Vayaviya Samhita - Purva

Adhyaya - 5

Principles of Shiva cult

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
तत्र पूर्वं महाभागा नैमिषारण्यवासिनः ॥ प्रणिपत्य यथान्यायं पप्रच्छुः पवनं प्रभुम् ॥ ७.१,५.१॥
tatra pūrvaṃ mahābhāgā naimiṣāraṇyavāsinaḥ || praṇipatya yathānyāyaṃ papracchuḥ pavanaṃ prabhum || 7.1,5.1||

Samhita : 11

Adhyaya :   5

Shloka :   1

नैमिषीया ऊचुः॥
भवान् कथमनुप्राप्तो ज्ञानमीश्वरगोचरम् ॥ कथं च शिवभावस्ते ब्रह्मणो ऽव्यक्तजन्मनः ॥ ७.१,५.२॥
bhavān kathamanuprāpto jñānamīśvaragocaram || kathaṃ ca śivabhāvaste brahmaṇo 'vyaktajanmanaḥ || 7.1,5.2||

Samhita : 11

Adhyaya :   5

Shloka :   2

वायुरुवाच॥
एकोनविंशतिः कल्पो विज्ञेयः श्वेतलोहितः ॥ तस्मिन्कल्पे चतुर्वक्त्रस्स्रष्टुकामो ऽतपत्तपः ॥ ७.१,५.३॥
ekonaviṃśatiḥ kalpo vijñeyaḥ śvetalohitaḥ || tasminkalpe caturvaktrassraṣṭukāmo 'tapattapaḥ || 7.1,5.3||

Samhita : 11

Adhyaya :   5

Shloka :   3

तपसा तेन तीव्रेण तुष्टस्तस्य पिता स्वयम् ॥ दिव्यं कौमारमास्थाय रूपं रूपवतां वरः ॥ ७.१,५.४॥
tapasā tena tīvreṇa tuṣṭastasya pitā svayam || divyaṃ kaumāramāsthāya rūpaṃ rūpavatāṃ varaḥ || 7.1,5.4||

Samhita : 11

Adhyaya :   5

Shloka :   4

श्वेतो नाम मुनिर्भूत्वा दिव्यां वाचमुदीरयन् ॥ दर्शनं प्रददौ तस्मै देवदेवो महेश्वरः ॥ ७.१,५.५॥
śveto nāma munirbhūtvā divyāṃ vācamudīrayan || darśanaṃ pradadau tasmai devadevo maheśvaraḥ || 7.1,5.5||

Samhita : 11

Adhyaya :   5

Shloka :   5

तं दृष्ट्वा पितरं ब्रह्मा ब्रह्मणो ऽधिपतिं पतिम् ॥ प्रणम्य परमज्ञानं गायत्र्या सह लब्धवान् ॥ ७.१,५.६॥
taṃ dṛṣṭvā pitaraṃ brahmā brahmaṇo 'dhipatiṃ patim || praṇamya paramajñānaṃ gāyatryā saha labdhavān || 7.1,5.6||

Samhita : 11

Adhyaya :   5

Shloka :   6

ततस्स लब्धविज्ञानो विश्वकर्मा चतुर्मुखः ॥ असृजत्सर्वभूतानि स्थावराणि चराणि च ॥ ७.१,५.७॥
tatassa labdhavijñāno viśvakarmā caturmukhaḥ || asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca || 7.1,5.7||

Samhita : 11

Adhyaya :   5

Shloka :   7

यतश्श्रुत्वामृतं लब्धं ब्रह्मणा परमेश्वरात् ॥ ततस्तद्वदनादेव मया लब्धं तपोबलात् ॥ ७.१,५.८॥
yataśśrutvāmṛtaṃ labdhaṃ brahmaṇā parameśvarāt || tatastadvadanādeva mayā labdhaṃ tapobalāt || 7.1,5.8||

Samhita : 11

Adhyaya :   5

Shloka :   8

मुनय ऊचुः॥
किं तज्ज्ञानं त्वया लब्धं तथ्यात्तथ्यंतरं शुभम् ॥ यत्र कृत्वा परां निष्ठां पुरुषस्सुखमृच्छति ॥ ७.१,५.९॥
kiṃ tajjñānaṃ tvayā labdhaṃ tathyāttathyaṃtaraṃ śubham || yatra kṛtvā parāṃ niṣṭhāṃ puruṣassukhamṛcchati || 7.1,5.9||

Samhita : 11

Adhyaya :   5

Shloka :   9

वायुरुवाच॥
पशुपाशपतिज्ञानं यल्लब्धं तु मया पुरा ॥ तत्र निष्ठा परा कार्या पुरुषेण सुखार्थिना ॥ ७.१,५.१०॥
paśupāśapatijñānaṃ yallabdhaṃ tu mayā purā || tatra niṣṭhā parā kāryā puruṣeṇa sukhārthinā || 7.1,5.10||

Samhita : 11

Adhyaya :   5

Shloka :   10

अज्ञानप्रभवं दुःखं ज्ञानेनैव निवर्तते ॥ ज्ञानं वस्तुपरिच्छेदो वस्तु च द्विविधं स्मृतम् ॥ ७.१,५.११॥
ajñānaprabhavaṃ duḥkhaṃ jñānenaiva nivartate || jñānaṃ vastuparicchedo vastu ca dvividhaṃ smṛtam || 7.1,5.11||

Samhita : 11

Adhyaya :   5

Shloka :   11

अजडं च जडं चैव नियंतृ च तयोरपि ॥ पशुः पाशः पतिश्चेति कथ्यते तत्त्रयं क्रमात् ॥ ७.१,५.१२॥
ajaḍaṃ ca jaḍaṃ caiva niyaṃtṛ ca tayorapi || paśuḥ pāśaḥ patiśceti kathyate tattrayaṃ kramāt || 7.1,5.12||

Samhita : 11

Adhyaya :   5

Shloka :   12

अक्षरं च क्षरं चैव क्षराक्षरपरं तथा ॥ तदेतत्त्रितयं भूम्ना कथ्यते तत्त्ववेदिभिः ॥ ७.१,५.१३॥
akṣaraṃ ca kṣaraṃ caiva kṣarākṣaraparaṃ tathā || tadetattritayaṃ bhūmnā kathyate tattvavedibhiḥ || 7.1,5.13||

Samhita : 11

Adhyaya :   5

Shloka :   13

अक्षरं पशुरित्युक्तः क्षरं पाश उदाहृतः ॥ क्षराक्षरपरं यत्तत्पतिरित्यभिधीयते ॥ ७.१,५.१४॥
akṣaraṃ paśurityuktaḥ kṣaraṃ pāśa udāhṛtaḥ || kṣarākṣaraparaṃ yattatpatirityabhidhīyate || 7.1,5.14||

Samhita : 11

Adhyaya :   5

Shloka :   14

मुनय ऊचुः॥
किं तदक्षरमित्युक्तं किं च क्षरमुदाहृतम् ॥ तयोश्च परमं किं वा तदेतद्ब्रूहि मारुत ॥ ७.१,५.१५॥
kiṃ tadakṣaramityuktaṃ kiṃ ca kṣaramudāhṛtam || tayośca paramaṃ kiṃ vā tadetadbrūhi māruta || 7.1,5.15||

