Vayaviya Samhita - Purva

Adhyaya - 9

Creation and Sustenance

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मुनय ऊचुः॥
कथं जगदिदं कृत्स्नं विधाय च निधाय च ॥ आज्ञया परमां क्रीडां करोति परमेश्वरः ॥ ७.१,९.१॥
kathaṃ jagadidaṃ kṛtsnaṃ vidhāya ca nidhāya ca || ājñayā paramāṃ krīḍāṃ karoti parameśvaraḥ || 7.1,9.1||

Samhita : 11

Adhyaya :   9

Shloka :   1

किं तत्प्रथमसंभूतं केनेदमखिलं ततम् ॥ केना वा पुनरेवेदं ग्रस्यते पृथुकुक्षिणा ॥ ७.१,९.२॥
kiṃ tatprathamasaṃbhūtaṃ kenedamakhilaṃ tatam || kenā vā punarevedaṃ grasyate pṛthukukṣiṇā || 7.1,9.2||

Samhita : 11

Adhyaya :   9

Shloka :   2

वायुरुवाच॥
शक्तिः प्रथमसम्भूता शांत्यतीतपदोत्तरा ॥ ततो माया ततो ऽव्यक्तं शिवाच्छक्तिमतः प्रभोः ॥ ७.१,९.३॥
śaktiḥ prathamasambhūtā śāṃtyatītapadottarā || tato māyā tato 'vyaktaṃ śivācchaktimataḥ prabhoḥ || 7.1,9.3||

Samhita : 11

Adhyaya :   9

Shloka :   3

शान्त्यतीतपदं शक्तेस्ततः शान्तिपदक्रमात् ॥ ततो विद्यापदं तस्मात्प्रतिष्ठापदसंभवः ॥ ७.१,९.४॥
śāntyatītapadaṃ śaktestataḥ śāntipadakramāt || tato vidyāpadaṃ tasmātpratiṣṭhāpadasaṃbhavaḥ || 7.1,9.4||

Samhita : 11

Adhyaya :   9

Shloka :   4

निवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः क्रमात् ॥ एवमुक्ता समासेन सृष्टिरीश्वरचोदिता ॥ ७.१,९.५॥
nivṛttipadamutpannaṃ pratiṣṭhāpadataḥ kramāt || evamuktā samāsena sṛṣṭirīśvaracoditā || 7.1,9.5||

Samhita : 11

Adhyaya :   9

Shloka :   5

आनुलोम्यात्तथैतेषां प्रतिलोम्येन संहृतिः ॥ अस्मात्पञ्चपदोद्दिष्टात्परस्स्रष्टा समिष्यते ॥ ७.१,९.६॥
ānulomyāttathaiteṣāṃ pratilomyena saṃhṛtiḥ || asmātpañcapadoddiṣṭātparassraṣṭā samiṣyate || 7.1,9.6||

Samhita : 11

Adhyaya :   9

Shloka :   6

कलाभिः पञ्चभिर्व्याप्तं तस्माद्विश्वमिदं जगत् ॥ अव्यक्तं कारणं यत्तदात्मना समनुष्ठितम् ॥ ७.१,९.७॥
kalābhiḥ pañcabhirvyāptaṃ tasmādviśvamidaṃ jagat || avyaktaṃ kāraṇaṃ yattadātmanā samanuṣṭhitam || 7.1,9.7||

Samhita : 11

Adhyaya :   9

Shloka :   7

महदादिविशेषांतं सृजतीत्यपि संमतम् ॥ किं तु तत्रापि कर्तृत्वं नाव्यक्तस्य न चात्मनः ॥ ७.१,९.८॥
mahadādiviśeṣāṃtaṃ sṛjatītyapi saṃmatam || kiṃ tu tatrāpi kartṛtvaṃ nāvyaktasya na cātmanaḥ || 7.1,9.8||

Samhita : 11

Adhyaya :   9

Shloka :   8

अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरुषस्य च ॥ प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् ॥ ७.१,९.९॥
acetanatvātprakṛterajñatvātpuruṣasya ca || pradhānaparamāṇvādi yāvatkiñcidacetanam || 7.1,9.9||

Samhita : 11

Adhyaya :   9

Shloka :   9

तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥ ७.१,९.१०॥
tatkartṛkaṃ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā || jagacca kartṛsāpekṣaṃ kāryaṃ sāvayavaṃ yataḥ || 7.1,9.10||

