| |
|

This overlay will guide you through the buttons:

सूत उवाच॥
तस्मिन्देशे महाभागा मुनयश्शंसितव्रताः ॥ अर्चयंतो महादेवं सत्रमारेभिरे तदा ॥ ७.१,४.१॥
tasmindeśe mahābhāgā munayaśśaṃsitavratāḥ .. arcayaṃto mahādevaṃ satramārebhire tadā .. 7.1,4.1..
तच्च सत्रं प्रववृते सर्वाश्चर्यं महर्षिणाम् ॥ विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव ॥ ७.१,४.२॥
tacca satraṃ pravavṛte sarvāścaryaṃ maharṣiṇām .. viśvaṃ sisṛkṣamāṇānāṃ purā viśvasṛjāmiva .. 7.1,4.2..
अथ काले गते सत्रे समाप्ते भूरिदक्षिणे ॥ पितामहनियोगेन वायुस्तत्रागमत्स्वयम् ॥ ७.१,४.३॥
atha kāle gate satre samāpte bhūridakṣiṇe .. pitāmahaniyogena vāyustatrāgamatsvayam .. 7.1,4.3..
शिष्यस्स्वयंभुवो देवस्सर्वप्रत्यक्षदृग्वशी ॥ आज्ञायां मरुतो यस्य संस्थितास्सप्तसप्तकाः ॥ ७.१,४.४॥
śiṣyassvayaṃbhuvo devassarvapratyakṣadṛgvaśī .. ājñāyāṃ maruto yasya saṃsthitāssaptasaptakāḥ .. 7.1,4.4..
प्रेरयञ्छश्वदंगानि प्राणाद्याभिः स्ववृत्तिभिः ॥ सर्वभूतशरीराणां कुरुते यश्च धारणम् ॥ ७.१,४.५॥
prerayañchaśvadaṃgāni prāṇādyābhiḥ svavṛttibhiḥ .. sarvabhūtaśarīrāṇāṃ kurute yaśca dhāraṇam .. 7.1,4.5..
अणिमादिभिरष्टाभिरैश्वर्यैश्च समन्वितः ॥ तिर्यक्कालादिभिर्मेध्यैर्भुवनानि बिभर्ति यः ॥ ७.१,४.६॥
aṇimādibhiraṣṭābhiraiśvaryaiśca samanvitaḥ .. tiryakkālādibhirmedhyairbhuvanāni bibharti yaḥ .. 7.1,4.6..
आकाशयोनिर्द्विगुणः स्पर्शशब्दसमन्वयात् ॥ तेजसां प्रकृतिश्चेति यमाहुस्तत्त्वचिंतकाः ॥ ७.१,४.७॥
ākāśayonirdviguṇaḥ sparśaśabdasamanvayāt .. tejasāṃ prakṛtiśceti yamāhustattvaciṃtakāḥ .. 7.1,4.7..
तमाश्रमगतं दृष्ट्वा मुनयो दीर्घसत्रिणः ॥ पितामहवचः स्मृत्वा प्रहर्षमतुलं ययुः ॥ ७.१,४.८॥
tamāśramagataṃ dṛṣṭvā munayo dīrghasatriṇaḥ .. pitāmahavacaḥ smṛtvā praharṣamatulaṃ yayuḥ .. 7.1,4.8..
अभ्युत्थाय ततस्सर्वे प्रणम्यांबरसंभवम् ॥ चामीकरमयं तस्मै विष्टरं समकल्पयन् ॥ ७.१,४.९॥
abhyutthāya tatassarve praṇamyāṃbarasaṃbhavam .. cāmīkaramayaṃ tasmai viṣṭaraṃ samakalpayan .. 7.1,4.9..
सोपि तत्र समासीनो मुनिभिस्सम्यगर्चितः ॥ प्रतिनंद्य च तान् सर्वान् पप्रच्छ कुशलं ततः ॥ ७.१,४.१०॥
sopi tatra samāsīno munibhissamyagarcitaḥ .. pratinaṃdya ca tān sarvān papraccha kuśalaṃ tataḥ .. 7.1,4.10..