Samhita : 11

Adhyaya :   5

Shloka :   15

वायुरुवाच॥
प्रकृतिः क्षरमित्युक्तं पुरुषो ऽक्षर उच्यते ॥ ताविमौ प्रेरयत्यन्यस्स परा परमेश्वरः ॥ ७.१,५.१६॥
prakṛtiḥ kṣaramityuktaṃ puruṣo 'kṣara ucyate || tāvimau prerayatyanyassa parā parameśvaraḥ || 7.1,5.16||

Samhita : 11

Adhyaya :   5

Shloka :   16

मुनय ऊचुः॥
कैषा प्रकृतिरित्युक्ता क एष पुरुषो मतः ॥ अनयोः केन सम्बन्धः कोयं प्रेरक ईश्वरः ॥ ७.१,५.१७॥
kaiṣā prakṛtirityuktā ka eṣa puruṣo mataḥ || anayoḥ kena sambandhaḥ koyaṃ preraka īśvaraḥ || 7.1,5.17||

Samhita : 11

Adhyaya :   5

Shloka :   17

वायुरुवाच॥
माया प्रकृतिरुद्दिष्टा पुरुषो मायया वृतः ॥ संबन्धो मूलकर्मभ्यां शिवः प्रेरक ईश्वरः ॥ ७.१,५.१८॥
māyā prakṛtiruddiṣṭā puruṣo māyayā vṛtaḥ || saṃbandho mūlakarmabhyāṃ śivaḥ preraka īśvaraḥ || 7.1,5.18||

Samhita : 11

Adhyaya :   5

Shloka :   18

मुनय ऊचुः॥
केयं माया समा ख्याता किंरूपो मायया वृतः ॥ मूलं कीदृक्कुतो वास्य किं शिवत्वं कुतश्शिवः ॥ ७.१,५.१९॥
keyaṃ māyā samā khyātā kiṃrūpo māyayā vṛtaḥ || mūlaṃ kīdṛkkuto vāsya kiṃ śivatvaṃ kutaśśivaḥ || 7.1,5.19||

Samhita : 11

Adhyaya :   5

Shloka :   19

वायुरुवाच॥
माया माहेश्वरी शक्तिश्चिद्रूपो मायया वृतः ॥ मलश्चिच्छादको नैजो विशुद्धिश्शिवता स्वतः ॥ ७.१,५.२०॥
māyā māheśvarī śaktiścidrūpo māyayā vṛtaḥ || malaścicchādako naijo viśuddhiśśivatā svataḥ || 7.1,5.20||

Samhita : 11

Adhyaya :   5

Shloka :   20

मुनय ऊचुः॥
आवृणोति कथं माया व्यापिनं केन हेतुना ॥ किमर्थं चावृतिः पुंसः केन वा विनिवर्तते ॥ ७.१,५.२१॥
āvṛṇoti kathaṃ māyā vyāpinaṃ kena hetunā || kimarthaṃ cāvṛtiḥ puṃsaḥ kena vā vinivartate || 7.1,5.21||

Samhita : 11

Adhyaya :   5

Shloka :   21

वायुरुवाच॥
आवृतिर्व्यपिनो ऽपि स्याद्व्यापि यस्मात्कलाद्यपि ॥ हेतुः कर्मैव भोगार्थं निवर्तेत मलक्षयात् ॥ ७.१,५.२२॥
āvṛtirvyapino 'pi syādvyāpi yasmātkalādyapi || hetuḥ karmaiva bhogārthaṃ nivarteta malakṣayāt || 7.1,5.22||

Samhita : 11

Adhyaya :   5

Shloka :   22

मुनय ऊचुः॥
कलादि कथ्यते किं तत्कर्म वा किमुदाहृतम् ॥ तत्किमादि किमन्तं वा किं फलं वा किमाश्रयम् ॥ ७.१,५.२३॥
kalādi kathyate kiṃ tatkarma vā kimudāhṛtam || tatkimādi kimantaṃ vā kiṃ phalaṃ vā kimāśrayam || 7.1,5.23||

Samhita : 11

Adhyaya :   5

Shloka :   23

कस्य भोगेन किं भोग्यं किं वा तद्भोगसाधनम् ॥ मलक्षयस्य को हेतुः कीदृक्क्षीणमलः पुमान् ॥ ७.१,५.२४॥
kasya bhogena kiṃ bhogyaṃ kiṃ vā tadbhogasādhanam || malakṣayasya ko hetuḥ kīdṛkkṣīṇamalaḥ pumān || 7.1,5.24||

Samhita : 11

Adhyaya :   5

Shloka :   24

वायुरुवाच॥
कला विद्या च रागश्च कालो नियतिरेव च ॥ कलादयस्समाख्याता यो भोक्ता पुरुषो भवेत् ॥ ७.१,५.२५॥
kalā vidyā ca rāgaśca kālo niyatireva ca || kalādayassamākhyātā yo bhoktā puruṣo bhavet || 7.1,5.25||

Samhita : 11

Adhyaya :   5

Shloka :   25

पुण्यपापात्मकं कर्म सुखदुःखफलं तु यत् ॥ अनादिमलभोगान्तमज्ञानात्मसमाश्रयम् ॥ ७.१,५.२६॥
puṇyapāpātmakaṃ karma sukhaduḥkhaphalaṃ tu yat || anādimalabhogāntamajñānātmasamāśrayam || 7.1,5.26||

Samhita : 11

Adhyaya :   5

Shloka :   26

भोगः कर्मविनाशाय भोगमव्यक्तमुच्यते ॥ बाह्यांतःकरणद्वारं शरीरं भोगसाधनम् ॥ ७.१,५.२७॥
bhogaḥ karmavināśāya bhogamavyaktamucyate || bāhyāṃtaḥkaraṇadvāraṃ śarīraṃ bhogasādhanam || 7.1,5.27||

Samhita : 11

Adhyaya :   5

Shloka :   27

भावातिशयलब्धेन प्रसादेन मलक्षयः ॥ क्षीणे चात्ममले तस्मिन् पुमाञ्च्छिवसमो भवेत् ॥ ७.१,५.२८॥
bhāvātiśayalabdhena prasādena malakṣayaḥ || kṣīṇe cātmamale tasmin pumāñcchivasamo bhavet || 7.1,5.28||

Samhita : 11

Adhyaya :   5

Shloka :   28

मुनय ऊचुः॥
कलादिपञ्चतत्त्वानां किं कर्म पृथगुच्यते ॥ भोक्तेति पुरुषश्चेति येनात्मा व्यपदिश्यते ॥ ७.१,५.२९॥
kalādipañcatattvānāṃ kiṃ karma pṛthagucyate || bhokteti puruṣaśceti yenātmā vyapadiśyate || 7.1,5.29||

Samhita : 11

Adhyaya :   5

Shloka :   29

किमात्मकं तदव्यक्तं केनाकारेण भुज्यते ॥ किं तस्य शरणं भुक्तौ शरीरं च किमुच्यते ॥ ७.१,५.३०॥
kimātmakaṃ tadavyaktaṃ kenākāreṇa bhujyate || kiṃ tasya śaraṇaṃ bhuktau śarīraṃ ca kimucyate || 7.1,5.30||

Samhita : 11

Adhyaya :   5

Shloka :   30

वायुरुवाच॥
दिक्क्रियाव्यंजका विद्या कालो रागः प्रवर्तकः ॥ कालो ऽवच्छेदकस्तत्र नियतिस्तु नियामिका ॥ ७.१,५.३१॥
dikkriyāvyaṃjakā vidyā kālo rāgaḥ pravartakaḥ || kālo 'vacchedakastatra niyatistu niyāmikā || 7.1,5.31||

