| |
|

This overlay will guide you through the buttons:

मुनय ऊचुः॥
यो ऽयं पशुरिति प्रोक्तो यश्च पाश उदाहृतः ॥ आभ्यां विलक्षणः कश्चित्कोयमस्ति तयोः पतिः ॥ ७.१,६.१॥
yo 'yaṃ paśuriti prokto yaśca pāśa udāhṛtaḥ .. ābhyāṃ vilakṣaṇaḥ kaścitkoyamasti tayoḥ patiḥ .. 7.1,6.1..
वायुरुवाच॥
अस्ति कश्चिदपर्यंतरमणीयगुणाश्रयः ॥ पतिर्विश्वस्य निर्माता पशुपाशविमोचनः ॥ ७.१,६.२॥
asti kaścidaparyaṃtaramaṇīyaguṇāśrayaḥ .. patirviśvasya nirmātā paśupāśavimocanaḥ .. 7.1,6.2..
अभावे तस्य विश्वस्य सृष्टिरेषा कथं भवेत् ॥ अचेतनत्वादज्ञानादनयोः पशुपाशयोः ॥ ७.१,६.३॥
abhāve tasya viśvasya sṛṣṭireṣā kathaṃ bhavet .. acetanatvādajñānādanayoḥ paśupāśayoḥ .. 7.1,6.3..
प्रधानपरमाण्वादि यावत्किंचिदचेतनम् ॥ तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ ७.१,६.४॥
pradhānaparamāṇvādi yāvatkiṃcidacetanam .. tatkartṛkaṃ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā .. 7.1,6.4..
जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥ तस्मात्कार्यस्य कर्तृत्वं पत्युर्न पशुपाशयोः ॥ ७.१,६.५॥
jagacca kartṛsāpekṣaṃ kāryaṃ sāvayavaṃ yataḥ .. tasmātkāryasya kartṛtvaṃ patyurna paśupāśayoḥ .. 7.1,6.5..
पशोरपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम् ॥ अयथाकरणज्ञानमंधस्य गमनं यथा ॥ ७.१,६.६॥
paśorapi ca kartṛtvaṃ patyuḥ preraṇapūrvakam .. ayathākaraṇajñānamaṃdhasya gamanaṃ yathā .. 7.1,6.6..
आत्मानं च पृथङ्मत्वा प्रेरितारं ततः पृथक् ॥ असौ जुष्टस्ततस्तेन ह्यमृतत्वाय कल्पते ॥ ७.१,६.७॥
ātmānaṃ ca pṛthaṅmatvā preritāraṃ tataḥ pṛthak .. asau juṣṭastatastena hyamṛtatvāya kalpate .. 7.1,6.7..
पशोः पाशस्य पत्युश्च तत्त्वतो ऽस्ति पदं परम् ॥ ब्रह्मवित्तद्विदित्वैव योनिमुक्तो भविष्यति ॥ ७.१,६.८॥
paśoḥ pāśasya patyuśca tattvato 'sti padaṃ param .. brahmavittadviditvaiva yonimukto bhaviṣyati .. 7.1,6.8..
संयुक्तमेतद्द्वितयं क्षरमक्षरमेव च ॥ व्यक्ताव्यक्तं बिभर्तीशो विश्वं विश्वविमोचकः ॥ ७.१,६.९॥
saṃyuktametaddvitayaṃ kṣaramakṣarameva ca .. vyaktāvyaktaṃ bibhartīśo viśvaṃ viśvavimocakaḥ .. 7.1,6.9..
भोक्ता भोग्यं प्रेरयिता मंतव्यं त्रिविधं स्मृतम् ॥ नातः परं विजानद्भिर्वेदितव्यं हि किंचनः ॥ ७.१,६.१०॥
bhoktā bhogyaṃ prerayitā maṃtavyaṃ trividhaṃ smṛtam .. nātaḥ paraṃ vijānadbhirveditavyaṃ hi kiṃcanaḥ .. 7.1,6.10..
तिलेषु वा यथा तैलं दध्नि वा सर्पिरर्पितम् ॥ यथापः स्रोतसि व्याप्ता यथारण्यां हुताशनः ॥ ७.१,६.११॥
tileṣu vā yathā tailaṃ dadhni vā sarpirarpitam .. yathāpaḥ srotasi vyāptā yathāraṇyāṃ hutāśanaḥ .. 7.1,6.11..
एवमेव महात्मानमात्मन्यात्मविलक्षणम् ॥ सत्येन तपसा चैव नित्ययुक्तो ऽनुपश्यति ॥ ७.१,६.१२॥
evameva mahātmānamātmanyātmavilakṣaṇam .. satyena tapasā caiva nityayukto 'nupaśyati .. 7.1,6.12..
य एको जालवानीश ईशानीभिस्स्वशक्तिभिः ॥ सर्वांल्लोकानिमान् कृत्वा एक एव स ईशते ॥ ७.१,६.१३॥
ya eko jālavānīśa īśānībhissvaśaktibhiḥ .. sarvāṃllokānimān kṛtvā eka eva sa īśate .. 7.1,6.13..
एक एव तदा रुद्रो न द्वितीयो ऽस्ति कश्चन ॥ संसृज्य विश्वभुवनं गोप्ता ते संचुकोच यः ॥ ७.१,६.१४॥
eka eva tadā rudro na dvitīyo 'sti kaścana .. saṃsṛjya viśvabhuvanaṃ goptā te saṃcukoca yaḥ .. 7.1,6.14..
विश्वतश्चक्षुरेवायमुतायं विश्वतोमुखः ॥ तथैव विश्वतोबाहुविश्वतः पादसंयुतः ॥ ७.१,६.१५॥
viśvataścakṣurevāyamutāyaṃ viśvatomukhaḥ .. tathaiva viśvatobāhuviśvataḥ pādasaṃyutaḥ .. 7.1,6.15..
द्यावाभूमी च जनयन् देव एको महेश्वरः ॥ स एव सर्वदेवानां प्रभवश्चोद्भवस्तथा ॥ ७.१,६.१६॥
dyāvābhūmī ca janayan deva eko maheśvaraḥ .. sa eva sarvadevānāṃ prabhavaścodbhavastathā .. 7.1,6.16..
हिरण्यगर्भं देवानां प्रथमं जनयेदयम् ॥ विश्वस्मादधिको रुद्रो महर्षिरिति हि श्रुतिः ॥ ७.१,६.१७॥
hiraṇyagarbhaṃ devānāṃ prathamaṃ janayedayam .. viśvasmādadhiko rudro maharṣiriti hi śrutiḥ .. 7.1,6.17..
वेदाहमेतं पुरुषं महांतममृतं ध्रुवम् ॥ आदित्यवर्णं तमसः परस्तात्संस्थितं प्रभुम् ॥ ७.१,६.१८॥
vedāhametaṃ puruṣaṃ mahāṃtamamṛtaṃ dhruvam .. ādityavarṇaṃ tamasaḥ parastātsaṃsthitaṃ prabhum .. 7.1,6.18..
अस्मान्नास्ति परं किंचिदपरं परमात्मनः ॥ नाणीयो ऽस्ति न च ज्यायस्तेन पूर्णमिदं जगत् ॥ ७.१,६.१९॥
asmānnāsti paraṃ kiṃcidaparaṃ paramātmanaḥ .. nāṇīyo 'sti na ca jyāyastena pūrṇamidaṃ jagat .. 7.1,6.19..
