Vayaviya Samhita - Purva

Adhyaya - 7

Glory of Time

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मुनय ऊचुः॥
कालादुत्पद्यते सर्वं कालदेव विपद्यते ॥ न कालनिरपेक्षं हि क्वचित्किंचन विद्यते ॥ ७.१,७.१॥
kālādutpadyate sarvaṃ kāladeva vipadyate || na kālanirapekṣaṃ hi kvacitkiṃcana vidyate || 7.1,7.1||

Samhita : 11

Adhyaya :   7

Shloka :   1

यदास्यांतर्गतं विश्वं शश्वत्संसारमण्डलम् ॥ सर्गसंहृतिमुद्राभ्यां चक्रवत्परिवर्तते ॥ ७.१,७.२॥
yadāsyāṃtargataṃ viśvaṃ śaśvatsaṃsāramaṇḍalam || sargasaṃhṛtimudrābhyāṃ cakravatparivartate || 7.1,7.2||

Samhita : 11

Adhyaya :   7

Shloka :   2

ब्रह्मा हरिश्च रुद्रश्च तथान्ये च सुरासुराः ॥ यत्कृतां नियतिं प्राप्य प्रभवो नातिवर्तितुम् ॥ ७.१,७.३॥
brahmā hariśca rudraśca tathānye ca surāsurāḥ || yatkṛtāṃ niyatiṃ prāpya prabhavo nātivartitum || 7.1,7.3||

Samhita : 11

Adhyaya :   7

Shloka :   3

भूतभव्यभविष्याद्यैर्विभज्य जरयन् प्रजाः ॥ अतिप्रभुरिति स्वैरं वर्तते ऽतिभयंकरः ॥ ७.१,७.४॥
bhūtabhavyabhaviṣyādyairvibhajya jarayan prajāḥ || atiprabhuriti svairaṃ vartate 'tibhayaṃkaraḥ || 7.1,7.4||

Samhita : 11

Adhyaya :   7

Shloka :   4

क एष भगवान् कालः कस्य वा वशवर्त्ययम् ॥ क एवास्य वशे न स्यात्कथयैतद्विचक्षण ॥ ७.१,७.५॥
ka eṣa bhagavān kālaḥ kasya vā vaśavartyayam || ka evāsya vaśe na syātkathayaitadvicakṣaṇa || 7.1,7.5||

Samhita : 11

Adhyaya :   7

Shloka :   5

वायुरुवाच॥
कालकाष्ठानिमेषादिकलाकलितविग्रहम् ॥ कालात्मेति समाख्यातं तेजो माहेश्वरं परम् ॥ ७.१,७.६॥
kālakāṣṭhānimeṣādikalākalitavigraham || kālātmeti samākhyātaṃ tejo māheśvaraṃ param || 7.1,7.6||

Samhita : 11

Adhyaya :   7

Shloka :   6

यदलंघ्यमशेषस्य स्थावरस्य चरस्य च ॥ नियोगरूपमीशस्य बलं विश्वनियामकम् ॥ ७.१,७.७॥
yadalaṃghyamaśeṣasya sthāvarasya carasya ca || niyogarūpamīśasya balaṃ viśvaniyāmakam || 7.1,7.7||

Samhita : 11

Adhyaya :   7

Shloka :   7

तस्यांशांशमयी मुक्तिः कालात्मनि महात्मनि ॥ ततो निष्क्रम्य संक्रांता विसृष्टाग्रेरिवायसी ॥ ७.१,७.८॥
tasyāṃśāṃśamayī muktiḥ kālātmani mahātmani || tato niṣkramya saṃkrāṃtā visṛṣṭāgrerivāyasī || 7.1,7.8||

Samhita : 11

Adhyaya :   7

Shloka :   8

तस्मात्कालवशे विश्वं न स विश्ववशे स्थितः ॥ शिवस्य तु वशे कालो न कालस्य वशे शिवः ॥ ७.१,७.९॥
tasmātkālavaśe viśvaṃ na sa viśvavaśe sthitaḥ || śivasya tu vaśe kālo na kālasya vaśe śivaḥ || 7.1,7.9||