Samhita : 11

Adhyaya :   5

Shloka :   31

अव्यक्तं कारणं यत्तत्त्रिगुणं प्रभवाप्ययम् ॥ प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिंतकाः ॥ ७.१,५.३२॥
avyaktaṃ kāraṇaṃ yattattriguṇaṃ prabhavāpyayam || pradhānaṃ prakṛtiśceti yadāhustattvaciṃtakāḥ || 7.1,5.32||

Samhita : 11

Adhyaya :   5

Shloka :   32

कलातस्तदभिव्यक्तमनभिव्यक्तलक्षणम् ॥ सुखदुःखविमोहात्मा भुज्यते गुणवांस्त्रिधा ॥ ७.१,५.३३॥
kalātastadabhivyaktamanabhivyaktalakṣaṇam || sukhaduḥkhavimohātmā bhujyate guṇavāṃstridhā || 7.1,5.33||

Samhita : 11

Adhyaya :   5

Shloka :   33

सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ॥ प्रकृतौ सूक्ष्मरूपेण तिले तैलमिव स्थिताः ॥ ७.१,५.३४॥
sattvaṃ rajastama iti guṇāḥ prakṛtisaṃbhavāḥ || prakṛtau sūkṣmarūpeṇa tile tailamiva sthitāḥ || 7.1,5.34||

Samhita : 11

Adhyaya :   5

Shloka :   34

सुखं च सुखहेतुश्च समासात्सात्त्विकं स्मृतम् ॥ राजसं तद्विपर्यासात्स्तंभमोहौ तु तामसौ ॥ ७.१,५.३५॥
sukhaṃ ca sukhahetuśca samāsātsāttvikaṃ smṛtam || rājasaṃ tadviparyāsātstaṃbhamohau tu tāmasau || 7.1,5.35||

Samhita : 11

Adhyaya :   5

Shloka :   35

सात्त्विक्यूर्ध्वगतिः प्रोक्ता तामसी स्यादधोगतिः ॥ मध्यमा तु गतिर्या सा राजसी परिपठ्यते ॥ ७.१,५.३६॥
sāttvikyūrdhvagatiḥ proktā tāmasī syādadhogatiḥ || madhyamā tu gatiryā sā rājasī paripaṭhyate || 7.1,5.36||

Samhita : 11

Adhyaya :   5

Shloka :   36

तन्मात्रापञ्चकं चैव भूतपञ्चकमेव च ॥ ज्ञानेंद्रियाणि पञ्चैक्यं पञ्च कर्मेन्द्रियाणि च ॥ ७.१,५.३७॥
tanmātrāpañcakaṃ caiva bhūtapañcakameva ca || jñāneṃdriyāṇi pañcaikyaṃ pañca karmendriyāṇi ca || 7.1,5.37||

Samhita : 11

Adhyaya :   5

Shloka :   37

प्रधानबुद्ध्यहंकारमनांसि च चतुष्टयम् ॥ समासादेवमव्यक्तं सविकारमुदाहृतम् ॥ ७.१,५.३८॥
pradhānabuddhyahaṃkāramanāṃsi ca catuṣṭayam || samāsādevamavyaktaṃ savikāramudāhṛtam || 7.1,5.38||

Samhita : 11

Adhyaya :   5

Shloka :   38

तत्कारणदशापन्नमव्यक्तमिति कथ्यते ॥ व्यक्तं कार्यदशापन्नं शरीरादिघटादिवत् ॥ ७.१,५.३९॥
tatkāraṇadaśāpannamavyaktamiti kathyate || vyaktaṃ kāryadaśāpannaṃ śarīrādighaṭādivat || 7.1,5.39||

Samhita : 11

Adhyaya :   5

Shloka :   39

यथा घटादिकं कार्यं मृदादेर्नातिभिद्यते ॥ शरीरादि तथा व्यक्तमव्यक्तान्नातिभिद्यते ॥ ७.१,५.४०॥
yathā ghaṭādikaṃ kāryaṃ mṛdādernātibhidyate || śarīrādi tathā vyaktamavyaktānnātibhidyate || 7.1,5.40||

Samhita : 11

Adhyaya :   5

Shloka :   40

तस्मादव्यक्तमेवैक्यकारणं करणानि च ॥ शरीरं च तदाधारं तद्भोग्यं चापि नेतरत् ॥ ७.१,५.४१॥
tasmādavyaktamevaikyakāraṇaṃ karaṇāni ca || śarīraṃ ca tadādhāraṃ tadbhogyaṃ cāpi netarat || 7.1,5.41||

Samhita : 11

Adhyaya :   5

Shloka :   41

मुनय ऊचुः॥
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेकस्य कस्यचित् ॥ आत्मशब्दाभिधेयस्य वस्तुतो ऽपि कुतः स्थितिः ॥ ७.१,५.४२॥
buddhīndriyaśarīrebhyo vyatirekasya kasyacit || ātmaśabdābhidheyasya vastuto 'pi kutaḥ sthitiḥ || 7.1,5.42||

Samhita : 11

Adhyaya :   5

Shloka :   42

वायुरुवाच॥
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेको विभोर्ध्रुवम् ॥ अस्त्येव कश्चिदात्मेति हेतुस्तत्र सुदुर्गमः ॥ ७.१,५.४३॥
buddhīndriyaśarīrebhyo vyatireko vibhordhruvam || astyeva kaścidātmeti hetustatra sudurgamaḥ || 7.1,5.43||

Samhita : 11

Adhyaya :   5

Shloka :   43

बुद्धीन्द्रियशरीराणां नात्मता सद्भिरिष्यते ॥ स्मृतेरनियतज्ञानादयावद्देहवेदनात् ॥ ७.१,५.४४॥
buddhīndriyaśarīrāṇāṃ nātmatā sadbhiriṣyate || smṛteraniyatajñānādayāvaddehavedanāt || 7.1,5.44||

Samhita : 11

Adhyaya :   5

Shloka :   44

अतः स्मर्तानुभूतानामशेषज्ञेयगोचरः ॥ अन्तर्यामीति वेदेषु वेदांतेषु च गीयते ॥ ७.१,५.४५॥
ataḥ smartānubhūtānāmaśeṣajñeyagocaraḥ || antaryāmīti vedeṣu vedāṃteṣu ca gīyate || 7.1,5.45||

Samhita : 11

Adhyaya :   5

Shloka :   45

सर्वं तत्र स सर्वत्र व्याप्य तिष्ठति शाश्वतः ॥ तथापि क्वापि केनापि व्यक्तमेष न दृश्यते ॥ ७.१,५.४६॥
sarvaṃ tatra sa sarvatra vyāpya tiṣṭhati śāśvataḥ || tathāpi kvāpi kenāpi vyaktameṣa na dṛśyate || 7.1,5.46||

Samhita : 11

Adhyaya :   5

Shloka :   46

नैवायं चक्षुषा ग्राह्यो नापरैरिन्द्रियैरपि ॥ मनसैव प्रदीप्तेन महानात्मावसीयते ॥ ७.१,५.४७॥
naivāyaṃ cakṣuṣā grāhyo nāparairindriyairapi || manasaiva pradīptena mahānātmāvasīyate || 7.1,5.47||

