Vayaviya Samhita - Uttara

Adhyaya - 1

Acquisitions of sons by Shri Krishna

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ओं
oṃ

Samhita : 12

Adhyaya :   1

Shloka :   1

नमस्समस्तसंसारचक्रभ्रमणहेतवे ॥ गौरीकुचतटद्वन्द्वकुंकुमांकितवक्षसे ॥ ७.२,१.१॥
namassamastasaṃsāracakrabhramaṇahetave || gaurīkucataṭadvandvakuṃkumāṃkitavakṣase || 7.2,1.1||

Samhita : 12

Adhyaya :   1

Shloka :   2

सूत उवाच॥
उक्त्वा भगवतो लब्धप्रसादादुपमन्युना ॥ नियमादुत्थितो वायुर्मध्ये प्राप्ते दिवाकरे ॥ ७.२,१.२॥
uktvā bhagavato labdhaprasādādupamanyunā || niyamādutthito vāyurmadhye prāpte divākare || 7.2,1.2||

Samhita : 12

Adhyaya :   1

Shloka :   3

ऋषयश्चापि ते सर्वे नैमिषारण्यवासिनः ॥ अथायमर्थः प्रष्टव्य इति कृत्वा विनिश्चयम् ॥ ७.२,१.३॥
ṛṣayaścāpi te sarve naimiṣāraṇyavāsinaḥ || athāyamarthaḥ praṣṭavya iti kṛtvā viniścayam || 7.2,1.3||

Samhita : 12

Adhyaya :   1

Shloka :   4

कृत्वा यथा स्वकं कृत्यं प्रत्यहं ते यथा पुरा ॥ भगवंतमुपायांतं समीक्ष्य समुपाविशन् ॥ ७.२,१.४॥
kṛtvā yathā svakaṃ kṛtyaṃ pratyahaṃ te yathā purā || bhagavaṃtamupāyāṃtaṃ samīkṣya samupāviśan || 7.2,1.4||

Samhita : 12

Adhyaya :   1

Shloka :   5

अथासौ नियमस्यांते भगवानम्बरोद्भवः ॥ मध्ये मुनिसभायास्तु भेजे कॢप्तं वरासनम् ॥ ७.२,१.५॥
athāsau niyamasyāṃte bhagavānambarodbhavaḥ || madhye munisabhāyāstu bheje kḷptaṃ varāsanam || 7.2,1.5||

Samhita : 12

Adhyaya :   1

Shloka :   6

सुखासनोपविष्टश्च वायुर्लोकनमस्कृतः ॥ श्रीमद्विभूतिमीशस्य हृदि कृत्वेदमब्रवीत् ॥ ७.२,१.६॥
sukhāsanopaviṣṭaśca vāyurlokanamaskṛtaḥ || śrīmadvibhūtimīśasya hṛdi kṛtvedamabravīt || 7.2,1.6||

Samhita : 12

Adhyaya :   1

Shloka :   7

तं प्रपद्ये महादेवं सर्वज्ञमपराजितम् ॥ विभूतिस्सकलं यस्य चराचरमिदं जगत् ॥ ७.२,१.७॥
taṃ prapadye mahādevaṃ sarvajñamaparājitam || vibhūtissakalaṃ yasya carācaramidaṃ jagat || 7.2,1.7||

Samhita : 12

Adhyaya :   1

Shloka :   8

इत्याकर्ण्य शुभां वाणीमृषयः क्षीणकल्मषाः ॥ विभूतिविस्तरं श्रोतुमूचुस्ते परमं वचः ॥ ७.२,१.८॥
ityākarṇya śubhāṃ vāṇīmṛṣayaḥ kṣīṇakalmaṣāḥ || vibhūtivistaraṃ śrotumūcuste paramaṃ vacaḥ || 7.2,1.8||

Samhita : 12

Adhyaya :   1

Shloka :   9

ऋषय ऊचुः॥
उक्तं भगवता वृत्तमुपमन्योर्महात्मनः ॥ क्षीरार्थेनापि तपसा यत्प्राप्तं परमेश्वरात् ॥ ७.२,१.९॥
uktaṃ bhagavatā vṛttamupamanyormahātmanaḥ || kṣīrārthenāpi tapasā yatprāptaṃ parameśvarāt || 7.2,1.9||

