| |
|

This overlay will guide you through the buttons:

सूत उवाच॥
तत्र पूर्वं महाभागा नैमिषारण्यवासिनः ॥ प्रणिपत्य यथान्यायं पप्रच्छुः पवनं प्रभुम् ॥ ७.१,५.१॥
tatra pūrvaṃ mahābhāgā naimiṣāraṇyavāsinaḥ .. praṇipatya yathānyāyaṃ papracchuḥ pavanaṃ prabhum .. 7.1,5.1..
नैमिषीया ऊचुः॥
भवान् कथमनुप्राप्तो ज्ञानमीश्वरगोचरम् ॥ कथं च शिवभावस्ते ब्रह्मणो ऽव्यक्तजन्मनः ॥ ७.१,५.२॥
bhavān kathamanuprāpto jñānamīśvaragocaram .. kathaṃ ca śivabhāvaste brahmaṇo 'vyaktajanmanaḥ .. 7.1,5.2..
वायुरुवाच॥
एकोनविंशतिः कल्पो विज्ञेयः श्वेतलोहितः ॥ तस्मिन्कल्पे चतुर्वक्त्रस्स्रष्टुकामो ऽतपत्तपः ॥ ७.१,५.३॥
ekonaviṃśatiḥ kalpo vijñeyaḥ śvetalohitaḥ .. tasminkalpe caturvaktrassraṣṭukāmo 'tapattapaḥ .. 7.1,5.3..
तपसा तेन तीव्रेण तुष्टस्तस्य पिता स्वयम् ॥ दिव्यं कौमारमास्थाय रूपं रूपवतां वरः ॥ ७.१,५.४॥
tapasā tena tīvreṇa tuṣṭastasya pitā svayam .. divyaṃ kaumāramāsthāya rūpaṃ rūpavatāṃ varaḥ .. 7.1,5.4..
श्वेतो नाम मुनिर्भूत्वा दिव्यां वाचमुदीरयन् ॥ दर्शनं प्रददौ तस्मै देवदेवो महेश्वरः ॥ ७.१,५.५॥
śveto nāma munirbhūtvā divyāṃ vācamudīrayan .. darśanaṃ pradadau tasmai devadevo maheśvaraḥ .. 7.1,5.5..
तं दृष्ट्वा पितरं ब्रह्मा ब्रह्मणो ऽधिपतिं पतिम् ॥ प्रणम्य परमज्ञानं गायत्र्या सह लब्धवान् ॥ ७.१,५.६॥
taṃ dṛṣṭvā pitaraṃ brahmā brahmaṇo 'dhipatiṃ patim .. praṇamya paramajñānaṃ gāyatryā saha labdhavān .. 7.1,5.6..
ततस्स लब्धविज्ञानो विश्वकर्मा चतुर्मुखः ॥ असृजत्सर्वभूतानि स्थावराणि चराणि च ॥ ७.१,५.७॥
tatassa labdhavijñāno viśvakarmā caturmukhaḥ .. asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca .. 7.1,5.7..
यतश्श्रुत्वामृतं लब्धं ब्रह्मणा परमेश्वरात् ॥ ततस्तद्वदनादेव मया लब्धं तपोबलात् ॥ ७.१,५.८॥
yataśśrutvāmṛtaṃ labdhaṃ brahmaṇā parameśvarāt .. tatastadvadanādeva mayā labdhaṃ tapobalāt .. 7.1,5.8..
मुनय ऊचुः॥
किं तज्ज्ञानं त्वया लब्धं तथ्यात्तथ्यंतरं शुभम् ॥ यत्र कृत्वा परां निष्ठां पुरुषस्सुखमृच्छति ॥ ७.१,५.९॥
kiṃ tajjñānaṃ tvayā labdhaṃ tathyāttathyaṃtaraṃ śubham .. yatra kṛtvā parāṃ niṣṭhāṃ puruṣassukhamṛcchati .. 7.1,5.9..
वायुरुवाच॥
पशुपाशपतिज्ञानं यल्लब्धं तु मया पुरा ॥ तत्र निष्ठा परा कार्या पुरुषेण सुखार्थिना ॥ ७.१,५.१०॥
paśupāśapatijñānaṃ yallabdhaṃ tu mayā purā .. tatra niṣṭhā parā kāryā puruṣeṇa sukhārthinā .. 7.1,5.10..
अज्ञानप्रभवं दुःखं ज्ञानेनैव निवर्तते ॥ ज्ञानं वस्तुपरिच्छेदो वस्तु च द्विविधं स्मृतम् ॥ ७.१,५.११॥
ajñānaprabhavaṃ duḥkhaṃ jñānenaiva nivartate .. jñānaṃ vastuparicchedo vastu ca dvividhaṃ smṛtam .. 7.1,5.11..
अजडं च जडं चैव नियंतृ च तयोरपि ॥ पशुः पाशः पतिश्चेति कथ्यते तत्त्रयं क्रमात् ॥ ७.१,५.१२॥
ajaḍaṃ ca jaḍaṃ caiva niyaṃtṛ ca tayorapi .. paśuḥ pāśaḥ patiśceti kathyate tattrayaṃ kramāt .. 7.1,5.12..
अक्षरं च क्षरं चैव क्षराक्षरपरं तथा ॥ तदेतत्त्रितयं भूम्ना कथ्यते तत्त्ववेदिभिः ॥ ७.१,५.१३॥
akṣaraṃ ca kṣaraṃ caiva kṣarākṣaraparaṃ tathā .. tadetattritayaṃ bhūmnā kathyate tattvavedibhiḥ .. 7.1,5.13..
अक्षरं पशुरित्युक्तः क्षरं पाश उदाहृतः ॥ क्षराक्षरपरं यत्तत्पतिरित्यभिधीयते ॥ ७.१,५.१४॥
akṣaraṃ paśurityuktaḥ kṣaraṃ pāśa udāhṛtaḥ .. kṣarākṣaraparaṃ yattatpatirityabhidhīyate .. 7.1,5.14..
मुनय ऊचुः॥
किं तदक्षरमित्युक्तं किं च क्षरमुदाहृतम् ॥ तयोश्च परमं किं वा तदेतद्ब्रूहि मारुत ॥ ७.१,५.१५॥
kiṃ tadakṣaramityuktaṃ kiṃ ca kṣaramudāhṛtam .. tayośca paramaṃ kiṃ vā tadetadbrūhi māruta .. 7.1,5.15..