Samhita : 11

Adhyaya :   9

Shloka :   10

तस्माच्छक्तस्स्वतन्त्रो यः सर्वशक्तिश्च सर्ववित् ॥ अनादिनिधनश्चायं महदैश्वर्यसंयुतः ॥ ७.१,९.११॥
tasmācchaktassvatantro yaḥ sarvaśaktiśca sarvavit || anādinidhanaścāyaṃ mahadaiśvaryasaṃyutaḥ || 7.1,9.11||

Samhita : 11

Adhyaya :   9

Shloka :   11

स एव जगतः कर्ता महादेवो महेश्वराः ॥ पाता हर्ता च सर्वस्य ततः पृथगनन्वयः ॥ ७.१,९.१२॥
sa eva jagataḥ kartā mahādevo maheśvarāḥ || pātā hartā ca sarvasya tataḥ pṛthagananvayaḥ || 7.1,9.12||

Samhita : 11

Adhyaya :   9

Shloka :   12

परिणामः प्रधानस्य प्रवृत्तिः पुरुषस्य च ॥ सर्वं सत्यव्रतस्यैव शासनेन प्रवर्तते ॥ ७.१,९.१३॥
pariṇāmaḥ pradhānasya pravṛttiḥ puruṣasya ca || sarvaṃ satyavratasyaiva śāsanena pravartate || 7.1,9.13||

Samhita : 11

Adhyaya :   9

Shloka :   13

इतीयं शाश्वती निष्ठा सतां मनसि वर्तते ॥ न चैनं पक्षमाश्रित्य वर्तते स्वल्पचेतनः ॥ ७.१,९.१४॥
itīyaṃ śāśvatī niṣṭhā satāṃ manasi vartate || na cainaṃ pakṣamāśritya vartate svalpacetanaḥ || 7.1,9.14||

Samhita : 11

Adhyaya :   9

Shloka :   14

यावदादिसमारंभो यावद्यः प्रलयो महान् ॥ तावदप्येति सकलं ब्रह्मणः शारदां शतम् ॥ ७.१,९.१५॥
yāvadādisamāraṃbho yāvadyaḥ pralayo mahān || tāvadapyeti sakalaṃ brahmaṇaḥ śāradāṃ śatam || 7.1,9.15||

Samhita : 11

Adhyaya :   9

Shloka :   15

परमित्यायुषो नाम ब्रह्मणो ऽव्यक्तजन्मनः ॥ तत्पराख्यं तदर्धं च परार्धमभिधीयते ॥ ७.१,९.१६॥
paramityāyuṣo nāma brahmaṇo 'vyaktajanmanaḥ || tatparākhyaṃ tadardhaṃ ca parārdhamabhidhīyate || 7.1,9.16||

Samhita : 11

Adhyaya :   9

Shloka :   16

परार्धद्वयकालांते प्रलये समुपस्थिते ॥ अव्यक्तमात्मनः कार्यमादायात्मनि तिष्ठति ॥ ७.१,९.१७॥
parārdhadvayakālāṃte pralaye samupasthite || avyaktamātmanaḥ kāryamādāyātmani tiṣṭhati || 7.1,9.17||

Samhita : 11

Adhyaya :   9

Shloka :   17

आत्मन्यवस्थिते ऽव्यक्ते विकारे प्रतिसंहृते ॥ साधर्म्येणाधितिष्ठेते प्रधानपुरुषावुभौ ॥ ७.१,९.१८॥
ātmanyavasthite 'vyakte vikāre pratisaṃhṛte || sādharmyeṇādhitiṣṭhete pradhānapuruṣāvubhau || 7.1,9.18||

Samhita : 11

Adhyaya :   9

Shloka :   18

तमः सत्त्वगुणावेतौ समत्वेन व्यवस्थितौ ॥ अनुद्रिक्तावनन्तौ तावोतप्रोतौ परस्परम् ॥ ७.१,९.१९॥
tamaḥ sattvaguṇāvetau samatvena vyavasthitau || anudriktāvanantau tāvotaprotau parasparam || 7.1,9.19||

Samhita : 11

Adhyaya :   9

Shloka :   19

गुणसाम्ये तदा तस्मिन्नविभागे तमोदये ॥ शांतवातैकनीरे च न प्राज्ञायत किंचन ॥ ७.१,९.२०॥
guṇasāmye tadā tasminnavibhāge tamodaye || śāṃtavātaikanīre ca na prājñāyata kiṃcana || 7.1,9.20||