Samhita : 12

Adhyaya :   1

Shloka :   10

दृष्टो ऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा ॥ धौम्याग्रजस्ततस्तेन कृत्वा पाशुपतं व्रतम् ॥ ७.२,१.१०॥
dṛṣṭo 'sau vāsudevena kṛṣṇenākliṣṭakarmaṇā || dhaumyāgrajastatastena kṛtvā pāśupataṃ vratam || 7.2,1.10||

Samhita : 12

Adhyaya :   1

Shloka :   11

प्राप्तं च परमं ज्ञानमिति प्रागेव शुश्रुम ॥ कथं स लब्धवान् कृष्णो ज्ञानं पाशुपतं परम् ॥ ७.२,१.११॥
prāptaṃ ca paramaṃ jñānamiti prāgeva śuśruma || kathaṃ sa labdhavān kṛṣṇo jñānaṃ pāśupataṃ param || 7.2,1.11||

Samhita : 12

Adhyaya :   1

Shloka :   12

वायुरुवाच॥
स्वेच्छया ह्यवतीर्णोपि वासुदेवस्सनातनः ॥ निंदयन्निव मानुष्यं देहशुद्धिं चकार सः ॥ ७.२,१.१२॥
svecchayā hyavatīrṇopi vāsudevassanātanaḥ || niṃdayanniva mānuṣyaṃ dehaśuddhiṃ cakāra saḥ || 7.2,1.12||

Samhita : 12

Adhyaya :   1

Shloka :   13

पुत्रार्थं हि तपस्तप्तुं गतस्तस्य महामुनेः ॥ आश्रमं मुनिभिर्दृष्टं दृष्टवांस्तत्र वै मुनिम् ॥ ७.२,१.१३॥
putrārthaṃ hi tapastaptuṃ gatastasya mahāmuneḥ || āśramaṃ munibhirdṛṣṭaṃ dṛṣṭavāṃstatra vai munim || 7.2,1.13||

Samhita : 12

Adhyaya :   1

Shloka :   14

भस्मावदातसर्वांगं त्रिपुंड्रांकितमस्तकम् ॥ रुद्राक्षमालाभरणं जटामंडलमंडितम् ॥ ७.२,१.१४॥
bhasmāvadātasarvāṃgaṃ tripuṃḍrāṃkitamastakam || rudrākṣamālābharaṇaṃ jaṭāmaṃḍalamaṃḍitam || 7.2,1.14||

Samhita : 12

Adhyaya :   1

Shloka :   15

तच्छिष्यभूतैर्मुनिभिश्शास्त्रैर्वेदमिवावृतम् ॥ शिवध्यानरतं शांतमुपमन्युं महाद्युतिम् ॥ ७.२,१.१५॥
tacchiṣyabhūtairmunibhiśśāstrairvedamivāvṛtam || śivadhyānarataṃ śāṃtamupamanyuṃ mahādyutim || 7.2,1.15||

Samhita : 12

Adhyaya :   1

Shloka :   16

नमश्चकार तं दृष्ट्वा हृष्टसर्वतनूरुहः ॥ बहुमानेन कृष्णो ऽसौ त्रिः कृत्वा तु प्रदक्षिणाम् ॥ स्तुतिं चकार सुप्रीत्या नतस्कंधः कृताञ्जलिः ॥ ७.२,१.१६॥
namaścakāra taṃ dṛṣṭvā hṛṣṭasarvatanūruhaḥ || bahumānena kṛṣṇo 'sau triḥ kṛtvā tu pradakṣiṇām || stutiṃ cakāra suprītyā nataskaṃdhaḥ kṛtāñjaliḥ || 7.2,1.16||

Samhita : 12

Adhyaya :   1

Shloka :   17

तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः ॥ नष्टमासीन्मलं सर्वं मायाजं कार्ममेव च ॥ ७.२,१.१७॥
tasyāvalokanādeva muneḥ kṛṣṇasya dhīmataḥ || naṣṭamāsīnmalaṃ sarvaṃ māyājaṃ kārmameva ca || 7.2,1.17||

Samhita : 12

Adhyaya :   1

Shloka :   18

तपःक्षीणमलं कृष्णमुपमन्युर्यथाविधिः ॥ भस्मनोद्धूल्य तं मन्त्रैरग्निरित्यादिभिः क्रमात् ॥ ७.२,१.१८॥
tapaḥkṣīṇamalaṃ kṛṣṇamupamanyuryathāvidhiḥ || bhasmanoddhūlya taṃ mantrairagnirityādibhiḥ kramāt || 7.2,1.18||