वायुरुवाच॥
प्रकृतिः क्षरमित्युक्तं पुरुषो ऽक्षर उच्यते ॥ ताविमौ प्रेरयत्यन्यस्स परा परमेश्वरः ॥ ७.१,५.१६॥
prakṛtiḥ kṣaramityuktaṃ puruṣo 'kṣara ucyate .. tāvimau prerayatyanyassa parā parameśvaraḥ .. 7.1,5.16..
मुनय ऊचुः॥
कैषा प्रकृतिरित्युक्ता क एष पुरुषो मतः ॥ अनयोः केन सम्बन्धः कोयं प्रेरक ईश्वरः ॥ ७.१,५.१७॥
kaiṣā prakṛtirityuktā ka eṣa puruṣo mataḥ .. anayoḥ kena sambandhaḥ koyaṃ preraka īśvaraḥ .. 7.1,5.17..
वायुरुवाच॥
माया प्रकृतिरुद्दिष्टा पुरुषो मायया वृतः ॥ संबन्धो मूलकर्मभ्यां शिवः प्रेरक ईश्वरः ॥ ७.१,५.१८॥
māyā prakṛtiruddiṣṭā puruṣo māyayā vṛtaḥ .. saṃbandho mūlakarmabhyāṃ śivaḥ preraka īśvaraḥ .. 7.1,5.18..
मुनय ऊचुः॥
केयं माया समा ख्याता किंरूपो मायया वृतः ॥ मूलं कीदृक्कुतो वास्य किं शिवत्वं कुतश्शिवः ॥ ७.१,५.१९॥
keyaṃ māyā samā khyātā kiṃrūpo māyayā vṛtaḥ .. mūlaṃ kīdṛkkuto vāsya kiṃ śivatvaṃ kutaśśivaḥ .. 7.1,5.19..
वायुरुवाच॥
माया माहेश्वरी शक्तिश्चिद्रूपो मायया वृतः ॥ मलश्चिच्छादको नैजो विशुद्धिश्शिवता स्वतः ॥ ७.१,५.२०॥
māyā māheśvarī śaktiścidrūpo māyayā vṛtaḥ .. malaścicchādako naijo viśuddhiśśivatā svataḥ .. 7.1,5.20..
मुनय ऊचुः॥
आवृणोति कथं माया व्यापिनं केन हेतुना ॥ किमर्थं चावृतिः पुंसः केन वा विनिवर्तते ॥ ७.१,५.२१॥
āvṛṇoti kathaṃ māyā vyāpinaṃ kena hetunā .. kimarthaṃ cāvṛtiḥ puṃsaḥ kena vā vinivartate .. 7.1,5.21..
वायुरुवाच॥
आवृतिर्व्यपिनो ऽपि स्याद्व्यापि यस्मात्कलाद्यपि ॥ हेतुः कर्मैव भोगार्थं निवर्तेत मलक्षयात् ॥ ७.१,५.२२॥
āvṛtirvyapino 'pi syādvyāpi yasmātkalādyapi .. hetuḥ karmaiva bhogārthaṃ nivarteta malakṣayāt .. 7.1,5.22..
मुनय ऊचुः॥
कलादि कथ्यते किं तत्कर्म वा किमुदाहृतम् ॥ तत्किमादि किमन्तं वा किं फलं वा किमाश्रयम् ॥ ७.१,५.२३॥
kalādi kathyate kiṃ tatkarma vā kimudāhṛtam .. tatkimādi kimantaṃ vā kiṃ phalaṃ vā kimāśrayam .. 7.1,5.23..
कस्य भोगेन किं भोग्यं किं वा तद्भोगसाधनम् ॥ मलक्षयस्य को हेतुः कीदृक्क्षीणमलः पुमान् ॥ ७.१,५.२४॥
kasya bhogena kiṃ bhogyaṃ kiṃ vā tadbhogasādhanam .. malakṣayasya ko hetuḥ kīdṛkkṣīṇamalaḥ pumān .. 7.1,5.24..
वायुरुवाच॥
कला विद्या च रागश्च कालो नियतिरेव च ॥ कलादयस्समाख्याता यो भोक्ता पुरुषो भवेत् ॥ ७.१,५.२५॥
kalā vidyā ca rāgaśca kālo niyatireva ca .. kalādayassamākhyātā yo bhoktā puruṣo bhavet .. 7.1,5.25..
पुण्यपापात्मकं कर्म सुखदुःखफलं तु यत् ॥ अनादिमलभोगान्तमज्ञानात्मसमाश्रयम् ॥ ७.१,५.२६॥
puṇyapāpātmakaṃ karma sukhaduḥkhaphalaṃ tu yat .. anādimalabhogāntamajñānātmasamāśrayam .. 7.1,5.26..
भोगः कर्मविनाशाय भोगमव्यक्तमुच्यते ॥ बाह्यांतःकरणद्वारं शरीरं भोगसाधनम् ॥ ७.१,५.२७॥
bhogaḥ karmavināśāya bhogamavyaktamucyate .. bāhyāṃtaḥkaraṇadvāraṃ śarīraṃ bhogasādhanam .. 7.1,5.27..
भावातिशयलब्धेन प्रसादेन मलक्षयः ॥ क्षीणे चात्ममले तस्मिन् पुमाञ्च्छिवसमो भवेत् ॥ ७.१,५.२८॥
bhāvātiśayalabdhena prasādena malakṣayaḥ .. kṣīṇe cātmamale tasmin pumāñcchivasamo bhavet .. 7.1,5.28..
मुनय ऊचुः॥
कलादिपञ्चतत्त्वानां किं कर्म पृथगुच्यते ॥ भोक्तेति पुरुषश्चेति येनात्मा व्यपदिश्यते ॥ ७.१,५.२९॥
kalādipañcatattvānāṃ kiṃ karma pṛthagucyate .. bhokteti puruṣaśceti yenātmā vyapadiśyate .. 7.1,5.29..
किमात्मकं तदव्यक्तं केनाकारेण भुज्यते ॥ किं तस्य शरणं भुक्तौ शरीरं च किमुच्यते ॥ ७.१,५.३०॥
kimātmakaṃ tadavyaktaṃ kenākāreṇa bhujyate .. kiṃ tasya śaraṇaṃ bhuktau śarīraṃ ca kimucyate .. 7.1,5.30..
