सूत उवाच॥
तस्मिन्देशे महाभागा मुनयश्शंसितव्रताः ॥ अर्चयंतो महादेवं सत्रमारेभिरे तदा ॥ ७.१,४.१॥
tasmindeśe mahābhāgā munayaśśaṃsitavratāḥ || arcayaṃto mahādevaṃ satramārebhire tadā || 7.1,4.1||
तच्च सत्रं प्रववृते सर्वाश्चर्यं महर्षिणाम् ॥ विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव ॥ ७.१,४.२॥
tacca satraṃ pravavṛte sarvāścaryaṃ maharṣiṇām || viśvaṃ sisṛkṣamāṇānāṃ purā viśvasṛjāmiva || 7.1,4.2||
अथ काले गते सत्रे समाप्ते भूरिदक्षिणे ॥ पितामहनियोगेन वायुस्तत्रागमत्स्वयम् ॥ ७.१,४.३॥
atha kāle gate satre samāpte bhūridakṣiṇe || pitāmahaniyogena vāyustatrāgamatsvayam || 7.1,4.3||
शिष्यस्स्वयंभुवो देवस्सर्वप्रत्यक्षदृग्वशी ॥ आज्ञायां मरुतो यस्य संस्थितास्सप्तसप्तकाः ॥ ७.१,४.४॥
śiṣyassvayaṃbhuvo devassarvapratyakṣadṛgvaśī || ājñāyāṃ maruto yasya saṃsthitāssaptasaptakāḥ || 7.1,4.4||
प्रेरयञ्छश्वदंगानि प्राणाद्याभिः स्ववृत्तिभिः ॥ सर्वभूतशरीराणां कुरुते यश्च धारणम् ॥ ७.१,४.५॥
prerayañchaśvadaṃgāni prāṇādyābhiḥ svavṛttibhiḥ || sarvabhūtaśarīrāṇāṃ kurute yaśca dhāraṇam || 7.1,4.5||
अणिमादिभिरष्टाभिरैश्वर्यैश्च समन्वितः ॥ तिर्यक्कालादिभिर्मेध्यैर्भुवनानि बिभर्ति यः ॥ ७.१,४.६॥
aṇimādibhiraṣṭābhiraiśvaryaiśca samanvitaḥ || tiryakkālādibhirmedhyairbhuvanāni bibharti yaḥ || 7.1,4.6||
आकाशयोनिर्द्विगुणः स्पर्शशब्दसमन्वयात् ॥ तेजसां प्रकृतिश्चेति यमाहुस्तत्त्वचिंतकाः ॥ ७.१,४.७॥
ākāśayonirdviguṇaḥ sparśaśabdasamanvayāt || tejasāṃ prakṛtiśceti yamāhustattvaciṃtakāḥ || 7.1,4.7||
तमाश्रमगतं दृष्ट्वा मुनयो दीर्घसत्रिणः ॥ पितामहवचः स्मृत्वा प्रहर्षमतुलं ययुः ॥ ७.१,४.८॥
tamāśramagataṃ dṛṣṭvā munayo dīrghasatriṇaḥ || pitāmahavacaḥ smṛtvā praharṣamatulaṃ yayuḥ || 7.1,4.8||
अभ्युत्थाय ततस्सर्वे प्रणम्यांबरसंभवम् ॥ चामीकरमयं तस्मै विष्टरं समकल्पयन् ॥ ७.१,४.९॥
abhyutthāya tatassarve praṇamyāṃbarasaṃbhavam || cāmīkaramayaṃ tasmai viṣṭaraṃ samakalpayan || 7.1,4.9||
सोपि तत्र समासीनो मुनिभिस्सम्यगर्चितः ॥ प्रतिनंद्य च तान् सर्वान् पप्रच्छ कुशलं ततः ॥ ७.१,४.१०॥
sopi tatra samāsīno munibhissamyagarcitaḥ || pratinaṃdya ca tān sarvān papraccha kuśalaṃ tataḥ || 7.1,4.10||
वायुरुवाच॥