Samhita : 12

Adhyaya :   1

Shloka :   19

अथ पाशुपतं साक्षाद्व्रतं द्वादशमासिकम् ॥ कारयित्वा मुनिस्तस्मै प्रददौ ज्ञानमुत्तमम् ॥ ७.२,१.१९॥
atha pāśupataṃ sākṣādvrataṃ dvādaśamāsikam || kārayitvā munistasmai pradadau jñānamuttamam || 7.2,1.19||

Samhita : 12

Adhyaya :   1

Shloka :   20

तदाप्रभृति तं कृष्णं मुनयश्शंसितव्रताः ॥ दिव्याः पाशुपताः सर्वे परिवृत्योपतस्थिरे ॥ ७.२,१.२०॥
tadāprabhṛti taṃ kṛṣṇaṃ munayaśśaṃsitavratāḥ || divyāḥ pāśupatāḥ sarve parivṛtyopatasthire || 7.2,1.20||

Samhita : 12

Adhyaya :   1

Shloka :   21

ततो गुरुनियोगाद्वै कृष्णः परमशक्तिमान् ॥ तपश्चकार पुत्रार्थं सांबमुद्दिश्य शंकरम् ॥ ७.२,१.२१॥
tato guruniyogādvai kṛṣṇaḥ paramaśaktimān || tapaścakāra putrārthaṃ sāṃbamuddiśya śaṃkaram || 7.2,1.21||

Samhita : 12

Adhyaya :   1

Shloka :   22

तपसो तेन वर्षांते दृष्टो ऽसौ परमेश्वरः ॥ श्रिया परमया युक्तस्सांबश्च सगणश्शिवः ॥ ७.२,१.२२॥
tapaso tena varṣāṃte dṛṣṭo 'sau parameśvaraḥ || śriyā paramayā yuktassāṃbaśca sagaṇaśśivaḥ || 7.2,1.22||

Samhita : 12

Adhyaya :   1

Shloka :   23

वरार्थमाविर्भूतस्य हरस्य सुभगाकृतेः ॥ स्तुतिं चकार नत्वासौ कृष्णः सम्यक्कृतांजलिः ॥ ७.२,१.२३॥
varārthamāvirbhūtasya harasya subhagākṛteḥ || stutiṃ cakāra natvāsau kṛṣṇaḥ samyakkṛtāṃjaliḥ || 7.2,1.23||

Samhita : 12

Adhyaya :   1

Shloka :   24

सांबं समगणव्यग्रो लब्धवान्पुत्रमात्मनः ॥ तपसा तुष्टचित्तेन दत्तं विष्णोश्शिवेन वै ॥ ७.२,१.२४॥
sāṃbaṃ samagaṇavyagro labdhavānputramātmanaḥ || tapasā tuṣṭacittena dattaṃ viṣṇośśivena vai || 7.2,1.24||

Samhita : 12

Adhyaya :   1

Shloka :   25

यस्मात्सांबो महादेवः प्रददौ पुत्रमात्मनः ॥ तस्माज्जांबवतीसूनुं सांबं चक्रे स नामतः ॥ ७.२,१.२५॥
yasmātsāṃbo mahādevaḥ pradadau putramātmanaḥ || tasmājjāṃbavatīsūnuṃ sāṃbaṃ cakre sa nāmataḥ || 7.2,1.25||

Samhita : 12

Adhyaya :   1

Shloka :   26

तदेतत्कथितं सर्वं कृष्णस्यामितकर्मणः ॥ महर्षेर्ज्ञानलाभश्च पुत्रलाभश्च शंकरात् ॥ ७.२,१.२६॥
tadetatkathitaṃ sarvaṃ kṛṣṇasyāmitakarmaṇaḥ || maharṣerjñānalābhaśca putralābhaśca śaṃkarāt || 7.2,1.26||

Samhita : 12

Adhyaya :   1

Shloka :   27

य इदं कीर्तयेन्नित्यं शृणुयाच्छ्रावयेत्तथा ॥ स विष्णोर्ज्ञानमासाद्य तेनैव सह मोदते ॥ ७.२,१.२७॥
ya idaṃ kīrtayennityaṃ śṛṇuyācchrāvayettathā || sa viṣṇorjñānamāsādya tenaiva saha modate || 7.2,1.27||

Samhita : 12

Adhyaya :   1

Shloka :   28

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे कृष्णपुत्रप्राप्तिवर्णनं नम प्रथमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe kṛṣṇaputraprāptivarṇanaṃ nama prathamo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   1