वायुरुवाच॥
दिक्क्रियाव्यंजका विद्या कालो रागः प्रवर्तकः ॥ कालो ऽवच्छेदकस्तत्र नियतिस्तु नियामिका ॥ ७.१,५.३१॥
dikkriyāvyaṃjakā vidyā kālo rāgaḥ pravartakaḥ .. kālo 'vacchedakastatra niyatistu niyāmikā .. 7.1,5.31..
अव्यक्तं कारणं यत्तत्त्रिगुणं प्रभवाप्ययम् ॥ प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिंतकाः ॥ ७.१,५.३२॥
avyaktaṃ kāraṇaṃ yattattriguṇaṃ prabhavāpyayam .. pradhānaṃ prakṛtiśceti yadāhustattvaciṃtakāḥ .. 7.1,5.32..
कलातस्तदभिव्यक्तमनभिव्यक्तलक्षणम् ॥ सुखदुःखविमोहात्मा भुज्यते गुणवांस्त्रिधा ॥ ७.१,५.३३॥
kalātastadabhivyaktamanabhivyaktalakṣaṇam .. sukhaduḥkhavimohātmā bhujyate guṇavāṃstridhā .. 7.1,5.33..
सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ॥ प्रकृतौ सूक्ष्मरूपेण तिले तैलमिव स्थिताः ॥ ७.१,५.३४॥
sattvaṃ rajastama iti guṇāḥ prakṛtisaṃbhavāḥ .. prakṛtau sūkṣmarūpeṇa tile tailamiva sthitāḥ .. 7.1,5.34..
सुखं च सुखहेतुश्च समासात्सात्त्विकं स्मृतम् ॥ राजसं तद्विपर्यासात्स्तंभमोहौ तु तामसौ ॥ ७.१,५.३५॥
sukhaṃ ca sukhahetuśca samāsātsāttvikaṃ smṛtam .. rājasaṃ tadviparyāsātstaṃbhamohau tu tāmasau .. 7.1,5.35..
सात्त्विक्यूर्ध्वगतिः प्रोक्ता तामसी स्यादधोगतिः ॥ मध्यमा तु गतिर्या सा राजसी परिपठ्यते ॥ ७.१,५.३६॥
sāttvikyūrdhvagatiḥ proktā tāmasī syādadhogatiḥ .. madhyamā tu gatiryā sā rājasī paripaṭhyate .. 7.1,5.36..
तन्मात्रापञ्चकं चैव भूतपञ्चकमेव च ॥ ज्ञानेंद्रियाणि पञ्चैक्यं पञ्च कर्मेन्द्रियाणि च ॥ ७.१,५.३७॥
tanmātrāpañcakaṃ caiva bhūtapañcakameva ca .. jñāneṃdriyāṇi pañcaikyaṃ pañca karmendriyāṇi ca .. 7.1,5.37..
प्रधानबुद्ध्यहंकारमनांसि च चतुष्टयम् ॥ समासादेवमव्यक्तं सविकारमुदाहृतम् ॥ ७.१,५.३८॥
pradhānabuddhyahaṃkāramanāṃsi ca catuṣṭayam .. samāsādevamavyaktaṃ savikāramudāhṛtam .. 7.1,5.38..
तत्कारणदशापन्नमव्यक्तमिति कथ्यते ॥ व्यक्तं कार्यदशापन्नं शरीरादिघटादिवत् ॥ ७.१,५.३९॥
tatkāraṇadaśāpannamavyaktamiti kathyate .. vyaktaṃ kāryadaśāpannaṃ śarīrādighaṭādivat .. 7.1,5.39..
यथा घटादिकं कार्यं मृदादेर्नातिभिद्यते ॥ शरीरादि तथा व्यक्तमव्यक्तान्नातिभिद्यते ॥ ७.१,५.४०॥
yathā ghaṭādikaṃ kāryaṃ mṛdādernātibhidyate .. śarīrādi tathā vyaktamavyaktānnātibhidyate .. 7.1,5.40..
तस्मादव्यक्तमेवैक्यकारणं करणानि च ॥ शरीरं च तदाधारं तद्भोग्यं चापि नेतरत् ॥ ७.१,५.४१॥
tasmādavyaktamevaikyakāraṇaṃ karaṇāni ca .. śarīraṃ ca tadādhāraṃ tadbhogyaṃ cāpi netarat .. 7.1,5.41..
मुनय ऊचुः॥
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेकस्य कस्यचित् ॥ आत्मशब्दाभिधेयस्य वस्तुतो ऽपि कुतः स्थितिः ॥ ७.१,५.४२॥
buddhīndriyaśarīrebhyo vyatirekasya kasyacit .. ātmaśabdābhidheyasya vastuto 'pi kutaḥ sthitiḥ .. 7.1,5.42..
वायुरुवाच॥
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेको विभोर्ध्रुवम् ॥ अस्त्येव कश्चिदात्मेति हेतुस्तत्र सुदुर्गमः ॥ ७.१,५.४३॥
buddhīndriyaśarīrebhyo vyatireko vibhordhruvam .. astyeva kaścidātmeti hetustatra sudurgamaḥ .. 7.1,5.43..
बुद्धीन्द्रियशरीराणां नात्मता सद्भिरिष्यते ॥ स्मृतेरनियतज्ञानादयावद्देहवेदनात् ॥ ७.१,५.४४॥
buddhīndriyaśarīrāṇāṃ nātmatā sadbhiriṣyate .. smṛteraniyatajñānādayāvaddehavedanāt .. 7.1,5.44..
अतः स्मर्तानुभूतानामशेषज्ञेयगोचरः ॥ अन्तर्यामीति वेदेषु वेदांतेषु च गीयते ॥ ७.१,५.४५॥
ataḥ smartānubhūtānāmaśeṣajñeyagocaraḥ .. antaryāmīti vedeṣu vedāṃteṣu ca gīyate .. 7.1,5.45..
सर्वं तत्र स सर्वत्र व्याप्य तिष्ठति शाश्वतः ॥ तथापि क्वापि केनापि व्यक्तमेष न दृश्यते ॥ ७.१,५.४६॥
sarvaṃ tatra sa sarvatra vyāpya tiṣṭhati śāśvataḥ .. tathāpi kvāpi kenāpi vyaktameṣa na dṛśyate .. 7.1,5.46..
नैवायं चक्षुषा ग्राह्यो नापरैरिन्द्रियैरपि ॥ मनसैव प्रदीप्तेन महानात्मावसीयते ॥ ७.१,५.४७॥
naivāyaṃ cakṣuṣā grāhyo nāparairindriyairapi .. manasaiva pradīptena mahānātmāvasīyate .. 7.1,5.47..