अत्र वः कुशलं विप्राः कच्चिद्वृत्ते महाक्रतौ ॥ कच्चिद्यज्ञहनो दैत्या न बाधेरन्सुरद्विषः ॥ ७.१,४.११॥
atra vaḥ kuśalaṃ viprāḥ kaccidvṛtte mahākratau || kaccidyajñahano daityā na bādheransuradviṣaḥ || 7.1,4.11||
प्रायश्चित्तं दुरिष्टं वा न कच्चित्समजायत ॥ स्तोत्रशस्त्रगृहैर्देवान् पित्ःन् पित्र्यैश्च कर्मभिः ॥ ७.१,४.१२॥
prāyaścittaṃ duriṣṭaṃ vā na kaccitsamajāyata || stotraśastragṛhairdevān pitḥn pitryaiśca karmabhiḥ || 7.1,4.12||
कच्चिदभ्यर्च्य युष्माभिर्विधिरासीत्स्वनुष्ठितः ॥ निवृत्ते च महासत्रे पश्चात्किं वश्चिकीर्षितम् ॥ ७.१,४.१३॥
kaccidabhyarcya yuṣmābhirvidhirāsītsvanuṣṭhitaḥ || nivṛtte ca mahāsatre paścātkiṃ vaścikīrṣitam || 7.1,4.13||
इत्युक्ता मुनयः सर्वे वायुना शिवभाविना ॥ प्रहृष्टमनसः पूताः प्रत्यूचुर्विनयान्विताः ॥ ७.१,४.१४॥
ityuktā munayaḥ sarve vāyunā śivabhāvinā || prahṛṣṭamanasaḥ pūtāḥ pratyūcurvinayānvitāḥ || 7.1,4.14||
मुनय ऊचुः॥
अद्य नः कुशलं सर्वमद्य साधु भवेत्तपः ॥ अस्मच्छ्रेयोभिवृद्ध्यर्थं भवानत्रागतो यतः ॥ ७.१,४.१५॥
adya naḥ kuśalaṃ sarvamadya sādhu bhavettapaḥ || asmacchreyobhivṛddhyarthaṃ bhavānatrāgato yataḥ || 7.1,4.15||
शृणु चेदं पुरावृत्तं तमसाक्रांतमानसैः ॥ उपासितः पुरास्माभिर्विज्ञानार्थं प्रजापतिः ॥ ७.१,४.१६॥
śṛṇu cedaṃ purāvṛttaṃ tamasākrāṃtamānasaiḥ || upāsitaḥ purāsmābhirvijñānārthaṃ prajāpatiḥ || 7.1,4.16||
सोप्यस्माननुगृह्याह शरण्यश्शरणागतान् ॥ सर्वस्मादधिको रुद्रो विप्राः परमकारणम् ॥ ७.१,४.१७॥
sopyasmānanugṛhyāha śaraṇyaśśaraṇāgatān || sarvasmādadhiko rudro viprāḥ paramakāraṇam || 7.1,4.17||
तमप्रतर्क्यं याथात्म्यं भक्तिमानेव पश्यति ॥ भक्तिश्चास्य प्रसादेन प्रसादादेव निर्वृतिः ॥ ७.१,४.१८॥
tamapratarkyaṃ yāthātmyaṃ bhaktimāneva paśyati || bhaktiścāsya prasādena prasādādeva nirvṛtiḥ || 7.1,4.18||
तस्मादस्य प्रसादार्थं नैमिषे सत्रयोगतः ॥ यजध्वं दीर्घसत्रेण रुद्रं परमकारणम् ॥ ७.१,४.१९॥
tasmādasya prasādārthaṃ naimiṣe satrayogataḥ || yajadhvaṃ dīrghasatreṇa rudraṃ paramakāraṇam || 7.1,4.19||
तत्प्रसादेन सत्रांते वायुस्तत्रागमिष्यति ॥ तन्मुखाज्ज्ञानलाभो वस्तत्र श्रेयो भविष्यति ॥ ७.१,४.२०॥
tatprasādena satrāṃte vāyustatrāgamiṣyati || tanmukhājjñānalābho vastatra śreyo bhaviṣyati || 7.1,4.20||
