| |
|

This overlay will guide you through the buttons:

मुनय ऊचुः॥
कथं जगदिदं कृत्स्नं विधाय च निधाय च ॥ आज्ञया परमां क्रीडां करोति परमेश्वरः ॥ ७.१,९.१॥
kathaṃ jagadidaṃ kṛtsnaṃ vidhāya ca nidhāya ca .. ājñayā paramāṃ krīḍāṃ karoti parameśvaraḥ .. 7.1,9.1..
किं तत्प्रथमसंभूतं केनेदमखिलं ततम् ॥ केना वा पुनरेवेदं ग्रस्यते पृथुकुक्षिणा ॥ ७.१,९.२॥
kiṃ tatprathamasaṃbhūtaṃ kenedamakhilaṃ tatam .. kenā vā punarevedaṃ grasyate pṛthukukṣiṇā .. 7.1,9.2..
वायुरुवाच॥
शक्तिः प्रथमसम्भूता शांत्यतीतपदोत्तरा ॥ ततो माया ततो ऽव्यक्तं शिवाच्छक्तिमतः प्रभोः ॥ ७.१,९.३॥
śaktiḥ prathamasambhūtā śāṃtyatītapadottarā .. tato māyā tato 'vyaktaṃ śivācchaktimataḥ prabhoḥ .. 7.1,9.3..
शान्त्यतीतपदं शक्तेस्ततः शान्तिपदक्रमात् ॥ ततो विद्यापदं तस्मात्प्रतिष्ठापदसंभवः ॥ ७.१,९.४॥
śāntyatītapadaṃ śaktestataḥ śāntipadakramāt .. tato vidyāpadaṃ tasmātpratiṣṭhāpadasaṃbhavaḥ .. 7.1,9.4..
निवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः क्रमात् ॥ एवमुक्ता समासेन सृष्टिरीश्वरचोदिता ॥ ७.१,९.५॥
nivṛttipadamutpannaṃ pratiṣṭhāpadataḥ kramāt .. evamuktā samāsena sṛṣṭirīśvaracoditā .. 7.1,9.5..
आनुलोम्यात्तथैतेषां प्रतिलोम्येन संहृतिः ॥ अस्मात्पञ्चपदोद्दिष्टात्परस्स्रष्टा समिष्यते ॥ ७.१,९.६॥
ānulomyāttathaiteṣāṃ pratilomyena saṃhṛtiḥ .. asmātpañcapadoddiṣṭātparassraṣṭā samiṣyate .. 7.1,9.6..
कलाभिः पञ्चभिर्व्याप्तं तस्माद्विश्वमिदं जगत् ॥ अव्यक्तं कारणं यत्तदात्मना समनुष्ठितम् ॥ ७.१,९.७॥
kalābhiḥ pañcabhirvyāptaṃ tasmādviśvamidaṃ jagat .. avyaktaṃ kāraṇaṃ yattadātmanā samanuṣṭhitam .. 7.1,9.7..
महदादिविशेषांतं सृजतीत्यपि संमतम् ॥ किं तु तत्रापि कर्तृत्वं नाव्यक्तस्य न चात्मनः ॥ ७.१,९.८॥
mahadādiviśeṣāṃtaṃ sṛjatītyapi saṃmatam .. kiṃ tu tatrāpi kartṛtvaṃ nāvyaktasya na cātmanaḥ .. 7.1,9.8..
अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरुषस्य च ॥ प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् ॥ ७.१,९.९॥
acetanatvātprakṛterajñatvātpuruṣasya ca .. pradhānaparamāṇvādi yāvatkiñcidacetanam .. 7.1,9.9..
तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥ ७.१,९.१०॥
tatkartṛkaṃ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā .. jagacca kartṛsāpekṣaṃ kāryaṃ sāvayavaṃ yataḥ .. 7.1,9.10..
तस्माच्छक्तस्स्वतन्त्रो यः सर्वशक्तिश्च सर्ववित् ॥ अनादिनिधनश्चायं महदैश्वर्यसंयुतः ॥ ७.१,९.११॥
tasmācchaktassvatantro yaḥ sarvaśaktiśca sarvavit .. anādinidhanaścāyaṃ mahadaiśvaryasaṃyutaḥ .. 7.1,9.11..
स एव जगतः कर्ता महादेवो महेश्वराः ॥ पाता हर्ता च सर्वस्य ततः पृथगनन्वयः ॥ ७.१,९.१२॥
sa eva jagataḥ kartā mahādevo maheśvarāḥ .. pātā hartā ca sarvasya tataḥ pṛthagananvayaḥ .. 7.1,9.12..
परिणामः प्रधानस्य प्रवृत्तिः पुरुषस्य च ॥ सर्वं सत्यव्रतस्यैव शासनेन प्रवर्तते ॥ ७.१,९.१३॥
pariṇāmaḥ pradhānasya pravṛttiḥ puruṣasya ca .. sarvaṃ satyavratasyaiva śāsanena pravartate .. 7.1,9.13..
