Vayaviya Samhita - Purva

Adhyaya - 6

Principles of Shiva cult

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मुनय ऊचुः॥
यो ऽयं पशुरिति प्रोक्तो यश्च पाश उदाहृतः ॥ आभ्यां विलक्षणः कश्चित्कोयमस्ति तयोः पतिः ॥ ७.१,६.१॥
yo 'yaṃ paśuriti prokto yaśca pāśa udāhṛtaḥ || ābhyāṃ vilakṣaṇaḥ kaścitkoyamasti tayoḥ patiḥ || 7.1,6.1||

Samhita : 11

Adhyaya :   6

Shloka :   1

वायुरुवाच॥
अस्ति कश्चिदपर्यंतरमणीयगुणाश्रयः ॥ पतिर्विश्वस्य निर्माता पशुपाशविमोचनः ॥ ७.१,६.२॥
asti kaścidaparyaṃtaramaṇīyaguṇāśrayaḥ || patirviśvasya nirmātā paśupāśavimocanaḥ || 7.1,6.2||

Samhita : 11

Adhyaya :   6

Shloka :   2

अभावे तस्य विश्वस्य सृष्टिरेषा कथं भवेत् ॥ अचेतनत्वादज्ञानादनयोः पशुपाशयोः ॥ ७.१,६.३॥
abhāve tasya viśvasya sṛṣṭireṣā kathaṃ bhavet || acetanatvādajñānādanayoḥ paśupāśayoḥ || 7.1,6.3||

Samhita : 11

Adhyaya :   6

Shloka :   3

प्रधानपरमाण्वादि यावत्किंचिदचेतनम् ॥ तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ ७.१,६.४॥
pradhānaparamāṇvādi yāvatkiṃcidacetanam || tatkartṛkaṃ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā || 7.1,6.4||

Samhita : 11

Adhyaya :   6

Shloka :   4

जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥ तस्मात्कार्यस्य कर्तृत्वं पत्युर्न पशुपाशयोः ॥ ७.१,६.५॥
jagacca kartṛsāpekṣaṃ kāryaṃ sāvayavaṃ yataḥ || tasmātkāryasya kartṛtvaṃ patyurna paśupāśayoḥ || 7.1,6.5||

Samhita : 11

Adhyaya :   6

Shloka :   5

पशोरपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम् ॥ अयथाकरणज्ञानमंधस्य गमनं यथा ॥ ७.१,६.६॥
paśorapi ca kartṛtvaṃ patyuḥ preraṇapūrvakam || ayathākaraṇajñānamaṃdhasya gamanaṃ yathā || 7.1,6.6||

Samhita : 11

Adhyaya :   6

Shloka :   6

आत्मानं च पृथङ्मत्वा प्रेरितारं ततः पृथक् ॥ असौ जुष्टस्ततस्तेन ह्यमृतत्वाय कल्पते ॥ ७.१,६.७॥
ātmānaṃ ca pṛthaṅmatvā preritāraṃ tataḥ pṛthak || asau juṣṭastatastena hyamṛtatvāya kalpate || 7.1,6.7||

Samhita : 11

Adhyaya :   6

Shloka :   7

पशोः पाशस्य पत्युश्च तत्त्वतो ऽस्ति पदं परम् ॥ ब्रह्मवित्तद्विदित्वैव योनिमुक्तो भविष्यति ॥ ७.१,६.८॥
paśoḥ pāśasya patyuśca tattvato 'sti padaṃ param || brahmavittadviditvaiva yonimukto bhaviṣyati || 7.1,6.8||

Samhita : 11

Adhyaya :   6

Shloka :   8

संयुक्तमेतद्द्वितयं क्षरमक्षरमेव च ॥ व्यक्ताव्यक्तं बिभर्तीशो विश्वं विश्वविमोचकः ॥ ७.१,६.९॥
saṃyuktametaddvitayaṃ kṣaramakṣarameva ca || vyaktāvyaktaṃ bibhartīśo viśvaṃ viśvavimocakaḥ || 7.1,6.9||

Samhita : 11

Adhyaya :   6

Shloka :   9

भोक्ता भोग्यं प्रेरयिता मंतव्यं त्रिविधं स्मृतम् ॥ नातः परं विजानद्भिर्वेदितव्यं हि किंचनः ॥ ७.१,६.१०॥
bhoktā bhogyaṃ prerayitā maṃtavyaṃ trividhaṃ smṛtam || nātaḥ paraṃ vijānadbhirveditavyaṃ hi kiṃcanaḥ || 7.1,6.10||

Samhita : 11

Adhyaya :   6

Shloka :   10

तिलेषु वा यथा तैलं दध्नि वा सर्पिरर्पितम् ॥ यथापः स्रोतसि व्याप्ता यथारण्यां हुताशनः ॥ ७.१,६.११॥
tileṣu vā yathā tailaṃ dadhni vā sarpirarpitam || yathāpaḥ srotasi vyāptā yathāraṇyāṃ hutāśanaḥ || 7.1,6.11||

Samhita : 11

Adhyaya :   6

Shloka :   11

एवमेव महात्मानमात्मन्यात्मविलक्षणम् ॥ सत्येन तपसा चैव नित्ययुक्तो ऽनुपश्यति ॥ ७.१,६.१२॥
evameva mahātmānamātmanyātmavilakṣaṇam || satyena tapasā caiva nityayukto 'nupaśyati || 7.1,6.12||

Samhita : 11

Adhyaya :   6

Shloka :   12

य एको जालवानीश ईशानीभिस्स्वशक्तिभिः ॥ सर्वांल्लोकानिमान् कृत्वा एक एव स ईशते ॥ ७.१,६.१३॥
ya eko jālavānīśa īśānībhissvaśaktibhiḥ || sarvāṃllokānimān kṛtvā eka eva sa īśate || 7.1,6.13||

Samhita : 11

Adhyaya :   6

Shloka :   13

एक एव तदा रुद्रो न द्वितीयो ऽस्ति कश्चन ॥ संसृज्य विश्वभुवनं गोप्ता ते संचुकोच यः ॥ ७.१,६.१४॥
eka eva tadā rudro na dvitīyo 'sti kaścana || saṃsṛjya viśvabhuvanaṃ goptā te saṃcukoca yaḥ || 7.1,6.14||

Samhita : 11

Adhyaya :   6

Shloka :   14

विश्वतश्चक्षुरेवायमुतायं विश्वतोमुखः ॥ तथैव विश्वतोबाहुविश्वतः पादसंयुतः ॥ ७.१,६.१५॥
viśvataścakṣurevāyamutāyaṃ viśvatomukhaḥ || tathaiva viśvatobāhuviśvataḥ pādasaṃyutaḥ || 7.1,6.15||

Samhita : 11

Adhyaya :   6

Shloka :   15

द्यावाभूमी च जनयन् देव एको महेश्वरः ॥ स एव सर्वदेवानां प्रभवश्चोद्भवस्तथा ॥ ७.१,६.१६॥
dyāvābhūmī ca janayan deva eko maheśvaraḥ || sa eva sarvadevānāṃ prabhavaścodbhavastathā || 7.1,6.16||

Samhita : 11

Adhyaya :   6

Shloka :   16

हिरण्यगर्भं देवानां प्रथमं जनयेदयम् ॥ विश्वस्मादधिको रुद्रो महर्षिरिति हि श्रुतिः ॥ ७.१,६.१७॥
hiraṇyagarbhaṃ devānāṃ prathamaṃ janayedayam || viśvasmādadhiko rudro maharṣiriti hi śrutiḥ || 7.1,6.17||

Samhita : 11

Adhyaya :   6

Shloka :   17

वेदाहमेतं पुरुषं महांतममृतं ध्रुवम् ॥ आदित्यवर्णं तमसः परस्तात्संस्थितं प्रभुम् ॥ ७.१,६.१८॥
vedāhametaṃ puruṣaṃ mahāṃtamamṛtaṃ dhruvam || ādityavarṇaṃ tamasaḥ parastātsaṃsthitaṃ prabhum || 7.1,6.18||

Samhita : 11

Adhyaya :   6

Shloka :   18

अस्मान्नास्ति परं किंचिदपरं परमात्मनः ॥ नाणीयो ऽस्ति न च ज्यायस्तेन पूर्णमिदं जगत् ॥ ७.१,६.१९॥
asmānnāsti paraṃ kiṃcidaparaṃ paramātmanaḥ || nāṇīyo 'sti na ca jyāyastena pūrṇamidaṃ jagat || 7.1,6.19||