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ॥ सर्वव्यापी च भगवांस्तस्मात्सर्वगतश्शिवः ॥ ७.१,६.२०॥
sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ .. sarvavyāpī ca bhagavāṃstasmātsarvagataśśivaḥ .. 7.1,6.20..
सर्वतः पाणिपादो ऽयं सर्वतो ऽक्षिशिरोमुखः ॥ सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥ ७.१,६.२१॥
sarvataḥ pāṇipādo 'yaṃ sarvato 'kṣiśiromukhaḥ .. sarvataḥ śrutimāṃlloke sarvamāvṛtya tiṣṭhati .. 7.1,6.21..
सर्वेन्द्रियगुणाभासस्सर्वेन्द्रियविवर्जितः ॥ सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत् ॥ ७.१,६.२२॥
sarvendriyaguṇābhāsassarvendriyavivarjitaḥ .. sarvasya prabhurīśānaḥ sarvasya śaraṇaṃ suhṛt .. 7.1,6.22..
अचक्षुरपि यः पश्यत्यकर्णो ऽपि शृणोति यः ॥ सर्वं वेत्ति न वेत्तास्य तमाहुः पुरुषं परम् ॥ ७.१,६.२३॥
acakṣurapi yaḥ paśyatyakarṇo 'pi śṛṇoti yaḥ .. sarvaṃ vetti na vettāsya tamāhuḥ puruṣaṃ param .. 7.1,6.23..
अणोरणीयान्महतो महीयानयमव्ययः ॥ गुहायां निहितश्चापि जंतोरस्य महेश्वरः ॥ ७.१,६.२४॥
aṇoraṇīyānmahato mahīyānayamavyayaḥ .. guhāyāṃ nihitaścāpi jaṃtorasya maheśvaraḥ .. 7.1,6.24..
तमक्रतुं क्रतुप्रायं महिमातिशयान्वितम् ॥ धातुः प्रसादादीशानं वीतशोकः प्रपश्यति ॥ ७.१,६.२५॥
tamakratuṃ kratuprāyaṃ mahimātiśayānvitam .. dhātuḥ prasādādīśānaṃ vītaśokaḥ prapaśyati .. 7.1,6.25..
वेदाहमेनमजरं पुराणं सर्वगं विभुम् ॥ निरोधं जन्मनो यस्य वदंति ब्रह्मवादिनः ॥ ७.१,६.२६॥
vedāhamenamajaraṃ purāṇaṃ sarvagaṃ vibhum .. nirodhaṃ janmano yasya vadaṃti brahmavādinaḥ .. 7.1,6.26..
एको ऽपि त्रीनिमांल्लोकान् बहुधा शक्तियोगतः ॥ विदधाति विचेत्यंते विश्वमादौ महेश्वरः ॥ ७.१,६.२७॥
eko 'pi trīnimāṃllokān bahudhā śaktiyogataḥ .. vidadhāti vicetyaṃte viśvamādau maheśvaraḥ .. 7.1,6.27..
विश्वधात्रीत्यजाख्या च शैवी चित्रा कृतिः परा ॥ तामजां लोहितां शुक्लां कृष्णामेकां त्वजः प्रजाम् ॥ ७.१,६.२८॥
viśvadhātrītyajākhyā ca śaivī citrā kṛtiḥ parā .. tāmajāṃ lohitāṃ śuklāṃ kṛṣṇāmekāṃ tvajaḥ prajām .. 7.1,6.28..
जनित्रीमनुशेते ऽन्योजुषमाणस्स्वरूपिणीम् ॥ तामेवाजामजो ऽन्यस्तु भक्तभोगा जहाति च ॥ ७.१,६.२९॥
janitrīmanuśete 'nyojuṣamāṇassvarūpiṇīm .. tāmevājāmajo 'nyastu bhaktabhogā jahāti ca .. 7.1,6.29..
द्वौ सुपर्णौ च सयुजौ समानं वृक्षमास्थितौ ॥ एको ऽत्ति पिप्पलं स्वादु परो ऽनश्नन् प्रपश्यति ॥ ७.१,६.३०॥
dvau suparṇau ca sayujau samānaṃ vṛkṣamāsthitau .. eko 'tti pippalaṃ svādu paro 'naśnan prapaśyati .. 7.1,6.30..
वृक्षेस्मिन् पुरुषो मग्नो गुह्यमानश्च शोचति ॥ जुष्टमन्यं यदा पश्येदीशं परमकारणम् ॥ ७.१,६.३१॥
vṛkṣesmin puruṣo magno guhyamānaśca śocati .. juṣṭamanyaṃ yadā paśyedīśaṃ paramakāraṇam .. 7.1,6.31..
तदास्य महिमानं च वीतशोकस्सुखी भवेत् ॥ छंदांसि यज्ञाः ऋतवो यद्भूतं भव्यमेव च ॥ ७.१,६.३२॥
tadāsya mahimānaṃ ca vītaśokassukhī bhavet .. chaṃdāṃsi yajñāḥ ṛtavo yadbhūtaṃ bhavyameva ca .. 7.1,6.32..
मायी विश्वं सृजत्यस्मिन्निविष्टो मायया परः ॥ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ ७.१,६.३३॥
māyī viśvaṃ sṛjatyasminniviṣṭo māyayā paraḥ .. māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu maheśvaram .. 7.1,6.33..
तस्यास्त्ववयवैरेव व्याप्तं सर्वमिदं जगत् ॥ सूक्ष्मातिसूक्ष्ममीशानं कललस्यापि मध्यतः ॥ ७.१,६.३४॥
tasyāstvavayavaireva vyāptaṃ sarvamidaṃ jagat .. sūkṣmātisūkṣmamīśānaṃ kalalasyāpi madhyataḥ .. 7.1,6.34..
स्रष्टारमपि विश्वस्य वेष्टितारं च तस्य तु ॥ शिवमेवेश्वरं ज्ञात्वा शांतिमत्यंतमृच्छति ॥ ७.१,६.३५॥
sraṣṭāramapi viśvasya veṣṭitāraṃ ca tasya tu .. śivameveśvaraṃ jñātvā śāṃtimatyaṃtamṛcchati .. 7.1,6.35..
स एव कालो गोप्ता च विश्वस्याधिपतिः प्रभुः ॥ तं विश्वाधिपतिं ज्ञात्वा मृत्युपाशात्प्रमुच्यते ॥ ७.१,६.३६॥
sa eva kālo goptā ca viśvasyādhipatiḥ prabhuḥ .. taṃ viśvādhipatiṃ jñātvā mṛtyupāśātpramucyate .. 7.1,6.36..
घृतात्परं मंडमिव सूक्ष्मं ज्ञात्वा स्थितं प्रभुम् ॥ सर्वभूतेषु गूढं च सर्वपापैः प्रमुच्यते ॥ ७.१,६.३७॥
ghṛtātparaṃ maṃḍamiva sūkṣmaṃ jñātvā sthitaṃ prabhum .. sarvabhūteṣu gūḍhaṃ ca sarvapāpaiḥ pramucyate .. 7.1,6.37..
एष एव परो देवो विश्वकर्मा महेश्वरः ॥ हृदये संनिविष्टं तं ज्ञात्वैवामृतमश्नुते ॥ ७.१,६.३८॥
eṣa eva paro devo viśvakarmā maheśvaraḥ .. hṛdaye saṃniviṣṭaṃ taṃ jñātvaivāmṛtamaśnute .. 7.1,6.38..