वायुरुवाच॥
अत्र वः कुशलं विप्राः कच्चिद्वृत्ते महाक्रतौ ॥ कच्चिद्यज्ञहनो दैत्या न बाधेरन्सुरद्विषः ॥ ७.१,४.११॥
atra vaḥ kuśalaṃ viprāḥ kaccidvṛtte mahākratau .. kaccidyajñahano daityā na bādheransuradviṣaḥ .. 7.1,4.11..
प्रायश्चित्तं दुरिष्टं वा न कच्चित्समजायत ॥ स्तोत्रशस्त्रगृहैर्देवान् पित्ःन् पित्र्यैश्च कर्मभिः ॥ ७.१,४.१२॥
prāyaścittaṃ duriṣṭaṃ vā na kaccitsamajāyata .. stotraśastragṛhairdevān pitḥn pitryaiśca karmabhiḥ .. 7.1,4.12..
कच्चिदभ्यर्च्य युष्माभिर्विधिरासीत्स्वनुष्ठितः ॥ निवृत्ते च महासत्रे पश्चात्किं वश्चिकीर्षितम् ॥ ७.१,४.१३॥
kaccidabhyarcya yuṣmābhirvidhirāsītsvanuṣṭhitaḥ .. nivṛtte ca mahāsatre paścātkiṃ vaścikīrṣitam .. 7.1,4.13..
इत्युक्ता मुनयः सर्वे वायुना शिवभाविना ॥ प्रहृष्टमनसः पूताः प्रत्यूचुर्विनयान्विताः ॥ ७.१,४.१४॥
ityuktā munayaḥ sarve vāyunā śivabhāvinā .. prahṛṣṭamanasaḥ pūtāḥ pratyūcurvinayānvitāḥ .. 7.1,4.14..
मुनय ऊचुः॥
अद्य नः कुशलं सर्वमद्य साधु भवेत्तपः ॥ अस्मच्छ्रेयोभिवृद्ध्यर्थं भवानत्रागतो यतः ॥ ७.१,४.१५॥
adya naḥ kuśalaṃ sarvamadya sādhu bhavettapaḥ .. asmacchreyobhivṛddhyarthaṃ bhavānatrāgato yataḥ .. 7.1,4.15..
शृणु चेदं पुरावृत्तं तमसाक्रांतमानसैः ॥ उपासितः पुरास्माभिर्विज्ञानार्थं प्रजापतिः ॥ ७.१,४.१६॥
śṛṇu cedaṃ purāvṛttaṃ tamasākrāṃtamānasaiḥ .. upāsitaḥ purāsmābhirvijñānārthaṃ prajāpatiḥ .. 7.1,4.16..
सोप्यस्माननुगृह्याह शरण्यश्शरणागतान् ॥ सर्वस्मादधिको रुद्रो विप्राः परमकारणम् ॥ ७.१,४.१७॥
sopyasmānanugṛhyāha śaraṇyaśśaraṇāgatān .. sarvasmādadhiko rudro viprāḥ paramakāraṇam .. 7.1,4.17..
तमप्रतर्क्यं याथात्म्यं भक्तिमानेव पश्यति ॥ भक्तिश्चास्य प्रसादेन प्रसादादेव निर्वृतिः ॥ ७.१,४.१८॥
tamapratarkyaṃ yāthātmyaṃ bhaktimāneva paśyati .. bhaktiścāsya prasādena prasādādeva nirvṛtiḥ .. 7.1,4.18..
तस्मादस्य प्रसादार्थं नैमिषे सत्रयोगतः ॥ यजध्वं दीर्घसत्रेण रुद्रं परमकारणम् ॥ ७.१,४.१९॥
tasmādasya prasādārthaṃ naimiṣe satrayogataḥ .. yajadhvaṃ dīrghasatreṇa rudraṃ paramakāraṇam .. 7.1,4.19..
