| |
|

This overlay will guide you through the buttons:

मुनय ऊचुः॥
कालादुत्पद्यते सर्वं कालदेव विपद्यते ॥ न कालनिरपेक्षं हि क्वचित्किंचन विद्यते ॥ ७.१,७.१॥
kālādutpadyate sarvaṃ kāladeva vipadyate .. na kālanirapekṣaṃ hi kvacitkiṃcana vidyate .. 7.1,7.1..
यदास्यांतर्गतं विश्वं शश्वत्संसारमण्डलम् ॥ सर्गसंहृतिमुद्राभ्यां चक्रवत्परिवर्तते ॥ ७.१,७.२॥
yadāsyāṃtargataṃ viśvaṃ śaśvatsaṃsāramaṇḍalam .. sargasaṃhṛtimudrābhyāṃ cakravatparivartate .. 7.1,7.2..
ब्रह्मा हरिश्च रुद्रश्च तथान्ये च सुरासुराः ॥ यत्कृतां नियतिं प्राप्य प्रभवो नातिवर्तितुम् ॥ ७.१,७.३॥
brahmā hariśca rudraśca tathānye ca surāsurāḥ .. yatkṛtāṃ niyatiṃ prāpya prabhavo nātivartitum .. 7.1,7.3..
भूतभव्यभविष्याद्यैर्विभज्य जरयन् प्रजाः ॥ अतिप्रभुरिति स्वैरं वर्तते ऽतिभयंकरः ॥ ७.१,७.४॥
bhūtabhavyabhaviṣyādyairvibhajya jarayan prajāḥ .. atiprabhuriti svairaṃ vartate 'tibhayaṃkaraḥ .. 7.1,7.4..
क एष भगवान् कालः कस्य वा वशवर्त्ययम् ॥ क एवास्य वशे न स्यात्कथयैतद्विचक्षण ॥ ७.१,७.५॥
ka eṣa bhagavān kālaḥ kasya vā vaśavartyayam .. ka evāsya vaśe na syātkathayaitadvicakṣaṇa .. 7.1,7.5..
वायुरुवाच॥
कालकाष्ठानिमेषादिकलाकलितविग्रहम् ॥ कालात्मेति समाख्यातं तेजो माहेश्वरं परम् ॥ ७.१,७.६॥
kālakāṣṭhānimeṣādikalākalitavigraham .. kālātmeti samākhyātaṃ tejo māheśvaraṃ param .. 7.1,7.6..
यदलंघ्यमशेषस्य स्थावरस्य चरस्य च ॥ नियोगरूपमीशस्य बलं विश्वनियामकम् ॥ ७.१,७.७॥
yadalaṃghyamaśeṣasya sthāvarasya carasya ca .. niyogarūpamīśasya balaṃ viśvaniyāmakam .. 7.1,7.7..
तस्यांशांशमयी मुक्तिः कालात्मनि महात्मनि ॥ ततो निष्क्रम्य संक्रांता विसृष्टाग्रेरिवायसी ॥ ७.१,७.८॥
tasyāṃśāṃśamayī muktiḥ kālātmani mahātmani .. tato niṣkramya saṃkrāṃtā visṛṣṭāgrerivāyasī .. 7.1,7.8..
तस्मात्कालवशे विश्वं न स विश्ववशे स्थितः ॥ शिवस्य तु वशे कालो न कालस्य वशे शिवः ॥ ७.१,७.९॥
tasmātkālavaśe viśvaṃ na sa viśvavaśe sthitaḥ .. śivasya tu vaśe kālo na kālasya vaśe śivaḥ .. 7.1,7.9..
यतो ऽप्रतिहतं शार्वं तेजः काले प्रतिष्ठितम् ॥ महती तेन कालस्य मर्यादा हि दुरत्यया ॥ ७.१,७.१०॥
yato 'pratihataṃ śārvaṃ tejaḥ kāle pratiṣṭhitam .. mahatī tena kālasya maryādā hi duratyayā .. 7.1,7.10..
कालं प्रज्ञाविशेषेण को ऽतिवर्तितुमर्हति ॥ कालेन तु कृतं कर्म न कश्चिदतिवर्तते ॥ ७.१,७.११॥
kālaṃ prajñāviśeṣeṇa ko 'tivartitumarhati .. kālena tu kṛtaṃ karma na kaścidativartate .. 7.1,7.11..