Samhita : 11

Adhyaya :   7

Shloka :   9

यतो ऽप्रतिहतं शार्वं तेजः काले प्रतिष्ठितम् ॥ महती तेन कालस्य मर्यादा हि दुरत्यया ॥ ७.१,७.१०॥
yato 'pratihataṃ śārvaṃ tejaḥ kāle pratiṣṭhitam || mahatī tena kālasya maryādā hi duratyayā || 7.1,7.10||

Samhita : 11

Adhyaya :   7

Shloka :   10

कालं प्रज्ञाविशेषेण को ऽतिवर्तितुमर्हति ॥ कालेन तु कृतं कर्म न कश्चिदतिवर्तते ॥ ७.१,७.११॥
kālaṃ prajñāviśeṣeṇa ko 'tivartitumarhati || kālena tu kṛtaṃ karma na kaścidativartate || 7.1,7.11||

Samhita : 11

Adhyaya :   7

Shloka :   11

एकच्छत्रां महीं कृत्स्नां ये पराक्रम्य शासति ॥ ते ऽपि नैवातिवर्तंते कालवेलामिवाब्धयः ॥ ७.१,७.१२॥
ekacchatrāṃ mahīṃ kṛtsnāṃ ye parākramya śāsati || te 'pi naivātivartaṃte kālavelāmivābdhayaḥ || 7.1,7.12||

Samhita : 11

Adhyaya :   7

Shloka :   12

ये निगृह्येंद्रियग्रामं जयंति सकलं जगत् ॥ न जयंत्यपि ते कालं कालो जयति तानपि ॥ ७.१,७.१३॥
ye nigṛhyeṃdriyagrāmaṃ jayaṃti sakalaṃ jagat || na jayaṃtyapi te kālaṃ kālo jayati tānapi || 7.1,7.13||

Samhita : 11

Adhyaya :   7

Shloka :   13

आयुर्वेदविदो वैद्यास्त्वनुष्ठितरसायनाः ॥ न मृत्युमतिवर्तंते कालो हि दुरतिक्रमः ॥ ७.१,७.१४॥
āyurvedavido vaidyāstvanuṣṭhitarasāyanāḥ || na mṛtyumativartaṃte kālo hi duratikramaḥ || 7.1,7.14||

Samhita : 11

Adhyaya :   7

Shloka :   14

श्रिया रूपेण शीलेन बलेन च कुलेन च ॥ अन्यच्चिंतयते जंतुः कालो ऽन्यत्कुरुते बलात् ॥ ७.१,७.१५॥
śriyā rūpeṇa śīlena balena ca kulena ca || anyacciṃtayate jaṃtuḥ kālo 'nyatkurute balāt || 7.1,7.15||

Samhita : 11

Adhyaya :   7

Shloka :   15

अप्रियैश्च प्रियैश्चैव ह्यचिंतितगमागमैः ॥ संयोजयति भूतानि वियोजयति चेश्वरः ॥ ७.१,७.१६॥
apriyaiśca priyaiścaiva hyaciṃtitagamāgamaiḥ || saṃyojayati bhūtāni viyojayati ceśvaraḥ || 7.1,7.16||

Samhita : 11

Adhyaya :   7

Shloka :   16

यदैव दुःखितः कश्चित्तदैव सुखितः परः ॥ दुर्विज्ञेयस्वभावस्य कालास्याहो विचित्रता ॥ ७.१,७.१७॥
yadaiva duḥkhitaḥ kaścittadaiva sukhitaḥ paraḥ || durvijñeyasvabhāvasya kālāsyāho vicitratā || 7.1,7.17||

Samhita : 11

Adhyaya :   7

Shloka :   17

यो युवा स भवेद्वृद्धो यो बलीयान्स दुर्बलः ॥ यः श्रीमान्सो ऽपि निःश्रीकः कालश्चित्रगतिर्द्विजा ॥ ७.१,७.१८॥
yo yuvā sa bhavedvṛddho yo balīyānsa durbalaḥ || yaḥ śrīmānso 'pi niḥśrīkaḥ kālaścitragatirdvijā || 7.1,7.18||