Samhita : 11

Adhyaya :   6

Shloka :   19

सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ॥ सर्वव्यापी च भगवांस्तस्मात्सर्वगतश्शिवः ॥ ७.१,६.२०॥
sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ || sarvavyāpī ca bhagavāṃstasmātsarvagataśśivaḥ || 7.1,6.20||

Samhita : 11

Adhyaya :   6

Shloka :   20

सर्वतः पाणिपादो ऽयं सर्वतो ऽक्षिशिरोमुखः ॥ सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥ ७.१,६.२१॥
sarvataḥ pāṇipādo 'yaṃ sarvato 'kṣiśiromukhaḥ || sarvataḥ śrutimāṃlloke sarvamāvṛtya tiṣṭhati || 7.1,6.21||

Samhita : 11

Adhyaya :   6

Shloka :   21

सर्वेन्द्रियगुणाभासस्सर्वेन्द्रियविवर्जितः ॥ सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत् ॥ ७.१,६.२२॥
sarvendriyaguṇābhāsassarvendriyavivarjitaḥ || sarvasya prabhurīśānaḥ sarvasya śaraṇaṃ suhṛt || 7.1,6.22||

Samhita : 11

Adhyaya :   6

Shloka :   22

अचक्षुरपि यः पश्यत्यकर्णो ऽपि शृणोति यः ॥ सर्वं वेत्ति न वेत्तास्य तमाहुः पुरुषं परम् ॥ ७.१,६.२३॥
acakṣurapi yaḥ paśyatyakarṇo 'pi śṛṇoti yaḥ || sarvaṃ vetti na vettāsya tamāhuḥ puruṣaṃ param || 7.1,6.23||

Samhita : 11

Adhyaya :   6

Shloka :   23

अणोरणीयान्महतो महीयानयमव्ययः ॥ गुहायां निहितश्चापि जंतोरस्य महेश्वरः ॥ ७.१,६.२४॥
aṇoraṇīyānmahato mahīyānayamavyayaḥ || guhāyāṃ nihitaścāpi jaṃtorasya maheśvaraḥ || 7.1,6.24||

Samhita : 11

Adhyaya :   6

Shloka :   24

तमक्रतुं क्रतुप्रायं महिमातिशयान्वितम् ॥ धातुः प्रसादादीशानं वीतशोकः प्रपश्यति ॥ ७.१,६.२५॥
tamakratuṃ kratuprāyaṃ mahimātiśayānvitam || dhātuḥ prasādādīśānaṃ vītaśokaḥ prapaśyati || 7.1,6.25||

Samhita : 11

Adhyaya :   6

Shloka :   25

वेदाहमेनमजरं पुराणं सर्वगं विभुम् ॥ निरोधं जन्मनो यस्य वदंति ब्रह्मवादिनः ॥ ७.१,६.२६॥
vedāhamenamajaraṃ purāṇaṃ sarvagaṃ vibhum || nirodhaṃ janmano yasya vadaṃti brahmavādinaḥ || 7.1,6.26||

Samhita : 11

Adhyaya :   6

Shloka :   26

एको ऽपि त्रीनिमांल्लोकान् बहुधा शक्तियोगतः ॥ विदधाति विचेत्यंते विश्वमादौ महेश्वरः ॥ ७.१,६.२७॥
eko 'pi trīnimāṃllokān bahudhā śaktiyogataḥ || vidadhāti vicetyaṃte viśvamādau maheśvaraḥ || 7.1,6.27||

Samhita : 11

Adhyaya :   6

Shloka :   27

विश्वधात्रीत्यजाख्या च शैवी चित्रा कृतिः परा ॥ तामजां लोहितां शुक्लां कृष्णामेकां त्वजः प्रजाम् ॥ ७.१,६.२८॥
viśvadhātrītyajākhyā ca śaivī citrā kṛtiḥ parā || tāmajāṃ lohitāṃ śuklāṃ kṛṣṇāmekāṃ tvajaḥ prajām || 7.1,6.28||

Samhita : 11

Adhyaya :   6

Shloka :   28

जनित्रीमनुशेते ऽन्योजुषमाणस्स्वरूपिणीम् ॥ तामेवाजामजो ऽन्यस्तु भक्तभोगा जहाति च ॥ ७.१,६.२९॥
janitrīmanuśete 'nyojuṣamāṇassvarūpiṇīm || tāmevājāmajo 'nyastu bhaktabhogā jahāti ca || 7.1,6.29||

Samhita : 11

Adhyaya :   6

Shloka :   29

द्वौ सुपर्णौ च सयुजौ समानं वृक्षमास्थितौ ॥ एको ऽत्ति पिप्पलं स्वादु परो ऽनश्नन् प्रपश्यति ॥ ७.१,६.३०॥
dvau suparṇau ca sayujau samānaṃ vṛkṣamāsthitau || eko 'tti pippalaṃ svādu paro 'naśnan prapaśyati || 7.1,6.30||

Samhita : 11

Adhyaya :   6

Shloka :   30

वृक्षेस्मिन् पुरुषो मग्नो गुह्यमानश्च शोचति ॥ जुष्टमन्यं यदा पश्येदीशं परमकारणम् ॥ ७.१,६.३१॥
vṛkṣesmin puruṣo magno guhyamānaśca śocati || juṣṭamanyaṃ yadā paśyedīśaṃ paramakāraṇam || 7.1,6.31||

Samhita : 11

Adhyaya :   6

Shloka :   31

तदास्य महिमानं च वीतशोकस्सुखी भवेत् ॥ छंदांसि यज्ञाः ऋतवो यद्भूतं भव्यमेव च ॥ ७.१,६.३२॥
tadāsya mahimānaṃ ca vītaśokassukhī bhavet || chaṃdāṃsi yajñāḥ ṛtavo yadbhūtaṃ bhavyameva ca || 7.1,6.32||

Samhita : 11

Adhyaya :   6

Shloka :   32

मायी विश्वं सृजत्यस्मिन्निविष्टो मायया परः ॥ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ ७.१,६.३३॥
māyī viśvaṃ sṛjatyasminniviṣṭo māyayā paraḥ || māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu maheśvaram || 7.1,6.33||

Samhita : 11

Adhyaya :   6

Shloka :   33

तस्यास्त्ववयवैरेव व्याप्तं सर्वमिदं जगत् ॥ सूक्ष्मातिसूक्ष्ममीशानं कललस्यापि मध्यतः ॥ ७.१,६.३४॥
tasyāstvavayavaireva vyāptaṃ sarvamidaṃ jagat || sūkṣmātisūkṣmamīśānaṃ kalalasyāpi madhyataḥ || 7.1,6.34||

Samhita : 11

Adhyaya :   6

Shloka :   34

स्रष्टारमपि विश्वस्य वेष्टितारं च तस्य तु ॥ शिवमेवेश्वरं ज्ञात्वा शांतिमत्यंतमृच्छति ॥ ७.१,६.३५॥
sraṣṭāramapi viśvasya veṣṭitāraṃ ca tasya tu || śivameveśvaraṃ jñātvā śāṃtimatyaṃtamṛcchati || 7.1,6.35||

Samhita : 11

Adhyaya :   6

Shloka :   35

स एव कालो गोप्ता च विश्वस्याधिपतिः प्रभुः ॥ तं विश्वाधिपतिं ज्ञात्वा मृत्युपाशात्प्रमुच्यते ॥ ७.१,६.३६॥
sa eva kālo goptā ca viśvasyādhipatiḥ prabhuḥ || taṃ viśvādhipatiṃ jñātvā mṛtyupāśātpramucyate || 7.1,6.36||

Samhita : 11

Adhyaya :   6

Shloka :   36

घृतात्परं मंडमिव सूक्ष्मं ज्ञात्वा स्थितं प्रभुम् ॥ सर्वभूतेषु गूढं च सर्वपापैः प्रमुच्यते ॥ ७.१,६.३७॥
ghṛtātparaṃ maṃḍamiva sūkṣmaṃ jñātvā sthitaṃ prabhum || sarvabhūteṣu gūḍhaṃ ca sarvapāpaiḥ pramucyate || 7.1,6.37||

Samhita : 11

Adhyaya :   6

Shloka :   37

एष एव परो देवो विश्वकर्मा महेश्वरः ॥ हृदये संनिविष्टं तं ज्ञात्वैवामृतमश्नुते ॥ ७.१,६.३८॥
eṣa eva paro devo viśvakarmā maheśvaraḥ || hṛdaye saṃniviṣṭaṃ taṃ jñātvaivāmṛtamaśnute || 7.1,6.38||