Samhita : 11

Adhyaya :   5

Shloka :   47

न च स्त्री न पुमानेष नैव चापि नपुंसकः ॥ नैवोर्ध्वं नापि तिर्यक्नाधस्तान्न कुतश्चन ॥ ७.१,५.४८॥
na ca strī na pumāneṣa naiva cāpi napuṃsakaḥ || naivordhvaṃ nāpi tiryaknādhastānna kutaścana || 7.1,5.48||

Samhita : 11

Adhyaya :   5

Shloka :   48

अशरीरं शरीरेषु चलेषु स्थाणुमव्ययम् ॥ सदा पश्यति तं धीरो नरः प्रत्यवमर्शनात् ॥ ७.१,५.४९॥
aśarīraṃ śarīreṣu caleṣu sthāṇumavyayam || sadā paśyati taṃ dhīro naraḥ pratyavamarśanāt || 7.1,5.49||

Samhita : 11

Adhyaya :   5

Shloka :   49

किमत्र बहुनोक्तेन पुरुषो देहतः पृथक् ॥ अपृथग्ये तु पश्यंति ह्यसम्यक्तेषु दर्शनम् ॥ ७.१,५.५०॥
kimatra bahunoktena puruṣo dehataḥ pṛthak || apṛthagye tu paśyaṃti hyasamyakteṣu darśanam || 7.1,5.50||

Samhita : 11

Adhyaya :   5

Shloka :   50

यच्छरीरमिदं प्रोक्तं पुरुषस्य ततः परम् ॥ अशुद्धमवशं दुःखमध्रुवं न च विद्यते ॥ ७.१,५.५१॥
yaccharīramidaṃ proktaṃ puruṣasya tataḥ param || aśuddhamavaśaṃ duḥkhamadhruvaṃ na ca vidyate || 7.1,5.51||

Samhita : 11

Adhyaya :   5

Shloka :   51

विपदां वीजभूतेन पुरुषस्तेन संयुतः ॥ सुखी दुःखी च मूढश्च भवति स्वेन कर्मणा ॥ ७.१,५.५२॥
vipadāṃ vījabhūtena puruṣastena saṃyutaḥ || sukhī duḥkhī ca mūḍhaśca bhavati svena karmaṇā || 7.1,5.52||

Samhita : 11

Adhyaya :   5

Shloka :   52

अद्भिराप्लवितं क्षेत्रं जनयत्यंकुरं यथा ॥ आज्ञानात्प्लावितं कर्म देहं जनयते तथा ॥ ७.१,५.५३॥
adbhirāplavitaṃ kṣetraṃ janayatyaṃkuraṃ yathā || ājñānātplāvitaṃ karma dehaṃ janayate tathā || 7.1,5.53||

Samhita : 11

Adhyaya :   5

Shloka :   53

अत्यंतमसुखावासास्स्मृताश्चैकांतमृत्यवः ॥ अनागता अतीताश्च तनवो ऽस्य सहस्रशः ॥ ७.१,५.५४॥
atyaṃtamasukhāvāsāssmṛtāścaikāṃtamṛtyavaḥ || anāgatā atītāśca tanavo 'sya sahasraśaḥ || 7.1,5.54||

Samhita : 11

Adhyaya :   5

Shloka :   54

आगत्यागत्य शीर्णेषु शरीरेषु शरीरिणः ॥ अत्यंतवसतिः क्वापि न केनापि च लभ्यते ॥ ७.१,५.५५॥
āgatyāgatya śīrṇeṣu śarīreṣu śarīriṇaḥ || atyaṃtavasatiḥ kvāpi na kenāpi ca labhyate || 7.1,5.55||

Samhita : 11

Adhyaya :   5

Shloka :   55

छादितश्च वियुक्तश्च शरीरैरेषु लक्ष्यते ॥ चंद्रबिंबवदाकाशे तरलैरभ्रसंचयैः ॥ ७.१,५.५६॥
chāditaśca viyuktaśca śarīraireṣu lakṣyate || caṃdrabiṃbavadākāśe taralairabhrasaṃcayaiḥ || 7.1,5.56||

Samhita : 11

Adhyaya :   5

Shloka :   56

अनेकदेहभेदेन भिन्ना वृत्तिरिहात्मनः ॥ अष्टापदपरिक्षेपे ह्यक्षमुद्रेव लक्ष्यते ॥ ७.१,५.५७॥
anekadehabhedena bhinnā vṛttirihātmanaḥ || aṣṭāpadaparikṣepe hyakṣamudreva lakṣyate || 7.1,5.57||

Samhita : 11

Adhyaya :   5

Shloka :   57

नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् ॥ पथि संगम एवायं दारैः पुत्रैश्च बंधुभिः ॥ ७.१,५.५८॥
naivāsya bhavitā kaścinnāsau bhavati kasyacit || pathi saṃgama evāyaṃ dāraiḥ putraiśca baṃdhubhiḥ || 7.1,5.58||

Samhita : 11

Adhyaya :   5

Shloka :   58

यथा काष्ठं च काष्ठं च समेयातां महोदधौ ॥ समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥ ७.१,५.५९॥
yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau || sametya ca vyapeyātāṃ tadvadbhūtasamāgamaḥ || 7.1,5.59||

Samhita : 11

Adhyaya :   5

Shloka :   59

स पश्यति शरीरं तच्छरीरं तन्न पश्यति ॥ तौ पश्यति परः कश्चित्तावुभौ तं न पश्यतः ॥ ७.१,५.६०॥
sa paśyati śarīraṃ taccharīraṃ tanna paśyati || tau paśyati paraḥ kaścittāvubhau taṃ na paśyataḥ || 7.1,5.60||

Samhita : 11

Adhyaya :   5

Shloka :   60

ब्रह्माद्याः स्थावरांतश्च पशवः परिकीर्तिताः ॥ पशूनामेव सर्वेषां प्रोक्तमेतन्निदर्शनम् ॥ ७.१,५.६१॥
brahmādyāḥ sthāvarāṃtaśca paśavaḥ parikīrtitāḥ || paśūnāmeva sarveṣāṃ proktametannidarśanam || 7.1,5.61||

Samhita : 11

Adhyaya :   5

Shloka :   61

स एष बध्यते पाशैः सुखदुःखाशनः पशुः ॥ लीलासाधनभूतो य ईश्वरस्येति सूरयः ॥ ७.१,५.६२॥
sa eṣa badhyate pāśaiḥ sukhaduḥkhāśanaḥ paśuḥ || līlāsādhanabhūto ya īśvarasyeti sūrayaḥ || 7.1,5.62||

Samhita : 11

Adhyaya :   5

Shloka :   62

अज्ञो जंतुरनीशो ऽयमात्मनस्सुखदुःखयोः ॥ ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥ ७.१,५.६३॥
ajño jaṃturanīśo 'yamātmanassukhaduḥkhayoḥ || īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā || 7.1,5.63||

Samhita : 11

Adhyaya :   5

Shloka :   63

सूत उवाच॥
इत्याकर्ण्यानिलवचो मुनयः प्रीतमानसाः ॥ प्रोचुः प्रणम्य तं वायुं शैवागमविचक्षणम् ॥ ७.१,५.६४॥
ityākarṇyānilavaco munayaḥ prītamānasāḥ || procuḥ praṇamya taṃ vāyuṃ śaivāgamavicakṣaṇam || 7.1,5.64||

Samhita : 11

Adhyaya :   5

Shloka :   64

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वज्ञानवर्णनं नाम पञ्चमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivatattvajñānavarṇanaṃ nāma pañcamo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   5

