| |
|

This overlay will guide you through the buttons:

मुनय ऊचुः॥
कालादुत्पद्यते सर्वं कालदेव विपद्यते ॥ न कालनिरपेक्षं हि क्वचित्किंचन विद्यते ॥ ७.१,७.१॥
कालात् उत्पद्यते सर्वम् कालदेव विपद्यते ॥ न काल-निरपेक्षम् हि क्वचिद् किंचन विद्यते ॥ ७।१,७।१॥
kālāt utpadyate sarvam kāladeva vipadyate .. na kāla-nirapekṣam hi kvacid kiṃcana vidyate .. 7.1,7.1..
यदास्यांतर्गतं विश्वं शश्वत्संसारमण्डलम् ॥ सर्गसंहृतिमुद्राभ्यां चक्रवत्परिवर्तते ॥ ७.१,७.२॥
यदा अस्य अंतर्गतम् विश्वम् शश्वत् संसार-मण्डलम् ॥ सर्ग-संहृति-मुद्राभ्याम् चक्र-वत् परिवर्तते ॥ ७।१,७।२॥
yadā asya aṃtargatam viśvam śaśvat saṃsāra-maṇḍalam .. sarga-saṃhṛti-mudrābhyām cakra-vat parivartate .. 7.1,7.2..
ब्रह्मा हरिश्च रुद्रश्च तथान्ये च सुरासुराः ॥ यत्कृतां नियतिं प्राप्य प्रभवो नातिवर्तितुम् ॥ ७.१,७.३॥
ब्रह्मा हरिः च रुद्रः च तथा अन्ये च सुर-असुराः ॥ यद्-कृताम् नियतिम् प्राप्य प्रभवः न अतिवर्तितुम् ॥ ७।१,७।३॥
brahmā hariḥ ca rudraḥ ca tathā anye ca sura-asurāḥ .. yad-kṛtām niyatim prāpya prabhavaḥ na ativartitum .. 7.1,7.3..
भूतभव्यभविष्याद्यैर्विभज्य जरयन् प्रजाः ॥ अतिप्रभुरिति स्वैरं वर्तते ऽतिभयंकरः ॥ ७.१,७.४॥
भूत-भव्य-भविष्य-आद्यैः विभज्य जरयन् प्रजाः ॥ अति प्रभुः इति स्वैरम् वर्तते अति भयंकरः ॥ ७।१,७।४॥
bhūta-bhavya-bhaviṣya-ādyaiḥ vibhajya jarayan prajāḥ .. ati prabhuḥ iti svairam vartate ati bhayaṃkaraḥ .. 7.1,7.4..
क एष भगवान् कालः कस्य वा वशवर्त्ययम् ॥ क एवास्य वशे न स्यात्कथयैतद्विचक्षण ॥ ७.१,७.५॥
कः एष भगवान् कालः कस्य वा वश-वर्ती अयम् ॥ कः एव अस्य वशे न स्यात् कथय एतत् विचक्षण ॥ ७।१,७।५॥
kaḥ eṣa bhagavān kālaḥ kasya vā vaśa-vartī ayam .. kaḥ eva asya vaśe na syāt kathaya etat vicakṣaṇa .. 7.1,7.5..
वायुरुवाच॥
कालकाष्ठानिमेषादिकलाकलितविग्रहम् ॥ कालात्मेति समाख्यातं तेजो माहेश्वरं परम् ॥ ७.१,७.६॥
काल-काष्ठा-निमेष-आदि-कला-कलित-विग्रहम् ॥ काल-आत्मा इति समाख्यातम् तेजः माहेश्वरम् परम् ॥ ७।१,७।६॥
kāla-kāṣṭhā-nimeṣa-ādi-kalā-kalita-vigraham .. kāla-ātmā iti samākhyātam tejaḥ māheśvaram param .. 7.1,7.6..
यदलंघ्यमशेषस्य स्थावरस्य चरस्य च ॥ नियोगरूपमीशस्य बलं विश्वनियामकम् ॥ ७.१,७.७॥
यत् अ लंघ्यम् अशेषस्य स्थावरस्य चरस्य च ॥ नियोग-रूपम् ईशस्य बलम् विश्व-नियामकम् ॥ ७।१,७।७॥
yat a laṃghyam aśeṣasya sthāvarasya carasya ca .. niyoga-rūpam īśasya balam viśva-niyāmakam .. 7.1,7.7..