तत्प्रसादेन सत्रांते वायुस्तत्रागमिष्यति ॥ तन्मुखाज्ज्ञानलाभो वस्तत्र श्रेयो भविष्यति ॥ ७.१,४.२०॥
tatprasādena satrāṃte vāyustatrāgamiṣyati .. tanmukhājjñānalābho vastatra śreyo bhaviṣyati .. 7.1,4.20..
इत्यादिश्य वयं सर्वे प्रेषिता परमेष्ठिना ॥ अस्मिन्देशे महाभाग तवागमनकांक्षिणः ॥ ७.१,४.२१॥
ityādiśya vayaṃ sarve preṣitā parameṣṭhinā .. asmindeśe mahābhāga tavāgamanakāṃkṣiṇaḥ .. 7.1,4.21..
दीर्घसत्रं समासीना दिव्यवर्षसहस्रकम् ॥ अतस्तवागमादन्यत्प्रार्थ्यं नो नास्ति किंचन ॥ ७.१,४.२२॥
dīrghasatraṃ samāsīnā divyavarṣasahasrakam .. atastavāgamādanyatprārthyaṃ no nāsti kiṃcana .. 7.1,4.22..
इत्याकर्ण्य पुरावृत्तमृषीणां दीर्घसत्रिणाम् ॥ वायुः प्रीतमना भूत्वा तत्रासीन्मुनिसंवृतः ॥ ७.१,४.२३॥
ityākarṇya purāvṛttamṛṣīṇāṃ dīrghasatriṇām .. vāyuḥ prītamanā bhūtvā tatrāsīnmunisaṃvṛtaḥ .. 7.1,4.23..
ततस्तैर्मुनिभिः पृष्टस्तेषां भावविवृद्धये ॥ सर्गादि शार्वमैश्वर्यं समासाद वदद्विभुः ॥ ७.१,४.२४॥
tatastairmunibhiḥ pṛṣṭasteṣāṃ bhāvavivṛddhaye .. sargādi śārvamaiśvaryaṃ samāsāda vadadvibhuḥ .. 7.1,4.24..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वायुसमागमो नाम चतुर्थो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vāyusamāgamo nāma caturtho 'dhyāyaḥ..
सूत उवाच॥
तस्मिन्देशे महाभागा मुनयश्शंसितव्रताः ॥ अर्चयंतो महादेवं सत्रमारेभिरे तदा ॥ ७.१,४.१॥
tasmindeśe mahābhāgā munayaśśaṃsitavratāḥ .. arcayaṃto mahādevaṃ satramārebhire tadā .. 7.1,4.1..
तच्च सत्रं प्रववृते सर्वाश्चर्यं महर्षिणाम् ॥ विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव ॥ ७.१,४.२॥
tacca satraṃ pravavṛte sarvāścaryaṃ maharṣiṇām .. viśvaṃ sisṛkṣamāṇānāṃ purā viśvasṛjāmiva .. 7.1,4.2..
अथ काले गते सत्रे समाप्ते भूरिदक्षिणे ॥ पितामहनियोगेन वायुस्तत्रागमत्स्वयम् ॥ ७.१,४.३॥
atha kāle gate satre samāpte bhūridakṣiṇe .. pitāmahaniyogena vāyustatrāgamatsvayam .. 7.1,4.3..
शिष्यस्स्वयंभुवो देवस्सर्वप्रत्यक्षदृग्वशी ॥ आज्ञायां मरुतो यस्य संस्थितास्सप्तसप्तकाः ॥ ७.१,४.४॥
śiṣyassvayaṃbhuvo devassarvapratyakṣadṛgvaśī .. ājñāyāṃ maruto yasya saṃsthitāssaptasaptakāḥ .. 7.1,4.4..
प्रेरयञ्छश्वदंगानि प्राणाद्याभिः स्ववृत्तिभिः ॥ सर्वभूतशरीराणां कुरुते यश्च धारणम् ॥ ७.१,४.५॥
prerayañchaśvadaṃgāni prāṇādyābhiḥ svavṛttibhiḥ .. sarvabhūtaśarīrāṇāṃ kurute yaśca dhāraṇam .. 7.1,4.5..