इतीयं शाश्वती निष्ठा सतां मनसि वर्तते ॥ न चैनं पक्षमाश्रित्य वर्तते स्वल्पचेतनः ॥ ७.१,९.१४॥
itīyaṃ śāśvatī niṣṭhā satāṃ manasi vartate .. na cainaṃ pakṣamāśritya vartate svalpacetanaḥ .. 7.1,9.14..
यावदादिसमारंभो यावद्यः प्रलयो महान् ॥ तावदप्येति सकलं ब्रह्मणः शारदां शतम् ॥ ७.१,९.१५॥
yāvadādisamāraṃbho yāvadyaḥ pralayo mahān .. tāvadapyeti sakalaṃ brahmaṇaḥ śāradāṃ śatam .. 7.1,9.15..
परमित्यायुषो नाम ब्रह्मणो ऽव्यक्तजन्मनः ॥ तत्पराख्यं तदर्धं च परार्धमभिधीयते ॥ ७.१,९.१६॥
paramityāyuṣo nāma brahmaṇo 'vyaktajanmanaḥ .. tatparākhyaṃ tadardhaṃ ca parārdhamabhidhīyate .. 7.1,9.16..
परार्धद्वयकालांते प्रलये समुपस्थिते ॥ अव्यक्तमात्मनः कार्यमादायात्मनि तिष्ठति ॥ ७.१,९.१७॥
parārdhadvayakālāṃte pralaye samupasthite .. avyaktamātmanaḥ kāryamādāyātmani tiṣṭhati .. 7.1,9.17..
आत्मन्यवस्थिते ऽव्यक्ते विकारे प्रतिसंहृते ॥ साधर्म्येणाधितिष्ठेते प्रधानपुरुषावुभौ ॥ ७.१,९.१८॥
ātmanyavasthite 'vyakte vikāre pratisaṃhṛte .. sādharmyeṇādhitiṣṭhete pradhānapuruṣāvubhau .. 7.1,9.18..
तमः सत्त्वगुणावेतौ समत्वेन व्यवस्थितौ ॥ अनुद्रिक्तावनन्तौ तावोतप्रोतौ परस्परम् ॥ ७.१,९.१९॥
tamaḥ sattvaguṇāvetau samatvena vyavasthitau .. anudriktāvanantau tāvotaprotau parasparam .. 7.1,9.19..
गुणसाम्ये तदा तस्मिन्नविभागे तमोदये ॥ शांतवातैकनीरे च न प्राज्ञायत किंचन ॥ ७.१,९.२०॥
guṇasāmye tadā tasminnavibhāge tamodaye .. śāṃtavātaikanīre ca na prājñāyata kiṃcana .. 7.1,9.20..
अप्रज्ञाते जगत्यस्मिन्नेक एव महेश्वरः ॥ उपास्य रजनीं कृत्स्नां परां माहेश्वरीं ततः ॥ ७.१,९.२१॥
aprajñāte jagatyasminneka eva maheśvaraḥ .. upāsya rajanīṃ kṛtsnāṃ parāṃ māheśvarīṃ tataḥ .. 7.1,9.21..
प्रभातायां तु शर्वर्यां प्रधानपुरुषावुभौ ॥ प्रविश्य क्षोभयामास मायायोगान्महेश्वरः ॥ ७.१,९.२२॥
prabhātāyāṃ tu śarvaryāṃ pradhānapuruṣāvubhau .. praviśya kṣobhayāmāsa māyāyogānmaheśvaraḥ .. 7.1,9.22..
ततः पुनरशेषाणां भूतानां प्रभवाप्ययात् ॥ अव्यक्तादभवत्सृष्टिराज्ञया परमेष्ठिनः ॥ ७.१,९.२३॥
tataḥ punaraśeṣāṇāṃ bhūtānāṃ prabhavāpyayāt .. avyaktādabhavatsṛṣṭirājñayā parameṣṭhinaḥ .. 7.1,9.23..
विश्वोत्तरोत्तरविचित्रमनोरथस्य यस्यैकशक्तिशकले सकलस्समाप्तः ॥ आत्मानमध्वपतिमध्वविदो वदंति तस्मै नमः सकललोकविलक्षणाय ॥ ७.१,९.२४॥
viśvottarottaravicitramanorathasya yasyaikaśaktiśakale sakalassamāptaḥ .. ātmānamadhvapatimadhvavido vadaṃti tasmai namaḥ sakalalokavilakṣaṇāya .. 7.1,9.24..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे सृष्टिपालनप्रलयकर्तृत्ववर्णनं नाम नवमोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvabhāge sṛṣṭipālanapralayakartṛtvavarṇanaṃ nāma navamo'dhyāyaḥ..