Samhita : 11

Adhyaya :   6

Shloka :   38

यदा समस्तं न दिवा न रात्रिर्न सदप्यसत् ॥ केवलश्शिव एवैको यतः प्रज्ञा पुरातनी ॥ ७.१,६.३९॥
yadā samastaṃ na divā na rātrirna sadapyasat || kevalaśśiva evaiko yataḥ prajñā purātanī || 7.1,6.39||

Samhita : 11

Adhyaya :   6

Shloka :   39

नैनमूर्ध्वं न तिर्यक्च न मध्यं पर्यजिग्रहत् ॥ न तस्य प्रतिमा चास्ति यस्य नाम महद्यशः ॥ ७.१,६.४०॥
nainamūrdhvaṃ na tiryakca na madhyaṃ paryajigrahat || na tasya pratimā cāsti yasya nāma mahadyaśaḥ || 7.1,6.40||

Samhita : 11

Adhyaya :   6

Shloka :   40

अजातमिममेवैके बुद्धा जन्मनि भीरवः ॥ रुद्रस्यास्य प्रपद्यंते रक्षार्थं दक्षिणं सुखम् ॥ ७.१,६.४१॥
ajātamimamevaike buddhā janmani bhīravaḥ || rudrasyāsya prapadyaṃte rakṣārthaṃ dakṣiṇaṃ sukham || 7.1,6.41||

Samhita : 11

Adhyaya :   6

Shloka :   41

द्वे अक्षरे ब्रह्मपरे त्वनंते समुदाहृते ॥ विद्याविद्ये समाख्याते निहिते यत्र गूढवत् ॥ ७.१,६.४२॥
dve akṣare brahmapare tvanaṃte samudāhṛte || vidyāvidye samākhyāte nihite yatra gūḍhavat || 7.1,6.42||

Samhita : 11

Adhyaya :   6

Shloka :   42

क्षरं त्वविद्या ह्यमृतं विद्येति परिगीयते ॥ ते उभे ईशते यस्तु सो ऽन्यः खलु महेश्वरः ॥ ७.१,६.४३॥
kṣaraṃ tvavidyā hyamṛtaṃ vidyeti parigīyate || te ubhe īśate yastu so 'nyaḥ khalu maheśvaraḥ || 7.1,6.43||

Samhita : 11

Adhyaya :   6

Shloka :   43

एकैकं बहुधा जालं विकुर्वन्नेकवच्च यः ॥ सर्वाधिपत्यं कुरुते सृष्ट्वा सर्वान् प्रतापवान् ॥ ७.१,६.४४॥
ekaikaṃ bahudhā jālaṃ vikurvannekavacca yaḥ || sarvādhipatyaṃ kurute sṛṣṭvā sarvān pratāpavān || 7.1,6.44||

Samhita : 11

Adhyaya :   6

Shloka :   44

दिश ऊर्ध्वमधस्तिर्यक्भासयन् भ्राजते स्वयम् ॥ यो निःस्वभावादप्येको वरेण्यस्त्वधितिष्ठति ॥ ७.१,६.४५॥
diśa ūrdhvamadhastiryakbhāsayan bhrājate svayam || yo niḥsvabhāvādapyeko vareṇyastvadhitiṣṭhati || 7.1,6.45||

Samhita : 11

Adhyaya :   6

Shloka :   45

स्वभाववाचकान् सर्वान् वाच्यांश्च परिणामयन् ॥ गुणांश्च भोग्यभोक्तृत्वे तद्विश्वमधितिष्ठति ॥ ७.१,६.४६॥
svabhāvavācakān sarvān vācyāṃśca pariṇāmayan || guṇāṃśca bhogyabhoktṛtve tadviśvamadhitiṣṭhati || 7.1,6.46||

Samhita : 11

Adhyaya :   6

Shloka :   46

ते वै गुह्योपणिषदि गूढं ब्रह्म परात्परम् ॥ ब्रह्मयोनिं जगत्पूर्वं विदुर्देवा महर्षयः ॥ ७.१,६.४७॥
te vai guhyopaṇiṣadi gūḍhaṃ brahma parātparam || brahmayoniṃ jagatpūrvaṃ vidurdevā maharṣayaḥ || 7.1,6.47||

Samhita : 11

Adhyaya :   6

Shloka :   47

भावग्राह्यमनीहाख्यं भावाभावकरं शिवम् ॥ कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ ७.१,६.४८॥
bhāvagrāhyamanīhākhyaṃ bhāvābhāvakaraṃ śivam || kalāsargakaraṃ devaṃ ye viduste jahustanum || 7.1,6.48||

Samhita : 11

Adhyaya :   6

Shloka :   48

स्वभावमेके मन्यंते कालमेके विमोहिताः ॥ देवस्य महिमा ह्येष येनेदं भ्राम्यते जगत् ॥ ७.१,६.४९॥
svabhāvameke manyaṃte kālameke vimohitāḥ || devasya mahimā hyeṣa yenedaṃ bhrāmyate jagat || 7.1,6.49||

Samhita : 11

Adhyaya :   6

Shloka :   49

येनेदमावृतं नित्यं कालकालात्मना यतः ॥ तेनेरितमिदं कर्म भूतैः सह विवर्तते ॥ ७.१,६.५०॥
yenedamāvṛtaṃ nityaṃ kālakālātmanā yataḥ || teneritamidaṃ karma bhūtaiḥ saha vivartate || 7.1,6.50||

Samhita : 11

Adhyaya :   6

Shloka :   50

तत्कर्म भूयशः कृत्वा विनिवृत्य च भूयशः ॥ तत्त्वस्य सह तत्त्वेन योगं चापि समेत्य वै ॥ ७.१,६.५१॥
tatkarma bhūyaśaḥ kṛtvā vinivṛtya ca bhūyaśaḥ || tattvasya saha tattvena yogaṃ cāpi sametya vai || 7.1,6.51||

Samhita : 11

Adhyaya :   6

Shloka :   51

अष्टाभिश्च त्रिभिश्चैवं द्वाभ्यां चैकेन वा पुनः ॥ कालेनात्मगुणैश्चापि कृत्स्नमेव जगत्स्वयम् ॥ ७.१,६.५२॥
aṣṭābhiśca tribhiścaivaṃ dvābhyāṃ caikena vā punaḥ || kālenātmaguṇaiścāpi kṛtsnameva jagatsvayam || 7.1,6.52||

Samhita : 11

Adhyaya :   6

Shloka :   52

गुणैरारभ्य कर्माणि स्वभावादीनि योजयेत् ॥ तेषामभावे नाशः स्यात्कृतस्यापि च कर्मणः ॥ ७.१,६.५३॥
guṇairārabhya karmāṇi svabhāvādīni yojayet || teṣāmabhāve nāśaḥ syātkṛtasyāpi ca karmaṇaḥ || 7.1,6.53||

Samhita : 11

Adhyaya :   6

Shloka :   53

कर्मक्षये पुनश्चान्यत्ततो याति स तत्त्वतः ॥ स एवादिस्स्वयं योगनिमित्तं भोक्तृभोगयोः ॥ ७.१,६.५४॥
karmakṣaye punaścānyattato yāti sa tattvataḥ || sa evādissvayaṃ yoganimittaṃ bhoktṛbhogayoḥ || 7.1,6.54||

Samhita : 11

Adhyaya :   6

Shloka :   54

परस्त्रिकालादकलस्स एव परमेश्वरः ॥ सर्ववित्त्रिगुणाधीशो ब्रह्मसाक्षात्परात्परः ॥ ७.१,६.५५॥
parastrikālādakalassa eva parameśvaraḥ || sarvavittriguṇādhīśo brahmasākṣātparātparaḥ || 7.1,6.55||

Samhita : 11

Adhyaya :   6

Shloka :   55

तं विश्वरूपमभवं भवमीड्यं प्रजापतिम् ॥ देवदेवं जगत्पूज्यं स्वचित्तस्थमुपास्महे ॥ ७.१,६.५६॥
taṃ viśvarūpamabhavaṃ bhavamīḍyaṃ prajāpatim || devadevaṃ jagatpūjyaṃ svacittasthamupāsmahe || 7.1,6.56||

Samhita : 11

Adhyaya :   6

Shloka :   56

कालादिभिः परो यस्मात्प्रपञ्चः परिवर्तते ॥ धर्मावहं पापनुदं भोगेशं विश्वधाम च ॥ ७.१,६.५७॥
kālādibhiḥ paro yasmātprapañcaḥ parivartate || dharmāvahaṃ pāpanudaṃ bhogeśaṃ viśvadhāma ca || 7.1,6.57||