Samhita : 11

Adhyaya :   7

Shloka :   18

नाभिजात्यं न वै शीलं न बलं न च नैपुणम् ॥ भवेत्कार्याय पर्याप्तं कालश्च ह्यनिरोधकः ॥ ७.१,७.१९॥
nābhijātyaṃ na vai śīlaṃ na balaṃ na ca naipuṇam || bhavetkāryāya paryāptaṃ kālaśca hyanirodhakaḥ || 7.1,7.19||

Samhita : 11

Adhyaya :   7

Shloka :   19

ये सनाथाश्च दातारो गीतवाद्यैरुपस्थिताः ॥ ये चानाथाः परान्नादाः कालस्तेषु समक्रियः ॥ ७.१,७.२०॥
ye sanāthāśca dātāro gītavādyairupasthitāḥ || ye cānāthāḥ parānnādāḥ kālasteṣu samakriyaḥ || 7.1,7.20||

Samhita : 11

Adhyaya :   7

Shloka :   20

फलंत्यकाले न रसायनानि सम्यक्प्रयुक्तान्यपि चौषधानि ॥ तान्येव कालेन समाहृतानि सिद्धिं प्रयांत्याशु सुखं दिशंति ॥ ७.१,७.२१॥
phalaṃtyakāle na rasāyanāni samyakprayuktānyapi cauṣadhāni || tānyeva kālena samāhṛtāni siddhiṃ prayāṃtyāśu sukhaṃ diśaṃti || 7.1,7.21||

Samhita : 11

Adhyaya :   7

Shloka :   21

नाकालतो ऽयं म्रियते जायते वा नाकालतः पुष्टिमग्र्यामुपैति ॥ नाकालतः सुखितं दुःखितं वा नाकालिकं वस्तु समस्ति किंचित् ॥ ७.१,७.२२॥
nākālato 'yaṃ mriyate jāyate vā nākālataḥ puṣṭimagryāmupaiti || nākālataḥ sukhitaṃ duḥkhitaṃ vā nākālikaṃ vastu samasti kiṃcit || 7.1,7.22||

Samhita : 11

Adhyaya :   7

Shloka :   22

कालेन शीतः प्रतिवाति वातःकालेन वृष्टिर्जलदानुपैति ॥ कालेन चोष्मा प्रशमं प्रयाति कालेन सर्वं सफलत्वमेति ॥ ७.१,७.२३॥
kālena śītaḥ prativāti vātaḥkālena vṛṣṭirjaladānupaiti || kālena coṣmā praśamaṃ prayāti kālena sarvaṃ saphalatvameti || 7.1,7.23||

Samhita : 11

Adhyaya :   7

Shloka :   23

कालश्च सर्वस्य भवस्य हेतुः कालेन सस्यानि भवंति नित्यम् ॥ कालेन सस्यानि लयं प्रयांति कालेन संजीवति जीवलोकः ॥ ७.१,७.२४॥
kālaśca sarvasya bhavasya hetuḥ kālena sasyāni bhavaṃti nityam || kālena sasyāni layaṃ prayāṃti kālena saṃjīvati jīvalokaḥ || 7.1,7.24||

Samhita : 11

Adhyaya :   7

Shloka :   24

इत्थं कालात्मनस्तत्त्वं यो विजानाति तत्त्वतः ॥ कालात्मानमतिक्रम्य कालातीतं स पश्यति ॥ ७.१,७.२५॥
itthaṃ kālātmanastattvaṃ yo vijānāti tattvataḥ || kālātmānamatikramya kālātītaṃ sa paśyati || 7.1,7.25||

Samhita : 11

Adhyaya :   7

Shloka :   25

न यस्य कालो न च बंधमुक्ती न यः पुमान्न प्रकृतिर्न विश्वम् ॥ विचित्ररूपाय शिवाय तस्मै नमःपरस्मै परमेश्वराय ॥ ७.१,७.२६॥
na yasya kālo na ca baṃdhamuktī na yaḥ pumānna prakṛtirna viśvam || vicitrarūpāya śivāya tasmai namaḥparasmai parameśvarāya || 7.1,7.26||

Samhita : 11

Adhyaya :   7

Shloka :   26

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे कालमहिमवर्णनं नाम सप्तमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe kālamahimavarṇanaṃ nāma saptamo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   7

