79

ते हि साक्षाद्दिविषदस्त्वन्तरिक्षसदस्तथा ॥ पृथिवीपद इत्येवं देवा देवव्रतैः स्तुता ॥ ७.१,३१.७९॥
te hi sākṣāddiviṣadastvantarikṣasadastathā || pṛthivīpada ityevaṃ devā devavrataiḥ stutā || 7.1,31.79||

Samhita : 11

Adhyaya :   31

Shloka :   80

एवन्त्रिभिर्मलैरामैः पक्वैरेव पृथक्पृथक् ॥ निदानभूतैस्संसाररोगः पुंसां प्रवर्तते ॥ ७.१,३१.८०॥
evantribhirmalairāmaiḥ pakvaireva pṛthakpṛthak || nidānabhūtaissaṃsārarogaḥ puṃsāṃ pravartate || 7.1,31.80||

Samhita : 11

Adhyaya :   31

Shloka :   81

अस्य रोगस्य भैषज्यं ज्ञानमेव न चापरम् ॥ भिषगाज्ञापकः शम्भुश्शिवः परमकारणम् ॥ ७.१,३१.८१॥
asya rogasya bhaiṣajyaṃ jñānameva na cāparam || bhiṣagājñāpakaḥ śambhuśśivaḥ paramakāraṇam || 7.1,31.81||

Samhita : 11

Adhyaya :   31

Shloka :   82

अदुःखेना ऽपि शक्तो ऽसौ पशून्मोचयितुं शिवः ॥ कथं दुःखं करोतीति नात्र कार्या विचारणा ॥ ७.१,३१.८२॥
aduḥkhenā 'pi śakto 'sau paśūnmocayituṃ śivaḥ || kathaṃ duḥkhaṃ karotīti nātra kāryā vicāraṇā || 7.1,31.82||

Samhita : 11

Adhyaya :   31

Shloka :   83

दुःखमेव हि सर्वो ऽपि संसार इति निश्चितम् ॥ कथं दुःखमदुःखं स्यात्स्वभावो ह्यविपर्ययः ॥ ७.१,३१.८३॥
duḥkhameva hi sarvo 'pi saṃsāra iti niścitam || kathaṃ duḥkhamaduḥkhaṃ syātsvabhāvo hyaviparyayaḥ || 7.1,31.83||

Samhita : 11

Adhyaya :   31

Shloka :   84

न हि रोगी ह्यरोगी स्याद्भिषग्भैषज्यकारणात् ॥ रोगार्तं तु भिषग्रोगाद्भैषजैस्सुखमुद्धरेत् ॥ ७.१,३१.८४॥
na hi rogī hyarogī syādbhiṣagbhaiṣajyakāraṇāt || rogārtaṃ tu bhiṣagrogādbhaiṣajaissukhamuddharet || 7.1,31.84||

Samhita : 11

Adhyaya :   31

Shloka :   85

एवं स्वभावमलिनान्स्वभावाद्दुःखिनः पशून् ॥ स्वाज्ञौषधविधानेन दुःखान्मोचयते शिवः ॥ ७.१,३१.८५॥
evaṃ svabhāvamalinānsvabhāvādduḥkhinaḥ paśūn || svājñauṣadhavidhānena duḥkhānmocayate śivaḥ || 7.1,31.85||

Samhita : 11

Adhyaya :   31

Shloka :   86

न भिषक्कारणं रोगे शिवः संसारकारणम् ॥ इत्येतदपि वैषम्यं न दोषायास्य कल्पते ॥ ७.१,३१.८६॥
na bhiṣakkāraṇaṃ roge śivaḥ saṃsārakāraṇam || ityetadapi vaiṣamyaṃ na doṣāyāsya kalpate || 7.1,31.86||

Samhita : 11

Adhyaya :   31

Shloka :   87

दुःखे स्वभावसंसिद्धे कथन्तत्कारणं शिवः ॥ स्वाभाविको मलः पुंसां स हि संसारयत्यमून् ॥ ७.१,३१.८७॥
duḥkhe svabhāvasaṃsiddhe kathantatkāraṇaṃ śivaḥ || svābhāviko malaḥ puṃsāṃ sa hi saṃsārayatyamūn || 7.1,31.87||

Samhita : 11

Adhyaya :   31

Shloka :   88

संसारकारणं यत्तु मलं मायाद्यचेतनम् ॥ तत्स्वयं न प्रवर्तेत शिवसान्निध्यमन्तरा ॥ ७.१,३१.८८॥
saṃsārakāraṇaṃ yattu malaṃ māyādyacetanam || tatsvayaṃ na pravarteta śivasānnidhyamantarā || 7.1,31.88||

Samhita : 11

Adhyaya :   31

Shloka :   89

यथा मणिरयस्कांतस्सान्निध्यादुपकारकः ॥ अयसश्चलतस्तद्वच्छिवो ऽप्यस्येति सूरयः ॥ ७.१,३१.८९॥
yathā maṇirayaskāṃtassānnidhyādupakārakaḥ || ayasaścalatastadvacchivo 'pyasyeti sūrayaḥ || 7.1,31.89||