न च स्त्री न पुमानेष नैव चापि नपुंसकः ॥ नैवोर्ध्वं नापि तिर्यक्नाधस्तान्न कुतश्चन ॥ ७.१,५.४८॥
na ca strī na pumāneṣa naiva cāpi napuṃsakaḥ .. naivordhvaṃ nāpi tiryaknādhastānna kutaścana .. 7.1,5.48..
अशरीरं शरीरेषु चलेषु स्थाणुमव्ययम् ॥ सदा पश्यति तं धीरो नरः प्रत्यवमर्शनात् ॥ ७.१,५.४९॥
aśarīraṃ śarīreṣu caleṣu sthāṇumavyayam .. sadā paśyati taṃ dhīro naraḥ pratyavamarśanāt .. 7.1,5.49..
किमत्र बहुनोक्तेन पुरुषो देहतः पृथक् ॥ अपृथग्ये तु पश्यंति ह्यसम्यक्तेषु दर्शनम् ॥ ७.१,५.५०॥
kimatra bahunoktena puruṣo dehataḥ pṛthak .. apṛthagye tu paśyaṃti hyasamyakteṣu darśanam .. 7.1,5.50..
यच्छरीरमिदं प्रोक्तं पुरुषस्य ततः परम् ॥ अशुद्धमवशं दुःखमध्रुवं न च विद्यते ॥ ७.१,५.५१॥
yaccharīramidaṃ proktaṃ puruṣasya tataḥ param .. aśuddhamavaśaṃ duḥkhamadhruvaṃ na ca vidyate .. 7.1,5.51..
विपदां वीजभूतेन पुरुषस्तेन संयुतः ॥ सुखी दुःखी च मूढश्च भवति स्वेन कर्मणा ॥ ७.१,५.५२॥
vipadāṃ vījabhūtena puruṣastena saṃyutaḥ .. sukhī duḥkhī ca mūḍhaśca bhavati svena karmaṇā .. 7.1,5.52..
अद्भिराप्लवितं क्षेत्रं जनयत्यंकुरं यथा ॥ आज्ञानात्प्लावितं कर्म देहं जनयते तथा ॥ ७.१,५.५३॥
adbhirāplavitaṃ kṣetraṃ janayatyaṃkuraṃ yathā .. ājñānātplāvitaṃ karma dehaṃ janayate tathā .. 7.1,5.53..
अत्यंतमसुखावासास्स्मृताश्चैकांतमृत्यवः ॥ अनागता अतीताश्च तनवो ऽस्य सहस्रशः ॥ ७.१,५.५४॥
atyaṃtamasukhāvāsāssmṛtāścaikāṃtamṛtyavaḥ .. anāgatā atītāśca tanavo 'sya sahasraśaḥ .. 7.1,5.54..
आगत्यागत्य शीर्णेषु शरीरेषु शरीरिणः ॥ अत्यंतवसतिः क्वापि न केनापि च लभ्यते ॥ ७.१,५.५५॥
āgatyāgatya śīrṇeṣu śarīreṣu śarīriṇaḥ .. atyaṃtavasatiḥ kvāpi na kenāpi ca labhyate .. 7.1,5.55..
छादितश्च वियुक्तश्च शरीरैरेषु लक्ष्यते ॥ चंद्रबिंबवदाकाशे तरलैरभ्रसंचयैः ॥ ७.१,५.५६॥
chāditaśca viyuktaśca śarīraireṣu lakṣyate .. caṃdrabiṃbavadākāśe taralairabhrasaṃcayaiḥ .. 7.1,5.56..
अनेकदेहभेदेन भिन्ना वृत्तिरिहात्मनः ॥ अष्टापदपरिक्षेपे ह्यक्षमुद्रेव लक्ष्यते ॥ ७.१,५.५७॥
anekadehabhedena bhinnā vṛttirihātmanaḥ .. aṣṭāpadaparikṣepe hyakṣamudreva lakṣyate .. 7.1,5.57..
नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् ॥ पथि संगम एवायं दारैः पुत्रैश्च बंधुभिः ॥ ७.१,५.५८॥
naivāsya bhavitā kaścinnāsau bhavati kasyacit .. pathi saṃgama evāyaṃ dāraiḥ putraiśca baṃdhubhiḥ .. 7.1,5.58..
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ॥ समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥ ७.१,५.५९॥
yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau .. sametya ca vyapeyātāṃ tadvadbhūtasamāgamaḥ .. 7.1,5.59..
स पश्यति शरीरं तच्छरीरं तन्न पश्यति ॥ तौ पश्यति परः कश्चित्तावुभौ तं न पश्यतः ॥ ७.१,५.६०॥
sa paśyati śarīraṃ taccharīraṃ tanna paśyati .. tau paśyati paraḥ kaścittāvubhau taṃ na paśyataḥ .. 7.1,5.60..
ब्रह्माद्याः स्थावरांतश्च पशवः परिकीर्तिताः ॥ पशूनामेव सर्वेषां प्रोक्तमेतन्निदर्शनम् ॥ ७.१,५.६१॥
brahmādyāḥ sthāvarāṃtaśca paśavaḥ parikīrtitāḥ .. paśūnāmeva sarveṣāṃ proktametannidarśanam .. 7.1,5.61..
स एष बध्यते पाशैः सुखदुःखाशनः पशुः ॥ लीलासाधनभूतो य ईश्वरस्येति सूरयः ॥ ७.१,५.६२॥
sa eṣa badhyate pāśaiḥ sukhaduḥkhāśanaḥ paśuḥ .. līlāsādhanabhūto ya īśvarasyeti sūrayaḥ .. 7.1,5.62..
अज्ञो जंतुरनीशो ऽयमात्मनस्सुखदुःखयोः ॥ ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥ ७.१,५.६३॥
ajño jaṃturanīśo 'yamātmanassukhaduḥkhayoḥ .. īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā .. 7.1,5.63..
सूत उवाच॥
इत्याकर्ण्यानिलवचो मुनयः प्रीतमानसाः ॥ प्रोचुः प्रणम्य तं वायुं शैवागमविचक्षणम् ॥ ७.१,५.६४॥
ityākarṇyānilavaco munayaḥ prītamānasāḥ .. procuḥ praṇamya taṃ vāyuṃ śaivāgamavicakṣaṇam .. 7.1,5.64..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वज्ञानवर्णनं नाम पञ्चमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivatattvajñānavarṇanaṃ nāma pañcamo 'dhyāyaḥ..