इत्यादिश्य वयं सर्वे प्रेषिता परमेष्ठिना ॥ अस्मिन्देशे महाभाग तवागमनकांक्षिणः ॥ ७.१,४.२१॥
ityādiśya vayaṃ sarve preṣitā parameṣṭhinā || asmindeśe mahābhāga tavāgamanakāṃkṣiṇaḥ || 7.1,4.21||
दीर्घसत्रं समासीना दिव्यवर्षसहस्रकम् ॥ अतस्तवागमादन्यत्प्रार्थ्यं नो नास्ति किंचन ॥ ७.१,४.२२॥
dīrghasatraṃ samāsīnā divyavarṣasahasrakam || atastavāgamādanyatprārthyaṃ no nāsti kiṃcana || 7.1,4.22||
इत्याकर्ण्य पुरावृत्तमृषीणां दीर्घसत्रिणाम् ॥ वायुः प्रीतमना भूत्वा तत्रासीन्मुनिसंवृतः ॥ ७.१,४.२३॥
ityākarṇya purāvṛttamṛṣīṇāṃ dīrghasatriṇām || vāyuḥ prītamanā bhūtvā tatrāsīnmunisaṃvṛtaḥ || 7.1,4.23||
ततस्तैर्मुनिभिः पृष्टस्तेषां भावविवृद्धये ॥ सर्गादि शार्वमैश्वर्यं समासाद वदद्विभुः ॥ ७.१,४.२४॥
tatastairmunibhiḥ pṛṣṭasteṣāṃ bhāvavivṛddhaye || sargādi śārvamaiśvaryaṃ samāsāda vadadvibhuḥ || 7.1,4.24||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वायुसमागमो नाम चतुर्थो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vāyusamāgamo nāma caturtho 'dhyāyaḥ||
सूत उवाच॥
तस्मिन्देशे महाभागा मुनयश्शंसितव्रताः ॥ अर्चयंतो महादेवं सत्रमारेभिरे तदा ॥ ७.१,४.१॥
tasmindeśe mahābhāgā munayaśśaṃsitavratāḥ || arcayaṃto mahādevaṃ satramārebhire tadā || 7.1,4.1||
तच्च सत्रं प्रववृते सर्वाश्चर्यं महर्षिणाम् ॥ विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव ॥ ७.१,४.२॥
tacca satraṃ pravavṛte sarvāścaryaṃ maharṣiṇām || viśvaṃ sisṛkṣamāṇānāṃ purā viśvasṛjāmiva || 7.1,4.2||
अथ काले गते सत्रे समाप्ते भूरिदक्षिणे ॥ पितामहनियोगेन वायुस्तत्रागमत्स्वयम् ॥ ७.१,४.३॥
atha kāle gate satre samāpte bhūridakṣiṇe || pitāmahaniyogena vāyustatrāgamatsvayam || 7.1,4.3||
शिष्यस्स्वयंभुवो देवस्सर्वप्रत्यक्षदृग्वशी ॥ आज्ञायां मरुतो यस्य संस्थितास्सप्तसप्तकाः ॥ ७.१,४.४॥
śiṣyassvayaṃbhuvo devassarvapratyakṣadṛgvaśī || ājñāyāṃ maruto yasya saṃsthitāssaptasaptakāḥ || 7.1,4.4||
प्रेरयञ्छश्वदंगानि प्राणाद्याभिः स्ववृत्तिभिः ॥ सर्वभूतशरीराणां कुरुते यश्च धारणम् ॥ ७.१,४.५॥
prerayañchaśvadaṃgāni prāṇādyābhiḥ svavṛttibhiḥ || sarvabhūtaśarīrāṇāṃ kurute yaśca dhāraṇam || 7.1,4.5||