अणिमादिभिरष्टाभिरैश्वर्यैश्च समन्वितः ॥ तिर्यक्कालादिभिर्मेध्यैर्भुवनानि बिभर्ति यः ॥ ७.१,४.६॥
aṇimādibhiraṣṭābhiraiśvaryaiśca samanvitaḥ .. tiryakkālādibhirmedhyairbhuvanāni bibharti yaḥ .. 7.1,4.6..
आकाशयोनिर्द्विगुणः स्पर्शशब्दसमन्वयात् ॥ तेजसां प्रकृतिश्चेति यमाहुस्तत्त्वचिंतकाः ॥ ७.१,४.७॥
ākāśayonirdviguṇaḥ sparśaśabdasamanvayāt .. tejasāṃ prakṛtiśceti yamāhustattvaciṃtakāḥ .. 7.1,4.7..
तमाश्रमगतं दृष्ट्वा मुनयो दीर्घसत्रिणः ॥ पितामहवचः स्मृत्वा प्रहर्षमतुलं ययुः ॥ ७.१,४.८॥
tamāśramagataṃ dṛṣṭvā munayo dīrghasatriṇaḥ .. pitāmahavacaḥ smṛtvā praharṣamatulaṃ yayuḥ .. 7.1,4.8..
अभ्युत्थाय ततस्सर्वे प्रणम्यांबरसंभवम् ॥ चामीकरमयं तस्मै विष्टरं समकल्पयन् ॥ ७.१,४.९॥
abhyutthāya tatassarve praṇamyāṃbarasaṃbhavam .. cāmīkaramayaṃ tasmai viṣṭaraṃ samakalpayan .. 7.1,4.9..
सोपि तत्र समासीनो मुनिभिस्सम्यगर्चितः ॥ प्रतिनंद्य च तान् सर्वान् पप्रच्छ कुशलं ततः ॥ ७.१,४.१०॥
sopi tatra samāsīno munibhissamyagarcitaḥ .. pratinaṃdya ca tān sarvān papraccha kuśalaṃ tataḥ .. 7.1,4.10..
वायुरुवाच॥
अत्र वः कुशलं विप्राः कच्चिद्वृत्ते महाक्रतौ ॥ कच्चिद्यज्ञहनो दैत्या न बाधेरन्सुरद्विषः ॥ ७.१,४.११॥
atra vaḥ kuśalaṃ viprāḥ kaccidvṛtte mahākratau .. kaccidyajñahano daityā na bādheransuradviṣaḥ .. 7.1,4.11..
प्रायश्चित्तं दुरिष्टं वा न कच्चित्समजायत ॥ स्तोत्रशस्त्रगृहैर्देवान् पित्ःन् पित्र्यैश्च कर्मभिः ॥ ७.१,४.१२॥
prāyaścittaṃ duriṣṭaṃ vā na kaccitsamajāyata .. stotraśastragṛhairdevān pitḥn pitryaiśca karmabhiḥ .. 7.1,4.12..
कच्चिदभ्यर्च्य युष्माभिर्विधिरासीत्स्वनुष्ठितः ॥ निवृत्ते च महासत्रे पश्चात्किं वश्चिकीर्षितम् ॥ ७.१,४.१३॥
kaccidabhyarcya yuṣmābhirvidhirāsītsvanuṣṭhitaḥ .. nivṛtte ca mahāsatre paścātkiṃ vaścikīrṣitam .. 7.1,4.13..
इत्युक्ता मुनयः सर्वे वायुना शिवभाविना ॥ प्रहृष्टमनसः पूताः प्रत्यूचुर्विनयान्विताः ॥ ७.१,४.१४॥
ityuktā munayaḥ sarve vāyunā śivabhāvinā .. prahṛṣṭamanasaḥ pūtāḥ pratyūcurvinayānvitāḥ .. 7.1,4.14..