सूत उवाच॥
तत्र पूर्वं महाभागा नैमिषारण्यवासिनः ॥ प्रणिपत्य यथान्यायं पप्रच्छुः पवनं प्रभुम् ॥ ७.१,५.१॥
tatra pūrvaṃ mahābhāgā naimiṣāraṇyavāsinaḥ .. praṇipatya yathānyāyaṃ papracchuḥ pavanaṃ prabhum .. 7.1,5.1..
नैमिषीया ऊचुः॥
भवान् कथमनुप्राप्तो ज्ञानमीश्वरगोचरम् ॥ कथं च शिवभावस्ते ब्रह्मणो ऽव्यक्तजन्मनः ॥ ७.१,५.२॥
bhavān kathamanuprāpto jñānamīśvaragocaram .. kathaṃ ca śivabhāvaste brahmaṇo 'vyaktajanmanaḥ .. 7.1,5.2..
वायुरुवाच॥
एकोनविंशतिः कल्पो विज्ञेयः श्वेतलोहितः ॥ तस्मिन्कल्पे चतुर्वक्त्रस्स्रष्टुकामो ऽतपत्तपः ॥ ७.१,५.३॥
ekonaviṃśatiḥ kalpo vijñeyaḥ śvetalohitaḥ .. tasminkalpe caturvaktrassraṣṭukāmo 'tapattapaḥ .. 7.1,5.3..
तपसा तेन तीव्रेण तुष्टस्तस्य पिता स्वयम् ॥ दिव्यं कौमारमास्थाय रूपं रूपवतां वरः ॥ ७.१,५.४॥
tapasā tena tīvreṇa tuṣṭastasya pitā svayam .. divyaṃ kaumāramāsthāya rūpaṃ rūpavatāṃ varaḥ .. 7.1,5.4..
श्वेतो नाम मुनिर्भूत्वा दिव्यां वाचमुदीरयन् ॥ दर्शनं प्रददौ तस्मै देवदेवो महेश्वरः ॥ ७.१,५.५॥
śveto nāma munirbhūtvā divyāṃ vācamudīrayan .. darśanaṃ pradadau tasmai devadevo maheśvaraḥ .. 7.1,5.5..
तं दृष्ट्वा पितरं ब्रह्मा ब्रह्मणो ऽधिपतिं पतिम् ॥ प्रणम्य परमज्ञानं गायत्र्या सह लब्धवान् ॥ ७.१,५.६॥
taṃ dṛṣṭvā pitaraṃ brahmā brahmaṇo 'dhipatiṃ patim .. praṇamya paramajñānaṃ gāyatryā saha labdhavān .. 7.1,5.6..
ततस्स लब्धविज्ञानो विश्वकर्मा चतुर्मुखः ॥ असृजत्सर्वभूतानि स्थावराणि चराणि च ॥ ७.१,५.७॥
tatassa labdhavijñāno viśvakarmā caturmukhaḥ .. asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca .. 7.1,5.7..
यतश्श्रुत्वामृतं लब्धं ब्रह्मणा परमेश्वरात् ॥ ततस्तद्वदनादेव मया लब्धं तपोबलात् ॥ ७.१,५.८॥
yataśśrutvāmṛtaṃ labdhaṃ brahmaṇā parameśvarāt .. tatastadvadanādeva mayā labdhaṃ tapobalāt .. 7.1,5.8..
मुनय ऊचुः॥
किं तज्ज्ञानं त्वया लब्धं तथ्यात्तथ्यंतरं शुभम् ॥ यत्र कृत्वा परां निष्ठां पुरुषस्सुखमृच्छति ॥ ७.१,५.९॥
kiṃ tajjñānaṃ tvayā labdhaṃ tathyāttathyaṃtaraṃ śubham .. yatra kṛtvā parāṃ niṣṭhāṃ puruṣassukhamṛcchati .. 7.1,5.9..
वायुरुवाच॥
पशुपाशपतिज्ञानं यल्लब्धं तु मया पुरा ॥ तत्र निष्ठा परा कार्या पुरुषेण सुखार्थिना ॥ ७.१,५.१०॥
paśupāśapatijñānaṃ yallabdhaṃ tu mayā purā .. tatra niṣṭhā parā kāryā puruṣeṇa sukhārthinā .. 7.1,5.10..
अज्ञानप्रभवं दुःखं ज्ञानेनैव निवर्तते ॥ ज्ञानं वस्तुपरिच्छेदो वस्तु च द्विविधं स्मृतम् ॥ ७.१,५.११॥
ajñānaprabhavaṃ duḥkhaṃ jñānenaiva nivartate .. jñānaṃ vastuparicchedo vastu ca dvividhaṃ smṛtam .. 7.1,5.11..
अजडं च जडं चैव नियंतृ च तयोरपि ॥ पशुः पाशः पतिश्चेति कथ्यते तत्त्रयं क्रमात् ॥ ७.१,५.१२॥
ajaḍaṃ ca jaḍaṃ caiva niyaṃtṛ ca tayorapi .. paśuḥ pāśaḥ patiśceti kathyate tattrayaṃ kramāt .. 7.1,5.12..
अक्षरं च क्षरं चैव क्षराक्षरपरं तथा ॥ तदेतत्त्रितयं भूम्ना कथ्यते तत्त्ववेदिभिः ॥ ७.१,५.१३॥
akṣaraṃ ca kṣaraṃ caiva kṣarākṣaraparaṃ tathā .. tadetattritayaṃ bhūmnā kathyate tattvavedibhiḥ .. 7.1,5.13..
अक्षरं पशुरित्युक्तः क्षरं पाश उदाहृतः ॥ क्षराक्षरपरं यत्तत्पतिरित्यभिधीयते ॥ ७.१,५.१४॥
akṣaraṃ paśurityuktaḥ kṣaraṃ pāśa udāhṛtaḥ .. kṣarākṣaraparaṃ yattatpatirityabhidhīyate .. 7.1,5.14..
मुनय ऊचुः॥
किं तदक्षरमित्युक्तं किं च क्षरमुदाहृतम् ॥ तयोश्च परमं किं वा तदेतद्ब्रूहि मारुत ॥ ७.१,५.१५॥
kiṃ tadakṣaramityuktaṃ kiṃ ca kṣaramudāhṛtam .. tayośca paramaṃ kiṃ vā tadetadbrūhi māruta .. 7.1,5.15..