Samhita : 11

Adhyaya :   6

Shloka :   57

तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् ॥ पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेश्वरेश्वरम् ॥ ७.१,६.५८॥
tamīśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca daivatam || patiṃ patīnāṃ paramaṃ parastādvidāma devaṃ bhuvaneśvareśvaram || 7.1,6.58||

Samhita : 11

Adhyaya :   6

Shloka :   58

न तस्य विद्येत कार्यं कारणं च न विद्यते ॥ न तत्समो ऽधिकश्चापि क्वचिज्जगति दृश्यते ॥ ७.१,६.५९॥
na tasya vidyeta kāryaṃ kāraṇaṃ ca na vidyate || na tatsamo 'dhikaścāpi kvacijjagati dṛśyate || 7.1,6.59||

Samhita : 11

Adhyaya :   6

Shloka :   59

परास्य विविधा शक्तिः श्रुतौ स्वाभाविकी श्रुता ॥ ज्ञानं बलं क्रिया चैव याभ्यो विश्वमिदं कृतम् ॥ ७.१,६.६०॥
parāsya vividhā śaktiḥ śrutau svābhāvikī śrutā || jñānaṃ balaṃ kriyā caiva yābhyo viśvamidaṃ kṛtam || 7.1,6.60||

Samhita : 11

Adhyaya :   6

Shloka :   60

तस्यास्ति पतिः कश्चिन्नैव लिंगं न चेशिता ॥ कारणं कारणानां च स तेषामधिपाधिपः ॥ ७.१,६.६१॥
tasyāsti patiḥ kaścinnaiva liṃgaṃ na ceśitā || kāraṇaṃ kāraṇānāṃ ca sa teṣāmadhipādhipaḥ || 7.1,6.61||

Samhita : 11

Adhyaya :   6

Shloka :   61

न चास्य जनिता कश्चिन्न च जन्म कुतश्चन ॥ न जन्महेतवस्तद्वन्मलमायादिसंज्ञकाः ॥ ७.१,६.६२॥
na cāsya janitā kaścinna ca janma kutaścana || na janmahetavastadvanmalamāyādisaṃjñakāḥ || 7.1,6.62||

Samhita : 11

Adhyaya :   6

Shloka :   62

स एकस्सर्वभूतेषु गूढो व्याप्तश्च विश्वतः ॥ सर्वभूतांतरात्मा च धर्माध्यक्षस्स कथ्यते ॥ ७.१,६.६३॥
sa ekassarvabhūteṣu gūḍho vyāptaśca viśvataḥ || sarvabhūtāṃtarātmā ca dharmādhyakṣassa kathyate || 7.1,6.63||

Samhita : 11

Adhyaya :   6

Shloka :   63

सर्वभूताधिवासश्च साक्षी चेता च निर्गुणः ॥ एको वशी निष्क्रियाणां बहूनां विवशात्मनाम् ॥ ७.१,६.६४॥
sarvabhūtādhivāsaśca sākṣī cetā ca nirguṇaḥ || eko vaśī niṣkriyāṇāṃ bahūnāṃ vivaśātmanām || 7.1,6.64||

Samhita : 11

Adhyaya :   6

Shloka :   64

नित्यानामप्यसौ नित्यश्चेतनानां च चेतनः ॥ एको बहूनां चाकामः कामानीशः प्रयच्छति ॥ ७.१,६.६५॥
nityānāmapyasau nityaścetanānāṃ ca cetanaḥ || eko bahūnāṃ cākāmaḥ kāmānīśaḥ prayacchati || 7.1,6.65||

Samhita : 11

Adhyaya :   6

Shloka :   65

सांख्ययोगाधिगम्यं यत्कारणं जगतां पतिम् ॥ ज्ञात्वा देवं पशुः पाशैस्सर्वैरेव विमुच्यते ॥ ७.१,६.६६॥
sāṃkhyayogādhigamyaṃ yatkāraṇaṃ jagatāṃ patim || jñātvā devaṃ paśuḥ pāśaissarvaireva vimucyate || 7.1,6.66||

Samhita : 11

Adhyaya :   6

Shloka :   66

विश्वकृद्विश्ववित्स्वात्मयोनिज्ञः कालकृद्गुणी ॥ प्रधानः क्षेत्रज्ञपतिर्गुणेशः पाशमोचकः ॥ ७.१,६.६७॥
viśvakṛdviśvavitsvātmayonijñaḥ kālakṛdguṇī || pradhānaḥ kṣetrajñapatirguṇeśaḥ pāśamocakaḥ || 7.1,6.67||

Samhita : 11

Adhyaya :   6

Shloka :   67

ब्रह्माणं विदधे पूर्वं वेदांश्चोपादिशत्स्वयम् ॥ यो देवस्तमहं बुद्ध्वा स्वात्मबुद्धिप्रसादतः ॥ ७.१,६.६८॥
brahmāṇaṃ vidadhe pūrvaṃ vedāṃścopādiśatsvayam || yo devastamahaṃ buddhvā svātmabuddhiprasādataḥ || 7.1,6.68||

Samhita : 11

Adhyaya :   6

Shloka :   68

मुमुक्षुरस्मात्संसारात्प्रपद्ये शरणं शिवम् ॥ निष्फलं निष्क्रियं शांतं निरवद्यं निरंजनम् ॥ ७.१,६.६९॥
mumukṣurasmātsaṃsārātprapadye śaraṇaṃ śivam || niṣphalaṃ niṣkriyaṃ śāṃtaṃ niravadyaṃ niraṃjanam || 7.1,6.69||

Samhita : 11

Adhyaya :   6

Shloka :   69

अमृतस्य परं सेतुं दग्धेंधनमिवानिलम् ॥ यदा चर्मवदाकाशं वेष्टयिष्यंति मानवाः ॥ ७.१,६.७०॥
amṛtasya paraṃ setuṃ dagdheṃdhanamivānilam || yadā carmavadākāśaṃ veṣṭayiṣyaṃti mānavāḥ || 7.1,6.70||

Samhita : 11

Adhyaya :   6

Shloka :   70

तदा शिवमविज्ञाय दुःखस्यांतो भविष्यति ॥ तपःप्रभावाद्देवस्य प्रसादाच्च महर्षयः ॥ ७.१,६.७१॥
tadā śivamavijñāya duḥkhasyāṃto bhaviṣyati || tapaḥprabhāvāddevasya prasādācca maharṣayaḥ || 7.1,6.71||

Samhita : 11

Adhyaya :   6

Shloka :   71

अत्याश्रमोचितज्ञानं पवित्रं पापनाशनम् ॥ वेदांते परमं गुह्यं पुराकल्पप्रचोदितम् ॥ ७.१,६.७२॥
atyāśramocitajñānaṃ pavitraṃ pāpanāśanam || vedāṃte paramaṃ guhyaṃ purākalpapracoditam || 7.1,6.72||

Samhita : 11

Adhyaya :   6

Shloka :   72

ब्रह्मणो वदनाल्लब्धं मयेदं भाग्यगौरवात् ॥ नाप्रशांताय दातव्यमेतज्ज्ञानमनुत्तमम् ॥ ७.१,६.७३॥
brahmaṇo vadanāllabdhaṃ mayedaṃ bhāgyagauravāt || nāpraśāṃtāya dātavyametajjñānamanuttamam || 7.1,6.73||

Samhita : 11

Adhyaya :   6

Shloka :   73

न पुत्रायाशुवृत्ताय नाशिष्याय च सर्वथा ॥ यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ ॥ ७.१,६.७४॥
na putrāyāśuvṛttāya nāśiṣyāya ca sarvathā || yasya deve parābhaktiryathā deve tathā gurau || 7.1,6.74||

Samhita : 11

Adhyaya :   6

Shloka :   74

तस्यैते कथिताह्यर्थाः प्रकाशंते महात्मनः ॥ अतश्च संक्षेपमिदं शृणुध्वं शिवः परस्तात्प्रकृतेश्च पुंसः ॥ ७.१,६.७५॥
tasyaite kathitāhyarthāḥ prakāśaṃte mahātmanaḥ || ataśca saṃkṣepamidaṃ śṛṇudhvaṃ śivaḥ parastātprakṛteśca puṃsaḥ || 7.1,6.75||

Samhita : 11

Adhyaya :   6

Shloka :   75

स सर्गकाले च करोति सर्वं संहारकाले पुनराददाति ॥ ७.१,६.७६॥
sa sargakāle ca karoti sarvaṃ saṃhārakāle punarādadāti || 7.1,6.76||

Samhita : 11

Adhyaya :   6

Shloka :   76

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्ववर्णनं नाम षष्ठो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivatattvavarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ||