तस्यांशांशमयी मुक्तिः कालात्मनि महात्मनि ॥ ततो निष्क्रम्य संक्रांता विसृष्टाग्रेरिवायसी ॥ ७.१,७.८॥
तस्य अंश-अंश-मयी मुक्तिः काल-आत्मनि महात्मनि ॥ ततस् निष्क्रम्य संक्रांता विसृष्ट-अग्रेः इव आयसी ॥ ७।१,७।८॥
tasya aṃśa-aṃśa-mayī muktiḥ kāla-ātmani mahātmani .. tatas niṣkramya saṃkrāṃtā visṛṣṭa-agreḥ iva āyasī .. 7.1,7.8..
तस्मात्कालवशे विश्वं न स विश्ववशे स्थितः ॥ शिवस्य तु वशे कालो न कालस्य वशे शिवः ॥ ७.१,७.९॥
तस्मात् काल-वशे विश्वम् न स विश्व-वशे स्थितः ॥ शिवस्य तु वशे कालः न कालस्य वशे शिवः ॥ ७।१,७।९॥
tasmāt kāla-vaśe viśvam na sa viśva-vaśe sthitaḥ .. śivasya tu vaśe kālaḥ na kālasya vaśe śivaḥ .. 7.1,7.9..
यतो ऽप्रतिहतं शार्वं तेजः काले प्रतिष्ठितम् ॥ महती तेन कालस्य मर्यादा हि दुरत्यया ॥ ७.१,७.१०॥
यतस् अप्रतिहतम् शार्वम् तेजः काले प्रतिष्ठितम् ॥ महती तेन कालस्य मर्यादा हि दुरत्यया ॥ ७।१,७।१०॥
yatas apratihatam śārvam tejaḥ kāle pratiṣṭhitam .. mahatī tena kālasya maryādā hi duratyayā .. 7.1,7.10..
कालं प्रज्ञाविशेषेण को ऽतिवर्तितुमर्हति ॥ कालेन तु कृतं कर्म न कश्चिदतिवर्तते ॥ ७.१,७.११॥
कालम् प्रज्ञा-विशेषेण कः अतिवर्तितुम् अर्हति ॥ कालेन तु कृतम् कर्म न कश्चिद् अतिवर्तते ॥ ७।१,७।११॥
kālam prajñā-viśeṣeṇa kaḥ ativartitum arhati .. kālena tu kṛtam karma na kaścid ativartate .. 7.1,7.11..
एकच्छत्रां महीं कृत्स्नां ये पराक्रम्य शासति ॥ ते ऽपि नैवातिवर्तंते कालवेलामिवाब्धयः ॥ ७.१,७.१२॥
एक-छत्राम् महीम् कृत्स्नाम् ये पराक्रम्य शासति ॥ ते अपि ना एव अतिवर्तन्ते काल-वेलाम् इव अब्धयः ॥ ७।१,७।१२॥
eka-chatrām mahīm kṛtsnām ye parākramya śāsati .. te api nā eva ativartante kāla-velām iva abdhayaḥ .. 7.1,7.12..
ये निगृह्येंद्रियग्रामं जयंति सकलं जगत् ॥ न जयंत्यपि ते कालं कालो जयति तानपि ॥ ७.१,७.१३॥
ये निगृह्य इंद्रिय-ग्रामम् जयन्ति सकलम् जगत् ॥ न जयन्ति अपि ते कालम् कालः जयति तान् अपि ॥ ७।१,७।१३॥
ye nigṛhya iṃdriya-grāmam jayanti sakalam jagat .. na jayanti api te kālam kālaḥ jayati tān api .. 7.1,7.13..
आयुर्वेदविदो वैद्यास्त्वनुष्ठितरसायनाः ॥ न मृत्युमतिवर्तंते कालो हि दुरतिक्रमः ॥ ७.१,७.१४॥
आयुर्वेद-विदः वैद्याः तु अनुष्ठित-रसायनाः ॥ न मृत्युम् अतिवर्तन्ते कालः हि दुरतिक्रमः ॥ ७।१,७।१४॥
āyurveda-vidaḥ vaidyāḥ tu anuṣṭhita-rasāyanāḥ .. na mṛtyum ativartante kālaḥ hi duratikramaḥ .. 7.1,7.14..
