| |
|

This overlay will guide you through the buttons:

ओं
oṃ
नमस्समस्तसंसारचक्रभ्रमणहेतवे ॥ गौरीकुचतटद्वन्द्वकुंकुमांकितवक्षसे ॥ ७.२,१.१॥
namassamastasaṃsāracakrabhramaṇahetave .. gaurīkucataṭadvandvakuṃkumāṃkitavakṣase .. 7.2,1.1..
सूत उवाच॥
उक्त्वा भगवतो लब्धप्रसादादुपमन्युना ॥ नियमादुत्थितो वायुर्मध्ये प्राप्ते दिवाकरे ॥ ७.२,१.२॥
uktvā bhagavato labdhaprasādādupamanyunā .. niyamādutthito vāyurmadhye prāpte divākare .. 7.2,1.2..
ऋषयश्चापि ते सर्वे नैमिषारण्यवासिनः ॥ अथायमर्थः प्रष्टव्य इति कृत्वा विनिश्चयम् ॥ ७.२,१.३॥
ṛṣayaścāpi te sarve naimiṣāraṇyavāsinaḥ .. athāyamarthaḥ praṣṭavya iti kṛtvā viniścayam .. 7.2,1.3..
कृत्वा यथा स्वकं कृत्यं प्रत्यहं ते यथा पुरा ॥ भगवंतमुपायांतं समीक्ष्य समुपाविशन् ॥ ७.२,१.४॥
kṛtvā yathā svakaṃ kṛtyaṃ pratyahaṃ te yathā purā .. bhagavaṃtamupāyāṃtaṃ samīkṣya samupāviśan .. 7.2,1.4..
अथासौ नियमस्यांते भगवानम्बरोद्भवः ॥ मध्ये मुनिसभायास्तु भेजे कॢप्तं वरासनम् ॥ ७.२,१.५॥
athāsau niyamasyāṃte bhagavānambarodbhavaḥ .. madhye munisabhāyāstu bheje kḷptaṃ varāsanam .. 7.2,1.5..
सुखासनोपविष्टश्च वायुर्लोकनमस्कृतः ॥ श्रीमद्विभूतिमीशस्य हृदि कृत्वेदमब्रवीत् ॥ ७.२,१.६॥
sukhāsanopaviṣṭaśca vāyurlokanamaskṛtaḥ .. śrīmadvibhūtimīśasya hṛdi kṛtvedamabravīt .. 7.2,1.6..
तं प्रपद्ये महादेवं सर्वज्ञमपराजितम् ॥ विभूतिस्सकलं यस्य चराचरमिदं जगत् ॥ ७.२,१.७॥
taṃ prapadye mahādevaṃ sarvajñamaparājitam .. vibhūtissakalaṃ yasya carācaramidaṃ jagat .. 7.2,1.7..
इत्याकर्ण्य शुभां वाणीमृषयः क्षीणकल्मषाः ॥ विभूतिविस्तरं श्रोतुमूचुस्ते परमं वचः ॥ ७.२,१.८॥
ityākarṇya śubhāṃ vāṇīmṛṣayaḥ kṣīṇakalmaṣāḥ .. vibhūtivistaraṃ śrotumūcuste paramaṃ vacaḥ .. 7.2,1.8..
ऋषय ऊचुः॥
उक्तं भगवता वृत्तमुपमन्योर्महात्मनः ॥ क्षीरार्थेनापि तपसा यत्प्राप्तं परमेश्वरात् ॥ ७.२,१.९॥
uktaṃ bhagavatā vṛttamupamanyormahātmanaḥ .. kṣīrārthenāpi tapasā yatprāptaṃ parameśvarāt .. 7.2,1.9..
दृष्टो ऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा ॥ धौम्याग्रजस्ततस्तेन कृत्वा पाशुपतं व्रतम् ॥ ७.२,१.१०॥
dṛṣṭo 'sau vāsudevena kṛṣṇenākliṣṭakarmaṇā .. dhaumyāgrajastatastena kṛtvā pāśupataṃ vratam .. 7.2,1.10..
प्राप्तं च परमं ज्ञानमिति प्रागेव शुश्रुम ॥ कथं स लब्धवान् कृष्णो ज्ञानं पाशुपतं परम् ॥ ७.२,१.११॥
prāptaṃ ca paramaṃ jñānamiti prāgeva śuśruma .. kathaṃ sa labdhavān kṛṣṇo jñānaṃ pāśupataṃ param .. 7.2,1.11..
वायुरुवाच॥
स्वेच्छया ह्यवतीर्णोपि वासुदेवस्सनातनः ॥ निंदयन्निव मानुष्यं देहशुद्धिं चकार सः ॥ ७.२,१.१२॥
svecchayā hyavatīrṇopi vāsudevassanātanaḥ .. niṃdayanniva mānuṣyaṃ dehaśuddhiṃ cakāra saḥ .. 7.2,1.12..
पुत्रार्थं हि तपस्तप्तुं गतस्तस्य महामुनेः ॥ आश्रमं मुनिभिर्दृष्टं दृष्टवांस्तत्र वै मुनिम् ॥ ७.२,१.१३॥
putrārthaṃ hi tapastaptuṃ gatastasya mahāmuneḥ .. āśramaṃ munibhirdṛṣṭaṃ dṛṣṭavāṃstatra vai munim .. 7.2,1.13..