Samhita : 11

Adhyaya :   6

Shloka :   77

मुनय ऊचुः॥
यो ऽयं पशुरिति प्रोक्तो यश्च पाश उदाहृतः ॥ आभ्यां विलक्षणः कश्चित्कोयमस्ति तयोः पतिः ॥ ७.१,६.१॥
yo 'yaṃ paśuriti prokto yaśca pāśa udāhṛtaḥ || ābhyāṃ vilakṣaṇaḥ kaścitkoyamasti tayoḥ patiḥ || 7.1,6.1||

Samhita : 11

Adhyaya :   6

Shloka :   1

वायुरुवाच॥
अस्ति कश्चिदपर्यंतरमणीयगुणाश्रयः ॥ पतिर्विश्वस्य निर्माता पशुपाशविमोचनः ॥ ७.१,६.२॥
asti kaścidaparyaṃtaramaṇīyaguṇāśrayaḥ || patirviśvasya nirmātā paśupāśavimocanaḥ || 7.1,6.2||

Samhita : 11

Adhyaya :   6

Shloka :   2

अभावे तस्य विश्वस्य सृष्टिरेषा कथं भवेत् ॥ अचेतनत्वादज्ञानादनयोः पशुपाशयोः ॥ ७.१,६.३॥
abhāve tasya viśvasya sṛṣṭireṣā kathaṃ bhavet || acetanatvādajñānādanayoḥ paśupāśayoḥ || 7.1,6.3||

Samhita : 11

Adhyaya :   6

Shloka :   3

प्रधानपरमाण्वादि यावत्किंचिदचेतनम् ॥ तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ ७.१,६.४॥
pradhānaparamāṇvādi yāvatkiṃcidacetanam || tatkartṛkaṃ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā || 7.1,6.4||

Samhita : 11

Adhyaya :   6

Shloka :   4

जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥ तस्मात्कार्यस्य कर्तृत्वं पत्युर्न पशुपाशयोः ॥ ७.१,६.५॥
jagacca kartṛsāpekṣaṃ kāryaṃ sāvayavaṃ yataḥ || tasmātkāryasya kartṛtvaṃ patyurna paśupāśayoḥ || 7.1,6.5||

Samhita : 11

Adhyaya :   6

Shloka :   5

पशोरपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम् ॥ अयथाकरणज्ञानमंधस्य गमनं यथा ॥ ७.१,६.६॥
paśorapi ca kartṛtvaṃ patyuḥ preraṇapūrvakam || ayathākaraṇajñānamaṃdhasya gamanaṃ yathā || 7.1,6.6||

Samhita : 11

Adhyaya :   6

Shloka :   6

आत्मानं च पृथङ्मत्वा प्रेरितारं ततः पृथक् ॥ असौ जुष्टस्ततस्तेन ह्यमृतत्वाय कल्पते ॥ ७.१,६.७॥
ātmānaṃ ca pṛthaṅmatvā preritāraṃ tataḥ pṛthak || asau juṣṭastatastena hyamṛtatvāya kalpate || 7.1,6.7||

Samhita : 11

Adhyaya :   6

Shloka :   7

पशोः पाशस्य पत्युश्च तत्त्वतो ऽस्ति पदं परम् ॥ ब्रह्मवित्तद्विदित्वैव योनिमुक्तो भविष्यति ॥ ७.१,६.८॥
paśoḥ pāśasya patyuśca tattvato 'sti padaṃ param || brahmavittadviditvaiva yonimukto bhaviṣyati || 7.1,6.8||

Samhita : 11

Adhyaya :   6

Shloka :   8

संयुक्तमेतद्द्वितयं क्षरमक्षरमेव च ॥ व्यक्ताव्यक्तं बिभर्तीशो विश्वं विश्वविमोचकः ॥ ७.१,६.९॥
saṃyuktametaddvitayaṃ kṣaramakṣarameva ca || vyaktāvyaktaṃ bibhartīśo viśvaṃ viśvavimocakaḥ || 7.1,6.9||

Samhita : 11

Adhyaya :   6

Shloka :   9

भोक्ता भोग्यं प्रेरयिता मंतव्यं त्रिविधं स्मृतम् ॥ नातः परं विजानद्भिर्वेदितव्यं हि किंचनः ॥ ७.१,६.१०॥
bhoktā bhogyaṃ prerayitā maṃtavyaṃ trividhaṃ smṛtam || nātaḥ paraṃ vijānadbhirveditavyaṃ hi kiṃcanaḥ || 7.1,6.10||

Samhita : 11

Adhyaya :   6

Shloka :   10

तिलेषु वा यथा तैलं दध्नि वा सर्पिरर्पितम् ॥ यथापः स्रोतसि व्याप्ता यथारण्यां हुताशनः ॥ ७.१,६.११॥
tileṣu vā yathā tailaṃ dadhni vā sarpirarpitam || yathāpaḥ srotasi vyāptā yathāraṇyāṃ hutāśanaḥ || 7.1,6.11||

Samhita : 11

Adhyaya :   6

Shloka :   11

एवमेव महात्मानमात्मन्यात्मविलक्षणम् ॥ सत्येन तपसा चैव नित्ययुक्तो ऽनुपश्यति ॥ ७.१,६.१२॥
evameva mahātmānamātmanyātmavilakṣaṇam || satyena tapasā caiva nityayukto 'nupaśyati || 7.1,6.12||

Samhita : 11

Adhyaya :   6

Shloka :   12

य एको जालवानीश ईशानीभिस्स्वशक्तिभिः ॥ सर्वांल्लोकानिमान् कृत्वा एक एव स ईशते ॥ ७.१,६.१३॥
ya eko jālavānīśa īśānībhissvaśaktibhiḥ || sarvāṃllokānimān kṛtvā eka eva sa īśate || 7.1,6.13||

Samhita : 11

Adhyaya :   6

Shloka :   13

एक एव तदा रुद्रो न द्वितीयो ऽस्ति कश्चन ॥ संसृज्य विश्वभुवनं गोप्ता ते संचुकोच यः ॥ ७.१,६.१४॥
eka eva tadā rudro na dvitīyo 'sti kaścana || saṃsṛjya viśvabhuvanaṃ goptā te saṃcukoca yaḥ || 7.1,6.14||

Samhita : 11

Adhyaya :   6

Shloka :   14

विश्वतश्चक्षुरेवायमुतायं विश्वतोमुखः ॥ तथैव विश्वतोबाहुविश्वतः पादसंयुतः ॥ ७.१,६.१५॥
viśvataścakṣurevāyamutāyaṃ viśvatomukhaḥ || tathaiva viśvatobāhuviśvataḥ pādasaṃyutaḥ || 7.1,6.15||

Samhita : 11

Adhyaya :   6

Shloka :   15

द्यावाभूमी च जनयन् देव एको महेश्वरः ॥ स एव सर्वदेवानां प्रभवश्चोद्भवस्तथा ॥ ७.१,६.१६॥
dyāvābhūmī ca janayan deva eko maheśvaraḥ || sa eva sarvadevānāṃ prabhavaścodbhavastathā || 7.1,6.16||

Samhita : 11

Adhyaya :   6

Shloka :   16

हिरण्यगर्भं देवानां प्रथमं जनयेदयम् ॥ विश्वस्मादधिको रुद्रो महर्षिरिति हि श्रुतिः ॥ ७.१,६.१७॥
hiraṇyagarbhaṃ devānāṃ prathamaṃ janayedayam || viśvasmādadhiko rudro maharṣiriti hi śrutiḥ || 7.1,6.17||

Samhita : 11

Adhyaya :   6

Shloka :   17

वेदाहमेतं पुरुषं महांतममृतं ध्रुवम् ॥ आदित्यवर्णं तमसः परस्तात्संस्थितं प्रभुम् ॥ ७.१,६.१८॥
vedāhametaṃ puruṣaṃ mahāṃtamamṛtaṃ dhruvam || ādityavarṇaṃ tamasaḥ parastātsaṃsthitaṃ prabhum || 7.1,6.18||

Samhita : 11

Adhyaya :   6

Shloka :   18

अस्मान्नास्ति परं किंचिदपरं परमात्मनः ॥ नाणीयो ऽस्ति न च ज्यायस्तेन पूर्णमिदं जगत् ॥ ७.१,६.१९॥
asmānnāsti paraṃ kiṃcidaparaṃ paramātmanaḥ || nāṇīyo 'sti na ca jyāyastena pūrṇamidaṃ jagat || 7.1,6.19||