मुनय ऊचुः॥
अद्य नः कुशलं सर्वमद्य साधु भवेत्तपः ॥ अस्मच्छ्रेयोभिवृद्ध्यर्थं भवानत्रागतो यतः ॥ ७.१,४.१५॥
adya naḥ kuśalaṃ sarvamadya sādhu bhavettapaḥ .. asmacchreyobhivṛddhyarthaṃ bhavānatrāgato yataḥ .. 7.1,4.15..
शृणु चेदं पुरावृत्तं तमसाक्रांतमानसैः ॥ उपासितः पुरास्माभिर्विज्ञानार्थं प्रजापतिः ॥ ७.१,४.१६॥
śṛṇu cedaṃ purāvṛttaṃ tamasākrāṃtamānasaiḥ .. upāsitaḥ purāsmābhirvijñānārthaṃ prajāpatiḥ .. 7.1,4.16..
सोप्यस्माननुगृह्याह शरण्यश्शरणागतान् ॥ सर्वस्मादधिको रुद्रो विप्राः परमकारणम् ॥ ७.१,४.१७॥
sopyasmānanugṛhyāha śaraṇyaśśaraṇāgatān .. sarvasmādadhiko rudro viprāḥ paramakāraṇam .. 7.1,4.17..
तमप्रतर्क्यं याथात्म्यं भक्तिमानेव पश्यति ॥ भक्तिश्चास्य प्रसादेन प्रसादादेव निर्वृतिः ॥ ७.१,४.१८॥
tamapratarkyaṃ yāthātmyaṃ bhaktimāneva paśyati .. bhaktiścāsya prasādena prasādādeva nirvṛtiḥ .. 7.1,4.18..
तस्मादस्य प्रसादार्थं नैमिषे सत्रयोगतः ॥ यजध्वं दीर्घसत्रेण रुद्रं परमकारणम् ॥ ७.१,४.१९॥
tasmādasya prasādārthaṃ naimiṣe satrayogataḥ .. yajadhvaṃ dīrghasatreṇa rudraṃ paramakāraṇam .. 7.1,4.19..
तत्प्रसादेन सत्रांते वायुस्तत्रागमिष्यति ॥ तन्मुखाज्ज्ञानलाभो वस्तत्र श्रेयो भविष्यति ॥ ७.१,४.२०॥
tatprasādena satrāṃte vāyustatrāgamiṣyati .. tanmukhājjñānalābho vastatra śreyo bhaviṣyati .. 7.1,4.20..
इत्यादिश्य वयं सर्वे प्रेषिता परमेष्ठिना ॥ अस्मिन्देशे महाभाग तवागमनकांक्षिणः ॥ ७.१,४.२१॥
ityādiśya vayaṃ sarve preṣitā parameṣṭhinā .. asmindeśe mahābhāga tavāgamanakāṃkṣiṇaḥ .. 7.1,4.21..
दीर्घसत्रं समासीना दिव्यवर्षसहस्रकम् ॥ अतस्तवागमादन्यत्प्रार्थ्यं नो नास्ति किंचन ॥ ७.१,४.२२॥
dīrghasatraṃ samāsīnā divyavarṣasahasrakam .. atastavāgamādanyatprārthyaṃ no nāsti kiṃcana .. 7.1,4.22..
इत्याकर्ण्य पुरावृत्तमृषीणां दीर्घसत्रिणाम् ॥ वायुः प्रीतमना भूत्वा तत्रासीन्मुनिसंवृतः ॥ ७.१,४.२३॥
ityākarṇya purāvṛttamṛṣīṇāṃ dīrghasatriṇām .. vāyuḥ prītamanā bhūtvā tatrāsīnmunisaṃvṛtaḥ .. 7.1,4.23..
ततस्तैर्मुनिभिः पृष्टस्तेषां भावविवृद्धये ॥ सर्गादि शार्वमैश्वर्यं समासाद वदद्विभुः ॥ ७.१,४.२४॥
tatastairmunibhiḥ pṛṣṭasteṣāṃ bhāvavivṛddhaye .. sargādi śārvamaiśvaryaṃ samāsāda vadadvibhuḥ .. 7.1,4.24..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वायुसमागमो नाम चतुर्थो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vāyusamāgamo nāma caturtho 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In