Shloka :   65

सूत उवाच॥
तत्र पूर्वं महाभागा नैमिषारण्यवासिनः ॥ प्रणिपत्य यथान्यायं पप्रच्छुः पवनं प्रभुम् ॥ ७.१,५.१॥
tatra pūrvaṃ mahābhāgā naimiṣāraṇyavāsinaḥ || praṇipatya yathānyāyaṃ papracchuḥ pavanaṃ prabhum || 7.1,5.1||

Samhita : 11

Adhyaya :   5

Shloka :   1

नैमिषीया ऊचुः॥
भवान् कथमनुप्राप्तो ज्ञानमीश्वरगोचरम् ॥ कथं च शिवभावस्ते ब्रह्मणो ऽव्यक्तजन्मनः ॥ ७.१,५.२॥
bhavān kathamanuprāpto jñānamīśvaragocaram || kathaṃ ca śivabhāvaste brahmaṇo 'vyaktajanmanaḥ || 7.1,5.2||

Samhita : 11

Adhyaya :   5

Shloka :   2

वायुरुवाच॥
एकोनविंशतिः कल्पो विज्ञेयः श्वेतलोहितः ॥ तस्मिन्कल्पे चतुर्वक्त्रस्स्रष्टुकामो ऽतपत्तपः ॥ ७.१,५.३॥
ekonaviṃśatiḥ kalpo vijñeyaḥ śvetalohitaḥ || tasminkalpe caturvaktrassraṣṭukāmo 'tapattapaḥ || 7.1,5.3||

Samhita : 11

Adhyaya :   5

Shloka :   3

तपसा तेन तीव्रेण तुष्टस्तस्य पिता स्वयम् ॥ दिव्यं कौमारमास्थाय रूपं रूपवतां वरः ॥ ७.१,५.४॥
tapasā tena tīvreṇa tuṣṭastasya pitā svayam || divyaṃ kaumāramāsthāya rūpaṃ rūpavatāṃ varaḥ || 7.1,5.4||

Samhita : 11

Adhyaya :   5

Shloka :   4

श्वेतो नाम मुनिर्भूत्वा दिव्यां वाचमुदीरयन् ॥ दर्शनं प्रददौ तस्मै देवदेवो महेश्वरः ॥ ७.१,५.५॥
śveto nāma munirbhūtvā divyāṃ vācamudīrayan || darśanaṃ pradadau tasmai devadevo maheśvaraḥ || 7.1,5.5||

Samhita : 11

Adhyaya :   5

Shloka :   5

तं दृष्ट्वा पितरं ब्रह्मा ब्रह्मणो ऽधिपतिं पतिम् ॥ प्रणम्य परमज्ञानं गायत्र्या सह लब्धवान् ॥ ७.१,५.६॥
taṃ dṛṣṭvā pitaraṃ brahmā brahmaṇo 'dhipatiṃ patim || praṇamya paramajñānaṃ gāyatryā saha labdhavān || 7.1,5.6||

Samhita : 11

Adhyaya :   5

Shloka :   6

ततस्स लब्धविज्ञानो विश्वकर्मा चतुर्मुखः ॥ असृजत्सर्वभूतानि स्थावराणि चराणि च ॥ ७.१,५.७॥
tatassa labdhavijñāno viśvakarmā caturmukhaḥ || asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca || 7.1,5.7||

Samhita : 11

Adhyaya :   5

Shloka :   7

यतश्श्रुत्वामृतं लब्धं ब्रह्मणा परमेश्वरात् ॥ ततस्तद्वदनादेव मया लब्धं तपोबलात् ॥ ७.१,५.८॥
yataśśrutvāmṛtaṃ labdhaṃ brahmaṇā parameśvarāt || tatastadvadanādeva mayā labdhaṃ tapobalāt || 7.1,5.8||

Samhita : 11

Adhyaya :   5

Shloka :   8

मुनय ऊचुः॥
किं तज्ज्ञानं त्वया लब्धं तथ्यात्तथ्यंतरं शुभम् ॥ यत्र कृत्वा परां निष्ठां पुरुषस्सुखमृच्छति ॥ ७.१,५.९॥
kiṃ tajjñānaṃ tvayā labdhaṃ tathyāttathyaṃtaraṃ śubham || yatra kṛtvā parāṃ niṣṭhāṃ puruṣassukhamṛcchati || 7.1,5.9||

Samhita : 11

Adhyaya :   5

Shloka :   9

वायुरुवाच॥
पशुपाशपतिज्ञानं यल्लब्धं तु मया पुरा ॥ तत्र निष्ठा परा कार्या पुरुषेण सुखार्थिना ॥ ७.१,५.१०॥
paśupāśapatijñānaṃ yallabdhaṃ tu mayā purā || tatra niṣṭhā parā kāryā puruṣeṇa sukhārthinā || 7.1,5.10||

Samhita : 11

Adhyaya :   5

Shloka :   10

अज्ञानप्रभवं दुःखं ज्ञानेनैव निवर्तते ॥ ज्ञानं वस्तुपरिच्छेदो वस्तु च द्विविधं स्मृतम् ॥ ७.१,५.११॥
ajñānaprabhavaṃ duḥkhaṃ jñānenaiva nivartate || jñānaṃ vastuparicchedo vastu ca dvividhaṃ smṛtam || 7.1,5.11||

Samhita : 11

Adhyaya :   5

Shloka :   11

अजडं च जडं चैव नियंतृ च तयोरपि ॥ पशुः पाशः पतिश्चेति कथ्यते तत्त्रयं क्रमात् ॥ ७.१,५.१२॥
ajaḍaṃ ca jaḍaṃ caiva niyaṃtṛ ca tayorapi || paśuḥ pāśaḥ patiśceti kathyate tattrayaṃ kramāt || 7.1,5.12||

Samhita : 11

Adhyaya :   5

Shloka :   12

अक्षरं च क्षरं चैव क्षराक्षरपरं तथा ॥ तदेतत्त्रितयं भूम्ना कथ्यते तत्त्ववेदिभिः ॥ ७.१,५.१३॥
akṣaraṃ ca kṣaraṃ caiva kṣarākṣaraparaṃ tathā || tadetattritayaṃ bhūmnā kathyate tattvavedibhiḥ || 7.1,5.13||

Samhita : 11

Adhyaya :   5

Shloka :   13

अक्षरं पशुरित्युक्तः क्षरं पाश उदाहृतः ॥ क्षराक्षरपरं यत्तत्पतिरित्यभिधीयते ॥ ७.१,५.१४॥
akṣaraṃ paśurityuktaḥ kṣaraṃ pāśa udāhṛtaḥ || kṣarākṣaraparaṃ yattatpatirityabhidhīyate || 7.1,5.14||

Samhita : 11

Adhyaya :   5

Shloka :   14

मुनय ऊचुः॥
किं तदक्षरमित्युक्तं किं च क्षरमुदाहृतम् ॥ तयोश्च परमं किं वा तदेतद्ब्रूहि मारुत ॥ ७.१,५.१५॥
kiṃ tadakṣaramityuktaṃ kiṃ ca kṣaramudāhṛtam || tayośca paramaṃ kiṃ vā tadetadbrūhi māruta || 7.1,5.15||