वायुरुवाच॥
प्रकृतिः क्षरमित्युक्तं पुरुषो ऽक्षर उच्यते ॥ ताविमौ प्रेरयत्यन्यस्स परा परमेश्वरः ॥ ७.१,५.१६॥
prakṛtiḥ kṣaramityuktaṃ puruṣo 'kṣara ucyate .. tāvimau prerayatyanyassa parā parameśvaraḥ .. 7.1,5.16..
मुनय ऊचुः॥
कैषा प्रकृतिरित्युक्ता क एष पुरुषो मतः ॥ अनयोः केन सम्बन्धः कोयं प्रेरक ईश्वरः ॥ ७.१,५.१७॥
kaiṣā prakṛtirityuktā ka eṣa puruṣo mataḥ .. anayoḥ kena sambandhaḥ koyaṃ preraka īśvaraḥ .. 7.1,5.17..
वायुरुवाच॥
माया प्रकृतिरुद्दिष्टा पुरुषो मायया वृतः ॥ संबन्धो मूलकर्मभ्यां शिवः प्रेरक ईश्वरः ॥ ७.१,५.१८॥
māyā prakṛtiruddiṣṭā puruṣo māyayā vṛtaḥ .. saṃbandho mūlakarmabhyāṃ śivaḥ preraka īśvaraḥ .. 7.1,5.18..
मुनय ऊचुः॥
केयं माया समा ख्याता किंरूपो मायया वृतः ॥ मूलं कीदृक्कुतो वास्य किं शिवत्वं कुतश्शिवः ॥ ७.१,५.१९॥
keyaṃ māyā samā khyātā kiṃrūpo māyayā vṛtaḥ .. mūlaṃ kīdṛkkuto vāsya kiṃ śivatvaṃ kutaśśivaḥ .. 7.1,5.19..
वायुरुवाच॥
माया माहेश्वरी शक्तिश्चिद्रूपो मायया वृतः ॥ मलश्चिच्छादको नैजो विशुद्धिश्शिवता स्वतः ॥ ७.१,५.२०॥
māyā māheśvarī śaktiścidrūpo māyayā vṛtaḥ .. malaścicchādako naijo viśuddhiśśivatā svataḥ .. 7.1,5.20..
मुनय ऊचुः॥
आवृणोति कथं माया व्यापिनं केन हेतुना ॥ किमर्थं चावृतिः पुंसः केन वा विनिवर्तते ॥ ७.१,५.२१॥
āvṛṇoti kathaṃ māyā vyāpinaṃ kena hetunā .. kimarthaṃ cāvṛtiḥ puṃsaḥ kena vā vinivartate .. 7.1,5.21..
वायुरुवाच॥
आवृतिर्व्यपिनो ऽपि स्याद्व्यापि यस्मात्कलाद्यपि ॥ हेतुः कर्मैव भोगार्थं निवर्तेत मलक्षयात् ॥ ७.१,५.२२॥
āvṛtirvyapino 'pi syādvyāpi yasmātkalādyapi .. hetuḥ karmaiva bhogārthaṃ nivarteta malakṣayāt .. 7.1,5.22..
मुनय ऊचुः॥
कलादि कथ्यते किं तत्कर्म वा किमुदाहृतम् ॥ तत्किमादि किमन्तं वा किं फलं वा किमाश्रयम् ॥ ७.१,५.२३॥
kalādi kathyate kiṃ tatkarma vā kimudāhṛtam .. tatkimādi kimantaṃ vā kiṃ phalaṃ vā kimāśrayam .. 7.1,5.23..
कस्य भोगेन किं भोग्यं किं वा तद्भोगसाधनम् ॥ मलक्षयस्य को हेतुः कीदृक्क्षीणमलः पुमान् ॥ ७.१,५.२४॥
kasya bhogena kiṃ bhogyaṃ kiṃ vā tadbhogasādhanam .. malakṣayasya ko hetuḥ kīdṛkkṣīṇamalaḥ pumān .. 7.1,5.24..
वायुरुवाच॥
कला विद्या च रागश्च कालो नियतिरेव च ॥ कलादयस्समाख्याता यो भोक्ता पुरुषो भवेत् ॥ ७.१,५.२५॥
kalā vidyā ca rāgaśca kālo niyatireva ca .. kalādayassamākhyātā yo bhoktā puruṣo bhavet .. 7.1,5.25..
पुण्यपापात्मकं कर्म सुखदुःखफलं तु यत् ॥ अनादिमलभोगान्तमज्ञानात्मसमाश्रयम् ॥ ७.१,५.२६॥
puṇyapāpātmakaṃ karma sukhaduḥkhaphalaṃ tu yat .. anādimalabhogāntamajñānātmasamāśrayam .. 7.1,5.26..
भोगः कर्मविनाशाय भोगमव्यक्तमुच्यते ॥ बाह्यांतःकरणद्वारं शरीरं भोगसाधनम् ॥ ७.१,५.२७॥
bhogaḥ karmavināśāya bhogamavyaktamucyate .. bāhyāṃtaḥkaraṇadvāraṃ śarīraṃ bhogasādhanam .. 7.1,5.27..
भावातिशयलब्धेन प्रसादेन मलक्षयः ॥ क्षीणे चात्ममले तस्मिन् पुमाञ्च्छिवसमो भवेत् ॥ ७.१,५.२८॥
bhāvātiśayalabdhena prasādena malakṣayaḥ .. kṣīṇe cātmamale tasmin pumāñcchivasamo bhavet .. 7.1,5.28..
मुनय ऊचुः॥
कलादिपञ्चतत्त्वानां किं कर्म पृथगुच्यते ॥ भोक्तेति पुरुषश्चेति येनात्मा व्यपदिश्यते ॥ ७.१,५.२९॥
kalādipañcatattvānāṃ kiṃ karma pṛthagucyate .. bhokteti puruṣaśceti yenātmā vyapadiśyate .. 7.1,5.29..
किमात्मकं तदव्यक्तं केनाकारेण भुज्यते ॥ किं तस्य शरणं भुक्तौ शरीरं च किमुच्यते ॥ ७.१,५.३०॥
kimātmakaṃ tadavyaktaṃ kenākāreṇa bhujyate .. kiṃ tasya śaraṇaṃ bhuktau śarīraṃ ca kimucyate .. 7.1,5.30..