अणिमादिभिरष्टाभिरैश्वर्यैश्च समन्वितः ॥ तिर्यक्कालादिभिर्मेध्यैर्भुवनानि बिभर्ति यः ॥ ७.१,४.६॥
aṇimādibhiraṣṭābhiraiśvaryaiśca samanvitaḥ || tiryakkālādibhirmedhyairbhuvanāni bibharti yaḥ || 7.1,4.6||
आकाशयोनिर्द्विगुणः स्पर्शशब्दसमन्वयात् ॥ तेजसां प्रकृतिश्चेति यमाहुस्तत्त्वचिंतकाः ॥ ७.१,४.७॥
ākāśayonirdviguṇaḥ sparśaśabdasamanvayāt || tejasāṃ prakṛtiśceti yamāhustattvaciṃtakāḥ || 7.1,4.7||
तमाश्रमगतं दृष्ट्वा मुनयो दीर्घसत्रिणः ॥ पितामहवचः स्मृत्वा प्रहर्षमतुलं ययुः ॥ ७.१,४.८॥
tamāśramagataṃ dṛṣṭvā munayo dīrghasatriṇaḥ || pitāmahavacaḥ smṛtvā praharṣamatulaṃ yayuḥ || 7.1,4.8||
अभ्युत्थाय ततस्सर्वे प्रणम्यांबरसंभवम् ॥ चामीकरमयं तस्मै विष्टरं समकल्पयन् ॥ ७.१,४.९॥
abhyutthāya tatassarve praṇamyāṃbarasaṃbhavam || cāmīkaramayaṃ tasmai viṣṭaraṃ samakalpayan || 7.1,4.9||
सोपि तत्र समासीनो मुनिभिस्सम्यगर्चितः ॥ प्रतिनंद्य च तान् सर्वान् पप्रच्छ कुशलं ततः ॥ ७.१,४.१०॥
sopi tatra samāsīno munibhissamyagarcitaḥ || pratinaṃdya ca tān sarvān papraccha kuśalaṃ tataḥ || 7.1,4.10||
वायुरुवाच॥
अत्र वः कुशलं विप्राः कच्चिद्वृत्ते महाक्रतौ ॥ कच्चिद्यज्ञहनो दैत्या न बाधेरन्सुरद्विषः ॥ ७.१,४.११॥
atra vaḥ kuśalaṃ viprāḥ kaccidvṛtte mahākratau || kaccidyajñahano daityā na bādheransuradviṣaḥ || 7.1,4.11||
प्रायश्चित्तं दुरिष्टं वा न कच्चित्समजायत ॥ स्तोत्रशस्त्रगृहैर्देवान् पित्ःन् पित्र्यैश्च कर्मभिः ॥ ७.१,४.१२॥
prāyaścittaṃ duriṣṭaṃ vā na kaccitsamajāyata || stotraśastragṛhairdevān pitḥn pitryaiśca karmabhiḥ || 7.1,4.12||
कच्चिदभ्यर्च्य युष्माभिर्विधिरासीत्स्वनुष्ठितः ॥ निवृत्ते च महासत्रे पश्चात्किं वश्चिकीर्षितम् ॥ ७.१,४.१३॥
kaccidabhyarcya yuṣmābhirvidhirāsītsvanuṣṭhitaḥ || nivṛtte ca mahāsatre paścātkiṃ vaścikīrṣitam || 7.1,4.13||
इत्युक्ता मुनयः सर्वे वायुना शिवभाविना ॥ प्रहृष्टमनसः पूताः प्रत्यूचुर्विनयान्विताः ॥ ७.१,४.१४॥
ityuktā munayaḥ sarve vāyunā śivabhāvinā || prahṛṣṭamanasaḥ pūtāḥ pratyūcurvinayānvitāḥ || 7.1,4.14||
मुनय ऊचुः॥
अद्य नः कुशलं सर्वमद्य साधु भवेत्तपः ॥ अस्मच्छ्रेयोभिवृद्ध्यर्थं भवानत्रागतो यतः ॥ ७.१,४.१५॥
adya naḥ kuśalaṃ sarvamadya sādhu bhavettapaḥ || asmacchreyobhivṛddhyarthaṃ bhavānatrāgato yataḥ || 7.1,4.15||