Samhita : 11

Adhyaya :   5

Shloka :   15

वायुरुवाच॥
प्रकृतिः क्षरमित्युक्तं पुरुषो ऽक्षर उच्यते ॥ ताविमौ प्रेरयत्यन्यस्स परा परमेश्वरः ॥ ७.१,५.१६॥
prakṛtiḥ kṣaramityuktaṃ puruṣo 'kṣara ucyate || tāvimau prerayatyanyassa parā parameśvaraḥ || 7.1,5.16||

Samhita : 11

Adhyaya :   5

Shloka :   16

मुनय ऊचुः॥
कैषा प्रकृतिरित्युक्ता क एष पुरुषो मतः ॥ अनयोः केन सम्बन्धः कोयं प्रेरक ईश्वरः ॥ ७.१,५.१७॥
kaiṣā prakṛtirityuktā ka eṣa puruṣo mataḥ || anayoḥ kena sambandhaḥ koyaṃ preraka īśvaraḥ || 7.1,5.17||

Samhita : 11

Adhyaya :   5

Shloka :   17

वायुरुवाच॥
माया प्रकृतिरुद्दिष्टा पुरुषो मायया वृतः ॥ संबन्धो मूलकर्मभ्यां शिवः प्रेरक ईश्वरः ॥ ७.१,५.१८॥
māyā prakṛtiruddiṣṭā puruṣo māyayā vṛtaḥ || saṃbandho mūlakarmabhyāṃ śivaḥ preraka īśvaraḥ || 7.1,5.18||

Samhita : 11

Adhyaya :   5

Shloka :   18

मुनय ऊचुः॥
केयं माया समा ख्याता किंरूपो मायया वृतः ॥ मूलं कीदृक्कुतो वास्य किं शिवत्वं कुतश्शिवः ॥ ७.१,५.१९॥
keyaṃ māyā samā khyātā kiṃrūpo māyayā vṛtaḥ || mūlaṃ kīdṛkkuto vāsya kiṃ śivatvaṃ kutaśśivaḥ || 7.1,5.19||

Samhita : 11

Adhyaya :   5

Shloka :   19

वायुरुवाच॥
माया माहेश्वरी शक्तिश्चिद्रूपो मायया वृतः ॥ मलश्चिच्छादको नैजो विशुद्धिश्शिवता स्वतः ॥ ७.१,५.२०॥
māyā māheśvarī śaktiścidrūpo māyayā vṛtaḥ || malaścicchādako naijo viśuddhiśśivatā svataḥ || 7.1,5.20||

Samhita : 11

Adhyaya :   5

Shloka :   20

मुनय ऊचुः॥
आवृणोति कथं माया व्यापिनं केन हेतुना ॥ किमर्थं चावृतिः पुंसः केन वा विनिवर्तते ॥ ७.१,५.२१॥
āvṛṇoti kathaṃ māyā vyāpinaṃ kena hetunā || kimarthaṃ cāvṛtiḥ puṃsaḥ kena vā vinivartate || 7.1,5.21||

Samhita : 11

Adhyaya :   5

Shloka :   21

वायुरुवाच॥
आवृतिर्व्यपिनो ऽपि स्याद्व्यापि यस्मात्कलाद्यपि ॥ हेतुः कर्मैव भोगार्थं निवर्तेत मलक्षयात् ॥ ७.१,५.२२॥
āvṛtirvyapino 'pi syādvyāpi yasmātkalādyapi || hetuḥ karmaiva bhogārthaṃ nivarteta malakṣayāt || 7.1,5.22||

Samhita : 11

Adhyaya :   5

Shloka :   22

मुनय ऊचुः॥
कलादि कथ्यते किं तत्कर्म वा किमुदाहृतम् ॥ तत्किमादि किमन्तं वा किं फलं वा किमाश्रयम् ॥ ७.१,५.२३॥
kalādi kathyate kiṃ tatkarma vā kimudāhṛtam || tatkimādi kimantaṃ vā kiṃ phalaṃ vā kimāśrayam || 7.1,5.23||

Samhita : 11

Adhyaya :   5

Shloka :   23

कस्य भोगेन किं भोग्यं किं वा तद्भोगसाधनम् ॥ मलक्षयस्य को हेतुः कीदृक्क्षीणमलः पुमान् ॥ ७.१,५.२४॥
kasya bhogena kiṃ bhogyaṃ kiṃ vā tadbhogasādhanam || malakṣayasya ko hetuḥ kīdṛkkṣīṇamalaḥ pumān || 7.1,5.24||

Samhita : 11

Adhyaya :   5

Shloka :   24

वायुरुवाच॥
कला विद्या च रागश्च कालो नियतिरेव च ॥ कलादयस्समाख्याता यो भोक्ता पुरुषो भवेत् ॥ ७.१,५.२५॥
kalā vidyā ca rāgaśca kālo niyatireva ca || kalādayassamākhyātā yo bhoktā puruṣo bhavet || 7.1,5.25||

Samhita : 11

Adhyaya :   5

Shloka :   25

पुण्यपापात्मकं कर्म सुखदुःखफलं तु यत् ॥ अनादिमलभोगान्तमज्ञानात्मसमाश्रयम् ॥ ७.१,५.२६॥
puṇyapāpātmakaṃ karma sukhaduḥkhaphalaṃ tu yat || anādimalabhogāntamajñānātmasamāśrayam || 7.1,5.26||

Samhita : 11

Adhyaya :   5

Shloka :   26

भोगः कर्मविनाशाय भोगमव्यक्तमुच्यते ॥ बाह्यांतःकरणद्वारं शरीरं भोगसाधनम् ॥ ७.१,५.२७॥
bhogaḥ karmavināśāya bhogamavyaktamucyate || bāhyāṃtaḥkaraṇadvāraṃ śarīraṃ bhogasādhanam || 7.1,5.27||

Samhita : 11

Adhyaya :   5

Shloka :   27

भावातिशयलब्धेन प्रसादेन मलक्षयः ॥ क्षीणे चात्ममले तस्मिन् पुमाञ्च्छिवसमो भवेत् ॥ ७.१,५.२८॥
bhāvātiśayalabdhena prasādena malakṣayaḥ || kṣīṇe cātmamale tasmin pumāñcchivasamo bhavet || 7.1,5.28||

Samhita : 11

Adhyaya :   5

Shloka :   28

मुनय ऊचुः॥
कलादिपञ्चतत्त्वानां किं कर्म पृथगुच्यते ॥ भोक्तेति पुरुषश्चेति येनात्मा व्यपदिश्यते ॥ ७.१,५.२९॥
kalādipañcatattvānāṃ kiṃ karma pṛthagucyate || bhokteti puruṣaśceti yenātmā vyapadiśyate || 7.1,5.29||

Samhita : 11

Adhyaya :   5

Shloka :   29

किमात्मकं तदव्यक्तं केनाकारेण भुज्यते ॥ किं तस्य शरणं भुक्तौ शरीरं च किमुच्यते ॥ ७.१,५.३०॥
kimātmakaṃ tadavyaktaṃ kenākāreṇa bhujyate || kiṃ tasya śaraṇaṃ bhuktau śarīraṃ ca kimucyate || 7.1,5.30||

Samhita : 11

Adhyaya :   5

Shloka :   30

वायुरुवाच॥
दिक्क्रियाव्यंजका विद्या कालो रागः प्रवर्तकः ॥ कालो ऽवच्छेदकस्तत्र नियतिस्तु नियामिका ॥ ७.१,५.३१॥
dikkriyāvyaṃjakā vidyā kālo rāgaḥ pravartakaḥ || kālo 'vacchedakastatra niyatistu niyāmikā || 7.1,5.31||