यदा समस्तं न दिवा न रात्रिर्न सदप्यसत् ॥ केवलश्शिव एवैको यतः प्रज्ञा पुरातनी ॥ ७.१,६.३९॥
yadā samastaṃ na divā na rātrirna sadapyasat .. kevalaśśiva evaiko yataḥ prajñā purātanī .. 7.1,6.39..
नैनमूर्ध्वं न तिर्यक्च न मध्यं पर्यजिग्रहत् ॥ न तस्य प्रतिमा चास्ति यस्य नाम महद्यशः ॥ ७.१,६.४०॥
nainamūrdhvaṃ na tiryakca na madhyaṃ paryajigrahat .. na tasya pratimā cāsti yasya nāma mahadyaśaḥ .. 7.1,6.40..
अजातमिममेवैके बुद्धा जन्मनि भीरवः ॥ रुद्रस्यास्य प्रपद्यंते रक्षार्थं दक्षिणं सुखम् ॥ ७.१,६.४१॥
ajātamimamevaike buddhā janmani bhīravaḥ .. rudrasyāsya prapadyaṃte rakṣārthaṃ dakṣiṇaṃ sukham .. 7.1,6.41..
द्वे अक्षरे ब्रह्मपरे त्वनंते समुदाहृते ॥ विद्याविद्ये समाख्याते निहिते यत्र गूढवत् ॥ ७.१,६.४२॥
dve akṣare brahmapare tvanaṃte samudāhṛte .. vidyāvidye samākhyāte nihite yatra gūḍhavat .. 7.1,6.42..
क्षरं त्वविद्या ह्यमृतं विद्येति परिगीयते ॥ ते उभे ईशते यस्तु सो ऽन्यः खलु महेश्वरः ॥ ७.१,६.४३॥
kṣaraṃ tvavidyā hyamṛtaṃ vidyeti parigīyate .. te ubhe īśate yastu so 'nyaḥ khalu maheśvaraḥ .. 7.1,6.43..
एकैकं बहुधा जालं विकुर्वन्नेकवच्च यः ॥ सर्वाधिपत्यं कुरुते सृष्ट्वा सर्वान् प्रतापवान् ॥ ७.१,६.४४॥
ekaikaṃ bahudhā jālaṃ vikurvannekavacca yaḥ .. sarvādhipatyaṃ kurute sṛṣṭvā sarvān pratāpavān .. 7.1,6.44..
दिश ऊर्ध्वमधस्तिर्यक्भासयन् भ्राजते स्वयम् ॥ यो निःस्वभावादप्येको वरेण्यस्त्वधितिष्ठति ॥ ७.१,६.४५॥
diśa ūrdhvamadhastiryakbhāsayan bhrājate svayam .. yo niḥsvabhāvādapyeko vareṇyastvadhitiṣṭhati .. 7.1,6.45..
स्वभाववाचकान् सर्वान् वाच्यांश्च परिणामयन् ॥ गुणांश्च भोग्यभोक्तृत्वे तद्विश्वमधितिष्ठति ॥ ७.१,६.४६॥
svabhāvavācakān sarvān vācyāṃśca pariṇāmayan .. guṇāṃśca bhogyabhoktṛtve tadviśvamadhitiṣṭhati .. 7.1,6.46..
ते वै गुह्योपणिषदि गूढं ब्रह्म परात्परम् ॥ ब्रह्मयोनिं जगत्पूर्वं विदुर्देवा महर्षयः ॥ ७.१,६.४७॥
te vai guhyopaṇiṣadi gūḍhaṃ brahma parātparam .. brahmayoniṃ jagatpūrvaṃ vidurdevā maharṣayaḥ .. 7.1,6.47..
भावग्राह्यमनीहाख्यं भावाभावकरं शिवम् ॥ कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ ७.१,६.४८॥
bhāvagrāhyamanīhākhyaṃ bhāvābhāvakaraṃ śivam .. kalāsargakaraṃ devaṃ ye viduste jahustanum .. 7.1,6.48..
स्वभावमेके मन्यंते कालमेके विमोहिताः ॥ देवस्य महिमा ह्येष येनेदं भ्राम्यते जगत् ॥ ७.१,६.४९॥
svabhāvameke manyaṃte kālameke vimohitāḥ .. devasya mahimā hyeṣa yenedaṃ bhrāmyate jagat .. 7.1,6.49..
येनेदमावृतं नित्यं कालकालात्मना यतः ॥ तेनेरितमिदं कर्म भूतैः सह विवर्तते ॥ ७.१,६.५०॥
yenedamāvṛtaṃ nityaṃ kālakālātmanā yataḥ .. teneritamidaṃ karma bhūtaiḥ saha vivartate .. 7.1,6.50..
तत्कर्म भूयशः कृत्वा विनिवृत्य च भूयशः ॥ तत्त्वस्य सह तत्त्वेन योगं चापि समेत्य वै ॥ ७.१,६.५१॥
tatkarma bhūyaśaḥ kṛtvā vinivṛtya ca bhūyaśaḥ .. tattvasya saha tattvena yogaṃ cāpi sametya vai .. 7.1,6.51..
अष्टाभिश्च त्रिभिश्चैवं द्वाभ्यां चैकेन वा पुनः ॥ कालेनात्मगुणैश्चापि कृत्स्नमेव जगत्स्वयम् ॥ ७.१,६.५२॥
aṣṭābhiśca tribhiścaivaṃ dvābhyāṃ caikena vā punaḥ .. kālenātmaguṇaiścāpi kṛtsnameva jagatsvayam .. 7.1,6.52..
गुणैरारभ्य कर्माणि स्वभावादीनि योजयेत् ॥ तेषामभावे नाशः स्यात्कृतस्यापि च कर्मणः ॥ ७.१,६.५३॥
guṇairārabhya karmāṇi svabhāvādīni yojayet .. teṣāmabhāve nāśaḥ syātkṛtasyāpi ca karmaṇaḥ .. 7.1,6.53..
कर्मक्षये पुनश्चान्यत्ततो याति स तत्त्वतः ॥ स एवादिस्स्वयं योगनिमित्तं भोक्तृभोगयोः ॥ ७.१,६.५४॥
karmakṣaye punaścānyattato yāti sa tattvataḥ .. sa evādissvayaṃ yoganimittaṃ bhoktṛbhogayoḥ .. 7.1,6.54..
परस्त्रिकालादकलस्स एव परमेश्वरः ॥ सर्ववित्त्रिगुणाधीशो ब्रह्मसाक्षात्परात्परः ॥ ७.१,६.५५॥
parastrikālādakalassa eva parameśvaraḥ .. sarvavittriguṇādhīśo brahmasākṣātparātparaḥ .. 7.1,6.55..
तं विश्वरूपमभवं भवमीड्यं प्रजापतिम् ॥ देवदेवं जगत्पूज्यं स्वचित्तस्थमुपास्महे ॥ ७.१,६.५६॥
taṃ viśvarūpamabhavaṃ bhavamīḍyaṃ prajāpatim .. devadevaṃ jagatpūjyaṃ svacittasthamupāsmahe .. 7.1,6.56..
कालादिभिः परो यस्मात्प्रपञ्चः परिवर्तते ॥ धर्मावहं पापनुदं भोगेशं विश्वधाम च ॥ ७.१,६.५७॥
kālādibhiḥ paro yasmātprapañcaḥ parivartate .. dharmāvahaṃ pāpanudaṃ bhogeśaṃ viśvadhāma ca .. 7.1,6.57..
तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् ॥ पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेश्वरेश्वरम् ॥ ७.१,६.५८॥
tamīśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca daivatam .. patiṃ patīnāṃ paramaṃ parastādvidāma devaṃ bhuvaneśvareśvaram .. 7.1,6.58..
न तस्य विद्येत कार्यं कारणं च न विद्यते ॥ न तत्समो ऽधिकश्चापि क्वचिज्जगति दृश्यते ॥ ७.१,६.५९॥
na tasya vidyeta kāryaṃ kāraṇaṃ ca na vidyate .. na tatsamo 'dhikaścāpi kvacijjagati dṛśyate .. 7.1,6.59..
परास्य विविधा शक्तिः श्रुतौ स्वाभाविकी श्रुता ॥ ज्ञानं बलं क्रिया चैव याभ्यो विश्वमिदं कृतम् ॥ ७.१,६.६०॥
parāsya vividhā śaktiḥ śrutau svābhāvikī śrutā .. jñānaṃ balaṃ kriyā caiva yābhyo viśvamidaṃ kṛtam .. 7.1,6.60..
तस्यास्ति पतिः कश्चिन्नैव लिंगं न चेशिता ॥ कारणं कारणानां च स तेषामधिपाधिपः ॥ ७.१,६.६१॥
tasyāsti patiḥ kaścinnaiva liṃgaṃ na ceśitā .. kāraṇaṃ kāraṇānāṃ ca sa teṣāmadhipādhipaḥ .. 7.1,6.61..
न चास्य जनिता कश्चिन्न च जन्म कुतश्चन ॥ न जन्महेतवस्तद्वन्मलमायादिसंज्ञकाः ॥ ७.१,६.६२॥
na cāsya janitā kaścinna ca janma kutaścana .. na janmahetavastadvanmalamāyādisaṃjñakāḥ .. 7.1,6.62..
स एकस्सर्वभूतेषु गूढो व्याप्तश्च विश्वतः ॥ सर्वभूतांतरात्मा च धर्माध्यक्षस्स कथ्यते ॥ ७.१,६.६३॥
sa ekassarvabhūteṣu gūḍho vyāptaśca viśvataḥ .. sarvabhūtāṃtarātmā ca dharmādhyakṣassa kathyate .. 7.1,6.63..
सर्वभूताधिवासश्च साक्षी चेता च निर्गुणः ॥ एको वशी निष्क्रियाणां बहूनां विवशात्मनाम् ॥ ७.१,६.६४॥
sarvabhūtādhivāsaśca sākṣī cetā ca nirguṇaḥ .. eko vaśī niṣkriyāṇāṃ bahūnāṃ vivaśātmanām .. 7.1,6.64..
नित्यानामप्यसौ नित्यश्चेतनानां च चेतनः ॥ एको बहूनां चाकामः कामानीशः प्रयच्छति ॥ ७.१,६.६५॥
nityānāmapyasau nityaścetanānāṃ ca cetanaḥ .. eko bahūnāṃ cākāmaḥ kāmānīśaḥ prayacchati .. 7.1,6.65..
सांख्ययोगाधिगम्यं यत्कारणं जगतां पतिम् ॥ ज्ञात्वा देवं पशुः पाशैस्सर्वैरेव विमुच्यते ॥ ७.१,६.६६॥
sāṃkhyayogādhigamyaṃ yatkāraṇaṃ jagatāṃ patim .. jñātvā devaṃ paśuḥ pāśaissarvaireva vimucyate .. 7.1,6.66..
विश्वकृद्विश्ववित्स्वात्मयोनिज्ञः कालकृद्गुणी ॥ प्रधानः क्षेत्रज्ञपतिर्गुणेशः पाशमोचकः ॥ ७.१,६.६७॥
viśvakṛdviśvavitsvātmayonijñaḥ kālakṛdguṇī .. pradhānaḥ kṣetrajñapatirguṇeśaḥ pāśamocakaḥ .. 7.1,6.67..
ब्रह्माणं विदधे पूर्वं वेदांश्चोपादिशत्स्वयम् ॥ यो देवस्तमहं बुद्ध्वा स्वात्मबुद्धिप्रसादतः ॥ ७.१,६.६८॥
brahmāṇaṃ vidadhe pūrvaṃ vedāṃścopādiśatsvayam .. yo devastamahaṃ buddhvā svātmabuddhiprasādataḥ .. 7.1,6.68..
मुमुक्षुरस्मात्संसारात्प्रपद्ये शरणं शिवम् ॥ निष्फलं निष्क्रियं शांतं निरवद्यं निरंजनम् ॥ ७.१,६.६९॥
mumukṣurasmātsaṃsārātprapadye śaraṇaṃ śivam .. niṣphalaṃ niṣkriyaṃ śāṃtaṃ niravadyaṃ niraṃjanam .. 7.1,6.69..
अमृतस्य परं सेतुं दग्धेंधनमिवानिलम् ॥ यदा चर्मवदाकाशं वेष्टयिष्यंति मानवाः ॥ ७.१,६.७०॥
amṛtasya paraṃ setuṃ dagdheṃdhanamivānilam .. yadā carmavadākāśaṃ veṣṭayiṣyaṃti mānavāḥ .. 7.1,6.70..
तदा शिवमविज्ञाय दुःखस्यांतो भविष्यति ॥ तपःप्रभावाद्देवस्य प्रसादाच्च महर्षयः ॥ ७.१,६.७१॥
tadā śivamavijñāya duḥkhasyāṃto bhaviṣyati .. tapaḥprabhāvāddevasya prasādācca maharṣayaḥ .. 7.1,6.71..
अत्याश्रमोचितज्ञानं पवित्रं पापनाशनम् ॥ वेदांते परमं गुह्यं पुराकल्पप्रचोदितम् ॥ ७.१,६.७२॥
atyāśramocitajñānaṃ pavitraṃ pāpanāśanam .. vedāṃte paramaṃ guhyaṃ purākalpapracoditam .. 7.1,6.72..
ब्रह्मणो वदनाल्लब्धं मयेदं भाग्यगौरवात् ॥ नाप्रशांताय दातव्यमेतज्ज्ञानमनुत्तमम् ॥ ७.१,६.७३॥
brahmaṇo vadanāllabdhaṃ mayedaṃ bhāgyagauravāt .. nāpraśāṃtāya dātavyametajjñānamanuttamam .. 7.1,6.73..
न पुत्रायाशुवृत्ताय नाशिष्याय च सर्वथा ॥ यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ ॥ ७.१,६.७४॥
na putrāyāśuvṛttāya nāśiṣyāya ca sarvathā .. yasya deve parābhaktiryathā deve tathā gurau .. 7.1,6.74..
तस्यैते कथिताह्यर्थाः प्रकाशंते महात्मनः ॥ अतश्च संक्षेपमिदं शृणुध्वं शिवः परस्तात्प्रकृतेश्च पुंसः ॥ ७.१,६.७५॥
tasyaite kathitāhyarthāḥ prakāśaṃte mahātmanaḥ .. ataśca saṃkṣepamidaṃ śṛṇudhvaṃ śivaḥ parastātprakṛteśca puṃsaḥ .. 7.1,6.75..
स सर्गकाले च करोति सर्वं संहारकाले पुनराददाति ॥ ७.१,६.७६॥
sa sargakāle ca karoti sarvaṃ saṃhārakāle punarādadāti .. 7.1,6.76..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्ववर्णनं नाम षष्ठो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivatattvavarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ..