वायुरुवाच॥
दिक्क्रियाव्यंजका विद्या कालो रागः प्रवर्तकः ॥ कालो ऽवच्छेदकस्तत्र नियतिस्तु नियामिका ॥ ७.१,५.३१॥
dikkriyāvyaṃjakā vidyā kālo rāgaḥ pravartakaḥ .. kālo 'vacchedakastatra niyatistu niyāmikā .. 7.1,5.31..
अव्यक्तं कारणं यत्तत्त्रिगुणं प्रभवाप्ययम् ॥ प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिंतकाः ॥ ७.१,५.३२॥
avyaktaṃ kāraṇaṃ yattattriguṇaṃ prabhavāpyayam .. pradhānaṃ prakṛtiśceti yadāhustattvaciṃtakāḥ .. 7.1,5.32..
कलातस्तदभिव्यक्तमनभिव्यक्तलक्षणम् ॥ सुखदुःखविमोहात्मा भुज्यते गुणवांस्त्रिधा ॥ ७.१,५.३३॥
kalātastadabhivyaktamanabhivyaktalakṣaṇam .. sukhaduḥkhavimohātmā bhujyate guṇavāṃstridhā .. 7.1,5.33..
सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ॥ प्रकृतौ सूक्ष्मरूपेण तिले तैलमिव स्थिताः ॥ ७.१,५.३४॥
sattvaṃ rajastama iti guṇāḥ prakṛtisaṃbhavāḥ .. prakṛtau sūkṣmarūpeṇa tile tailamiva sthitāḥ .. 7.1,5.34..
सुखं च सुखहेतुश्च समासात्सात्त्विकं स्मृतम् ॥ राजसं तद्विपर्यासात्स्तंभमोहौ तु तामसौ ॥ ७.१,५.३५॥
sukhaṃ ca sukhahetuśca samāsātsāttvikaṃ smṛtam .. rājasaṃ tadviparyāsātstaṃbhamohau tu tāmasau .. 7.1,5.35..
सात्त्विक्यूर्ध्वगतिः प्रोक्ता तामसी स्यादधोगतिः ॥ मध्यमा तु गतिर्या सा राजसी परिपठ्यते ॥ ७.१,५.३६॥
sāttvikyūrdhvagatiḥ proktā tāmasī syādadhogatiḥ .. madhyamā tu gatiryā sā rājasī paripaṭhyate .. 7.1,5.36..
तन्मात्रापञ्चकं चैव भूतपञ्चकमेव च ॥ ज्ञानेंद्रियाणि पञ्चैक्यं पञ्च कर्मेन्द्रियाणि च ॥ ७.१,५.३७॥
tanmātrāpañcakaṃ caiva bhūtapañcakameva ca .. jñāneṃdriyāṇi pañcaikyaṃ pañca karmendriyāṇi ca .. 7.1,5.37..
प्रधानबुद्ध्यहंकारमनांसि च चतुष्टयम् ॥ समासादेवमव्यक्तं सविकारमुदाहृतम् ॥ ७.१,५.३८॥
pradhānabuddhyahaṃkāramanāṃsi ca catuṣṭayam .. samāsādevamavyaktaṃ savikāramudāhṛtam .. 7.1,5.38..
तत्कारणदशापन्नमव्यक्तमिति कथ्यते ॥ व्यक्तं कार्यदशापन्नं शरीरादिघटादिवत् ॥ ७.१,५.३९॥
tatkāraṇadaśāpannamavyaktamiti kathyate .. vyaktaṃ kāryadaśāpannaṃ śarīrādighaṭādivat .. 7.1,5.39..
यथा घटादिकं कार्यं मृदादेर्नातिभिद्यते ॥ शरीरादि तथा व्यक्तमव्यक्तान्नातिभिद्यते ॥ ७.१,५.४०॥
yathā ghaṭādikaṃ kāryaṃ mṛdādernātibhidyate .. śarīrādi tathā vyaktamavyaktānnātibhidyate .. 7.1,5.40..
तस्मादव्यक्तमेवैक्यकारणं करणानि च ॥ शरीरं च तदाधारं तद्भोग्यं चापि नेतरत् ॥ ७.१,५.४१॥
tasmādavyaktamevaikyakāraṇaṃ karaṇāni ca .. śarīraṃ ca tadādhāraṃ tadbhogyaṃ cāpi netarat .. 7.1,5.41..
मुनय ऊचुः॥
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेकस्य कस्यचित् ॥ आत्मशब्दाभिधेयस्य वस्तुतो ऽपि कुतः स्थितिः ॥ ७.१,५.४२॥
buddhīndriyaśarīrebhyo vyatirekasya kasyacit .. ātmaśabdābhidheyasya vastuto 'pi kutaḥ sthitiḥ .. 7.1,5.42..
वायुरुवाच॥
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेको विभोर्ध्रुवम् ॥ अस्त्येव कश्चिदात्मेति हेतुस्तत्र सुदुर्गमः ॥ ७.१,५.४३॥
buddhīndriyaśarīrebhyo vyatireko vibhordhruvam .. astyeva kaścidātmeti hetustatra sudurgamaḥ .. 7.1,5.43..
बुद्धीन्द्रियशरीराणां नात्मता सद्भिरिष्यते ॥ स्मृतेरनियतज्ञानादयावद्देहवेदनात् ॥ ७.१,५.४४॥
buddhīndriyaśarīrāṇāṃ nātmatā sadbhiriṣyate .. smṛteraniyatajñānādayāvaddehavedanāt .. 7.1,5.44..
अतः स्मर्तानुभूतानामशेषज्ञेयगोचरः ॥ अन्तर्यामीति वेदेषु वेदांतेषु च गीयते ॥ ७.१,५.४५॥
ataḥ smartānubhūtānāmaśeṣajñeyagocaraḥ .. antaryāmīti vedeṣu vedāṃteṣu ca gīyate .. 7.1,5.45..
सर्वं तत्र स सर्वत्र व्याप्य तिष्ठति शाश्वतः ॥ तथापि क्वापि केनापि व्यक्तमेष न दृश्यते ॥ ७.१,५.४६॥
sarvaṃ tatra sa sarvatra vyāpya tiṣṭhati śāśvataḥ .. tathāpi kvāpi kenāpi vyaktameṣa na dṛśyate .. 7.1,5.46..
नैवायं चक्षुषा ग्राह्यो नापरैरिन्द्रियैरपि ॥ मनसैव प्रदीप्तेन महानात्मावसीयते ॥ ७.१,५.४७॥
naivāyaṃ cakṣuṣā grāhyo nāparairindriyairapi .. manasaiva pradīptena mahānātmāvasīyate .. 7.1,5.47..