Samhita : 11

Adhyaya :   5

Shloka :   31

अव्यक्तं कारणं यत्तत्त्रिगुणं प्रभवाप्ययम् ॥ प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिंतकाः ॥ ७.१,५.३२॥
avyaktaṃ kāraṇaṃ yattattriguṇaṃ prabhavāpyayam || pradhānaṃ prakṛtiśceti yadāhustattvaciṃtakāḥ || 7.1,5.32||

Samhita : 11

Adhyaya :   5

Shloka :   32

कलातस्तदभिव्यक्तमनभिव्यक्तलक्षणम् ॥ सुखदुःखविमोहात्मा भुज्यते गुणवांस्त्रिधा ॥ ७.१,५.३३॥
kalātastadabhivyaktamanabhivyaktalakṣaṇam || sukhaduḥkhavimohātmā bhujyate guṇavāṃstridhā || 7.1,5.33||

Samhita : 11

Adhyaya :   5

Shloka :   33

सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ॥ प्रकृतौ सूक्ष्मरूपेण तिले तैलमिव स्थिताः ॥ ७.१,५.३४॥
sattvaṃ rajastama iti guṇāḥ prakṛtisaṃbhavāḥ || prakṛtau sūkṣmarūpeṇa tile tailamiva sthitāḥ || 7.1,5.34||

Samhita : 11

Adhyaya :   5

Shloka :   34

सुखं च सुखहेतुश्च समासात्सात्त्विकं स्मृतम् ॥ राजसं तद्विपर्यासात्स्तंभमोहौ तु तामसौ ॥ ७.१,५.३५॥
sukhaṃ ca sukhahetuśca samāsātsāttvikaṃ smṛtam || rājasaṃ tadviparyāsātstaṃbhamohau tu tāmasau || 7.1,5.35||

Samhita : 11

Adhyaya :   5

Shloka :   35

सात्त्विक्यूर्ध्वगतिः प्रोक्ता तामसी स्यादधोगतिः ॥ मध्यमा तु गतिर्या सा राजसी परिपठ्यते ॥ ७.१,५.३६॥
sāttvikyūrdhvagatiḥ proktā tāmasī syādadhogatiḥ || madhyamā tu gatiryā sā rājasī paripaṭhyate || 7.1,5.36||

Samhita : 11

Adhyaya :   5

Shloka :   36

तन्मात्रापञ्चकं चैव भूतपञ्चकमेव च ॥ ज्ञानेंद्रियाणि पञ्चैक्यं पञ्च कर्मेन्द्रियाणि च ॥ ७.१,५.३७॥
tanmātrāpañcakaṃ caiva bhūtapañcakameva ca || jñāneṃdriyāṇi pañcaikyaṃ pañca karmendriyāṇi ca || 7.1,5.37||

Samhita : 11

Adhyaya :   5

Shloka :   37

प्रधानबुद्ध्यहंकारमनांसि च चतुष्टयम् ॥ समासादेवमव्यक्तं सविकारमुदाहृतम् ॥ ७.१,५.३८॥
pradhānabuddhyahaṃkāramanāṃsi ca catuṣṭayam || samāsādevamavyaktaṃ savikāramudāhṛtam || 7.1,5.38||

Samhita : 11

Adhyaya :   5

Shloka :   38

तत्कारणदशापन्नमव्यक्तमिति कथ्यते ॥ व्यक्तं कार्यदशापन्नं शरीरादिघटादिवत् ॥ ७.१,५.३९॥
tatkāraṇadaśāpannamavyaktamiti kathyate || vyaktaṃ kāryadaśāpannaṃ śarīrādighaṭādivat || 7.1,5.39||

Samhita : 11

Adhyaya :   5

Shloka :   39

यथा घटादिकं कार्यं मृदादेर्नातिभिद्यते ॥ शरीरादि तथा व्यक्तमव्यक्तान्नातिभिद्यते ॥ ७.१,५.४०॥
yathā ghaṭādikaṃ kāryaṃ mṛdādernātibhidyate || śarīrādi tathā vyaktamavyaktānnātibhidyate || 7.1,5.40||

Samhita : 11

Adhyaya :   5

Shloka :   40

तस्मादव्यक्तमेवैक्यकारणं करणानि च ॥ शरीरं च तदाधारं तद्भोग्यं चापि नेतरत् ॥ ७.१,५.४१॥
tasmādavyaktamevaikyakāraṇaṃ karaṇāni ca || śarīraṃ ca tadādhāraṃ tadbhogyaṃ cāpi netarat || 7.1,5.41||

Samhita : 11

Adhyaya :   5

Shloka :   41

मुनय ऊचुः॥
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेकस्य कस्यचित् ॥ आत्मशब्दाभिधेयस्य वस्तुतो ऽपि कुतः स्थितिः ॥ ७.१,५.४२॥
buddhīndriyaśarīrebhyo vyatirekasya kasyacit || ātmaśabdābhidheyasya vastuto 'pi kutaḥ sthitiḥ || 7.1,5.42||

Samhita : 11

Adhyaya :   5

Shloka :   42

वायुरुवाच॥
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेको विभोर्ध्रुवम् ॥ अस्त्येव कश्चिदात्मेति हेतुस्तत्र सुदुर्गमः ॥ ७.१,५.४३॥
buddhīndriyaśarīrebhyo vyatireko vibhordhruvam || astyeva kaścidātmeti hetustatra sudurgamaḥ || 7.1,5.43||

Samhita : 11

Adhyaya :   5

Shloka :   43

बुद्धीन्द्रियशरीराणां नात्मता सद्भिरिष्यते ॥ स्मृतेरनियतज्ञानादयावद्देहवेदनात् ॥ ७.१,५.४४॥
buddhīndriyaśarīrāṇāṃ nātmatā sadbhiriṣyate || smṛteraniyatajñānādayāvaddehavedanāt || 7.1,5.44||

Samhita : 11

Adhyaya :   5

Shloka :   44

अतः स्मर्तानुभूतानामशेषज्ञेयगोचरः ॥ अन्तर्यामीति वेदेषु वेदांतेषु च गीयते ॥ ७.१,५.४५॥
ataḥ smartānubhūtānāmaśeṣajñeyagocaraḥ || antaryāmīti vedeṣu vedāṃteṣu ca gīyate || 7.1,5.45||

Samhita : 11

Adhyaya :   5

Shloka :   45

सर्वं तत्र स सर्वत्र व्याप्य तिष्ठति शाश्वतः ॥ तथापि क्वापि केनापि व्यक्तमेष न दृश्यते ॥ ७.१,५.४६॥
sarvaṃ tatra sa sarvatra vyāpya tiṣṭhati śāśvataḥ || tathāpi kvāpi kenāpi vyaktameṣa na dṛśyate || 7.1,5.46||

Samhita : 11

Adhyaya :   5

Shloka :   46

नैवायं चक्षुषा ग्राह्यो नापरैरिन्द्रियैरपि ॥ मनसैव प्रदीप्तेन महानात्मावसीयते ॥ ७.१,५.४७॥
naivāyaṃ cakṣuṣā grāhyo nāparairindriyairapi || manasaiva pradīptena mahānātmāvasīyate || 7.1,5.47||

