नाकालतो ऽयं म्रियते जायते वा नाकालतः पुष्टिमग्र्यामुपैति ॥ नाकालतः सुखितं दुःखितं वा नाकालिकं वस्तु समस्ति किंचित् ॥ ७.१,७.२२॥
PADACHEDA
न अकालतः अयम् म्रियते जायते वा न अकालतः पुष्टिम् अग्र्याम् उपैति ॥ न अकालतः सुखितम् दुःखितम् वा न अकालिकम् वस्तु समस्ति किंचिद् ॥ ७।१,७।२२॥
TRANSLITERATION
na akālataḥ ayam mriyate jāyate vā na akālataḥ puṣṭim agryām upaiti .. na akālataḥ sukhitam duḥkhitam vā na akālikam vastu samasti kiṃcid .. 7.1,7.22..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.