ऋषय ऊचुः॥
केन मानेन कालेस्मिन्नायुस्संख्या प्रकल्प्यते ॥ संख्यारूपस्य कालस्य कः पुनः परमो ऽवधिः ॥ ७.१,८.१॥
kena mānena kālesminnāyussaṃkhyā prakalpyate || saṃkhyārūpasya kālasya kaḥ punaḥ paramo 'vadhiḥ || 7.1,8.1||
वायुरुवाच॥
आयुषो ऽत्र निमेषाख्यमाद्यमानं प्रचक्षते ॥ संख्यारूपस्य कालस्य शांत्त्वतीतकलावधि ॥ ७.१,८.२॥
āyuṣo 'tra nimeṣākhyamādyamānaṃ pracakṣate || saṃkhyārūpasya kālasya śāṃttvatītakalāvadhi || 7.1,8.2||
अक्षिपक्ष्मपरिक्षेपो निमेषः परिकल्पितः ॥ तादृशानां निमेषाणां काष्ठा दश च पञ्च च ॥ ७.१,८.३॥
akṣipakṣmaparikṣepo nimeṣaḥ parikalpitaḥ || tādṛśānāṃ nimeṣāṇāṃ kāṣṭhā daśa ca pañca ca || 7.1,8.3||
काष्ठांस्त्रिंशत्कला नाम कलांस्त्रिंशन्मुहूर्तकः ॥ मुहूर्तानामपि त्रिंशदहोरात्रं प्रचक्षते ॥ ७.१,८.४॥
kāṣṭhāṃstriṃśatkalā nāma kalāṃstriṃśanmuhūrtakaḥ || muhūrtānāmapi triṃśadahorātraṃ pracakṣate || 7.1,8.4||
त्रिंशत्संख्यैरहोरात्रैर्मासः पक्षद्वयात्मकः ॥ ज्ञेयं पित्र्यमहोरात्रं मासः कृष्णसितात्मकः ॥ ७.१,८.५॥
triṃśatsaṃkhyairahorātrairmāsaḥ pakṣadvayātmakaḥ || jñeyaṃ pitryamahorātraṃ māsaḥ kṛṣṇasitātmakaḥ || 7.1,8.5||
मासैस्तैरयनं षड्भिर्वर्षं द्वे चायनं मतम् ॥ लौकिकेनैव मानेन अब्दो यो मानुषः स्मृतः ॥ ७.१,८.७॥
māsaistairayanaṃ ṣaḍbhirvarṣaṃ dve cāyanaṃ matam || laukikenaiva mānena abdo yo mānuṣaḥ smṛtaḥ || 7.1,8.7||
एतद्दिव्यमहोरात्रमिति शास्त्रस्य निश्चयः ॥ दक्षिणं चायनं रात्रिस्तथोदगयनं दिनम् ॥ ७.१,८.८॥
etaddivyamahorātramiti śāstrasya niścayaḥ || dakṣiṇaṃ cāyanaṃ rātristathodagayanaṃ dinam || 7.1,8.8||
मासस्त्रिंशदहोरात्रैर्दिव्यो मानुषवत्स्मृतः ॥ संवत्सरो ऽपि देवानां मासैर्द्वादशभिस्तथा ॥ ७.१,८.९॥
māsastriṃśadahorātrairdivyo mānuṣavatsmṛtaḥ || saṃvatsaro 'pi devānāṃ māsairdvādaśabhistathā || 7.1,8.9||
त्रीणि वर्षशतान्येव षष्टिवर्षयुतान्यपि ॥ दिव्यस्संवत्सरो ज्ञेयो मानुषेण प्रकीर्तितः ॥ ७.१,८.१०॥
trīṇi varṣaśatānyeva ṣaṣṭivarṣayutānyapi || divyassaṃvatsaro jñeyo mānuṣeṇa prakīrtitaḥ || 7.1,8.10||
दिव्येनैव प्रमाणेन युगसंख्या प्रवर्तते ॥ चत्वारि भारते वर्षे युगानि कवयो विदुः ॥ ७.१,८.११॥
divyenaiva pramāṇena yugasaṃkhyā pravartate || catvāri bhārate varṣe yugāni kavayo viduḥ || 7.1,8.11||
पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते ॥ द्वापरं च कलिश्चैव युगान्येतानि कृत्स्नशः ॥ ७.१,८.१२॥
pūrvaṃ kṛtayugaṃ nāma tatastretā vidhīyate || dvāparaṃ ca kaliścaiva yugānyetāni kṛtsnaśaḥ || 7.1,8.12||
चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् ॥ तस्य तावच्छतीसंध्या संध्यांशश्च तथाविधः ॥ ७.१,८.१३॥
catvāri tu sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam || tasya tāvacchatīsaṃdhyā saṃdhyāṃśaśca tathāvidhaḥ || 7.1,8.13||
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ॥ एकापायेन वर्तंते सहस्राणि शतानि च ॥ ७.१,८.१४॥
itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu || ekāpāyena vartaṃte sahasrāṇi śatāni ca || 7.1,8.14||
एतद्द्वादशसाहस्रं साधिकं च चतुर्युगम् ॥ चतुर्युगसहस्रं यत्संकल्प इति कथ्यते ॥ ७.१,८.१५॥
etaddvādaśasāhasraṃ sādhikaṃ ca caturyugam || caturyugasahasraṃ yatsaṃkalpa iti kathyate || 7.1,8.15||
चतुर्युगैकसप्तत्या मनोरंतरमुच्यते ॥ कल्पे चतुर्दशैकस्मिन्मनूनां परिवृत्तयः ॥ ७.१,८.१६॥
caturyugaikasaptatyā manoraṃtaramucyate || kalpe caturdaśaikasminmanūnāṃ parivṛttayaḥ || 7.1,8.16||
एतेन क्रमयोगेन कल्पमन्वंतराणि च ॥ सप्रजानि व्यतीतानि शतशो ऽथ सहस्रशः ॥ ७.१,८.१७॥
etena kramayogena kalpamanvaṃtarāṇi ca || saprajāni vyatītāni śataśo 'tha sahasraśaḥ || 7.1,8.17||
अज्ञेयत्वाच्च सर्वेषामसंख्येयतया पुनः ॥ शक्यो नैवानुपूर्व्याद्वै तेषां वक्तुं सुविस्तरः ॥ ७.१,८.१८॥
ajñeyatvācca sarveṣāmasaṃkhyeyatayā punaḥ || śakyo naivānupūrvyādvai teṣāṃ vaktuṃ suvistaraḥ || 7.1,8.18||
कल्पो नाम दिवा प्रोक्तो ब्रह्मणो ऽव्यक्तजन्मनः ॥ कल्पानां वै सहस्रं च ब्राह्मं वर्षमिहोच्यते ॥ ७.१,८.१९॥
kalpo nāma divā prokto brahmaṇo 'vyaktajanmanaḥ || kalpānāṃ vai sahasraṃ ca brāhmaṃ varṣamihocyate || 7.1,8.19||
वर्षाणामष्टसाहस्रं यच्च तद्ब्रह्मणो युगम् ॥ सवनं युगसाहस्रं ब्रह्मणः पद्मजन्मनः ॥ ७.१,८.२०॥
varṣāṇāmaṣṭasāhasraṃ yacca tadbrahmaṇo yugam || savanaṃ yugasāhasraṃ brahmaṇaḥ padmajanmanaḥ || 7.1,8.20||
सवनानां सहस्रं च त्रिगुणं त्रिवृतं तथा ॥ कल्प्यते सकलः कालो ब्रह्मणः परमेष्ठिनः ॥ ७.१,८.२१॥
savanānāṃ sahasraṃ ca triguṇaṃ trivṛtaṃ tathā || kalpyate sakalaḥ kālo brahmaṇaḥ parameṣṭhinaḥ || 7.1,8.21||
तस्य वै दिवसे यांति चतुर्दश पुरंदराः ॥ शतानि मासे चत्वारि विंशत्या सहितानि च ॥ ७.१,८.२२॥
tasya vai divase yāṃti caturdaśa puraṃdarāḥ || śatāni māse catvāri viṃśatyā sahitāni ca || 7.1,8.22||
अब्दे पञ्च सहस्राणि चत्वारिंशद्युतानि च ॥ चत्वारिंशत्सहस्राणि पञ्च लक्षाणि चायुषि ॥ ७.१,८.२३॥