Samhita : 11

Adhyaya :   6

Shloka :   19

सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ॥ सर्वव्यापी च भगवांस्तस्मात्सर्वगतश्शिवः ॥ ७.१,६.२०॥
sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ || sarvavyāpī ca bhagavāṃstasmātsarvagataśśivaḥ || 7.1,6.20||

Samhita : 11

Adhyaya :   6

Shloka :   20

सर्वतः पाणिपादो ऽयं सर्वतो ऽक्षिशिरोमुखः ॥ सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥ ७.१,६.२१॥
sarvataḥ pāṇipādo 'yaṃ sarvato 'kṣiśiromukhaḥ || sarvataḥ śrutimāṃlloke sarvamāvṛtya tiṣṭhati || 7.1,6.21||

Samhita : 11

Adhyaya :   6

Shloka :   21

सर्वेन्द्रियगुणाभासस्सर्वेन्द्रियविवर्जितः ॥ सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत् ॥ ७.१,६.२२॥
sarvendriyaguṇābhāsassarvendriyavivarjitaḥ || sarvasya prabhurīśānaḥ sarvasya śaraṇaṃ suhṛt || 7.1,6.22||

Samhita : 11

Adhyaya :   6

Shloka :   22

अचक्षुरपि यः पश्यत्यकर्णो ऽपि शृणोति यः ॥ सर्वं वेत्ति न वेत्तास्य तमाहुः पुरुषं परम् ॥ ७.१,६.२३॥
acakṣurapi yaḥ paśyatyakarṇo 'pi śṛṇoti yaḥ || sarvaṃ vetti na vettāsya tamāhuḥ puruṣaṃ param || 7.1,6.23||

Samhita : 11

Adhyaya :   6

Shloka :   23

अणोरणीयान्महतो महीयानयमव्ययः ॥ गुहायां निहितश्चापि जंतोरस्य महेश्वरः ॥ ७.१,६.२४॥
aṇoraṇīyānmahato mahīyānayamavyayaḥ || guhāyāṃ nihitaścāpi jaṃtorasya maheśvaraḥ || 7.1,6.24||

Samhita : 11

Adhyaya :   6

Shloka :   24

तमक्रतुं क्रतुप्रायं महिमातिशयान्वितम् ॥ धातुः प्रसादादीशानं वीतशोकः प्रपश्यति ॥ ७.१,६.२५॥
tamakratuṃ kratuprāyaṃ mahimātiśayānvitam || dhātuḥ prasādādīśānaṃ vītaśokaḥ prapaśyati || 7.1,6.25||

Samhita : 11

Adhyaya :   6

Shloka :   25

वेदाहमेनमजरं पुराणं सर्वगं विभुम् ॥ निरोधं जन्मनो यस्य वदंति ब्रह्मवादिनः ॥ ७.१,६.२६॥
vedāhamenamajaraṃ purāṇaṃ sarvagaṃ vibhum || nirodhaṃ janmano yasya vadaṃti brahmavādinaḥ || 7.1,6.26||

Samhita : 11

Adhyaya :   6

Shloka :   26

एको ऽपि त्रीनिमांल्लोकान् बहुधा शक्तियोगतः ॥ विदधाति विचेत्यंते विश्वमादौ महेश्वरः ॥ ७.१,६.२७॥
eko 'pi trīnimāṃllokān bahudhā śaktiyogataḥ || vidadhāti vicetyaṃte viśvamādau maheśvaraḥ || 7.1,6.27||

Samhita : 11

Adhyaya :   6

Shloka :   27

विश्वधात्रीत्यजाख्या च शैवी चित्रा कृतिः परा ॥ तामजां लोहितां शुक्लां कृष्णामेकां त्वजः प्रजाम् ॥ ७.१,६.२८॥
viśvadhātrītyajākhyā ca śaivī citrā kṛtiḥ parā || tāmajāṃ lohitāṃ śuklāṃ kṛṣṇāmekāṃ tvajaḥ prajām || 7.1,6.28||

Samhita : 11

Adhyaya :   6

Shloka :   28

जनित्रीमनुशेते ऽन्योजुषमाणस्स्वरूपिणीम् ॥ तामेवाजामजो ऽन्यस्तु भक्तभोगा जहाति च ॥ ७.१,६.२९॥
janitrīmanuśete 'nyojuṣamāṇassvarūpiṇīm || tāmevājāmajo 'nyastu bhaktabhogā jahāti ca || 7.1,6.29||

Samhita : 11

Adhyaya :   6

Shloka :   29

द्वौ सुपर्णौ च सयुजौ समानं वृक्षमास्थितौ ॥ एको ऽत्ति पिप्पलं स्वादु परो ऽनश्नन् प्रपश्यति ॥ ७.१,६.३०॥
dvau suparṇau ca sayujau samānaṃ vṛkṣamāsthitau || eko 'tti pippalaṃ svādu paro 'naśnan prapaśyati || 7.1,6.30||

Samhita : 11

Adhyaya :   6

Shloka :   30

वृक्षेस्मिन् पुरुषो मग्नो गुह्यमानश्च शोचति ॥ जुष्टमन्यं यदा पश्येदीशं परमकारणम् ॥ ७.१,६.३१॥
vṛkṣesmin puruṣo magno guhyamānaśca śocati || juṣṭamanyaṃ yadā paśyedīśaṃ paramakāraṇam || 7.1,6.31||

Samhita : 11

Adhyaya :   6

Shloka :   31

तदास्य महिमानं च वीतशोकस्सुखी भवेत् ॥ छंदांसि यज्ञाः ऋतवो यद्भूतं भव्यमेव च ॥ ७.१,६.३२॥
tadāsya mahimānaṃ ca vītaśokassukhī bhavet || chaṃdāṃsi yajñāḥ ṛtavo yadbhūtaṃ bhavyameva ca || 7.1,6.32||

Samhita : 11

Adhyaya :   6

Shloka :   32

मायी विश्वं सृजत्यस्मिन्निविष्टो मायया परः ॥ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ ७.१,६.३३॥
māyī viśvaṃ sṛjatyasminniviṣṭo māyayā paraḥ || māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu maheśvaram || 7.1,6.33||

Samhita : 11

Adhyaya :   6

Shloka :   33

तस्यास्त्ववयवैरेव व्याप्तं सर्वमिदं जगत् ॥ सूक्ष्मातिसूक्ष्ममीशानं कललस्यापि मध्यतः ॥ ७.१,६.३४॥
tasyāstvavayavaireva vyāptaṃ sarvamidaṃ jagat || sūkṣmātisūkṣmamīśānaṃ kalalasyāpi madhyataḥ || 7.1,6.34||

Samhita : 11

Adhyaya :   6

Shloka :   34

स्रष्टारमपि विश्वस्य वेष्टितारं च तस्य तु ॥ शिवमेवेश्वरं ज्ञात्वा शांतिमत्यंतमृच्छति ॥ ७.१,६.३५॥
sraṣṭāramapi viśvasya veṣṭitāraṃ ca tasya tu || śivameveśvaraṃ jñātvā śāṃtimatyaṃtamṛcchati || 7.1,6.35||

Samhita : 11

Adhyaya :   6

Shloka :   35

स एव कालो गोप्ता च विश्वस्याधिपतिः प्रभुः ॥ तं विश्वाधिपतिं ज्ञात्वा मृत्युपाशात्प्रमुच्यते ॥ ७.१,६.३६॥
sa eva kālo goptā ca viśvasyādhipatiḥ prabhuḥ || taṃ viśvādhipatiṃ jñātvā mṛtyupāśātpramucyate || 7.1,6.36||

Samhita : 11

Adhyaya :   6

Shloka :   36

घृतात्परं मंडमिव सूक्ष्मं ज्ञात्वा स्थितं प्रभुम् ॥ सर्वभूतेषु गूढं च सर्वपापैः प्रमुच्यते ॥ ७.१,६.३७॥
ghṛtātparaṃ maṃḍamiva sūkṣmaṃ jñātvā sthitaṃ prabhum || sarvabhūteṣu gūḍhaṃ ca sarvapāpaiḥ pramucyate || 7.1,6.37||

Samhita : 11

Adhyaya :   6

Shloka :   37

एष एव परो देवो विश्वकर्मा महेश्वरः ॥ हृदये संनिविष्टं तं ज्ञात्वैवामृतमश्नुते ॥ ७.१,६.३८॥
eṣa eva paro devo viśvakarmā maheśvaraḥ || hṛdaye saṃniviṣṭaṃ taṃ jñātvaivāmṛtamaśnute || 7.1,6.38||