श्रिया रूपेण शीलेन बलेन च कुलेन च ॥ अन्यच्चिंतयते जंतुः कालो ऽन्यत्कुरुते बलात् ॥ ७.१,७.१५॥
श्रिया रूपेण शीलेन बलेन च कुलेन च ॥ अन्यत् चिंतयते जंतुः कालः अन्यत् कुरुते बलात् ॥ ७।१,७।१५॥
śriyā rūpeṇa śīlena balena ca kulena ca .. anyat ciṃtayate jaṃtuḥ kālaḥ anyat kurute balāt .. 7.1,7.15..
अप्रियैश्च प्रियैश्चैव ह्यचिंतितगमागमैः ॥ संयोजयति भूतानि वियोजयति चेश्वरः ॥ ७.१,७.१६॥
अप्रियैः च प्रियैः च एव हि अ चिंतित-गम-आगमैः ॥ संयोजयति भूतानि वियोजयति च ईश्वरः ॥ ७।१,७।१६॥
apriyaiḥ ca priyaiḥ ca eva hi a ciṃtita-gama-āgamaiḥ .. saṃyojayati bhūtāni viyojayati ca īśvaraḥ .. 7.1,7.16..
यदैव दुःखितः कश्चित्तदैव सुखितः परः ॥ दुर्विज्ञेयस्वभावस्य कालास्याहो विचित्रता ॥ ७.१,७.१७॥
यदा एव दुःखितः कश्चिद् तदा एव सुखितः परः ॥ दुर्विज्ञेय-स्वभावस्य काल-अस्य अहो विचित्र-ता ॥ ७।१,७।१७॥
yadā eva duḥkhitaḥ kaścid tadā eva sukhitaḥ paraḥ .. durvijñeya-svabhāvasya kāla-asya aho vicitra-tā .. 7.1,7.17..
यो युवा स भवेद्वृद्धो यो बलीयान्स दुर्बलः ॥ यः श्रीमान्सो ऽपि निःश्रीकः कालश्चित्रगतिर्द्विजा ॥ ७.१,७.१८॥
यः युवा स भवेत् वृद्धः यः बलीयान् स दुर्बलः ॥ यः श्रीमान् सः अपि निःश्रीकः कालः चित्र-गतिः द्विजा ॥ ७।१,७।१८॥
yaḥ yuvā sa bhavet vṛddhaḥ yaḥ balīyān sa durbalaḥ .. yaḥ śrīmān saḥ api niḥśrīkaḥ kālaḥ citra-gatiḥ dvijā .. 7.1,7.18..
नाभिजात्यं न वै शीलं न बलं न च नैपुणम् ॥ भवेत्कार्याय पर्याप्तं कालश्च ह्यनिरोधकः ॥ ७.१,७.१९॥
न आभिजात्यम् न वै शीलम् न बलम् न च नैपुणम् ॥ भवेत् कार्याय पर्याप्तम् कालः च हि अनिरोधकः ॥ ७।१,७।१९॥
na ābhijātyam na vai śīlam na balam na ca naipuṇam .. bhavet kāryāya paryāptam kālaḥ ca hi anirodhakaḥ .. 7.1,7.19..
ये सनाथाश्च दातारो गीतवाद्यैरुपस्थिताः ॥ ये चानाथाः परान्नादाः कालस्तेषु समक्रियः ॥ ७.१,७.२०॥
ये स नाथाः च दातारः गीत-वाद्यैः उपस्थिताः ॥ ये च अनाथाः पर-अन्न-आदाः कालः तेषु सम-क्रियः ॥ ७।१,७।२०॥
ye sa nāthāḥ ca dātāraḥ gīta-vādyaiḥ upasthitāḥ .. ye ca anāthāḥ para-anna-ādāḥ kālaḥ teṣu sama-kriyaḥ .. 7.1,7.20..