एकच्छत्रां महीं कृत्स्नां ये पराक्रम्य शासति ॥ ते ऽपि नैवातिवर्तंते कालवेलामिवाब्धयः ॥ ७.१,७.१२॥
ekacchatrāṃ mahīṃ kṛtsnāṃ ye parākramya śāsati .. te 'pi naivātivartaṃte kālavelāmivābdhayaḥ .. 7.1,7.12..
ये निगृह्येंद्रियग्रामं जयंति सकलं जगत् ॥ न जयंत्यपि ते कालं कालो जयति तानपि ॥ ७.१,७.१३॥
ye nigṛhyeṃdriyagrāmaṃ jayaṃti sakalaṃ jagat .. na jayaṃtyapi te kālaṃ kālo jayati tānapi .. 7.1,7.13..
आयुर्वेदविदो वैद्यास्त्वनुष्ठितरसायनाः ॥ न मृत्युमतिवर्तंते कालो हि दुरतिक्रमः ॥ ७.१,७.१४॥
āyurvedavido vaidyāstvanuṣṭhitarasāyanāḥ .. na mṛtyumativartaṃte kālo hi duratikramaḥ .. 7.1,7.14..
श्रिया रूपेण शीलेन बलेन च कुलेन च ॥ अन्यच्चिंतयते जंतुः कालो ऽन्यत्कुरुते बलात् ॥ ७.१,७.१५॥
śriyā rūpeṇa śīlena balena ca kulena ca .. anyacciṃtayate jaṃtuḥ kālo 'nyatkurute balāt .. 7.1,7.15..
अप्रियैश्च प्रियैश्चैव ह्यचिंतितगमागमैः ॥ संयोजयति भूतानि वियोजयति चेश्वरः ॥ ७.१,७.१६॥
apriyaiśca priyaiścaiva hyaciṃtitagamāgamaiḥ .. saṃyojayati bhūtāni viyojayati ceśvaraḥ .. 7.1,7.16..
यदैव दुःखितः कश्चित्तदैव सुखितः परः ॥ दुर्विज्ञेयस्वभावस्य कालास्याहो विचित्रता ॥ ७.१,७.१७॥
yadaiva duḥkhitaḥ kaścittadaiva sukhitaḥ paraḥ .. durvijñeyasvabhāvasya kālāsyāho vicitratā .. 7.1,7.17..
यो युवा स भवेद्वृद्धो यो बलीयान्स दुर्बलः ॥ यः श्रीमान्सो ऽपि निःश्रीकः कालश्चित्रगतिर्द्विजा ॥ ७.१,७.१८॥
yo yuvā sa bhavedvṛddho yo balīyānsa durbalaḥ .. yaḥ śrīmānso 'pi niḥśrīkaḥ kālaścitragatirdvijā .. 7.1,7.18..
नाभिजात्यं न वै शीलं न बलं न च नैपुणम् ॥ भवेत्कार्याय पर्याप्तं कालश्च ह्यनिरोधकः ॥ ७.१,७.१९॥
nābhijātyaṃ na vai śīlaṃ na balaṃ na ca naipuṇam .. bhavetkāryāya paryāptaṃ kālaśca hyanirodhakaḥ .. 7.1,7.19..
ये सनाथाश्च दातारो गीतवाद्यैरुपस्थिताः ॥ ये चानाथाः परान्नादाः कालस्तेषु समक्रियः ॥ ७.१,७.२०॥
ye sanāthāśca dātāro gītavādyairupasthitāḥ .. ye cānāthāḥ parānnādāḥ kālasteṣu samakriyaḥ .. 7.1,7.20..
फलंत्यकाले न रसायनानि सम्यक्प्रयुक्तान्यपि चौषधानि ॥ तान्येव कालेन समाहृतानि सिद्धिं प्रयांत्याशु सुखं दिशंति ॥ ७.१,७.२१॥
phalaṃtyakāle na rasāyanāni samyakprayuktānyapi cauṣadhāni .. tānyeva kālena samāhṛtāni siddhiṃ prayāṃtyāśu sukhaṃ diśaṃti .. 7.1,7.21..