Samhita : 11

Adhyaya :   6

Shloka :   38

यदा समस्तं न दिवा न रात्रिर्न सदप्यसत् ॥ केवलश्शिव एवैको यतः प्रज्ञा पुरातनी ॥ ७.१,६.३९॥
yadā samastaṃ na divā na rātrirna sadapyasat || kevalaśśiva evaiko yataḥ prajñā purātanī || 7.1,6.39||

Samhita : 11

Adhyaya :   6

Shloka :   39

नैनमूर्ध्वं न तिर्यक्च न मध्यं पर्यजिग्रहत् ॥ न तस्य प्रतिमा चास्ति यस्य नाम महद्यशः ॥ ७.१,६.४०॥
nainamūrdhvaṃ na tiryakca na madhyaṃ paryajigrahat || na tasya pratimā cāsti yasya nāma mahadyaśaḥ || 7.1,6.40||

Samhita : 11

Adhyaya :   6

Shloka :   40

अजातमिममेवैके बुद्धा जन्मनि भीरवः ॥ रुद्रस्यास्य प्रपद्यंते रक्षार्थं दक्षिणं सुखम् ॥ ७.१,६.४१॥
ajātamimamevaike buddhā janmani bhīravaḥ || rudrasyāsya prapadyaṃte rakṣārthaṃ dakṣiṇaṃ sukham || 7.1,6.41||

Samhita : 11

Adhyaya :   6

Shloka :   41

द्वे अक्षरे ब्रह्मपरे त्वनंते समुदाहृते ॥ विद्याविद्ये समाख्याते निहिते यत्र गूढवत् ॥ ७.१,६.४२॥
dve akṣare brahmapare tvanaṃte samudāhṛte || vidyāvidye samākhyāte nihite yatra gūḍhavat || 7.1,6.42||

Samhita : 11

Adhyaya :   6

Shloka :   42

क्षरं त्वविद्या ह्यमृतं विद्येति परिगीयते ॥ ते उभे ईशते यस्तु सो ऽन्यः खलु महेश्वरः ॥ ७.१,६.४३॥
kṣaraṃ tvavidyā hyamṛtaṃ vidyeti parigīyate || te ubhe īśate yastu so 'nyaḥ khalu maheśvaraḥ || 7.1,6.43||

Samhita : 11

Adhyaya :   6

Shloka :   43

एकैकं बहुधा जालं विकुर्वन्नेकवच्च यः ॥ सर्वाधिपत्यं कुरुते सृष्ट्वा सर्वान् प्रतापवान् ॥ ७.१,६.४४॥
ekaikaṃ bahudhā jālaṃ vikurvannekavacca yaḥ || sarvādhipatyaṃ kurute sṛṣṭvā sarvān pratāpavān || 7.1,6.44||

Samhita : 11

Adhyaya :   6

Shloka :   44

दिश ऊर्ध्वमधस्तिर्यक्भासयन् भ्राजते स्वयम् ॥ यो निःस्वभावादप्येको वरेण्यस्त्वधितिष्ठति ॥ ७.१,६.४५॥
diśa ūrdhvamadhastiryakbhāsayan bhrājate svayam || yo niḥsvabhāvādapyeko vareṇyastvadhitiṣṭhati || 7.1,6.45||

Samhita : 11

Adhyaya :   6

Shloka :   45

स्वभाववाचकान् सर्वान् वाच्यांश्च परिणामयन् ॥ गुणांश्च भोग्यभोक्तृत्वे तद्विश्वमधितिष्ठति ॥ ७.१,६.४६॥
svabhāvavācakān sarvān vācyāṃśca pariṇāmayan || guṇāṃśca bhogyabhoktṛtve tadviśvamadhitiṣṭhati || 7.1,6.46||

Samhita : 11

Adhyaya :   6

Shloka :   46

ते वै गुह्योपणिषदि गूढं ब्रह्म परात्परम् ॥ ब्रह्मयोनिं जगत्पूर्वं विदुर्देवा महर्षयः ॥ ७.१,६.४७॥
te vai guhyopaṇiṣadi gūḍhaṃ brahma parātparam || brahmayoniṃ jagatpūrvaṃ vidurdevā maharṣayaḥ || 7.1,6.47||

Samhita : 11

Adhyaya :   6

Shloka :   47

भावग्राह्यमनीहाख्यं भावाभावकरं शिवम् ॥ कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ ७.१,६.४८॥
bhāvagrāhyamanīhākhyaṃ bhāvābhāvakaraṃ śivam || kalāsargakaraṃ devaṃ ye viduste jahustanum || 7.1,6.48||

Samhita : 11

Adhyaya :   6

Shloka :   48

स्वभावमेके मन्यंते कालमेके विमोहिताः ॥ देवस्य महिमा ह्येष येनेदं भ्राम्यते जगत् ॥ ७.१,६.४९॥
svabhāvameke manyaṃte kālameke vimohitāḥ || devasya mahimā hyeṣa yenedaṃ bhrāmyate jagat || 7.1,6.49||

Samhita : 11

Adhyaya :   6

Shloka :   49

येनेदमावृतं नित्यं कालकालात्मना यतः ॥ तेनेरितमिदं कर्म भूतैः सह विवर्तते ॥ ७.१,६.५०॥
yenedamāvṛtaṃ nityaṃ kālakālātmanā yataḥ || teneritamidaṃ karma bhūtaiḥ saha vivartate || 7.1,6.50||

Samhita : 11

Adhyaya :   6

Shloka :   50

तत्कर्म भूयशः कृत्वा विनिवृत्य च भूयशः ॥ तत्त्वस्य सह तत्त्वेन योगं चापि समेत्य वै ॥ ७.१,६.५१॥
tatkarma bhūyaśaḥ kṛtvā vinivṛtya ca bhūyaśaḥ || tattvasya saha tattvena yogaṃ cāpi sametya vai || 7.1,6.51||

Samhita : 11

Adhyaya :   6

Shloka :   51

अष्टाभिश्च त्रिभिश्चैवं द्वाभ्यां चैकेन वा पुनः ॥ कालेनात्मगुणैश्चापि कृत्स्नमेव जगत्स्वयम् ॥ ७.१,६.५२॥
aṣṭābhiśca tribhiścaivaṃ dvābhyāṃ caikena vā punaḥ || kālenātmaguṇaiścāpi kṛtsnameva jagatsvayam || 7.1,6.52||

Samhita : 11

Adhyaya :   6

Shloka :   52

गुणैरारभ्य कर्माणि स्वभावादीनि योजयेत् ॥ तेषामभावे नाशः स्यात्कृतस्यापि च कर्मणः ॥ ७.१,६.५३॥
guṇairārabhya karmāṇi svabhāvādīni yojayet || teṣāmabhāve nāśaḥ syātkṛtasyāpi ca karmaṇaḥ || 7.1,6.53||

Samhita : 11

Adhyaya :   6

Shloka :   53

कर्मक्षये पुनश्चान्यत्ततो याति स तत्त्वतः ॥ स एवादिस्स्वयं योगनिमित्तं भोक्तृभोगयोः ॥ ७.१,६.५४॥
karmakṣaye punaścānyattato yāti sa tattvataḥ || sa evādissvayaṃ yoganimittaṃ bhoktṛbhogayoḥ || 7.1,6.54||

Samhita : 11

Adhyaya :   6

Shloka :   54

परस्त्रिकालादकलस्स एव परमेश्वरः ॥ सर्ववित्त्रिगुणाधीशो ब्रह्मसाक्षात्परात्परः ॥ ७.१,६.५५॥
parastrikālādakalassa eva parameśvaraḥ || sarvavittriguṇādhīśo brahmasākṣātparātparaḥ || 7.1,6.55||

Samhita : 11

Adhyaya :   6

Shloka :   55

तं विश्वरूपमभवं भवमीड्यं प्रजापतिम् ॥ देवदेवं जगत्पूज्यं स्वचित्तस्थमुपास्महे ॥ ७.१,६.५६॥
taṃ viśvarūpamabhavaṃ bhavamīḍyaṃ prajāpatim || devadevaṃ jagatpūjyaṃ svacittasthamupāsmahe || 7.1,6.56||

Samhita : 11

Adhyaya :   6

Shloka :   56

कालादिभिः परो यस्मात्प्रपञ्चः परिवर्तते ॥ धर्मावहं पापनुदं भोगेशं विश्वधाम च ॥ ७.१,६.५७॥
kālādibhiḥ paro yasmātprapañcaḥ parivartate || dharmāvahaṃ pāpanudaṃ bhogeśaṃ viśvadhāma ca || 7.1,6.57||