abde pañca sahasrāṇi catvāriṃśadyutāni ca || catvāriṃśatsahasrāṇi pañca lakṣāṇi cāyuṣi || 7.1,8.23||
ब्रह्मा विष्णोर्दिने चैको विष्णू रुद्रदिने तथा ॥ ईश्वरस्य दिने रुद्रस्सदाख्यस्य तथेश्वरः ॥ ७.१,८.२४॥
brahmā viṣṇordine caiko viṣṇū rudradine tathā || īśvarasya dine rudrassadākhyasya tatheśvaraḥ || 7.1,8.24||
साक्षाच्छिवस्य तत्संख्यस्तथा सो ऽपि सदाशिवः ॥ चत्वारिंशत्सहस्राणि पञ्चलक्षाणि चायुषि ॥ ७.१,८.२५॥
sākṣācchivasya tatsaṃkhyastathā so 'pi sadāśivaḥ || catvāriṃśatsahasrāṇi pañcalakṣāṇi cāyuṣi || 7.1,8.25||
तस्मिन्साक्षाच्छिवेनैष कालात्मा सम्प्रवर्तते ॥ *यत्तत्सृष्टेस्समाख्यातं कालान्तरमिह द्विजाः ॥ * ७.१,८.२६*१॥
tasminsākṣācchivenaiṣa kālātmā sampravartate || *yattatsṛṣṭessamākhyātaṃ kālāntaramiha dvijāḥ || * 7.1,8.26*1||
एतत्कालान्तरं ज्ञेयमहर्वै पारमेश्वरम् ॥ *रात्रिश्च तावती ज्ञेया परमेशस्य कृत्स्नशः ॥ * ७.१,८.२६*२॥
etatkālāntaraṃ jñeyamaharvai pārameśvaram || *rātriśca tāvatī jñeyā parameśasya kṛtsnaśaḥ || * 7.1,8.26*2||
अहस्तस्य तु या सृष्टी रात्रिश्च प्रलयः स्मृतः ॥ अहर्न विद्यते तस्य न रात्रिरिति धारयेत् ॥ ७.१,८.२७॥
ahastasya tu yā sṛṣṭī rātriśca pralayaḥ smṛtaḥ || aharna vidyate tasya na rātririti dhārayet || 7.1,8.27||
एषोपचारः क्रियते लोकानां हितकाम्यया ॥ प्रजाः प्रजानां पतयो मूर्तयश्च सुरासुराः ॥ ७.१,८.२८॥
eṣopacāraḥ kriyate lokānāṃ hitakāmyayā || prajāḥ prajānāṃ patayo mūrtayaśca surāsurāḥ || 7.1,8.28||
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च ॥ तन्मात्राण्यथ भूतादिर्बुद्धिश्च सह दैवतः ॥ ७.१,८.२९॥
indriyāṇīndriyārthāśca mahābhūtāni pañca ca || tanmātrāṇyatha bhūtādirbuddhiśca saha daivataḥ || 7.1,8.29||
अहस्तिष्ठंति सर्वाणि पारमेशस्य धीमतः ॥ अहरंते प्रलीयन्ते रात्र्यन्ते विश्वसंभवः ॥ ७.१,८.३०॥
ahastiṣṭhaṃti sarvāṇi pārameśasya dhīmataḥ || aharaṃte pralīyante rātryante viśvasaṃbhavaḥ || 7.1,8.30||
यो विश्वात्मा कर्मकालस्वभावाद्यर्थे शक्तिर्यस्य नोल्लंघनीया ॥ यस्यैवाज्ञाधीनमेतत्समस्तं नमस्तस्मै महते शंकराय ॥ ७.१,८.३१॥
yo viśvātmā karmakālasvabhāvādyarthe śaktiryasya nollaṃghanīyā || yasyaivājñādhīnametatsamastaṃ namastasmai mahate śaṃkarāya || 7.1,8.31||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे कालप्रभावे त्रिदेवायुर्वर्णनं नामाष्टमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvabhāge kālaprabhāve tridevāyurvarṇanaṃ nāmāṣṭamo 'dhyāyaḥ||
ऋषय ऊचुः॥