Shloka :   27

मुनय ऊचुः॥
कालादुत्पद्यते सर्वं कालदेव विपद्यते ॥ न कालनिरपेक्षं हि क्वचित्किंचन विद्यते ॥ ७.१,७.१॥
kālādutpadyate sarvaṃ kāladeva vipadyate || na kālanirapekṣaṃ hi kvacitkiṃcana vidyate || 7.1,7.1||

Samhita : 11

Adhyaya :   7

Shloka :   1

यदास्यांतर्गतं विश्वं शश्वत्संसारमण्डलम् ॥ सर्गसंहृतिमुद्राभ्यां चक्रवत्परिवर्तते ॥ ७.१,७.२॥
yadāsyāṃtargataṃ viśvaṃ śaśvatsaṃsāramaṇḍalam || sargasaṃhṛtimudrābhyāṃ cakravatparivartate || 7.1,7.2||

Samhita : 11

Adhyaya :   7

Shloka :   2

ब्रह्मा हरिश्च रुद्रश्च तथान्ये च सुरासुराः ॥ यत्कृतां नियतिं प्राप्य प्रभवो नातिवर्तितुम् ॥ ७.१,७.३॥
brahmā hariśca rudraśca tathānye ca surāsurāḥ || yatkṛtāṃ niyatiṃ prāpya prabhavo nātivartitum || 7.1,7.3||

Samhita : 11

Adhyaya :   7

Shloka :   3

भूतभव्यभविष्याद्यैर्विभज्य जरयन् प्रजाः ॥ अतिप्रभुरिति स्वैरं वर्तते ऽतिभयंकरः ॥ ७.१,७.४॥
bhūtabhavyabhaviṣyādyairvibhajya jarayan prajāḥ || atiprabhuriti svairaṃ vartate 'tibhayaṃkaraḥ || 7.1,7.4||

Samhita : 11

Adhyaya :   7

Shloka :   4

क एष भगवान् कालः कस्य वा वशवर्त्ययम् ॥ क एवास्य वशे न स्यात्कथयैतद्विचक्षण ॥ ७.१,७.५॥
ka eṣa bhagavān kālaḥ kasya vā vaśavartyayam || ka evāsya vaśe na syātkathayaitadvicakṣaṇa || 7.1,7.5||

Samhita : 11

Adhyaya :   7

Shloka :   5

वायुरुवाच॥
कालकाष्ठानिमेषादिकलाकलितविग्रहम् ॥ कालात्मेति समाख्यातं तेजो माहेश्वरं परम् ॥ ७.१,७.६॥
kālakāṣṭhānimeṣādikalākalitavigraham || kālātmeti samākhyātaṃ tejo māheśvaraṃ param || 7.1,7.6||

Samhita : 11

Adhyaya :   7

Shloka :   6

यदलंघ्यमशेषस्य स्थावरस्य चरस्य च ॥ नियोगरूपमीशस्य बलं विश्वनियामकम् ॥ ७.१,७.७॥
yadalaṃghyamaśeṣasya sthāvarasya carasya ca || niyogarūpamīśasya balaṃ viśvaniyāmakam || 7.1,7.7||

Samhita : 11

Adhyaya :   7

Shloka :   7

तस्यांशांशमयी मुक्तिः कालात्मनि महात्मनि ॥ ततो निष्क्रम्य संक्रांता विसृष्टाग्रेरिवायसी ॥ ७.१,७.८॥
tasyāṃśāṃśamayī muktiḥ kālātmani mahātmani || tato niṣkramya saṃkrāṃtā visṛṣṭāgrerivāyasī || 7.1,7.8||

Samhita : 11

Adhyaya :   7

Shloka :   8

तस्मात्कालवशे विश्वं न स विश्ववशे स्थितः ॥ शिवस्य तु वशे कालो न कालस्य वशे शिवः ॥ ७.१,७.९॥
tasmātkālavaśe viśvaṃ na sa viśvavaśe sthitaḥ || śivasya tu vaśe kālo na kālasya vaśe śivaḥ || 7.1,7.9||