Samhita : 11

Adhyaya :   6

Shloka :   57

तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् ॥ पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेश्वरेश्वरम् ॥ ७.१,६.५८॥
tamīśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca daivatam || patiṃ patīnāṃ paramaṃ parastādvidāma devaṃ bhuvaneśvareśvaram || 7.1,6.58||

Samhita : 11

Adhyaya :   6

Shloka :   58

न तस्य विद्येत कार्यं कारणं च न विद्यते ॥ न तत्समो ऽधिकश्चापि क्वचिज्जगति दृश्यते ॥ ७.१,६.५९॥
na tasya vidyeta kāryaṃ kāraṇaṃ ca na vidyate || na tatsamo 'dhikaścāpi kvacijjagati dṛśyate || 7.1,6.59||

Samhita : 11

Adhyaya :   6

Shloka :   59

परास्य विविधा शक्तिः श्रुतौ स्वाभाविकी श्रुता ॥ ज्ञानं बलं क्रिया चैव याभ्यो विश्वमिदं कृतम् ॥ ७.१,६.६०॥
parāsya vividhā śaktiḥ śrutau svābhāvikī śrutā || jñānaṃ balaṃ kriyā caiva yābhyo viśvamidaṃ kṛtam || 7.1,6.60||

Samhita : 11

Adhyaya :   6

Shloka :   60

तस्यास्ति पतिः कश्चिन्नैव लिंगं न चेशिता ॥ कारणं कारणानां च स तेषामधिपाधिपः ॥ ७.१,६.६१॥
tasyāsti patiḥ kaścinnaiva liṃgaṃ na ceśitā || kāraṇaṃ kāraṇānāṃ ca sa teṣāmadhipādhipaḥ || 7.1,6.61||

Samhita : 11

Adhyaya :   6

Shloka :   61

न चास्य जनिता कश्चिन्न च जन्म कुतश्चन ॥ न जन्महेतवस्तद्वन्मलमायादिसंज्ञकाः ॥ ७.१,६.६२॥
na cāsya janitā kaścinna ca janma kutaścana || na janmahetavastadvanmalamāyādisaṃjñakāḥ || 7.1,6.62||

Samhita : 11

Adhyaya :   6

Shloka :   62

स एकस्सर्वभूतेषु गूढो व्याप्तश्च विश्वतः ॥ सर्वभूतांतरात्मा च धर्माध्यक्षस्स कथ्यते ॥ ७.१,६.६३॥
sa ekassarvabhūteṣu gūḍho vyāptaśca viśvataḥ || sarvabhūtāṃtarātmā ca dharmādhyakṣassa kathyate || 7.1,6.63||

Samhita : 11

Adhyaya :   6

Shloka :   63

सर्वभूताधिवासश्च साक्षी चेता च निर्गुणः ॥ एको वशी निष्क्रियाणां बहूनां विवशात्मनाम् ॥ ७.१,६.६४॥
sarvabhūtādhivāsaśca sākṣī cetā ca nirguṇaḥ || eko vaśī niṣkriyāṇāṃ bahūnāṃ vivaśātmanām || 7.1,6.64||

Samhita : 11

Adhyaya :   6

Shloka :   64

नित्यानामप्यसौ नित्यश्चेतनानां च चेतनः ॥ एको बहूनां चाकामः कामानीशः प्रयच्छति ॥ ७.१,६.६५॥
nityānāmapyasau nityaścetanānāṃ ca cetanaḥ || eko bahūnāṃ cākāmaḥ kāmānīśaḥ prayacchati || 7.1,6.65||

Samhita : 11

Adhyaya :   6

Shloka :   65

सांख्ययोगाधिगम्यं यत्कारणं जगतां पतिम् ॥ ज्ञात्वा देवं पशुः पाशैस्सर्वैरेव विमुच्यते ॥ ७.१,६.६६॥
sāṃkhyayogādhigamyaṃ yatkāraṇaṃ jagatāṃ patim || jñātvā devaṃ paśuḥ pāśaissarvaireva vimucyate || 7.1,6.66||

Samhita : 11

Adhyaya :   6

Shloka :   66

विश्वकृद्विश्ववित्स्वात्मयोनिज्ञः कालकृद्गुणी ॥ प्रधानः क्षेत्रज्ञपतिर्गुणेशः पाशमोचकः ॥ ७.१,६.६७॥
viśvakṛdviśvavitsvātmayonijñaḥ kālakṛdguṇī || pradhānaḥ kṣetrajñapatirguṇeśaḥ pāśamocakaḥ || 7.1,6.67||

Samhita : 11

Adhyaya :   6

Shloka :   67

ब्रह्माणं विदधे पूर्वं वेदांश्चोपादिशत्स्वयम् ॥ यो देवस्तमहं बुद्ध्वा स्वात्मबुद्धिप्रसादतः ॥ ७.१,६.६८॥
brahmāṇaṃ vidadhe pūrvaṃ vedāṃścopādiśatsvayam || yo devastamahaṃ buddhvā svātmabuddhiprasādataḥ || 7.1,6.68||

Samhita : 11

Adhyaya :   6

Shloka :   68

मुमुक्षुरस्मात्संसारात्प्रपद्ये शरणं शिवम् ॥ निष्फलं निष्क्रियं शांतं निरवद्यं निरंजनम् ॥ ७.१,६.६९॥
mumukṣurasmātsaṃsārātprapadye śaraṇaṃ śivam || niṣphalaṃ niṣkriyaṃ śāṃtaṃ niravadyaṃ niraṃjanam || 7.1,6.69||

Samhita : 11

Adhyaya :   6

Shloka :   69

अमृतस्य परं सेतुं दग्धेंधनमिवानिलम् ॥ यदा चर्मवदाकाशं वेष्टयिष्यंति मानवाः ॥ ७.१,६.७०॥
amṛtasya paraṃ setuṃ dagdheṃdhanamivānilam || yadā carmavadākāśaṃ veṣṭayiṣyaṃti mānavāḥ || 7.1,6.70||

Samhita : 11

Adhyaya :   6

Shloka :   70

तदा शिवमविज्ञाय दुःखस्यांतो भविष्यति ॥ तपःप्रभावाद्देवस्य प्रसादाच्च महर्षयः ॥ ७.१,६.७१॥
tadā śivamavijñāya duḥkhasyāṃto bhaviṣyati || tapaḥprabhāvāddevasya prasādācca maharṣayaḥ || 7.1,6.71||

Samhita : 11

Adhyaya :   6

Shloka :   71

अत्याश्रमोचितज्ञानं पवित्रं पापनाशनम् ॥ वेदांते परमं गुह्यं पुराकल्पप्रचोदितम् ॥ ७.१,६.७२॥
atyāśramocitajñānaṃ pavitraṃ pāpanāśanam || vedāṃte paramaṃ guhyaṃ purākalpapracoditam || 7.1,6.72||

Samhita : 11

Adhyaya :   6

Shloka :   72

ब्रह्मणो वदनाल्लब्धं मयेदं भाग्यगौरवात् ॥ नाप्रशांताय दातव्यमेतज्ज्ञानमनुत्तमम् ॥ ७.१,६.७३॥
brahmaṇo vadanāllabdhaṃ mayedaṃ bhāgyagauravāt || nāpraśāṃtāya dātavyametajjñānamanuttamam || 7.1,6.73||

Samhita : 11

Adhyaya :   6

Shloka :   73

न पुत्रायाशुवृत्ताय नाशिष्याय च सर्वथा ॥ यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ ॥ ७.१,६.७४॥
na putrāyāśuvṛttāya nāśiṣyāya ca sarvathā || yasya deve parābhaktiryathā deve tathā gurau || 7.1,6.74||

Samhita : 11

Adhyaya :   6

Shloka :   74

तस्यैते कथिताह्यर्थाः प्रकाशंते महात्मनः ॥ अतश्च संक्षेपमिदं शृणुध्वं शिवः परस्तात्प्रकृतेश्च पुंसः ॥ ७.१,६.७५॥
tasyaite kathitāhyarthāḥ prakāśaṃte mahātmanaḥ || ataśca saṃkṣepamidaṃ śṛṇudhvaṃ śivaḥ parastātprakṛteśca puṃsaḥ || 7.1,6.75||

Samhita : 11

Adhyaya :   6

Shloka :   75

स सर्गकाले च करोति सर्वं संहारकाले पुनराददाति ॥ ७.१,६.७६॥
sa sargakāle ca karoti sarvaṃ saṃhārakāle punarādadāti || 7.1,6.76||

Samhita : 11

Adhyaya :   6

Shloka :   76

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्ववर्णनं नाम षष्ठो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivatattvavarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ||

Samhita : 11

Adhyaya :   6

Shloka :   77

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In