नाकालतो ऽयं म्रियते जायते वा नाकालतः पुष्टिमग्र्यामुपैति ॥ नाकालतः सुखितं दुःखितं वा नाकालिकं वस्तु समस्ति किंचित् ॥ ७.१,७.२२॥
nākālato 'yaṃ mriyate jāyate vā nākālataḥ puṣṭimagryāmupaiti .. nākālataḥ sukhitaṃ duḥkhitaṃ vā nākālikaṃ vastu samasti kiṃcit .. 7.1,7.22..
कालेन शीतः प्रतिवाति वातःकालेन वृष्टिर्जलदानुपैति ॥ कालेन चोष्मा प्रशमं प्रयाति कालेन सर्वं सफलत्वमेति ॥ ७.१,७.२३॥
kālena śītaḥ prativāti vātaḥkālena vṛṣṭirjaladānupaiti .. kālena coṣmā praśamaṃ prayāti kālena sarvaṃ saphalatvameti .. 7.1,7.23..
कालश्च सर्वस्य भवस्य हेतुः कालेन सस्यानि भवंति नित्यम् ॥ कालेन सस्यानि लयं प्रयांति कालेन संजीवति जीवलोकः ॥ ७.१,७.२४॥
kālaśca sarvasya bhavasya hetuḥ kālena sasyāni bhavaṃti nityam .. kālena sasyāni layaṃ prayāṃti kālena saṃjīvati jīvalokaḥ .. 7.1,7.24..
इत्थं कालात्मनस्तत्त्वं यो विजानाति तत्त्वतः ॥ कालात्मानमतिक्रम्य कालातीतं स पश्यति ॥ ७.१,७.२५॥
itthaṃ kālātmanastattvaṃ yo vijānāti tattvataḥ .. kālātmānamatikramya kālātītaṃ sa paśyati .. 7.1,7.25..
न यस्य कालो न च बंधमुक्ती न यः पुमान्न प्रकृतिर्न विश्वम् ॥ विचित्ररूपाय शिवाय तस्मै नमःपरस्मै परमेश्वराय ॥ ७.१,७.२६॥
na yasya kālo na ca baṃdhamuktī na yaḥ pumānna prakṛtirna viśvam .. vicitrarūpāya śivāya tasmai namaḥparasmai parameśvarāya .. 7.1,7.26..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे कालमहिमवर्णनं नाम सप्तमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe kālamahimavarṇanaṃ nāma saptamo 'dhyāyaḥ..
मुनय ऊचुः॥
कालादुत्पद्यते सर्वं कालदेव विपद्यते ॥ न कालनिरपेक्षं हि क्वचित्किंचन विद्यते ॥ ७.१,७.१॥
kālādutpadyate sarvaṃ kāladeva vipadyate .. na kālanirapekṣaṃ hi kvacitkiṃcana vidyate .. 7.1,7.1..
यदास्यांतर्गतं विश्वं शश्वत्संसारमण्डलम् ॥ सर्गसंहृतिमुद्राभ्यां चक्रवत्परिवर्तते ॥ ७.१,७.२॥
yadāsyāṃtargataṃ viśvaṃ śaśvatsaṃsāramaṇḍalam .. sargasaṃhṛtimudrābhyāṃ cakravatparivartate .. 7.1,7.2..
ब्रह्मा हरिश्च रुद्रश्च तथान्ये च सुरासुराः ॥ यत्कृतां नियतिं प्राप्य प्रभवो नातिवर्तितुम् ॥ ७.१,७.३॥
brahmā hariśca rudraśca tathānye ca surāsurāḥ .. yatkṛtāṃ niyatiṃ prāpya prabhavo nātivartitum .. 7.1,7.3..
भूतभव्यभविष्याद्यैर्विभज्य जरयन् प्रजाः ॥ अतिप्रभुरिति स्वैरं वर्तते ऽतिभयंकरः ॥ ७.१,७.४॥
bhūtabhavyabhaviṣyādyairvibhajya jarayan prajāḥ .. atiprabhuriti svairaṃ vartate 'tibhayaṃkaraḥ .. 7.1,7.4..
क एष भगवान् कालः कस्य वा वशवर्त्ययम् ॥ क एवास्य वशे न स्यात्कथयैतद्विचक्षण ॥ ७.१,७.५॥
ka eṣa bhagavān kālaḥ kasya vā vaśavartyayam .. ka evāsya vaśe na syātkathayaitadvicakṣaṇa .. 7.1,7.5..