केन मानेन कालेस्मिन्नायुस्संख्या प्रकल्प्यते ॥ संख्यारूपस्य कालस्य कः पुनः परमो ऽवधिः ॥ ७.१,८.१॥
kena mānena kālesminnāyussaṃkhyā prakalpyate || saṃkhyārūpasya kālasya kaḥ punaḥ paramo 'vadhiḥ || 7.1,8.1||
वायुरुवाच॥
आयुषो ऽत्र निमेषाख्यमाद्यमानं प्रचक्षते ॥ संख्यारूपस्य कालस्य शांत्त्वतीतकलावधि ॥ ७.१,८.२॥
āyuṣo 'tra nimeṣākhyamādyamānaṃ pracakṣate || saṃkhyārūpasya kālasya śāṃttvatītakalāvadhi || 7.1,8.2||
अक्षिपक्ष्मपरिक्षेपो निमेषः परिकल्पितः ॥ तादृशानां निमेषाणां काष्ठा दश च पञ्च च ॥ ७.१,८.३॥
akṣipakṣmaparikṣepo nimeṣaḥ parikalpitaḥ || tādṛśānāṃ nimeṣāṇāṃ kāṣṭhā daśa ca pañca ca || 7.1,8.3||
काष्ठांस्त्रिंशत्कला नाम कलांस्त्रिंशन्मुहूर्तकः ॥ मुहूर्तानामपि त्रिंशदहोरात्रं प्रचक्षते ॥ ७.१,८.४॥
kāṣṭhāṃstriṃśatkalā nāma kalāṃstriṃśanmuhūrtakaḥ || muhūrtānāmapi triṃśadahorātraṃ pracakṣate || 7.1,8.4||
त्रिंशत्संख्यैरहोरात्रैर्मासः पक्षद्वयात्मकः ॥ ज्ञेयं पित्र्यमहोरात्रं मासः कृष्णसितात्मकः ॥ ७.१,८.५॥
triṃśatsaṃkhyairahorātrairmāsaḥ pakṣadvayātmakaḥ || jñeyaṃ pitryamahorātraṃ māsaḥ kṛṣṇasitātmakaḥ || 7.1,8.5||
मासैस्तैरयनं षड्भिर्वर्षं द्वे चायनं मतम् ॥ लौकिकेनैव मानेन अब्दो यो मानुषः स्मृतः ॥ ७.१,८.७॥
māsaistairayanaṃ ṣaḍbhirvarṣaṃ dve cāyanaṃ matam || laukikenaiva mānena abdo yo mānuṣaḥ smṛtaḥ || 7.1,8.7||
एतद्दिव्यमहोरात्रमिति शास्त्रस्य निश्चयः ॥ दक्षिणं चायनं रात्रिस्तथोदगयनं दिनम् ॥ ७.१,८.८॥
etaddivyamahorātramiti śāstrasya niścayaḥ || dakṣiṇaṃ cāyanaṃ rātristathodagayanaṃ dinam || 7.1,8.8||
मासस्त्रिंशदहोरात्रैर्दिव्यो मानुषवत्स्मृतः ॥ संवत्सरो ऽपि देवानां मासैर्द्वादशभिस्तथा ॥ ७.१,८.९॥
māsastriṃśadahorātrairdivyo mānuṣavatsmṛtaḥ || saṃvatsaro 'pi devānāṃ māsairdvādaśabhistathā || 7.1,8.9||
त्रीणि वर्षशतान्येव षष्टिवर्षयुतान्यपि ॥ दिव्यस्संवत्सरो ज्ञेयो मानुषेण प्रकीर्तितः ॥ ७.१,८.१०॥
trīṇi varṣaśatānyeva ṣaṣṭivarṣayutānyapi || divyassaṃvatsaro jñeyo mānuṣeṇa prakīrtitaḥ || 7.1,8.10||
दिव्येनैव प्रमाणेन युगसंख्या प्रवर्तते ॥ चत्वारि भारते वर्षे युगानि कवयो विदुः ॥ ७.१,८.११॥
divyenaiva pramāṇena yugasaṃkhyā pravartate || catvāri bhārate varṣe yugāni kavayo viduḥ || 7.1,8.11||
पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते ॥ द्वापरं च कलिश्चैव युगान्येतानि कृत्स्नशः ॥ ७.१,८.१२॥
pūrvaṃ kṛtayugaṃ nāma tatastretā vidhīyate || dvāparaṃ ca kaliścaiva yugānyetāni kṛtsnaśaḥ || 7.1,8.12||
चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् ॥ तस्य तावच्छतीसंध्या संध्यांशश्च तथाविधः ॥ ७.१,८.१३॥
catvāri tu sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam || tasya tāvacchatīsaṃdhyā saṃdhyāṃśaśca tathāvidhaḥ || 7.1,8.13||
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ॥ एकापायेन वर्तंते सहस्राणि शतानि च ॥ ७.१,८.१४॥
itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu || ekāpāyena vartaṃte sahasrāṇi śatāni ca || 7.1,8.14||
एतद्द्वादशसाहस्रं साधिकं च चतुर्युगम् ॥ चतुर्युगसहस्रं यत्संकल्प इति कथ्यते ॥ ७.१,८.१५॥
etaddvādaśasāhasraṃ sādhikaṃ ca caturyugam || caturyugasahasraṃ yatsaṃkalpa iti kathyate || 7.1,8.15||
चतुर्युगैकसप्तत्या मनोरंतरमुच्यते ॥ कल्पे चतुर्दशैकस्मिन्मनूनां परिवृत्तयः ॥ ७.१,८.१६॥
caturyugaikasaptatyā manoraṃtaramucyate || kalpe caturdaśaikasminmanūnāṃ parivṛttayaḥ || 7.1,8.16||
एतेन क्रमयोगेन कल्पमन्वंतराणि च ॥ सप्रजानि व्यतीतानि शतशो ऽथ सहस्रशः ॥ ७.१,८.१७॥
etena kramayogena kalpamanvaṃtarāṇi ca || saprajāni vyatītāni śataśo 'tha sahasraśaḥ || 7.1,8.17||
अज्ञेयत्वाच्च सर्वेषामसंख्येयतया पुनः ॥ शक्यो नैवानुपूर्व्याद्वै तेषां वक्तुं सुविस्तरः ॥ ७.१,८.१८॥
ajñeyatvācca sarveṣāmasaṃkhyeyatayā punaḥ || śakyo naivānupūrvyādvai teṣāṃ vaktuṃ suvistaraḥ || 7.1,8.18||
कल्पो नाम दिवा प्रोक्तो ब्रह्मणो ऽव्यक्तजन्मनः ॥ कल्पानां वै सहस्रं च ब्राह्मं वर्षमिहोच्यते ॥ ७.१,८.१९॥
kalpo nāma divā prokto brahmaṇo 'vyaktajanmanaḥ || kalpānāṃ vai sahasraṃ ca brāhmaṃ varṣamihocyate || 7.1,8.19||
वर्षाणामष्टसाहस्रं यच्च तद्ब्रह्मणो युगम् ॥ सवनं युगसाहस्रं ब्रह्मणः पद्मजन्मनः ॥ ७.१,८.२०॥
varṣāṇāmaṣṭasāhasraṃ yacca tadbrahmaṇo yugam || savanaṃ yugasāhasraṃ brahmaṇaḥ padmajanmanaḥ || 7.1,8.20||
सवनानां सहस्रं च त्रिगुणं त्रिवृतं तथा ॥ कल्प्यते सकलः कालो ब्रह्मणः परमेष्ठिनः ॥ ७.१,८.२१॥
savanānāṃ sahasraṃ ca triguṇaṃ trivṛtaṃ tathā || kalpyate sakalaḥ kālo brahmaṇaḥ parameṣṭhinaḥ || 7.1,8.21||
तस्य वै दिवसे यांति चतुर्दश पुरंदराः ॥ शतानि मासे चत्वारि विंशत्या सहितानि च ॥ ७.१,८.२२॥
tasya vai divase yāṃti caturdaśa puraṃdarāḥ || śatāni māse catvāri viṃśatyā sahitāni ca || 7.1,8.22||
अब्दे पञ्च सहस्राणि चत्वारिंशद्युतानि च ॥ चत्वारिंशत्सहस्राणि पञ्च लक्षाणि चायुषि ॥ ७.१,८.२३॥