फलंत्यकाले न रसायनानि सम्यक्प्रयुक्तान्यपि चौषधानि ॥ तान्येव कालेन समाहृतानि सिद्धिं प्रयांत्याशु सुखं दिशंति ॥ ७.१,७.२१॥
फलंति अकाले न रसायनानि सम्यक् प्रयुक्तानि अपि च औषधानि ॥ तानि एव कालेन समाहृतानि सिद्धिम् प्रयांति आशु सुखम् दिशंति ॥ ७।१,७।२१॥
phalaṃti akāle na rasāyanāni samyak prayuktāni api ca auṣadhāni .. tāni eva kālena samāhṛtāni siddhim prayāṃti āśu sukham diśaṃti .. 7.1,7.21..
नाकालतो ऽयं म्रियते जायते वा नाकालतः पुष्टिमग्र्यामुपैति ॥ नाकालतः सुखितं दुःखितं वा नाकालिकं वस्तु समस्ति किंचित् ॥ ७.१,७.२२॥
न अकालतः अयम् म्रियते जायते वा न अकालतः पुष्टिम् अग्र्याम् उपैति ॥ न अकालतः सुखितम् दुःखितम् वा न अकालिकम् वस्तु समस्ति किंचिद् ॥ ७।१,७।२२॥
na akālataḥ ayam mriyate jāyate vā na akālataḥ puṣṭim agryām upaiti .. na akālataḥ sukhitam duḥkhitam vā na akālikam vastu samasti kiṃcid .. 7.1,7.22..
कालेन शीतः प्रतिवाति वातःकालेन वृष्टिर्जलदानुपैति ॥ कालेन चोष्मा प्रशमं प्रयाति कालेन सर्वं सफलत्वमेति ॥ ७.१,७.२३॥
कालेन शीतः प्रतिवाति वातः कालेन वृष्टिः जलदान् उपैति ॥ कालेन च ऊष्मा प्रशमम् प्रयाति कालेन सर्वम् सफलत्वम् एति ॥ ७।१,७।२३॥
kālena śītaḥ prativāti vātaḥ kālena vṛṣṭiḥ jaladān upaiti .. kālena ca ūṣmā praśamam prayāti kālena sarvam saphalatvam eti .. 7.1,7.23..
कालश्च सर्वस्य भवस्य हेतुः कालेन सस्यानि भवंति नित्यम् ॥ कालेन सस्यानि लयं प्रयांति कालेन संजीवति जीवलोकः ॥ ७.१,७.२४॥
कालः च सर्वस्य भवस्य हेतुः कालेन सस्यानि भवन्ति नित्यम् ॥ कालेन सस्यानि लयम् प्रयान्ति कालेन संजीवति जीव-लोकः ॥ ७।१,७।२४॥
kālaḥ ca sarvasya bhavasya hetuḥ kālena sasyāni bhavanti nityam .. kālena sasyāni layam prayānti kālena saṃjīvati jīva-lokaḥ .. 7.1,7.24..
इत्थं कालात्मनस्तत्त्वं यो विजानाति तत्त्वतः ॥ कालात्मानमतिक्रम्य कालातीतं स पश्यति ॥ ७.१,७.२५॥
इत्थम् काल-आत्मनः तत्त्वम् यः विजानाति तत्त्वतः ॥ काल-आत्मानम् अतिक्रम्य काल-अतीतम् स पश्यति ॥ ७।१,७।२५॥
ittham kāla-ātmanaḥ tattvam yaḥ vijānāti tattvataḥ .. kāla-ātmānam atikramya kāla-atītam sa paśyati .. 7.1,7.25..
न यस्य कालो न च बंधमुक्ती न यः पुमान्न प्रकृतिर्न विश्वम् ॥ विचित्ररूपाय शिवाय तस्मै नमःपरस्मै परमेश्वराय ॥ ७.१,७.२६॥
न यस्य कालः न च बंध-मुक्ती न यः पुमान् न प्रकृतिः न विश्वम् ॥ विचित्र-रूपाय शिवाय तस्मै नमः-परस्मै परमेश्वराय ॥ ७।१,७।२६॥
na yasya kālaḥ na ca baṃdha-muktī na yaḥ pumān na prakṛtiḥ na viśvam .. vicitra-rūpāya śivāya tasmai namaḥ-parasmai parameśvarāya .. 7.1,7.26..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे कालमहिमवर्णनं नाम सप्तमो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे कालमहिमवर्णनम् नाम सप्तमः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe kālamahimavarṇanam nāma saptamaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In