मुनय ऊचुः॥
यो ऽयं पशुरिति प्रोक्तो यश्च पाश उदाहृतः ॥ आभ्यां विलक्षणः कश्चित्कोयमस्ति तयोः पतिः ॥ ७.१,६.१॥
yo 'yaṃ paśuriti prokto yaśca pāśa udāhṛtaḥ .. ābhyāṃ vilakṣaṇaḥ kaścitkoyamasti tayoḥ patiḥ .. 7.1,6.1..
वायुरुवाच॥
अस्ति कश्चिदपर्यंतरमणीयगुणाश्रयः ॥ पतिर्विश्वस्य निर्माता पशुपाशविमोचनः ॥ ७.१,६.२॥
asti kaścidaparyaṃtaramaṇīyaguṇāśrayaḥ .. patirviśvasya nirmātā paśupāśavimocanaḥ .. 7.1,6.2..
अभावे तस्य विश्वस्य सृष्टिरेषा कथं भवेत् ॥ अचेतनत्वादज्ञानादनयोः पशुपाशयोः ॥ ७.१,६.३॥
abhāve tasya viśvasya sṛṣṭireṣā kathaṃ bhavet .. acetanatvādajñānādanayoḥ paśupāśayoḥ .. 7.1,6.3..
प्रधानपरमाण्वादि यावत्किंचिदचेतनम् ॥ तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ ७.१,६.४॥
pradhānaparamāṇvādi yāvatkiṃcidacetanam .. tatkartṛkaṃ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā .. 7.1,6.4..
जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥ तस्मात्कार्यस्य कर्तृत्वं पत्युर्न पशुपाशयोः ॥ ७.१,६.५॥
jagacca kartṛsāpekṣaṃ kāryaṃ sāvayavaṃ yataḥ .. tasmātkāryasya kartṛtvaṃ patyurna paśupāśayoḥ .. 7.1,6.5..
पशोरपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम् ॥ अयथाकरणज्ञानमंधस्य गमनं यथा ॥ ७.१,६.६॥
paśorapi ca kartṛtvaṃ patyuḥ preraṇapūrvakam .. ayathākaraṇajñānamaṃdhasya gamanaṃ yathā .. 7.1,6.6..
आत्मानं च पृथङ्मत्वा प्रेरितारं ततः पृथक् ॥ असौ जुष्टस्ततस्तेन ह्यमृतत्वाय कल्पते ॥ ७.१,६.७॥
ātmānaṃ ca pṛthaṅmatvā preritāraṃ tataḥ pṛthak .. asau juṣṭastatastena hyamṛtatvāya kalpate .. 7.1,6.7..
पशोः पाशस्य पत्युश्च तत्त्वतो ऽस्ति पदं परम् ॥ ब्रह्मवित्तद्विदित्वैव योनिमुक्तो भविष्यति ॥ ७.१,६.८॥
paśoḥ pāśasya patyuśca tattvato 'sti padaṃ param .. brahmavittadviditvaiva yonimukto bhaviṣyati .. 7.1,6.8..
संयुक्तमेतद्द्वितयं क्षरमक्षरमेव च ॥ व्यक्ताव्यक्तं बिभर्तीशो विश्वं विश्वविमोचकः ॥ ७.१,६.९॥
saṃyuktametaddvitayaṃ kṣaramakṣarameva ca .. vyaktāvyaktaṃ bibhartīśo viśvaṃ viśvavimocakaḥ .. 7.1,6.9..
भोक्ता भोग्यं प्रेरयिता मंतव्यं त्रिविधं स्मृतम् ॥ नातः परं विजानद्भिर्वेदितव्यं हि किंचनः ॥ ७.१,६.१०॥
bhoktā bhogyaṃ prerayitā maṃtavyaṃ trividhaṃ smṛtam .. nātaḥ paraṃ vijānadbhirveditavyaṃ hi kiṃcanaḥ .. 7.1,6.10..
तिलेषु वा यथा तैलं दध्नि वा सर्पिरर्पितम् ॥ यथापः स्रोतसि व्याप्ता यथारण्यां हुताशनः ॥ ७.१,६.११॥
tileṣu vā yathā tailaṃ dadhni vā sarpirarpitam .. yathāpaḥ srotasi vyāptā yathāraṇyāṃ hutāśanaḥ .. 7.1,6.11..
एवमेव महात्मानमात्मन्यात्मविलक्षणम् ॥ सत्येन तपसा चैव नित्ययुक्तो ऽनुपश्यति ॥ ७.१,६.१२॥
evameva mahātmānamātmanyātmavilakṣaṇam .. satyena tapasā caiva nityayukto 'nupaśyati .. 7.1,6.12..
य एको जालवानीश ईशानीभिस्स्वशक्तिभिः ॥ सर्वांल्लोकानिमान् कृत्वा एक एव स ईशते ॥ ७.१,६.१३॥
ya eko jālavānīśa īśānībhissvaśaktibhiḥ .. sarvāṃllokānimān kṛtvā eka eva sa īśate .. 7.1,6.13..
एक एव तदा रुद्रो न द्वितीयो ऽस्ति कश्चन ॥ संसृज्य विश्वभुवनं गोप्ता ते संचुकोच यः ॥ ७.१,६.१४॥
eka eva tadā rudro na dvitīyo 'sti kaścana .. saṃsṛjya viśvabhuvanaṃ goptā te saṃcukoca yaḥ .. 7.1,6.14..
विश्वतश्चक्षुरेवायमुतायं विश्वतोमुखः ॥ तथैव विश्वतोबाहुविश्वतः पादसंयुतः ॥ ७.१,६.१५॥
viśvataścakṣurevāyamutāyaṃ viśvatomukhaḥ .. tathaiva viśvatobāhuviśvataḥ pādasaṃyutaḥ .. 7.1,6.15..
द्यावाभूमी च जनयन् देव एको महेश्वरः ॥ स एव सर्वदेवानां प्रभवश्चोद्भवस्तथा ॥ ७.१,६.१६॥
dyāvābhūmī ca janayan deva eko maheśvaraḥ .. sa eva sarvadevānāṃ prabhavaścodbhavastathā .. 7.1,6.16..
हिरण्यगर्भं देवानां प्रथमं जनयेदयम् ॥ विश्वस्मादधिको रुद्रो महर्षिरिति हि श्रुतिः ॥ ७.१,६.१७॥
hiraṇyagarbhaṃ devānāṃ prathamaṃ janayedayam .. viśvasmādadhiko rudro maharṣiriti hi śrutiḥ .. 7.1,6.17..
वेदाहमेतं पुरुषं महांतममृतं ध्रुवम् ॥ आदित्यवर्णं तमसः परस्तात्संस्थितं प्रभुम् ॥ ७.१,६.१८॥
vedāhametaṃ puruṣaṃ mahāṃtamamṛtaṃ dhruvam .. ādityavarṇaṃ tamasaḥ parastātsaṃsthitaṃ prabhum .. 7.1,6.18..
अस्मान्नास्ति परं किंचिदपरं परमात्मनः ॥ नाणीयो ऽस्ति न च ज्यायस्तेन पूर्णमिदं जगत् ॥ ७.१,६.१९॥
asmānnāsti paraṃ kiṃcidaparaṃ paramātmanaḥ .. nāṇīyo 'sti na ca jyāyastena pūrṇamidaṃ jagat .. 7.1,6.19..