Samhita : 11

Adhyaya :   31

Shloka :   90

न निवर्तयितुं शक्यं सान्निध्यं सदकारणम् ॥ अधिष्ठाता ततो नित्यमज्ञातो जगतश्शिवः ॥ ७.१,३१.९०॥
na nivartayituṃ śakyaṃ sānnidhyaṃ sadakāraṇam || adhiṣṭhātā tato nityamajñāto jagataśśivaḥ || 7.1,31.90||

Samhita : 11

Adhyaya :   31

Shloka :   91

न शिवेन विना किंचित्प्रवृत्तमिह विद्यते ॥ तत्प्रेरितमिदं सर्वं तथापि न स मुह्यति ॥ ७.१,३१.९१॥
na śivena vinā kiṃcitpravṛttamiha vidyate || tatpreritamidaṃ sarvaṃ tathāpi na sa muhyati || 7.1,31.91||

Samhita : 11

Adhyaya :   31

Shloka :   92

शक्तिराज्ञात्मिका तस्य नियन्त्री विश्वतोमुखी ॥ तया ततमिदं शश्वत्तथापि स न दुष्यति ॥ ७.१,३१.९२॥
śaktirājñātmikā tasya niyantrī viśvatomukhī || tayā tatamidaṃ śaśvattathāpi sa na duṣyati || 7.1,31.92||

Samhita : 11

Adhyaya :   31

Shloka :   93

अनिदं प्रथमं सर्वमीशितव्यं स ईश्वरः ॥ ईशनाच्च तदीयाज्ञा तथापि स न दुष्यति ॥ ७.१,३१.९३॥
anidaṃ prathamaṃ sarvamīśitavyaṃ sa īśvaraḥ || īśanācca tadīyājñā tathāpi sa na duṣyati || 7.1,31.93||

Samhita : 11

Adhyaya :   31

Shloka :   94

यो ऽन्यथा मन्यते मोहात्स विनष्यति दुर्मतिः ॥ तच्छक्तिवैभवादेव तथापि स न दुष्यति ॥ ७.१,३१.९४॥
yo 'nyathā manyate mohātsa vinaṣyati durmatiḥ || tacchaktivaibhavādeva tathāpi sa na duṣyati || 7.1,31.94||

Samhita : 11

Adhyaya :   31

Shloka :   95

एतस्मिन्नंतरे व्योम्नः श्रुताः वागरीरिणी ॥ सत्यमोममृतं सौम्यमित्याविरभवत्स्फुटम् ॥ ७.१,३१.९५॥
etasminnaṃtare vyomnaḥ śrutāḥ vāgarīriṇī || satyamomamṛtaṃ saumyamityāvirabhavatsphuṭam || 7.1,31.95||

Samhita : 11

Adhyaya :   31

Shloka :   96

ततो हृष्टतराः सर्वे विनष्टाशेषसंशयाः ॥ मुनयो विस्मयाविष्टाः प्रेणेमुः पवनं प्रभुम् ॥ ७.१,३१.९६॥
tato hṛṣṭatarāḥ sarve vinaṣṭāśeṣasaṃśayāḥ || munayo vismayāviṣṭāḥ preṇemuḥ pavanaṃ prabhum || 7.1,31.96||

Samhita : 11

Adhyaya :   31

Shloka :   97

तथा विगतसन्देहान्कृत्वापि पवनो मुनीन् ॥ नैते प्रतिष्ठितज्ञाना इति मत्वैवमब्रवीत् ॥ ७.१,३१.९७॥
tathā vigatasandehānkṛtvāpi pavano munīn || naite pratiṣṭhitajñānā iti matvaivamabravīt || 7.1,31.97||

Samhita : 11

Adhyaya :   31

Shloka :   98

वायुरुवाच्व॥
परोक्षमपरोक्षं च द्विविधं ज्ञानमिष्यते ॥ परोक्षमस्थिरं प्राहुरपरोक्षं तु सुस्थिरम् ॥ ७.१,३१.९८॥
parokṣamaparokṣaṃ ca dvividhaṃ jñānamiṣyate || parokṣamasthiraṃ prāhuraparokṣaṃ tu susthiram || 7.1,31.98||

Samhita : 11

Adhyaya :   31

Shloka :   99

हेतूपदेशगम्यं यत्तत्परोक्षं प्रचक्षते ॥ अपरोक्षं पुनः श्रेष्ठादनुष्ठानाद्भविष्यति ॥ ७.१,३१.९९॥
hetūpadeśagamyaṃ yattatparokṣaṃ pracakṣate || aparokṣaṃ punaḥ śreṣṭhādanuṣṭhānādbhaviṣyati || 7.1,31.99||

Samhita : 11

Adhyaya :   31

Shloka :   100

नापरोक्षादृते मोक्ष इति कृत्वा विनिश्चयम् ॥ श्रेष्ठानुष्ठानसिद्ध्यर्थं प्रयतध्वमतन्द्रिताः ॥ ७.१,३१.१००॥
nāparokṣādṛte mokṣa iti kṛtvā viniścayam || śreṣṭhānuṣṭhānasiddhyarthaṃ prayatadhvamatandritāḥ || 7.1,31.100||

Samhita : 11

Adhyaya :   31

Shloka :   101

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ज्ञानोपदेशो नामैकत्रिंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe jñānopadeśo nāmaikatriṃśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   31

Shloka :   102

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In