Samhita : 11

Adhyaya :   7

Shloka :   9

यतो ऽप्रतिहतं शार्वं तेजः काले प्रतिष्ठितम् ॥ महती तेन कालस्य मर्यादा हि दुरत्यया ॥ ७.१,७.१०॥
yato 'pratihataṃ śārvaṃ tejaḥ kāle pratiṣṭhitam || mahatī tena kālasya maryādā hi duratyayā || 7.1,7.10||

Samhita : 11

Adhyaya :   7

Shloka :   10

कालं प्रज्ञाविशेषेण को ऽतिवर्तितुमर्हति ॥ कालेन तु कृतं कर्म न कश्चिदतिवर्तते ॥ ७.१,७.११॥
kālaṃ prajñāviśeṣeṇa ko 'tivartitumarhati || kālena tu kṛtaṃ karma na kaścidativartate || 7.1,7.11||

Samhita : 11

Adhyaya :   7

Shloka :   11

एकच्छत्रां महीं कृत्स्नां ये पराक्रम्य शासति ॥ ते ऽपि नैवातिवर्तंते कालवेलामिवाब्धयः ॥ ७.१,७.१२॥
ekacchatrāṃ mahīṃ kṛtsnāṃ ye parākramya śāsati || te 'pi naivātivartaṃte kālavelāmivābdhayaḥ || 7.1,7.12||

Samhita : 11

Adhyaya :   7

Shloka :   12

ये निगृह्येंद्रियग्रामं जयंति सकलं जगत् ॥ न जयंत्यपि ते कालं कालो जयति तानपि ॥ ७.१,७.१३॥
ye nigṛhyeṃdriyagrāmaṃ jayaṃti sakalaṃ jagat || na jayaṃtyapi te kālaṃ kālo jayati tānapi || 7.1,7.13||

Samhita : 11

Adhyaya :   7

Shloka :   13

आयुर्वेदविदो वैद्यास्त्वनुष्ठितरसायनाः ॥ न मृत्युमतिवर्तंते कालो हि दुरतिक्रमः ॥ ७.१,७.१४॥
āyurvedavido vaidyāstvanuṣṭhitarasāyanāḥ || na mṛtyumativartaṃte kālo hi duratikramaḥ || 7.1,7.14||

Samhita : 11

Adhyaya :   7

Shloka :   14

श्रिया रूपेण शीलेन बलेन च कुलेन च ॥ अन्यच्चिंतयते जंतुः कालो ऽन्यत्कुरुते बलात् ॥ ७.१,७.१५॥
śriyā rūpeṇa śīlena balena ca kulena ca || anyacciṃtayate jaṃtuḥ kālo 'nyatkurute balāt || 7.1,7.15||

Samhita : 11

Adhyaya :   7

Shloka :   15

अप्रियैश्च प्रियैश्चैव ह्यचिंतितगमागमैः ॥ संयोजयति भूतानि वियोजयति चेश्वरः ॥ ७.१,७.१६॥
apriyaiśca priyaiścaiva hyaciṃtitagamāgamaiḥ || saṃyojayati bhūtāni viyojayati ceśvaraḥ || 7.1,7.16||

Samhita : 11

Adhyaya :   7

Shloka :   16

यदैव दुःखितः कश्चित्तदैव सुखितः परः ॥ दुर्विज्ञेयस्वभावस्य कालास्याहो विचित्रता ॥ ७.१,७.१७॥
yadaiva duḥkhitaḥ kaścittadaiva sukhitaḥ paraḥ || durvijñeyasvabhāvasya kālāsyāho vicitratā || 7.1,7.17||

Samhita : 11

Adhyaya :   7

Shloka :   17

यो युवा स भवेद्वृद्धो यो बलीयान्स दुर्बलः ॥ यः श्रीमान्सो ऽपि निःश्रीकः कालश्चित्रगतिर्द्विजा ॥ ७.१,७.१८॥
yo yuvā sa bhavedvṛddho yo balīyānsa durbalaḥ || yaḥ śrīmānso 'pi niḥśrīkaḥ kālaścitragatirdvijā || 7.1,7.18||