abde pañca sahasrāṇi catvāriṃśadyutāni ca || catvāriṃśatsahasrāṇi pañca lakṣāṇi cāyuṣi || 7.1,8.23||
ब्रह्मा विष्णोर्दिने चैको विष्णू रुद्रदिने तथा ॥ ईश्वरस्य दिने रुद्रस्सदाख्यस्य तथेश्वरः ॥ ७.१,८.२४॥
brahmā viṣṇordine caiko viṣṇū rudradine tathā || īśvarasya dine rudrassadākhyasya tatheśvaraḥ || 7.1,8.24||
साक्षाच्छिवस्य तत्संख्यस्तथा सो ऽपि सदाशिवः ॥ चत्वारिंशत्सहस्राणि पञ्चलक्षाणि चायुषि ॥ ७.१,८.२५॥
sākṣācchivasya tatsaṃkhyastathā so 'pi sadāśivaḥ || catvāriṃśatsahasrāṇi pañcalakṣāṇi cāyuṣi || 7.1,8.25||
तस्मिन्साक्षाच्छिवेनैष कालात्मा सम्प्रवर्तते ॥ *यत्तत्सृष्टेस्समाख्यातं कालान्तरमिह द्विजाः ॥ * ७.१,८.२६*१॥
tasminsākṣācchivenaiṣa kālātmā sampravartate || *yattatsṛṣṭessamākhyātaṃ kālāntaramiha dvijāḥ || * 7.1,8.26*1||
एतत्कालान्तरं ज्ञेयमहर्वै पारमेश्वरम् ॥ *रात्रिश्च तावती ज्ञेया परमेशस्य कृत्स्नशः ॥ * ७.१,८.२६*२॥
etatkālāntaraṃ jñeyamaharvai pārameśvaram || *rātriśca tāvatī jñeyā parameśasya kṛtsnaśaḥ || * 7.1,8.26*2||
अहस्तस्य तु या सृष्टी रात्रिश्च प्रलयः स्मृतः ॥ अहर्न विद्यते तस्य न रात्रिरिति धारयेत् ॥ ७.१,८.२७॥
ahastasya tu yā sṛṣṭī rātriśca pralayaḥ smṛtaḥ || aharna vidyate tasya na rātririti dhārayet || 7.1,8.27||
एषोपचारः क्रियते लोकानां हितकाम्यया ॥ प्रजाः प्रजानां पतयो मूर्तयश्च सुरासुराः ॥ ७.१,८.२८॥
eṣopacāraḥ kriyate lokānāṃ hitakāmyayā || prajāḥ prajānāṃ patayo mūrtayaśca surāsurāḥ || 7.1,8.28||
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च ॥ तन्मात्राण्यथ भूतादिर्बुद्धिश्च सह दैवतः ॥ ७.१,८.२९॥
indriyāṇīndriyārthāśca mahābhūtāni pañca ca || tanmātrāṇyatha bhūtādirbuddhiśca saha daivataḥ || 7.1,8.29||
अहस्तिष्ठंति सर्वाणि पारमेशस्य धीमतः ॥ अहरंते प्रलीयन्ते रात्र्यन्ते विश्वसंभवः ॥ ७.१,८.३०॥
ahastiṣṭhaṃti sarvāṇi pārameśasya dhīmataḥ || aharaṃte pralīyante rātryante viśvasaṃbhavaḥ || 7.1,8.30||
यो विश्वात्मा कर्मकालस्वभावाद्यर्थे शक्तिर्यस्य नोल्लंघनीया ॥ यस्यैवाज्ञाधीनमेतत्समस्तं नमस्तस्मै महते शंकराय ॥ ७.१,८.३१॥
yo viśvātmā karmakālasvabhāvādyarthe śaktiryasya nollaṃghanīyā || yasyaivājñādhīnametatsamastaṃ namastasmai mahate śaṃkarāya || 7.1,8.31||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे कालप्रभावे त्रिदेवायुर्वर्णनं नामाष्टमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvabhāge kālaprabhāve tridevāyurvarṇanaṃ nāmāṣṭamo 'dhyāyaḥ||
ॐ श्री परमात्मने नमः