Samhita : 11

Adhyaya :   9

Shloka :   20

अप्रज्ञाते जगत्यस्मिन्नेक एव महेश्वरः ॥ उपास्य रजनीं कृत्स्नां परां माहेश्वरीं ततः ॥ ७.१,९.२१॥
aprajñāte jagatyasminneka eva maheśvaraḥ || upāsya rajanīṃ kṛtsnāṃ parāṃ māheśvarīṃ tataḥ || 7.1,9.21||

Samhita : 11

Adhyaya :   9

Shloka :   21

प्रभातायां तु शर्वर्यां प्रधानपुरुषावुभौ ॥ प्रविश्य क्षोभयामास मायायोगान्महेश्वरः ॥ ७.१,९.२२॥
prabhātāyāṃ tu śarvaryāṃ pradhānapuruṣāvubhau || praviśya kṣobhayāmāsa māyāyogānmaheśvaraḥ || 7.1,9.22||

Samhita : 11

Adhyaya :   9

Shloka :   22

ततः पुनरशेषाणां भूतानां प्रभवाप्ययात् ॥ अव्यक्तादभवत्सृष्टिराज्ञया परमेष्ठिनः ॥ ७.१,९.२३॥
tataḥ punaraśeṣāṇāṃ bhūtānāṃ prabhavāpyayāt || avyaktādabhavatsṛṣṭirājñayā parameṣṭhinaḥ || 7.1,9.23||

Samhita : 11

Adhyaya :   9

Shloka :   23

विश्वोत्तरोत्तरविचित्रमनोरथस्य यस्यैकशक्तिशकले सकलस्समाप्तः ॥ आत्मानमध्वपतिमध्वविदो वदंति तस्मै नमः सकललोकविलक्षणाय ॥ ७.१,९.२४॥
viśvottarottaravicitramanorathasya yasyaikaśaktiśakale sakalassamāptaḥ || ātmānamadhvapatimadhvavido vadaṃti tasmai namaḥ sakalalokavilakṣaṇāya || 7.1,9.24||

Samhita : 11

Adhyaya :   9

Shloka :   24

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे सृष्टिपालनप्रलयकर्तृत्ववर्णनं नाम नवमोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvabhāge sṛṣṭipālanapralayakartṛtvavarṇanaṃ nāma navamo'dhyāyaḥ||

Samhita : 11

Adhyaya :   9

Shloka :   25

मुनय ऊचुः॥
कथं जगदिदं कृत्स्नं विधाय च निधाय च ॥ आज्ञया परमां क्रीडां करोति परमेश्वरः ॥ ७.१,९.१॥
kathaṃ jagadidaṃ kṛtsnaṃ vidhāya ca nidhāya ca || ājñayā paramāṃ krīḍāṃ karoti parameśvaraḥ || 7.1,9.1||

Samhita : 11

Adhyaya :   9

Shloka :   1

किं तत्प्रथमसंभूतं केनेदमखिलं ततम् ॥ केना वा पुनरेवेदं ग्रस्यते पृथुकुक्षिणा ॥ ७.१,९.२॥
kiṃ tatprathamasaṃbhūtaṃ kenedamakhilaṃ tatam || kenā vā punarevedaṃ grasyate pṛthukukṣiṇā || 7.1,9.2||

Samhita : 11

Adhyaya :   9

Shloka :   2

वायुरुवाच॥
शक्तिः प्रथमसम्भूता शांत्यतीतपदोत्तरा ॥ ततो माया ततो ऽव्यक्तं शिवाच्छक्तिमतः प्रभोः ॥ ७.१,९.३॥
śaktiḥ prathamasambhūtā śāṃtyatītapadottarā || tato māyā tato 'vyaktaṃ śivācchaktimataḥ prabhoḥ || 7.1,9.3||

Samhita : 11

Adhyaya :   9

Shloka :   3

शान्त्यतीतपदं शक्तेस्ततः शान्तिपदक्रमात् ॥ ततो विद्यापदं तस्मात्प्रतिष्ठापदसंभवः ॥ ७.१,९.४॥
śāntyatītapadaṃ śaktestataḥ śāntipadakramāt || tato vidyāpadaṃ tasmātpratiṣṭhāpadasaṃbhavaḥ || 7.1,9.4||

Samhita : 11

Adhyaya :   9

Shloka :   4

निवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः क्रमात् ॥ एवमुक्ता समासेन सृष्टिरीश्वरचोदिता ॥ ७.१,९.५॥
nivṛttipadamutpannaṃ pratiṣṭhāpadataḥ kramāt || evamuktā samāsena sṛṣṭirīśvaracoditā || 7.1,9.5||