Shloka :   29

ओं
oṃ

Samhita : 12

Adhyaya :   1

Shloka :   1

नमस्समस्तसंसारचक्रभ्रमणहेतवे ॥ गौरीकुचतटद्वन्द्वकुंकुमांकितवक्षसे ॥ ७.२,१.१॥
namassamastasaṃsāracakrabhramaṇahetave || gaurīkucataṭadvandvakuṃkumāṃkitavakṣase || 7.2,1.1||

Samhita : 12

Adhyaya :   1

Shloka :   2

सूत उवाच॥
उक्त्वा भगवतो लब्धप्रसादादुपमन्युना ॥ नियमादुत्थितो वायुर्मध्ये प्राप्ते दिवाकरे ॥ ७.२,१.२॥
uktvā bhagavato labdhaprasādādupamanyunā || niyamādutthito vāyurmadhye prāpte divākare || 7.2,1.2||

Samhita : 12

Adhyaya :   1

Shloka :   3

ऋषयश्चापि ते सर्वे नैमिषारण्यवासिनः ॥ अथायमर्थः प्रष्टव्य इति कृत्वा विनिश्चयम् ॥ ७.२,१.३॥
ṛṣayaścāpi te sarve naimiṣāraṇyavāsinaḥ || athāyamarthaḥ praṣṭavya iti kṛtvā viniścayam || 7.2,1.3||

Samhita : 12

Adhyaya :   1

Shloka :   4

कृत्वा यथा स्वकं कृत्यं प्रत्यहं ते यथा पुरा ॥ भगवंतमुपायांतं समीक्ष्य समुपाविशन् ॥ ७.२,१.४॥
kṛtvā yathā svakaṃ kṛtyaṃ pratyahaṃ te yathā purā || bhagavaṃtamupāyāṃtaṃ samīkṣya samupāviśan || 7.2,1.4||

Samhita : 12

Adhyaya :   1

Shloka :   5

अथासौ नियमस्यांते भगवानम्बरोद्भवः ॥ मध्ये मुनिसभायास्तु भेजे कॢप्तं वरासनम् ॥ ७.२,१.५॥
athāsau niyamasyāṃte bhagavānambarodbhavaḥ || madhye munisabhāyāstu bheje kḷptaṃ varāsanam || 7.2,1.5||

Samhita : 12

Adhyaya :   1

Shloka :   6

सुखासनोपविष्टश्च वायुर्लोकनमस्कृतः ॥ श्रीमद्विभूतिमीशस्य हृदि कृत्वेदमब्रवीत् ॥ ७.२,१.६॥
sukhāsanopaviṣṭaśca vāyurlokanamaskṛtaḥ || śrīmadvibhūtimīśasya hṛdi kṛtvedamabravīt || 7.2,1.6||

Samhita : 12

Adhyaya :   1

Shloka :   7

तं प्रपद्ये महादेवं सर्वज्ञमपराजितम् ॥ विभूतिस्सकलं यस्य चराचरमिदं जगत् ॥ ७.२,१.७॥
taṃ prapadye mahādevaṃ sarvajñamaparājitam || vibhūtissakalaṃ yasya carācaramidaṃ jagat || 7.2,1.7||

Samhita : 12

Adhyaya :   1

Shloka :   8

इत्याकर्ण्य शुभां वाणीमृषयः क्षीणकल्मषाः ॥ विभूतिविस्तरं श्रोतुमूचुस्ते परमं वचः ॥ ७.२,१.८॥
ityākarṇya śubhāṃ vāṇīmṛṣayaḥ kṣīṇakalmaṣāḥ || vibhūtivistaraṃ śrotumūcuste paramaṃ vacaḥ || 7.2,1.8||

Samhita : 12

Adhyaya :   1

Shloka :   9

ऋषय ऊचुः॥
उक्तं भगवता वृत्तमुपमन्योर्महात्मनः ॥ क्षीरार्थेनापि तपसा यत्प्राप्तं परमेश्वरात् ॥ ७.२,१.९॥
uktaṃ bhagavatā vṛttamupamanyormahātmanaḥ || kṣīrārthenāpi tapasā yatprāptaṃ parameśvarāt || 7.2,1.9||

Samhita : 12

Adhyaya :   1

Shloka :   10

दृष्टो ऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा ॥ धौम्याग्रजस्ततस्तेन कृत्वा पाशुपतं व्रतम् ॥ ७.२,१.१०॥
dṛṣṭo 'sau vāsudevena kṛṣṇenākliṣṭakarmaṇā || dhaumyāgrajastatastena kṛtvā pāśupataṃ vratam || 7.2,1.10||