न च स्त्री न पुमानेष नैव चापि नपुंसकः ॥ नैवोर्ध्वं नापि तिर्यक्नाधस्तान्न कुतश्चन ॥ ७.१,५.४८॥
na ca strī na pumāneṣa naiva cāpi napuṃsakaḥ .. naivordhvaṃ nāpi tiryaknādhastānna kutaścana .. 7.1,5.48..
अशरीरं शरीरेषु चलेषु स्थाणुमव्ययम् ॥ सदा पश्यति तं धीरो नरः प्रत्यवमर्शनात् ॥ ७.१,५.४९॥
aśarīraṃ śarīreṣu caleṣu sthāṇumavyayam .. sadā paśyati taṃ dhīro naraḥ pratyavamarśanāt .. 7.1,5.49..
किमत्र बहुनोक्तेन पुरुषो देहतः पृथक् ॥ अपृथग्ये तु पश्यंति ह्यसम्यक्तेषु दर्शनम् ॥ ७.१,५.५०॥
kimatra bahunoktena puruṣo dehataḥ pṛthak .. apṛthagye tu paśyaṃti hyasamyakteṣu darśanam .. 7.1,5.50..
यच्छरीरमिदं प्रोक्तं पुरुषस्य ततः परम् ॥ अशुद्धमवशं दुःखमध्रुवं न च विद्यते ॥ ७.१,५.५१॥
yaccharīramidaṃ proktaṃ puruṣasya tataḥ param .. aśuddhamavaśaṃ duḥkhamadhruvaṃ na ca vidyate .. 7.1,5.51..
विपदां वीजभूतेन पुरुषस्तेन संयुतः ॥ सुखी दुःखी च मूढश्च भवति स्वेन कर्मणा ॥ ७.१,५.५२॥
vipadāṃ vījabhūtena puruṣastena saṃyutaḥ .. sukhī duḥkhī ca mūḍhaśca bhavati svena karmaṇā .. 7.1,5.52..
अद्भिराप्लवितं क्षेत्रं जनयत्यंकुरं यथा ॥ आज्ञानात्प्लावितं कर्म देहं जनयते तथा ॥ ७.१,५.५३॥
adbhirāplavitaṃ kṣetraṃ janayatyaṃkuraṃ yathā .. ājñānātplāvitaṃ karma dehaṃ janayate tathā .. 7.1,5.53..
अत्यंतमसुखावासास्स्मृताश्चैकांतमृत्यवः ॥ अनागता अतीताश्च तनवो ऽस्य सहस्रशः ॥ ७.१,५.५४॥
atyaṃtamasukhāvāsāssmṛtāścaikāṃtamṛtyavaḥ .. anāgatā atītāśca tanavo 'sya sahasraśaḥ .. 7.1,5.54..
आगत्यागत्य शीर्णेषु शरीरेषु शरीरिणः ॥ अत्यंतवसतिः क्वापि न केनापि च लभ्यते ॥ ७.१,५.५५॥
āgatyāgatya śīrṇeṣu śarīreṣu śarīriṇaḥ .. atyaṃtavasatiḥ kvāpi na kenāpi ca labhyate .. 7.1,5.55..
छादितश्च वियुक्तश्च शरीरैरेषु लक्ष्यते ॥ चंद्रबिंबवदाकाशे तरलैरभ्रसंचयैः ॥ ७.१,५.५६॥
chāditaśca viyuktaśca śarīraireṣu lakṣyate .. caṃdrabiṃbavadākāśe taralairabhrasaṃcayaiḥ .. 7.1,5.56..
अनेकदेहभेदेन भिन्ना वृत्तिरिहात्मनः ॥ अष्टापदपरिक्षेपे ह्यक्षमुद्रेव लक्ष्यते ॥ ७.१,५.५७॥
anekadehabhedena bhinnā vṛttirihātmanaḥ .. aṣṭāpadaparikṣepe hyakṣamudreva lakṣyate .. 7.1,5.57..
नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् ॥ पथि संगम एवायं दारैः पुत्रैश्च बंधुभिः ॥ ७.१,५.५८॥
naivāsya bhavitā kaścinnāsau bhavati kasyacit .. pathi saṃgama evāyaṃ dāraiḥ putraiśca baṃdhubhiḥ .. 7.1,5.58..
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ॥ समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥ ७.१,५.५९॥
yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau .. sametya ca vyapeyātāṃ tadvadbhūtasamāgamaḥ .. 7.1,5.59..
स पश्यति शरीरं तच्छरीरं तन्न पश्यति ॥ तौ पश्यति परः कश्चित्तावुभौ तं न पश्यतः ॥ ७.१,५.६०॥
sa paśyati śarīraṃ taccharīraṃ tanna paśyati .. tau paśyati paraḥ kaścittāvubhau taṃ na paśyataḥ .. 7.1,5.60..
ब्रह्माद्याः स्थावरांतश्च पशवः परिकीर्तिताः ॥ पशूनामेव सर्वेषां प्रोक्तमेतन्निदर्शनम् ॥ ७.१,५.६१॥
brahmādyāḥ sthāvarāṃtaśca paśavaḥ parikīrtitāḥ .. paśūnāmeva sarveṣāṃ proktametannidarśanam .. 7.1,5.61..
स एष बध्यते पाशैः सुखदुःखाशनः पशुः ॥ लीलासाधनभूतो य ईश्वरस्येति सूरयः ॥ ७.१,५.६२॥
sa eṣa badhyate pāśaiḥ sukhaduḥkhāśanaḥ paśuḥ .. līlāsādhanabhūto ya īśvarasyeti sūrayaḥ .. 7.1,5.62..
अज्ञो जंतुरनीशो ऽयमात्मनस्सुखदुःखयोः ॥ ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥ ७.१,५.६३॥
ajño jaṃturanīśo 'yamātmanassukhaduḥkhayoḥ .. īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā .. 7.1,5.63..
सूत उवाच॥
इत्याकर्ण्यानिलवचो मुनयः प्रीतमानसाः ॥ प्रोचुः प्रणम्य तं वायुं शैवागमविचक्षणम् ॥ ७.१,५.६४॥
ityākarṇyānilavaco munayaḥ prītamānasāḥ .. procuḥ praṇamya taṃ vāyuṃ śaivāgamavicakṣaṇam .. 7.1,5.64..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वज्ञानवर्णनं नाम पञ्चमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivatattvajñānavarṇanaṃ nāma pañcamo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In