मुनय ऊचुः॥
कथं जगदिदं कृत्स्नं विधाय च निधाय च ॥ आज्ञया परमां क्रीडां करोति परमेश्वरः ॥ ७.१,९.१॥
kathaṃ jagadidaṃ kṛtsnaṃ vidhāya ca nidhāya ca .. ājñayā paramāṃ krīḍāṃ karoti parameśvaraḥ .. 7.1,9.1..
किं तत्प्रथमसंभूतं केनेदमखिलं ततम् ॥ केना वा पुनरेवेदं ग्रस्यते पृथुकुक्षिणा ॥ ७.१,९.२॥
kiṃ tatprathamasaṃbhūtaṃ kenedamakhilaṃ tatam .. kenā vā punarevedaṃ grasyate pṛthukukṣiṇā .. 7.1,9.2..
वायुरुवाच॥
शक्तिः प्रथमसम्भूता शांत्यतीतपदोत्तरा ॥ ततो माया ततो ऽव्यक्तं शिवाच्छक्तिमतः प्रभोः ॥ ७.१,९.३॥
śaktiḥ prathamasambhūtā śāṃtyatītapadottarā .. tato māyā tato 'vyaktaṃ śivācchaktimataḥ prabhoḥ .. 7.1,9.3..
शान्त्यतीतपदं शक्तेस्ततः शान्तिपदक्रमात् ॥ ततो विद्यापदं तस्मात्प्रतिष्ठापदसंभवः ॥ ७.१,९.४॥
śāntyatītapadaṃ śaktestataḥ śāntipadakramāt .. tato vidyāpadaṃ tasmātpratiṣṭhāpadasaṃbhavaḥ .. 7.1,9.4..
निवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः क्रमात् ॥ एवमुक्ता समासेन सृष्टिरीश्वरचोदिता ॥ ७.१,९.५॥
nivṛttipadamutpannaṃ pratiṣṭhāpadataḥ kramāt .. evamuktā samāsena sṛṣṭirīśvaracoditā .. 7.1,9.5..
आनुलोम्यात्तथैतेषां प्रतिलोम्येन संहृतिः ॥ अस्मात्पञ्चपदोद्दिष्टात्परस्स्रष्टा समिष्यते ॥ ७.१,९.६॥
ānulomyāttathaiteṣāṃ pratilomyena saṃhṛtiḥ .. asmātpañcapadoddiṣṭātparassraṣṭā samiṣyate .. 7.1,9.6..
कलाभिः पञ्चभिर्व्याप्तं तस्माद्विश्वमिदं जगत् ॥ अव्यक्तं कारणं यत्तदात्मना समनुष्ठितम् ॥ ७.१,९.७॥
kalābhiḥ pañcabhirvyāptaṃ tasmādviśvamidaṃ jagat .. avyaktaṃ kāraṇaṃ yattadātmanā samanuṣṭhitam .. 7.1,9.7..
महदादिविशेषांतं सृजतीत्यपि संमतम् ॥ किं तु तत्रापि कर्तृत्वं नाव्यक्तस्य न चात्मनः ॥ ७.१,९.८॥
mahadādiviśeṣāṃtaṃ sṛjatītyapi saṃmatam .. kiṃ tu tatrāpi kartṛtvaṃ nāvyaktasya na cātmanaḥ .. 7.1,9.8..
अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरुषस्य च ॥ प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् ॥ ७.१,९.९॥
acetanatvātprakṛterajñatvātpuruṣasya ca .. pradhānaparamāṇvādi yāvatkiñcidacetanam .. 7.1,9.9..
तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥ ७.१,९.१०॥
tatkartṛkaṃ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā .. jagacca kartṛsāpekṣaṃ kāryaṃ sāvayavaṃ yataḥ .. 7.1,9.10..
तस्माच्छक्तस्स्वतन्त्रो यः सर्वशक्तिश्च सर्ववित् ॥ अनादिनिधनश्चायं महदैश्वर्यसंयुतः ॥ ७.१,९.११॥
tasmācchaktassvatantro yaḥ sarvaśaktiśca sarvavit .. anādinidhanaścāyaṃ mahadaiśvaryasaṃyutaḥ .. 7.1,9.11..
स एव जगतः कर्ता महादेवो महेश्वराः ॥ पाता हर्ता च सर्वस्य ततः पृथगनन्वयः ॥ ७.१,९.१२॥
sa eva jagataḥ kartā mahādevo maheśvarāḥ .. pātā hartā ca sarvasya tataḥ pṛthagananvayaḥ .. 7.1,9.12..
परिणामः प्रधानस्य प्रवृत्तिः पुरुषस्य च ॥ सर्वं सत्यव्रतस्यैव शासनेन प्रवर्तते ॥ ७.१,९.१३॥
pariṇāmaḥ pradhānasya pravṛttiḥ puruṣasya ca .. sarvaṃ satyavratasyaiva śāsanena pravartate .. 7.1,9.13..