Samhita : 12

Adhyaya :   1

Shloka :   11

प्राप्तं च परमं ज्ञानमिति प्रागेव शुश्रुम ॥ कथं स लब्धवान् कृष्णो ज्ञानं पाशुपतं परम् ॥ ७.२,१.११॥
prāptaṃ ca paramaṃ jñānamiti prāgeva śuśruma || kathaṃ sa labdhavān kṛṣṇo jñānaṃ pāśupataṃ param || 7.2,1.11||

Samhita : 12

Adhyaya :   1

Shloka :   12

वायुरुवाच॥
स्वेच्छया ह्यवतीर्णोपि वासुदेवस्सनातनः ॥ निंदयन्निव मानुष्यं देहशुद्धिं चकार सः ॥ ७.२,१.१२॥
svecchayā hyavatīrṇopi vāsudevassanātanaḥ || niṃdayanniva mānuṣyaṃ dehaśuddhiṃ cakāra saḥ || 7.2,1.12||

Samhita : 12

Adhyaya :   1

Shloka :   13

पुत्रार्थं हि तपस्तप्तुं गतस्तस्य महामुनेः ॥ आश्रमं मुनिभिर्दृष्टं दृष्टवांस्तत्र वै मुनिम् ॥ ७.२,१.१३॥
putrārthaṃ hi tapastaptuṃ gatastasya mahāmuneḥ || āśramaṃ munibhirdṛṣṭaṃ dṛṣṭavāṃstatra vai munim || 7.2,1.13||

Samhita : 12

Adhyaya :   1

Shloka :   14

भस्मावदातसर्वांगं त्रिपुंड्रांकितमस्तकम् ॥ रुद्राक्षमालाभरणं जटामंडलमंडितम् ॥ ७.२,१.१४॥
bhasmāvadātasarvāṃgaṃ tripuṃḍrāṃkitamastakam || rudrākṣamālābharaṇaṃ jaṭāmaṃḍalamaṃḍitam || 7.2,1.14||

Samhita : 12

Adhyaya :   1

Shloka :   15

तच्छिष्यभूतैर्मुनिभिश्शास्त्रैर्वेदमिवावृतम् ॥ शिवध्यानरतं शांतमुपमन्युं महाद्युतिम् ॥ ७.२,१.१५॥
tacchiṣyabhūtairmunibhiśśāstrairvedamivāvṛtam || śivadhyānarataṃ śāṃtamupamanyuṃ mahādyutim || 7.2,1.15||

Samhita : 12

Adhyaya :   1

Shloka :   16

नमश्चकार तं दृष्ट्वा हृष्टसर्वतनूरुहः ॥ बहुमानेन कृष्णो ऽसौ त्रिः कृत्वा तु प्रदक्षिणाम् ॥ स्तुतिं चकार सुप्रीत्या नतस्कंधः कृताञ्जलिः ॥ ७.२,१.१६॥
namaścakāra taṃ dṛṣṭvā hṛṣṭasarvatanūruhaḥ || bahumānena kṛṣṇo 'sau triḥ kṛtvā tu pradakṣiṇām || stutiṃ cakāra suprītyā nataskaṃdhaḥ kṛtāñjaliḥ || 7.2,1.16||

Samhita : 12

Adhyaya :   1

Shloka :   17

तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः ॥ नष्टमासीन्मलं सर्वं मायाजं कार्ममेव च ॥ ७.२,१.१७॥
tasyāvalokanādeva muneḥ kṛṣṇasya dhīmataḥ || naṣṭamāsīnmalaṃ sarvaṃ māyājaṃ kārmameva ca || 7.2,1.17||

Samhita : 12

Adhyaya :   1

Shloka :   18

तपःक्षीणमलं कृष्णमुपमन्युर्यथाविधिः ॥ भस्मनोद्धूल्य तं मन्त्रैरग्निरित्यादिभिः क्रमात् ॥ ७.२,१.१८॥
tapaḥkṣīṇamalaṃ kṛṣṇamupamanyuryathāvidhiḥ || bhasmanoddhūlya taṃ mantrairagnirityādibhiḥ kramāt || 7.2,1.18||