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ॥ सर्वव्यापी च भगवांस्तस्मात्सर्वगतश्शिवः ॥ ७.१,६.२०॥
sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ .. sarvavyāpī ca bhagavāṃstasmātsarvagataśśivaḥ .. 7.1,6.20..
सर्वतः पाणिपादो ऽयं सर्वतो ऽक्षिशिरोमुखः ॥ सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥ ७.१,६.२१॥
sarvataḥ pāṇipādo 'yaṃ sarvato 'kṣiśiromukhaḥ .. sarvataḥ śrutimāṃlloke sarvamāvṛtya tiṣṭhati .. 7.1,6.21..
सर्वेन्द्रियगुणाभासस्सर्वेन्द्रियविवर्जितः ॥ सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत् ॥ ७.१,६.२२॥
sarvendriyaguṇābhāsassarvendriyavivarjitaḥ .. sarvasya prabhurīśānaḥ sarvasya śaraṇaṃ suhṛt .. 7.1,6.22..
अचक्षुरपि यः पश्यत्यकर्णो ऽपि शृणोति यः ॥ सर्वं वेत्ति न वेत्तास्य तमाहुः पुरुषं परम् ॥ ७.१,६.२३॥
acakṣurapi yaḥ paśyatyakarṇo 'pi śṛṇoti yaḥ .. sarvaṃ vetti na vettāsya tamāhuḥ puruṣaṃ param .. 7.1,6.23..
अणोरणीयान्महतो महीयानयमव्ययः ॥ गुहायां निहितश्चापि जंतोरस्य महेश्वरः ॥ ७.१,६.२४॥
aṇoraṇīyānmahato mahīyānayamavyayaḥ .. guhāyāṃ nihitaścāpi jaṃtorasya maheśvaraḥ .. 7.1,6.24..
तमक्रतुं क्रतुप्रायं महिमातिशयान्वितम् ॥ धातुः प्रसादादीशानं वीतशोकः प्रपश्यति ॥ ७.१,६.२५॥
tamakratuṃ kratuprāyaṃ mahimātiśayānvitam .. dhātuḥ prasādādīśānaṃ vītaśokaḥ prapaśyati .. 7.1,6.25..
वेदाहमेनमजरं पुराणं सर्वगं विभुम् ॥ निरोधं जन्मनो यस्य वदंति ब्रह्मवादिनः ॥ ७.१,६.२६॥
vedāhamenamajaraṃ purāṇaṃ sarvagaṃ vibhum .. nirodhaṃ janmano yasya vadaṃti brahmavādinaḥ .. 7.1,6.26..
एको ऽपि त्रीनिमांल्लोकान् बहुधा शक्तियोगतः ॥ विदधाति विचेत्यंते विश्वमादौ महेश्वरः ॥ ७.१,६.२७॥
eko 'pi trīnimāṃllokān bahudhā śaktiyogataḥ .. vidadhāti vicetyaṃte viśvamādau maheśvaraḥ .. 7.1,6.27..
विश्वधात्रीत्यजाख्या च शैवी चित्रा कृतिः परा ॥ तामजां लोहितां शुक्लां कृष्णामेकां त्वजः प्रजाम् ॥ ७.१,६.२८॥
viśvadhātrītyajākhyā ca śaivī citrā kṛtiḥ parā .. tāmajāṃ lohitāṃ śuklāṃ kṛṣṇāmekāṃ tvajaḥ prajām .. 7.1,6.28..
जनित्रीमनुशेते ऽन्योजुषमाणस्स्वरूपिणीम् ॥ तामेवाजामजो ऽन्यस्तु भक्तभोगा जहाति च ॥ ७.१,६.२९॥
janitrīmanuśete 'nyojuṣamāṇassvarūpiṇīm .. tāmevājāmajo 'nyastu bhaktabhogā jahāti ca .. 7.1,6.29..
द्वौ सुपर्णौ च सयुजौ समानं वृक्षमास्थितौ ॥ एको ऽत्ति पिप्पलं स्वादु परो ऽनश्नन् प्रपश्यति ॥ ७.१,६.३०॥
dvau suparṇau ca sayujau samānaṃ vṛkṣamāsthitau .. eko 'tti pippalaṃ svādu paro 'naśnan prapaśyati .. 7.1,6.30..
वृक्षेस्मिन् पुरुषो मग्नो गुह्यमानश्च शोचति ॥ जुष्टमन्यं यदा पश्येदीशं परमकारणम् ॥ ७.१,६.३१॥
vṛkṣesmin puruṣo magno guhyamānaśca śocati .. juṣṭamanyaṃ yadā paśyedīśaṃ paramakāraṇam .. 7.1,6.31..
तदास्य महिमानं च वीतशोकस्सुखी भवेत् ॥ छंदांसि यज्ञाः ऋतवो यद्भूतं भव्यमेव च ॥ ७.१,६.३२॥
tadāsya mahimānaṃ ca vītaśokassukhī bhavet .. chaṃdāṃsi yajñāḥ ṛtavo yadbhūtaṃ bhavyameva ca .. 7.1,6.32..
मायी विश्वं सृजत्यस्मिन्निविष्टो मायया परः ॥ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ ७.१,६.३३॥
māyī viśvaṃ sṛjatyasminniviṣṭo māyayā paraḥ .. māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu maheśvaram .. 7.1,6.33..
तस्यास्त्ववयवैरेव व्याप्तं सर्वमिदं जगत् ॥ सूक्ष्मातिसूक्ष्ममीशानं कललस्यापि मध्यतः ॥ ७.१,६.३४॥
tasyāstvavayavaireva vyāptaṃ sarvamidaṃ jagat .. sūkṣmātisūkṣmamīśānaṃ kalalasyāpi madhyataḥ .. 7.1,6.34..
स्रष्टारमपि विश्वस्य वेष्टितारं च तस्य तु ॥ शिवमेवेश्वरं ज्ञात्वा शांतिमत्यंतमृच्छति ॥ ७.१,६.३५॥
sraṣṭāramapi viśvasya veṣṭitāraṃ ca tasya tu .. śivameveśvaraṃ jñātvā śāṃtimatyaṃtamṛcchati .. 7.1,6.35..
स एव कालो गोप्ता च विश्वस्याधिपतिः प्रभुः ॥ तं विश्वाधिपतिं ज्ञात्वा मृत्युपाशात्प्रमुच्यते ॥ ७.१,६.३६॥
sa eva kālo goptā ca viśvasyādhipatiḥ prabhuḥ .. taṃ viśvādhipatiṃ jñātvā mṛtyupāśātpramucyate .. 7.1,6.36..
घृतात्परं मंडमिव सूक्ष्मं ज्ञात्वा स्थितं प्रभुम् ॥ सर्वभूतेषु गूढं च सर्वपापैः प्रमुच्यते ॥ ७.१,६.३७॥
ghṛtātparaṃ maṃḍamiva sūkṣmaṃ jñātvā sthitaṃ prabhum .. sarvabhūteṣu gūḍhaṃ ca sarvapāpaiḥ pramucyate .. 7.1,6.37..
एष एव परो देवो विश्वकर्मा महेश्वरः ॥ हृदये संनिविष्टं तं ज्ञात्वैवामृतमश्नुते ॥ ७.१,६.३८॥
eṣa eva paro devo viśvakarmā maheśvaraḥ .. hṛdaye saṃniviṣṭaṃ taṃ jñātvaivāmṛtamaśnute .. 7.1,6.38..