Samhita : 11

Adhyaya :   7

Shloka :   18

नाभिजात्यं न वै शीलं न बलं न च नैपुणम् ॥ भवेत्कार्याय पर्याप्तं कालश्च ह्यनिरोधकः ॥ ७.१,७.१९॥
nābhijātyaṃ na vai śīlaṃ na balaṃ na ca naipuṇam || bhavetkāryāya paryāptaṃ kālaśca hyanirodhakaḥ || 7.1,7.19||

Samhita : 11

Adhyaya :   7

Shloka :   19

ये सनाथाश्च दातारो गीतवाद्यैरुपस्थिताः ॥ ये चानाथाः परान्नादाः कालस्तेषु समक्रियः ॥ ७.१,७.२०॥
ye sanāthāśca dātāro gītavādyairupasthitāḥ || ye cānāthāḥ parānnādāḥ kālasteṣu samakriyaḥ || 7.1,7.20||

Samhita : 11

Adhyaya :   7

Shloka :   20

फलंत्यकाले न रसायनानि सम्यक्प्रयुक्तान्यपि चौषधानि ॥ तान्येव कालेन समाहृतानि सिद्धिं प्रयांत्याशु सुखं दिशंति ॥ ७.१,७.२१॥
phalaṃtyakāle na rasāyanāni samyakprayuktānyapi cauṣadhāni || tānyeva kālena samāhṛtāni siddhiṃ prayāṃtyāśu sukhaṃ diśaṃti || 7.1,7.21||

Samhita : 11

Adhyaya :   7

Shloka :   21

नाकालतो ऽयं म्रियते जायते वा नाकालतः पुष्टिमग्र्यामुपैति ॥ नाकालतः सुखितं दुःखितं वा नाकालिकं वस्तु समस्ति किंचित् ॥ ७.१,७.२२॥
nākālato 'yaṃ mriyate jāyate vā nākālataḥ puṣṭimagryāmupaiti || nākālataḥ sukhitaṃ duḥkhitaṃ vā nākālikaṃ vastu samasti kiṃcit || 7.1,7.22||

Samhita : 11

Adhyaya :   7

Shloka :   22

कालेन शीतः प्रतिवाति वातःकालेन वृष्टिर्जलदानुपैति ॥ कालेन चोष्मा प्रशमं प्रयाति कालेन सर्वं सफलत्वमेति ॥ ७.१,७.२३॥
kālena śītaḥ prativāti vātaḥkālena vṛṣṭirjaladānupaiti || kālena coṣmā praśamaṃ prayāti kālena sarvaṃ saphalatvameti || 7.1,7.23||

Samhita : 11

Adhyaya :   7

Shloka :   23

कालश्च सर्वस्य भवस्य हेतुः कालेन सस्यानि भवंति नित्यम् ॥ कालेन सस्यानि लयं प्रयांति कालेन संजीवति जीवलोकः ॥ ७.१,७.२४॥
kālaśca sarvasya bhavasya hetuḥ kālena sasyāni bhavaṃti nityam || kālena sasyāni layaṃ prayāṃti kālena saṃjīvati jīvalokaḥ || 7.1,7.24||

Samhita : 11

Adhyaya :   7

Shloka :   24

इत्थं कालात्मनस्तत्त्वं यो विजानाति तत्त्वतः ॥ कालात्मानमतिक्रम्य कालातीतं स पश्यति ॥ ७.१,७.२५॥
itthaṃ kālātmanastattvaṃ yo vijānāti tattvataḥ || kālātmānamatikramya kālātītaṃ sa paśyati || 7.1,7.25||

Samhita : 11

Adhyaya :   7

Shloka :   25

न यस्य कालो न च बंधमुक्ती न यः पुमान्न प्रकृतिर्न विश्वम् ॥ विचित्ररूपाय शिवाय तस्मै नमःपरस्मै परमेश्वराय ॥ ७.१,७.२६॥
na yasya kālo na ca baṃdhamuktī na yaḥ pumānna prakṛtirna viśvam || vicitrarūpāya śivāya tasmai namaḥparasmai parameśvarāya || 7.1,7.26||

Samhita : 11

Adhyaya :   7

Shloka :   26

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे कालमहिमवर्णनं नाम सप्तमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe kālamahimavarṇanaṃ nāma saptamo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   7

Shloka :   27

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In