Samhita : 12

Adhyaya :   1

Shloka :   19

अथ पाशुपतं साक्षाद्व्रतं द्वादशमासिकम् ॥ कारयित्वा मुनिस्तस्मै प्रददौ ज्ञानमुत्तमम् ॥ ७.२,१.१९॥
atha pāśupataṃ sākṣādvrataṃ dvādaśamāsikam || kārayitvā munistasmai pradadau jñānamuttamam || 7.2,1.19||

Samhita : 12

Adhyaya :   1

Shloka :   20

तदाप्रभृति तं कृष्णं मुनयश्शंसितव्रताः ॥ दिव्याः पाशुपताः सर्वे परिवृत्योपतस्थिरे ॥ ७.२,१.२०॥
tadāprabhṛti taṃ kṛṣṇaṃ munayaśśaṃsitavratāḥ || divyāḥ pāśupatāḥ sarve parivṛtyopatasthire || 7.2,1.20||

Samhita : 12

Adhyaya :   1

Shloka :   21

ततो गुरुनियोगाद्वै कृष्णः परमशक्तिमान् ॥ तपश्चकार पुत्रार्थं सांबमुद्दिश्य शंकरम् ॥ ७.२,१.२१॥
tato guruniyogādvai kṛṣṇaḥ paramaśaktimān || tapaścakāra putrārthaṃ sāṃbamuddiśya śaṃkaram || 7.2,1.21||

Samhita : 12

Adhyaya :   1

Shloka :   22

तपसो तेन वर्षांते दृष्टो ऽसौ परमेश्वरः ॥ श्रिया परमया युक्तस्सांबश्च सगणश्शिवः ॥ ७.२,१.२२॥
tapaso tena varṣāṃte dṛṣṭo 'sau parameśvaraḥ || śriyā paramayā yuktassāṃbaśca sagaṇaśśivaḥ || 7.2,1.22||

Samhita : 12

Adhyaya :   1

Shloka :   23

वरार्थमाविर्भूतस्य हरस्य सुभगाकृतेः ॥ स्तुतिं चकार नत्वासौ कृष्णः सम्यक्कृतांजलिः ॥ ७.२,१.२३॥
varārthamāvirbhūtasya harasya subhagākṛteḥ || stutiṃ cakāra natvāsau kṛṣṇaḥ samyakkṛtāṃjaliḥ || 7.2,1.23||

Samhita : 12

Adhyaya :   1

Shloka :   24

सांबं समगणव्यग्रो लब्धवान्पुत्रमात्मनः ॥ तपसा तुष्टचित्तेन दत्तं विष्णोश्शिवेन वै ॥ ७.२,१.२४॥
sāṃbaṃ samagaṇavyagro labdhavānputramātmanaḥ || tapasā tuṣṭacittena dattaṃ viṣṇośśivena vai || 7.2,1.24||

Samhita : 12

Adhyaya :   1

Shloka :   25

यस्मात्सांबो महादेवः प्रददौ पुत्रमात्मनः ॥ तस्माज्जांबवतीसूनुं सांबं चक्रे स नामतः ॥ ७.२,१.२५॥
yasmātsāṃbo mahādevaḥ pradadau putramātmanaḥ || tasmājjāṃbavatīsūnuṃ sāṃbaṃ cakre sa nāmataḥ || 7.2,1.25||

Samhita : 12

Adhyaya :   1

Shloka :   26

तदेतत्कथितं सर्वं कृष्णस्यामितकर्मणः ॥ महर्षेर्ज्ञानलाभश्च पुत्रलाभश्च शंकरात् ॥ ७.२,१.२६॥
tadetatkathitaṃ sarvaṃ kṛṣṇasyāmitakarmaṇaḥ || maharṣerjñānalābhaśca putralābhaśca śaṃkarāt || 7.2,1.26||

Samhita : 12

Adhyaya :   1

Shloka :   27

य इदं कीर्तयेन्नित्यं शृणुयाच्छ्रावयेत्तथा ॥ स विष्णोर्ज्ञानमासाद्य तेनैव सह मोदते ॥ ७.२,१.२७॥
ya idaṃ kīrtayennityaṃ śṛṇuyācchrāvayettathā || sa viṣṇorjñānamāsādya tenaiva saha modate || 7.2,1.27||

Samhita : 12

Adhyaya :   1

Shloka :   28

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे कृष्णपुत्रप्राप्तिवर्णनं नम प्रथमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe kṛṣṇaputraprāptivarṇanaṃ nama prathamo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   1

Shloka :   29

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In