यदा समस्तं न दिवा न रात्रिर्न सदप्यसत् ॥ केवलश्शिव एवैको यतः प्रज्ञा पुरातनी ॥ ७.१,६.३९॥
yadā samastaṃ na divā na rātrirna sadapyasat .. kevalaśśiva evaiko yataḥ prajñā purātanī .. 7.1,6.39..
नैनमूर्ध्वं न तिर्यक्च न मध्यं पर्यजिग्रहत् ॥ न तस्य प्रतिमा चास्ति यस्य नाम महद्यशः ॥ ७.१,६.४०॥
nainamūrdhvaṃ na tiryakca na madhyaṃ paryajigrahat .. na tasya pratimā cāsti yasya nāma mahadyaśaḥ .. 7.1,6.40..
अजातमिममेवैके बुद्धा जन्मनि भीरवः ॥ रुद्रस्यास्य प्रपद्यंते रक्षार्थं दक्षिणं सुखम् ॥ ७.१,६.४१॥
ajātamimamevaike buddhā janmani bhīravaḥ .. rudrasyāsya prapadyaṃte rakṣārthaṃ dakṣiṇaṃ sukham .. 7.1,6.41..
द्वे अक्षरे ब्रह्मपरे त्वनंते समुदाहृते ॥ विद्याविद्ये समाख्याते निहिते यत्र गूढवत् ॥ ७.१,६.४२॥
dve akṣare brahmapare tvanaṃte samudāhṛte .. vidyāvidye samākhyāte nihite yatra gūḍhavat .. 7.1,6.42..
क्षरं त्वविद्या ह्यमृतं विद्येति परिगीयते ॥ ते उभे ईशते यस्तु सो ऽन्यः खलु महेश्वरः ॥ ७.१,६.४३॥
kṣaraṃ tvavidyā hyamṛtaṃ vidyeti parigīyate .. te ubhe īśate yastu so 'nyaḥ khalu maheśvaraḥ .. 7.1,6.43..
एकैकं बहुधा जालं विकुर्वन्नेकवच्च यः ॥ सर्वाधिपत्यं कुरुते सृष्ट्वा सर्वान् प्रतापवान् ॥ ७.१,६.४४॥
ekaikaṃ bahudhā jālaṃ vikurvannekavacca yaḥ .. sarvādhipatyaṃ kurute sṛṣṭvā sarvān pratāpavān .. 7.1,6.44..
दिश ऊर्ध्वमधस्तिर्यक्भासयन् भ्राजते स्वयम् ॥ यो निःस्वभावादप्येको वरेण्यस्त्वधितिष्ठति ॥ ७.१,६.४५॥
diśa ūrdhvamadhastiryakbhāsayan bhrājate svayam .. yo niḥsvabhāvādapyeko vareṇyastvadhitiṣṭhati .. 7.1,6.45..
स्वभाववाचकान् सर्वान् वाच्यांश्च परिणामयन् ॥ गुणांश्च भोग्यभोक्तृत्वे तद्विश्वमधितिष्ठति ॥ ७.१,६.४६॥
svabhāvavācakān sarvān vācyāṃśca pariṇāmayan .. guṇāṃśca bhogyabhoktṛtve tadviśvamadhitiṣṭhati .. 7.1,6.46..
ते वै गुह्योपणिषदि गूढं ब्रह्म परात्परम् ॥ ब्रह्मयोनिं जगत्पूर्वं विदुर्देवा महर्षयः ॥ ७.१,६.४७॥
te vai guhyopaṇiṣadi gūḍhaṃ brahma parātparam .. brahmayoniṃ jagatpūrvaṃ vidurdevā maharṣayaḥ .. 7.1,6.47..
भावग्राह्यमनीहाख्यं भावाभावकरं शिवम् ॥ कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ ७.१,६.४८॥
bhāvagrāhyamanīhākhyaṃ bhāvābhāvakaraṃ śivam .. kalāsargakaraṃ devaṃ ye viduste jahustanum .. 7.1,6.48..
स्वभावमेके मन्यंते कालमेके विमोहिताः ॥ देवस्य महिमा ह्येष येनेदं भ्राम्यते जगत् ॥ ७.१,६.४९॥
svabhāvameke manyaṃte kālameke vimohitāḥ .. devasya mahimā hyeṣa yenedaṃ bhrāmyate jagat .. 7.1,6.49..
येनेदमावृतं नित्यं कालकालात्मना यतः ॥ तेनेरितमिदं कर्म भूतैः सह विवर्तते ॥ ७.१,६.५०॥
yenedamāvṛtaṃ nityaṃ kālakālātmanā yataḥ .. teneritamidaṃ karma bhūtaiḥ saha vivartate .. 7.1,6.50..
तत्कर्म भूयशः कृत्वा विनिवृत्य च भूयशः ॥ तत्त्वस्य सह तत्त्वेन योगं चापि समेत्य वै ॥ ७.१,६.५१॥
tatkarma bhūyaśaḥ kṛtvā vinivṛtya ca bhūyaśaḥ .. tattvasya saha tattvena yogaṃ cāpi sametya vai .. 7.1,6.51..
अष्टाभिश्च त्रिभिश्चैवं द्वाभ्यां चैकेन वा पुनः ॥ कालेनात्मगुणैश्चापि कृत्स्नमेव जगत्स्वयम् ॥ ७.१,६.५२॥
aṣṭābhiśca tribhiścaivaṃ dvābhyāṃ caikena vā punaḥ .. kālenātmaguṇaiścāpi kṛtsnameva jagatsvayam .. 7.1,6.52..
गुणैरारभ्य कर्माणि स्वभावादीनि योजयेत् ॥ तेषामभावे नाशः स्यात्कृतस्यापि च कर्मणः ॥ ७.१,६.५३॥
guṇairārabhya karmāṇi svabhāvādīni yojayet .. teṣāmabhāve nāśaḥ syātkṛtasyāpi ca karmaṇaḥ .. 7.1,6.53..
कर्मक्षये पुनश्चान्यत्ततो याति स तत्त्वतः ॥ स एवादिस्स्वयं योगनिमित्तं भोक्तृभोगयोः ॥ ७.१,६.५४॥
karmakṣaye punaścānyattato yāti sa tattvataḥ .. sa evādissvayaṃ yoganimittaṃ bhoktṛbhogayoḥ .. 7.1,6.54..
परस्त्रिकालादकलस्स एव परमेश्वरः ॥ सर्ववित्त्रिगुणाधीशो ब्रह्मसाक्षात्परात्परः ॥ ७.१,६.५५॥
parastrikālādakalassa eva parameśvaraḥ .. sarvavittriguṇādhīśo brahmasākṣātparātparaḥ .. 7.1,6.55..
तं विश्वरूपमभवं भवमीड्यं प्रजापतिम् ॥ देवदेवं जगत्पूज्यं स्वचित्तस्थमुपास्महे ॥ ७.१,६.५६॥
taṃ viśvarūpamabhavaṃ bhavamīḍyaṃ prajāpatim .. devadevaṃ jagatpūjyaṃ svacittasthamupāsmahe .. 7.1,6.56..
कालादिभिः परो यस्मात्प्रपञ्चः परिवर्तते ॥ धर्मावहं पापनुदं भोगेशं विश्वधाम च ॥ ७.१,६.५७॥
kālādibhiḥ paro yasmātprapañcaḥ parivartate .. dharmāvahaṃ pāpanudaṃ bhogeśaṃ viśvadhāma ca .. 7.1,6.57..
तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् ॥ पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेश्वरेश्वरम् ॥ ७.१,६.५८॥
tamīśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca daivatam .. patiṃ patīnāṃ paramaṃ parastādvidāma devaṃ bhuvaneśvareśvaram .. 7.1,6.58..
न तस्य विद्येत कार्यं कारणं च न विद्यते ॥ न तत्समो ऽधिकश्चापि क्वचिज्जगति दृश्यते ॥ ७.१,६.५९॥
na tasya vidyeta kāryaṃ kāraṇaṃ ca na vidyate .. na tatsamo 'dhikaścāpi kvacijjagati dṛśyate .. 7.1,6.59..
परास्य विविधा शक्तिः श्रुतौ स्वाभाविकी श्रुता ॥ ज्ञानं बलं क्रिया चैव याभ्यो विश्वमिदं कृतम् ॥ ७.१,६.६०॥
parāsya vividhā śaktiḥ śrutau svābhāvikī śrutā .. jñānaṃ balaṃ kriyā caiva yābhyo viśvamidaṃ kṛtam .. 7.1,6.60..
तस्यास्ति पतिः कश्चिन्नैव लिंगं न चेशिता ॥ कारणं कारणानां च स तेषामधिपाधिपः ॥ ७.१,६.६१॥
tasyāsti patiḥ kaścinnaiva liṃgaṃ na ceśitā .. kāraṇaṃ kāraṇānāṃ ca sa teṣāmadhipādhipaḥ .. 7.1,6.61..
न चास्य जनिता कश्चिन्न च जन्म कुतश्चन ॥ न जन्महेतवस्तद्वन्मलमायादिसंज्ञकाः ॥ ७.१,६.६२॥
na cāsya janitā kaścinna ca janma kutaścana .. na janmahetavastadvanmalamāyādisaṃjñakāḥ .. 7.1,6.62..
स एकस्सर्वभूतेषु गूढो व्याप्तश्च विश्वतः ॥ सर्वभूतांतरात्मा च धर्माध्यक्षस्स कथ्यते ॥ ७.१,६.६३॥
sa ekassarvabhūteṣu gūḍho vyāptaśca viśvataḥ .. sarvabhūtāṃtarātmā ca dharmādhyakṣassa kathyate .. 7.1,6.63..
सर्वभूताधिवासश्च साक्षी चेता च निर्गुणः ॥ एको वशी निष्क्रियाणां बहूनां विवशात्मनाम् ॥ ७.१,६.६४॥
sarvabhūtādhivāsaśca sākṣī cetā ca nirguṇaḥ .. eko vaśī niṣkriyāṇāṃ bahūnāṃ vivaśātmanām .. 7.1,6.64..
नित्यानामप्यसौ नित्यश्चेतनानां च चेतनः ॥ एको बहूनां चाकामः कामानीशः प्रयच्छति ॥ ७.१,६.६५॥
nityānāmapyasau nityaścetanānāṃ ca cetanaḥ .. eko bahūnāṃ cākāmaḥ kāmānīśaḥ prayacchati .. 7.1,6.65..
सांख्ययोगाधिगम्यं यत्कारणं जगतां पतिम् ॥ ज्ञात्वा देवं पशुः पाशैस्सर्वैरेव विमुच्यते ॥ ७.१,६.६६॥
sāṃkhyayogādhigamyaṃ yatkāraṇaṃ jagatāṃ patim .. jñātvā devaṃ paśuḥ pāśaissarvaireva vimucyate .. 7.1,6.66..
विश्वकृद्विश्ववित्स्वात्मयोनिज्ञः कालकृद्गुणी ॥ प्रधानः क्षेत्रज्ञपतिर्गुणेशः पाशमोचकः ॥ ७.१,६.६७॥
viśvakṛdviśvavitsvātmayonijñaḥ kālakṛdguṇī .. pradhānaḥ kṣetrajñapatirguṇeśaḥ pāśamocakaḥ .. 7.1,6.67..
ब्रह्माणं विदधे पूर्वं वेदांश्चोपादिशत्स्वयम् ॥ यो देवस्तमहं बुद्ध्वा स्वात्मबुद्धिप्रसादतः ॥ ७.१,६.६८॥
brahmāṇaṃ vidadhe pūrvaṃ vedāṃścopādiśatsvayam .. yo devastamahaṃ buddhvā svātmabuddhiprasādataḥ .. 7.1,6.68..
मुमुक्षुरस्मात्संसारात्प्रपद्ये शरणं शिवम् ॥ निष्फलं निष्क्रियं शांतं निरवद्यं निरंजनम् ॥ ७.१,६.६९॥
mumukṣurasmātsaṃsārātprapadye śaraṇaṃ śivam .. niṣphalaṃ niṣkriyaṃ śāṃtaṃ niravadyaṃ niraṃjanam .. 7.1,6.69..
अमृतस्य परं सेतुं दग्धेंधनमिवानिलम् ॥ यदा चर्मवदाकाशं वेष्टयिष्यंति मानवाः ॥ ७.१,६.७०॥
amṛtasya paraṃ setuṃ dagdheṃdhanamivānilam .. yadā carmavadākāśaṃ veṣṭayiṣyaṃti mānavāḥ .. 7.1,6.70..
तदा शिवमविज्ञाय दुःखस्यांतो भविष्यति ॥ तपःप्रभावाद्देवस्य प्रसादाच्च महर्षयः ॥ ७.१,६.७१॥
tadā śivamavijñāya duḥkhasyāṃto bhaviṣyati .. tapaḥprabhāvāddevasya prasādācca maharṣayaḥ .. 7.1,6.71..
अत्याश्रमोचितज्ञानं पवित्रं पापनाशनम् ॥ वेदांते परमं गुह्यं पुराकल्पप्रचोदितम् ॥ ७.१,६.७२॥
atyāśramocitajñānaṃ pavitraṃ pāpanāśanam .. vedāṃte paramaṃ guhyaṃ purākalpapracoditam .. 7.1,6.72..
ब्रह्मणो वदनाल्लब्धं मयेदं भाग्यगौरवात् ॥ नाप्रशांताय दातव्यमेतज्ज्ञानमनुत्तमम् ॥ ७.१,६.७३॥
brahmaṇo vadanāllabdhaṃ mayedaṃ bhāgyagauravāt .. nāpraśāṃtāya dātavyametajjñānamanuttamam .. 7.1,6.73..
न पुत्रायाशुवृत्ताय नाशिष्याय च सर्वथा ॥ यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ ॥ ७.१,६.७४॥
na putrāyāśuvṛttāya nāśiṣyāya ca sarvathā .. yasya deve parābhaktiryathā deve tathā gurau .. 7.1,6.74..
तस्यैते कथिताह्यर्थाः प्रकाशंते महात्मनः ॥ अतश्च संक्षेपमिदं शृणुध्वं शिवः परस्तात्प्रकृतेश्च पुंसः ॥ ७.१,६.७५॥
tasyaite kathitāhyarthāḥ prakāśaṃte mahātmanaḥ .. ataśca saṃkṣepamidaṃ śṛṇudhvaṃ śivaḥ parastātprakṛteśca puṃsaḥ .. 7.1,6.75..
स सर्गकाले च करोति सर्वं संहारकाले पुनराददाति ॥ ७.१,६.७६॥
sa sargakāle ca karoti sarvaṃ saṃhārakāle punarādadāti .. 7.1,6.76..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्ववर्णनं नाम षष्ठो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivatattvavarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In