Samhita : 11

Adhyaya :   5

Shloka :   47

न च स्त्री न पुमानेष नैव चापि नपुंसकः ॥ नैवोर्ध्वं नापि तिर्यक्नाधस्तान्न कुतश्चन ॥ ७.१,५.४८॥
na ca strī na pumāneṣa naiva cāpi napuṃsakaḥ || naivordhvaṃ nāpi tiryaknādhastānna kutaścana || 7.1,5.48||

Samhita : 11

Adhyaya :   5

Shloka :   48

अशरीरं शरीरेषु चलेषु स्थाणुमव्ययम् ॥ सदा पश्यति तं धीरो नरः प्रत्यवमर्शनात् ॥ ७.१,५.४९॥
aśarīraṃ śarīreṣu caleṣu sthāṇumavyayam || sadā paśyati taṃ dhīro naraḥ pratyavamarśanāt || 7.1,5.49||

Samhita : 11

Adhyaya :   5

Shloka :   49

किमत्र बहुनोक्तेन पुरुषो देहतः पृथक् ॥ अपृथग्ये तु पश्यंति ह्यसम्यक्तेषु दर्शनम् ॥ ७.१,५.५०॥
kimatra bahunoktena puruṣo dehataḥ pṛthak || apṛthagye tu paśyaṃti hyasamyakteṣu darśanam || 7.1,5.50||

Samhita : 11

Adhyaya :   5

Shloka :   50

यच्छरीरमिदं प्रोक्तं पुरुषस्य ततः परम् ॥ अशुद्धमवशं दुःखमध्रुवं न च विद्यते ॥ ७.१,५.५१॥
yaccharīramidaṃ proktaṃ puruṣasya tataḥ param || aśuddhamavaśaṃ duḥkhamadhruvaṃ na ca vidyate || 7.1,5.51||

Samhita : 11

Adhyaya :   5

Shloka :   51

विपदां वीजभूतेन पुरुषस्तेन संयुतः ॥ सुखी दुःखी च मूढश्च भवति स्वेन कर्मणा ॥ ७.१,५.५२॥
vipadāṃ vījabhūtena puruṣastena saṃyutaḥ || sukhī duḥkhī ca mūḍhaśca bhavati svena karmaṇā || 7.1,5.52||

Samhita : 11

Adhyaya :   5

Shloka :   52

अद्भिराप्लवितं क्षेत्रं जनयत्यंकुरं यथा ॥ आज्ञानात्प्लावितं कर्म देहं जनयते तथा ॥ ७.१,५.५३॥
adbhirāplavitaṃ kṣetraṃ janayatyaṃkuraṃ yathā || ājñānātplāvitaṃ karma dehaṃ janayate tathā || 7.1,5.53||

Samhita : 11

Adhyaya :   5

Shloka :   53

अत्यंतमसुखावासास्स्मृताश्चैकांतमृत्यवः ॥ अनागता अतीताश्च तनवो ऽस्य सहस्रशः ॥ ७.१,५.५४॥
atyaṃtamasukhāvāsāssmṛtāścaikāṃtamṛtyavaḥ || anāgatā atītāśca tanavo 'sya sahasraśaḥ || 7.1,5.54||

Samhita : 11

Adhyaya :   5

Shloka :   54

आगत्यागत्य शीर्णेषु शरीरेषु शरीरिणः ॥ अत्यंतवसतिः क्वापि न केनापि च लभ्यते ॥ ७.१,५.५५॥
āgatyāgatya śīrṇeṣu śarīreṣu śarīriṇaḥ || atyaṃtavasatiḥ kvāpi na kenāpi ca labhyate || 7.1,5.55||

Samhita : 11

Adhyaya :   5

Shloka :   55

छादितश्च वियुक्तश्च शरीरैरेषु लक्ष्यते ॥ चंद्रबिंबवदाकाशे तरलैरभ्रसंचयैः ॥ ७.१,५.५६॥
chāditaśca viyuktaśca śarīraireṣu lakṣyate || caṃdrabiṃbavadākāśe taralairabhrasaṃcayaiḥ || 7.1,5.56||

Samhita : 11

Adhyaya :   5

Shloka :   56

अनेकदेहभेदेन भिन्ना वृत्तिरिहात्मनः ॥ अष्टापदपरिक्षेपे ह्यक्षमुद्रेव लक्ष्यते ॥ ७.१,५.५७॥
anekadehabhedena bhinnā vṛttirihātmanaḥ || aṣṭāpadaparikṣepe hyakṣamudreva lakṣyate || 7.1,5.57||

Samhita : 11

Adhyaya :   5

Shloka :   57

नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् ॥ पथि संगम एवायं दारैः पुत्रैश्च बंधुभिः ॥ ७.१,५.५८॥
naivāsya bhavitā kaścinnāsau bhavati kasyacit || pathi saṃgama evāyaṃ dāraiḥ putraiśca baṃdhubhiḥ || 7.1,5.58||

Samhita : 11

Adhyaya :   5

Shloka :   58

यथा काष्ठं च काष्ठं च समेयातां महोदधौ ॥ समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥ ७.१,५.५९॥
yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau || sametya ca vyapeyātāṃ tadvadbhūtasamāgamaḥ || 7.1,5.59||

Samhita : 11

Adhyaya :   5

Shloka :   59

स पश्यति शरीरं तच्छरीरं तन्न पश्यति ॥ तौ पश्यति परः कश्चित्तावुभौ तं न पश्यतः ॥ ७.१,५.६०॥
sa paśyati śarīraṃ taccharīraṃ tanna paśyati || tau paśyati paraḥ kaścittāvubhau taṃ na paśyataḥ || 7.1,5.60||

Samhita : 11

Adhyaya :   5

Shloka :   60

ब्रह्माद्याः स्थावरांतश्च पशवः परिकीर्तिताः ॥ पशूनामेव सर्वेषां प्रोक्तमेतन्निदर्शनम् ॥ ७.१,५.६१॥
brahmādyāḥ sthāvarāṃtaśca paśavaḥ parikīrtitāḥ || paśūnāmeva sarveṣāṃ proktametannidarśanam || 7.1,5.61||

Samhita : 11

Adhyaya :   5

Shloka :   61

स एष बध्यते पाशैः सुखदुःखाशनः पशुः ॥ लीलासाधनभूतो य ईश्वरस्येति सूरयः ॥ ७.१,५.६२॥
sa eṣa badhyate pāśaiḥ sukhaduḥkhāśanaḥ paśuḥ || līlāsādhanabhūto ya īśvarasyeti sūrayaḥ || 7.1,5.62||

Samhita : 11

Adhyaya :   5

Shloka :   62

अज्ञो जंतुरनीशो ऽयमात्मनस्सुखदुःखयोः ॥ ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥ ७.१,५.६३॥
ajño jaṃturanīśo 'yamātmanassukhaduḥkhayoḥ || īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā || 7.1,5.63||

Samhita : 11

Adhyaya :   5

Shloka :   63

सूत उवाच॥
इत्याकर्ण्यानिलवचो मुनयः प्रीतमानसाः ॥ प्रोचुः प्रणम्य तं वायुं शैवागमविचक्षणम् ॥ ७.१,५.६४॥
ityākarṇyānilavaco munayaḥ prītamānasāḥ || procuḥ praṇamya taṃ vāyuṃ śaivāgamavicakṣaṇam || 7.1,5.64||

Samhita : 11

Adhyaya :   5

Shloka :   64

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वज्ञानवर्णनं नाम पञ्चमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivatattvajñānavarṇanaṃ nāma pañcamo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   5

Shloka :   65

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In