वायुरुवाच॥
कालकाष्ठानिमेषादिकलाकलितविग्रहम् ॥ कालात्मेति समाख्यातं तेजो माहेश्वरं परम् ॥ ७.१,७.६॥
kālakāṣṭhānimeṣādikalākalitavigraham .. kālātmeti samākhyātaṃ tejo māheśvaraṃ param .. 7.1,7.6..
यदलंघ्यमशेषस्य स्थावरस्य चरस्य च ॥ नियोगरूपमीशस्य बलं विश्वनियामकम् ॥ ७.१,७.७॥
yadalaṃghyamaśeṣasya sthāvarasya carasya ca .. niyogarūpamīśasya balaṃ viśvaniyāmakam .. 7.1,7.7..
तस्यांशांशमयी मुक्तिः कालात्मनि महात्मनि ॥ ततो निष्क्रम्य संक्रांता विसृष्टाग्रेरिवायसी ॥ ७.१,७.८॥
tasyāṃśāṃśamayī muktiḥ kālātmani mahātmani .. tato niṣkramya saṃkrāṃtā visṛṣṭāgrerivāyasī .. 7.1,7.8..
तस्मात्कालवशे विश्वं न स विश्ववशे स्थितः ॥ शिवस्य तु वशे कालो न कालस्य वशे शिवः ॥ ७.१,७.९॥
tasmātkālavaśe viśvaṃ na sa viśvavaśe sthitaḥ .. śivasya tu vaśe kālo na kālasya vaśe śivaḥ .. 7.1,7.9..
यतो ऽप्रतिहतं शार्वं तेजः काले प्रतिष्ठितम् ॥ महती तेन कालस्य मर्यादा हि दुरत्यया ॥ ७.१,७.१०॥
yato 'pratihataṃ śārvaṃ tejaḥ kāle pratiṣṭhitam .. mahatī tena kālasya maryādā hi duratyayā .. 7.1,7.10..
कालं प्रज्ञाविशेषेण को ऽतिवर्तितुमर्हति ॥ कालेन तु कृतं कर्म न कश्चिदतिवर्तते ॥ ७.१,७.११॥
kālaṃ prajñāviśeṣeṇa ko 'tivartitumarhati .. kālena tu kṛtaṃ karma na kaścidativartate .. 7.1,7.11..
एकच्छत्रां महीं कृत्स्नां ये पराक्रम्य शासति ॥ ते ऽपि नैवातिवर्तंते कालवेलामिवाब्धयः ॥ ७.१,७.१२॥
ekacchatrāṃ mahīṃ kṛtsnāṃ ye parākramya śāsati .. te 'pi naivātivartaṃte kālavelāmivābdhayaḥ .. 7.1,7.12..
ये निगृह्येंद्रियग्रामं जयंति सकलं जगत् ॥ न जयंत्यपि ते कालं कालो जयति तानपि ॥ ७.१,७.१३॥
ye nigṛhyeṃdriyagrāmaṃ jayaṃti sakalaṃ jagat .. na jayaṃtyapi te kālaṃ kālo jayati tānapi .. 7.1,7.13..
आयुर्वेदविदो वैद्यास्त्वनुष्ठितरसायनाः ॥ न मृत्युमतिवर्तंते कालो हि दुरतिक्रमः ॥ ७.१,७.१४॥
āyurvedavido vaidyāstvanuṣṭhitarasāyanāḥ .. na mṛtyumativartaṃte kālo hi duratikramaḥ .. 7.1,7.14..
श्रिया रूपेण शीलेन बलेन च कुलेन च ॥ अन्यच्चिंतयते जंतुः कालो ऽन्यत्कुरुते बलात् ॥ ७.१,७.१५॥
śriyā rūpeṇa śīlena balena ca kulena ca .. anyacciṃtayate jaṃtuḥ kālo 'nyatkurute balāt .. 7.1,7.15..
अप्रियैश्च प्रियैश्चैव ह्यचिंतितगमागमैः ॥ संयोजयति भूतानि वियोजयति चेश्वरः ॥ ७.१,७.१६॥
apriyaiśca priyaiścaiva hyaciṃtitagamāgamaiḥ .. saṃyojayati bhūtāni viyojayati ceśvaraḥ .. 7.1,7.16..
यदैव दुःखितः कश्चित्तदैव सुखितः परः ॥ दुर्विज्ञेयस्वभावस्य कालास्याहो विचित्रता ॥ ७.१,७.१७॥
yadaiva duḥkhitaḥ kaścittadaiva sukhitaḥ paraḥ .. durvijñeyasvabhāvasya kālāsyāho vicitratā .. 7.1,7.17..