इतीयं शाश्वती निष्ठा सतां मनसि वर्तते ॥ न चैनं पक्षमाश्रित्य वर्तते स्वल्पचेतनः ॥ ७.१,९.१४॥
itīyaṃ śāśvatī niṣṭhā satāṃ manasi vartate .. na cainaṃ pakṣamāśritya vartate svalpacetanaḥ .. 7.1,9.14..
यावदादिसमारंभो यावद्यः प्रलयो महान् ॥ तावदप्येति सकलं ब्रह्मणः शारदां शतम् ॥ ७.१,९.१५॥
yāvadādisamāraṃbho yāvadyaḥ pralayo mahān .. tāvadapyeti sakalaṃ brahmaṇaḥ śāradāṃ śatam .. 7.1,9.15..
परमित्यायुषो नाम ब्रह्मणो ऽव्यक्तजन्मनः ॥ तत्पराख्यं तदर्धं च परार्धमभिधीयते ॥ ७.१,९.१६॥
paramityāyuṣo nāma brahmaṇo 'vyaktajanmanaḥ .. tatparākhyaṃ tadardhaṃ ca parārdhamabhidhīyate .. 7.1,9.16..
परार्धद्वयकालांते प्रलये समुपस्थिते ॥ अव्यक्तमात्मनः कार्यमादायात्मनि तिष्ठति ॥ ७.१,९.१७॥
parārdhadvayakālāṃte pralaye samupasthite .. avyaktamātmanaḥ kāryamādāyātmani tiṣṭhati .. 7.1,9.17..
आत्मन्यवस्थिते ऽव्यक्ते विकारे प्रतिसंहृते ॥ साधर्म्येणाधितिष्ठेते प्रधानपुरुषावुभौ ॥ ७.१,९.१८॥
ātmanyavasthite 'vyakte vikāre pratisaṃhṛte .. sādharmyeṇādhitiṣṭhete pradhānapuruṣāvubhau .. 7.1,9.18..
तमः सत्त्वगुणावेतौ समत्वेन व्यवस्थितौ ॥ अनुद्रिक्तावनन्तौ तावोतप्रोतौ परस्परम् ॥ ७.१,९.१९॥
tamaḥ sattvaguṇāvetau samatvena vyavasthitau .. anudriktāvanantau tāvotaprotau parasparam .. 7.1,9.19..
गुणसाम्ये तदा तस्मिन्नविभागे तमोदये ॥ शांतवातैकनीरे च न प्राज्ञायत किंचन ॥ ७.१,९.२०॥
guṇasāmye tadā tasminnavibhāge tamodaye .. śāṃtavātaikanīre ca na prājñāyata kiṃcana .. 7.1,9.20..
अप्रज्ञाते जगत्यस्मिन्नेक एव महेश्वरः ॥ उपास्य रजनीं कृत्स्नां परां माहेश्वरीं ततः ॥ ७.१,९.२१॥
aprajñāte jagatyasminneka eva maheśvaraḥ .. upāsya rajanīṃ kṛtsnāṃ parāṃ māheśvarīṃ tataḥ .. 7.1,9.21..
प्रभातायां तु शर्वर्यां प्रधानपुरुषावुभौ ॥ प्रविश्य क्षोभयामास मायायोगान्महेश्वरः ॥ ७.१,९.२२॥
prabhātāyāṃ tu śarvaryāṃ pradhānapuruṣāvubhau .. praviśya kṣobhayāmāsa māyāyogānmaheśvaraḥ .. 7.1,9.22..
ततः पुनरशेषाणां भूतानां प्रभवाप्ययात् ॥ अव्यक्तादभवत्सृष्टिराज्ञया परमेष्ठिनः ॥ ७.१,९.२३॥
tataḥ punaraśeṣāṇāṃ bhūtānāṃ prabhavāpyayāt .. avyaktādabhavatsṛṣṭirājñayā parameṣṭhinaḥ .. 7.1,9.23..
विश्वोत्तरोत्तरविचित्रमनोरथस्य यस्यैकशक्तिशकले सकलस्समाप्तः ॥ आत्मानमध्वपतिमध्वविदो वदंति तस्मै नमः सकललोकविलक्षणाय ॥ ७.१,९.२४॥
viśvottarottaravicitramanorathasya yasyaikaśaktiśakale sakalassamāptaḥ .. ātmānamadhvapatimadhvavido vadaṃti tasmai namaḥ sakalalokavilakṣaṇāya .. 7.1,9.24..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे सृष्टिपालनप्रलयकर्तृत्ववर्णनं नाम नवमोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvabhāge sṛṣṭipālanapralayakartṛtvavarṇanaṃ nāma navamo'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In