Samhita : 11

Adhyaya :   9

Shloka :   5

आनुलोम्यात्तथैतेषां प्रतिलोम्येन संहृतिः ॥ अस्मात्पञ्चपदोद्दिष्टात्परस्स्रष्टा समिष्यते ॥ ७.१,९.६॥
ānulomyāttathaiteṣāṃ pratilomyena saṃhṛtiḥ || asmātpañcapadoddiṣṭātparassraṣṭā samiṣyate || 7.1,9.6||

Samhita : 11

Adhyaya :   9

Shloka :   6

कलाभिः पञ्चभिर्व्याप्तं तस्माद्विश्वमिदं जगत् ॥ अव्यक्तं कारणं यत्तदात्मना समनुष्ठितम् ॥ ७.१,९.७॥
kalābhiḥ pañcabhirvyāptaṃ tasmādviśvamidaṃ jagat || avyaktaṃ kāraṇaṃ yattadātmanā samanuṣṭhitam || 7.1,9.7||

Samhita : 11

Adhyaya :   9

Shloka :   7

महदादिविशेषांतं सृजतीत्यपि संमतम् ॥ किं तु तत्रापि कर्तृत्वं नाव्यक्तस्य न चात्मनः ॥ ७.१,९.८॥
mahadādiviśeṣāṃtaṃ sṛjatītyapi saṃmatam || kiṃ tu tatrāpi kartṛtvaṃ nāvyaktasya na cātmanaḥ || 7.1,9.8||

Samhita : 11

Adhyaya :   9

Shloka :   8

अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरुषस्य च ॥ प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् ॥ ७.१,९.९॥
acetanatvātprakṛterajñatvātpuruṣasya ca || pradhānaparamāṇvādi yāvatkiñcidacetanam || 7.1,9.9||

Samhita : 11

Adhyaya :   9

Shloka :   9

तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥ ७.१,९.१०॥
tatkartṛkaṃ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā || jagacca kartṛsāpekṣaṃ kāryaṃ sāvayavaṃ yataḥ || 7.1,9.10||

Samhita : 11

Adhyaya :   9

Shloka :   10

तस्माच्छक्तस्स्वतन्त्रो यः सर्वशक्तिश्च सर्ववित् ॥ अनादिनिधनश्चायं महदैश्वर्यसंयुतः ॥ ७.१,९.११॥
tasmācchaktassvatantro yaḥ sarvaśaktiśca sarvavit || anādinidhanaścāyaṃ mahadaiśvaryasaṃyutaḥ || 7.1,9.11||

Samhita : 11

Adhyaya :   9

Shloka :   11

स एव जगतः कर्ता महादेवो महेश्वराः ॥ पाता हर्ता च सर्वस्य ततः पृथगनन्वयः ॥ ७.१,९.१२॥
sa eva jagataḥ kartā mahādevo maheśvarāḥ || pātā hartā ca sarvasya tataḥ pṛthagananvayaḥ || 7.1,9.12||

Samhita : 11

Adhyaya :   9

Shloka :   12

परिणामः प्रधानस्य प्रवृत्तिः पुरुषस्य च ॥ सर्वं सत्यव्रतस्यैव शासनेन प्रवर्तते ॥ ७.१,९.१३॥
pariṇāmaḥ pradhānasya pravṛttiḥ puruṣasya ca || sarvaṃ satyavratasyaiva śāsanena pravartate || 7.1,9.13||

Samhita : 11

Adhyaya :   9

Shloka :   13

इतीयं शाश्वती निष्ठा सतां मनसि वर्तते ॥ न चैनं पक्षमाश्रित्य वर्तते स्वल्पचेतनः ॥ ७.१,९.१४॥
itīyaṃ śāśvatī niṣṭhā satāṃ manasi vartate || na cainaṃ pakṣamāśritya vartate svalpacetanaḥ || 7.1,9.14||

Samhita : 11

Adhyaya :   9

Shloka :   14

यावदादिसमारंभो यावद्यः प्रलयो महान् ॥ तावदप्येति सकलं ब्रह्मणः शारदां शतम् ॥ ७.१,९.१५॥
yāvadādisamāraṃbho yāvadyaḥ pralayo mahān || tāvadapyeti sakalaṃ brahmaṇaḥ śāradāṃ śatam || 7.1,9.15||