यो युवा स भवेद्वृद्धो यो बलीयान्स दुर्बलः ॥ यः श्रीमान्सो ऽपि निःश्रीकः कालश्चित्रगतिर्द्विजा ॥ ७.१,७.१८॥
yo yuvā sa bhavedvṛddho yo balīyānsa durbalaḥ .. yaḥ śrīmānso 'pi niḥśrīkaḥ kālaścitragatirdvijā .. 7.1,7.18..
नाभिजात्यं न वै शीलं न बलं न च नैपुणम् ॥ भवेत्कार्याय पर्याप्तं कालश्च ह्यनिरोधकः ॥ ७.१,७.१९॥
nābhijātyaṃ na vai śīlaṃ na balaṃ na ca naipuṇam .. bhavetkāryāya paryāptaṃ kālaśca hyanirodhakaḥ .. 7.1,7.19..
ये सनाथाश्च दातारो गीतवाद्यैरुपस्थिताः ॥ ये चानाथाः परान्नादाः कालस्तेषु समक्रियः ॥ ७.१,७.२०॥
ye sanāthāśca dātāro gītavādyairupasthitāḥ .. ye cānāthāḥ parānnādāḥ kālasteṣu samakriyaḥ .. 7.1,7.20..
फलंत्यकाले न रसायनानि सम्यक्प्रयुक्तान्यपि चौषधानि ॥ तान्येव कालेन समाहृतानि सिद्धिं प्रयांत्याशु सुखं दिशंति ॥ ७.१,७.२१॥
phalaṃtyakāle na rasāyanāni samyakprayuktānyapi cauṣadhāni .. tānyeva kālena samāhṛtāni siddhiṃ prayāṃtyāśu sukhaṃ diśaṃti .. 7.1,7.21..
नाकालतो ऽयं म्रियते जायते वा नाकालतः पुष्टिमग्र्यामुपैति ॥ नाकालतः सुखितं दुःखितं वा नाकालिकं वस्तु समस्ति किंचित् ॥ ७.१,७.२२॥
nākālato 'yaṃ mriyate jāyate vā nākālataḥ puṣṭimagryāmupaiti .. nākālataḥ sukhitaṃ duḥkhitaṃ vā nākālikaṃ vastu samasti kiṃcit .. 7.1,7.22..
कालेन शीतः प्रतिवाति वातःकालेन वृष्टिर्जलदानुपैति ॥ कालेन चोष्मा प्रशमं प्रयाति कालेन सर्वं सफलत्वमेति ॥ ७.१,७.२३॥
kālena śītaḥ prativāti vātaḥkālena vṛṣṭirjaladānupaiti .. kālena coṣmā praśamaṃ prayāti kālena sarvaṃ saphalatvameti .. 7.1,7.23..
कालश्च सर्वस्य भवस्य हेतुः कालेन सस्यानि भवंति नित्यम् ॥ कालेन सस्यानि लयं प्रयांति कालेन संजीवति जीवलोकः ॥ ७.१,७.२४॥
kālaśca sarvasya bhavasya hetuḥ kālena sasyāni bhavaṃti nityam .. kālena sasyāni layaṃ prayāṃti kālena saṃjīvati jīvalokaḥ .. 7.1,7.24..
इत्थं कालात्मनस्तत्त्वं यो विजानाति तत्त्वतः ॥ कालात्मानमतिक्रम्य कालातीतं स पश्यति ॥ ७.१,७.२५॥
itthaṃ kālātmanastattvaṃ yo vijānāti tattvataḥ .. kālātmānamatikramya kālātītaṃ sa paśyati .. 7.1,7.25..
न यस्य कालो न च बंधमुक्ती न यः पुमान्न प्रकृतिर्न विश्वम् ॥ विचित्ररूपाय शिवाय तस्मै नमःपरस्मै परमेश्वराय ॥ ७.१,७.२६॥
na yasya kālo na ca baṃdhamuktī na yaḥ pumānna prakṛtirna viśvam .. vicitrarūpāya śivāya tasmai namaḥparasmai parameśvarāya .. 7.1,7.26..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे कालमहिमवर्णनं नाम सप्तमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe kālamahimavarṇanaṃ nāma saptamo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In