शृणु चेदं पुरावृत्तं तमसाक्रांतमानसैः ॥ उपासितः पुरास्माभिर्विज्ञानार्थं प्रजापतिः ॥ ७.१,४.१६॥
śṛṇu cedaṃ purāvṛttaṃ tamasākrāṃtamānasaiḥ || upāsitaḥ purāsmābhirvijñānārthaṃ prajāpatiḥ || 7.1,4.16||
सोप्यस्माननुगृह्याह शरण्यश्शरणागतान् ॥ सर्वस्मादधिको रुद्रो विप्राः परमकारणम् ॥ ७.१,४.१७॥
sopyasmānanugṛhyāha śaraṇyaśśaraṇāgatān || sarvasmādadhiko rudro viprāḥ paramakāraṇam || 7.1,4.17||
तमप्रतर्क्यं याथात्म्यं भक्तिमानेव पश्यति ॥ भक्तिश्चास्य प्रसादेन प्रसादादेव निर्वृतिः ॥ ७.१,४.१८॥
tamapratarkyaṃ yāthātmyaṃ bhaktimāneva paśyati || bhaktiścāsya prasādena prasādādeva nirvṛtiḥ || 7.1,4.18||
तस्मादस्य प्रसादार्थं नैमिषे सत्रयोगतः ॥ यजध्वं दीर्घसत्रेण रुद्रं परमकारणम् ॥ ७.१,४.१९॥
tasmādasya prasādārthaṃ naimiṣe satrayogataḥ || yajadhvaṃ dīrghasatreṇa rudraṃ paramakāraṇam || 7.1,4.19||
तत्प्रसादेन सत्रांते वायुस्तत्रागमिष्यति ॥ तन्मुखाज्ज्ञानलाभो वस्तत्र श्रेयो भविष्यति ॥ ७.१,४.२०॥
tatprasādena satrāṃte vāyustatrāgamiṣyati || tanmukhājjñānalābho vastatra śreyo bhaviṣyati || 7.1,4.20||
इत्यादिश्य वयं सर्वे प्रेषिता परमेष्ठिना ॥ अस्मिन्देशे महाभाग तवागमनकांक्षिणः ॥ ७.१,४.२१॥
ityādiśya vayaṃ sarve preṣitā parameṣṭhinā || asmindeśe mahābhāga tavāgamanakāṃkṣiṇaḥ || 7.1,4.21||
दीर्घसत्रं समासीना दिव्यवर्षसहस्रकम् ॥ अतस्तवागमादन्यत्प्रार्थ्यं नो नास्ति किंचन ॥ ७.१,४.२२॥
dīrghasatraṃ samāsīnā divyavarṣasahasrakam || atastavāgamādanyatprārthyaṃ no nāsti kiṃcana || 7.1,4.22||
इत्याकर्ण्य पुरावृत्तमृषीणां दीर्घसत्रिणाम् ॥ वायुः प्रीतमना भूत्वा तत्रासीन्मुनिसंवृतः ॥ ७.१,४.२३॥
ityākarṇya purāvṛttamṛṣīṇāṃ dīrghasatriṇām || vāyuḥ prītamanā bhūtvā tatrāsīnmunisaṃvṛtaḥ || 7.1,4.23||
ततस्तैर्मुनिभिः पृष्टस्तेषां भावविवृद्धये ॥ सर्गादि शार्वमैश्वर्यं समासाद वदद्विभुः ॥ ७.१,४.२४॥
tatastairmunibhiḥ pṛṣṭasteṣāṃ bhāvavivṛddhaye || sargādi śārvamaiśvaryaṃ samāsāda vadadvibhuḥ || 7.1,4.24||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वायुसमागमो नाम चतुर्थो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vāyusamāgamo nāma caturtho 'dhyāyaḥ||
ॐ श्री परमात्मने नमः