Samhita : 11

Adhyaya :   9

Shloka :   15

परमित्यायुषो नाम ब्रह्मणो ऽव्यक्तजन्मनः ॥ तत्पराख्यं तदर्धं च परार्धमभिधीयते ॥ ७.१,९.१६॥
paramityāyuṣo nāma brahmaṇo 'vyaktajanmanaḥ || tatparākhyaṃ tadardhaṃ ca parārdhamabhidhīyate || 7.1,9.16||

Samhita : 11

Adhyaya :   9

Shloka :   16

परार्धद्वयकालांते प्रलये समुपस्थिते ॥ अव्यक्तमात्मनः कार्यमादायात्मनि तिष्ठति ॥ ७.१,९.१७॥
parārdhadvayakālāṃte pralaye samupasthite || avyaktamātmanaḥ kāryamādāyātmani tiṣṭhati || 7.1,9.17||

Samhita : 11

Adhyaya :   9

Shloka :   17

आत्मन्यवस्थिते ऽव्यक्ते विकारे प्रतिसंहृते ॥ साधर्म्येणाधितिष्ठेते प्रधानपुरुषावुभौ ॥ ७.१,९.१८॥
ātmanyavasthite 'vyakte vikāre pratisaṃhṛte || sādharmyeṇādhitiṣṭhete pradhānapuruṣāvubhau || 7.1,9.18||

Samhita : 11

Adhyaya :   9

Shloka :   18

तमः सत्त्वगुणावेतौ समत्वेन व्यवस्थितौ ॥ अनुद्रिक्तावनन्तौ तावोतप्रोतौ परस्परम् ॥ ७.१,९.१९॥
tamaḥ sattvaguṇāvetau samatvena vyavasthitau || anudriktāvanantau tāvotaprotau parasparam || 7.1,9.19||

Samhita : 11

Adhyaya :   9

Shloka :   19

गुणसाम्ये तदा तस्मिन्नविभागे तमोदये ॥ शांतवातैकनीरे च न प्राज्ञायत किंचन ॥ ७.१,९.२०॥
guṇasāmye tadā tasminnavibhāge tamodaye || śāṃtavātaikanīre ca na prājñāyata kiṃcana || 7.1,9.20||

Samhita : 11

Adhyaya :   9

Shloka :   20

अप्रज्ञाते जगत्यस्मिन्नेक एव महेश्वरः ॥ उपास्य रजनीं कृत्स्नां परां माहेश्वरीं ततः ॥ ७.१,९.२१॥
aprajñāte jagatyasminneka eva maheśvaraḥ || upāsya rajanīṃ kṛtsnāṃ parāṃ māheśvarīṃ tataḥ || 7.1,9.21||

Samhita : 11

Adhyaya :   9

Shloka :   21

प्रभातायां तु शर्वर्यां प्रधानपुरुषावुभौ ॥ प्रविश्य क्षोभयामास मायायोगान्महेश्वरः ॥ ७.१,९.२२॥
prabhātāyāṃ tu śarvaryāṃ pradhānapuruṣāvubhau || praviśya kṣobhayāmāsa māyāyogānmaheśvaraḥ || 7.1,9.22||

Samhita : 11

Adhyaya :   9

Shloka :   22

ततः पुनरशेषाणां भूतानां प्रभवाप्ययात् ॥ अव्यक्तादभवत्सृष्टिराज्ञया परमेष्ठिनः ॥ ७.१,९.२३॥
tataḥ punaraśeṣāṇāṃ bhūtānāṃ prabhavāpyayāt || avyaktādabhavatsṛṣṭirājñayā parameṣṭhinaḥ || 7.1,9.23||

Samhita : 11

Adhyaya :   9

Shloka :   23

विश्वोत्तरोत्तरविचित्रमनोरथस्य यस्यैकशक्तिशकले सकलस्समाप्तः ॥ आत्मानमध्वपतिमध्वविदो वदंति तस्मै नमः सकललोकविलक्षणाय ॥ ७.१,९.२४॥
viśvottarottaravicitramanorathasya yasyaikaśaktiśakale sakalassamāptaḥ || ātmānamadhvapatimadhvavido vadaṃti tasmai namaḥ sakalalokavilakṣaṇāya || 7.1,9.24||

Samhita : 11

Adhyaya :   9

Shloka :   24

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे सृष्टिपालनप्रलयकर्तृत्ववर्णनं नाम नवमोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvabhāge sṛṣṭipālanapralayakartṛtvavarṇanaṃ nāma navamo'dhyāyaḥ||

Samhita : 11

Adhyaya :   9

Shloka :   25

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In