भस्मावदातसर्वांगं त्रिपुंड्रांकितमस्तकम् ॥ रुद्राक्षमालाभरणं जटामंडलमंडितम् ॥ ७.२,१.१४॥
bhasmāvadātasarvāṃgaṃ tripuṃḍrāṃkitamastakam .. rudrākṣamālābharaṇaṃ jaṭāmaṃḍalamaṃḍitam .. 7.2,1.14..
तच्छिष्यभूतैर्मुनिभिश्शास्त्रैर्वेदमिवावृतम् ॥ शिवध्यानरतं शांतमुपमन्युं महाद्युतिम् ॥ ७.२,१.१५॥
tacchiṣyabhūtairmunibhiśśāstrairvedamivāvṛtam .. śivadhyānarataṃ śāṃtamupamanyuṃ mahādyutim .. 7.2,1.15..
नमश्चकार तं दृष्ट्वा हृष्टसर्वतनूरुहः ॥ बहुमानेन कृष्णो ऽसौ त्रिः कृत्वा तु प्रदक्षिणाम् ॥ स्तुतिं चकार सुप्रीत्या नतस्कंधः कृताञ्जलिः ॥ ७.२,१.१६॥
namaścakāra taṃ dṛṣṭvā hṛṣṭasarvatanūruhaḥ .. bahumānena kṛṣṇo 'sau triḥ kṛtvā tu pradakṣiṇām .. stutiṃ cakāra suprītyā nataskaṃdhaḥ kṛtāñjaliḥ .. 7.2,1.16..
तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः ॥ नष्टमासीन्मलं सर्वं मायाजं कार्ममेव च ॥ ७.२,१.१७॥
tasyāvalokanādeva muneḥ kṛṣṇasya dhīmataḥ .. naṣṭamāsīnmalaṃ sarvaṃ māyājaṃ kārmameva ca .. 7.2,1.17..
तपःक्षीणमलं कृष्णमुपमन्युर्यथाविधिः ॥ भस्मनोद्धूल्य तं मन्त्रैरग्निरित्यादिभिः क्रमात् ॥ ७.२,१.१८॥
tapaḥkṣīṇamalaṃ kṛṣṇamupamanyuryathāvidhiḥ .. bhasmanoddhūlya taṃ mantrairagnirityādibhiḥ kramāt .. 7.2,1.18..
अथ पाशुपतं साक्षाद्व्रतं द्वादशमासिकम् ॥ कारयित्वा मुनिस्तस्मै प्रददौ ज्ञानमुत्तमम् ॥ ७.२,१.१९॥
atha pāśupataṃ sākṣādvrataṃ dvādaśamāsikam .. kārayitvā munistasmai pradadau jñānamuttamam .. 7.2,1.19..
तदाप्रभृति तं कृष्णं मुनयश्शंसितव्रताः ॥ दिव्याः पाशुपताः सर्वे परिवृत्योपतस्थिरे ॥ ७.२,१.२०॥
tadāprabhṛti taṃ kṛṣṇaṃ munayaśśaṃsitavratāḥ .. divyāḥ pāśupatāḥ sarve parivṛtyopatasthire .. 7.2,1.20..
ततो गुरुनियोगाद्वै कृष्णः परमशक्तिमान् ॥ तपश्चकार पुत्रार्थं सांबमुद्दिश्य शंकरम् ॥ ७.२,१.२१॥
tato guruniyogādvai kṛṣṇaḥ paramaśaktimān .. tapaścakāra putrārthaṃ sāṃbamuddiśya śaṃkaram .. 7.2,1.21..
तपसो तेन वर्षांते दृष्टो ऽसौ परमेश्वरः ॥ श्रिया परमया युक्तस्सांबश्च सगणश्शिवः ॥ ७.२,१.२२॥
tapaso tena varṣāṃte dṛṣṭo 'sau parameśvaraḥ .. śriyā paramayā yuktassāṃbaśca sagaṇaśśivaḥ .. 7.2,1.22..
वरार्थमाविर्भूतस्य हरस्य सुभगाकृतेः ॥ स्तुतिं चकार नत्वासौ कृष्णः सम्यक्कृतांजलिः ॥ ७.२,१.२३॥
varārthamāvirbhūtasya harasya subhagākṛteḥ .. stutiṃ cakāra natvāsau kṛṣṇaḥ samyakkṛtāṃjaliḥ .. 7.2,1.23..
सांबं समगणव्यग्रो लब्धवान्पुत्रमात्मनः ॥ तपसा तुष्टचित्तेन दत्तं विष्णोश्शिवेन वै ॥ ७.२,१.२४॥
sāṃbaṃ samagaṇavyagro labdhavānputramātmanaḥ .. tapasā tuṣṭacittena dattaṃ viṣṇośśivena vai .. 7.2,1.24..
यस्मात्सांबो महादेवः प्रददौ पुत्रमात्मनः ॥ तस्माज्जांबवतीसूनुं सांबं चक्रे स नामतः ॥ ७.२,१.२५॥
yasmātsāṃbo mahādevaḥ pradadau putramātmanaḥ .. tasmājjāṃbavatīsūnuṃ sāṃbaṃ cakre sa nāmataḥ .. 7.2,1.25..
तदेतत्कथितं सर्वं कृष्णस्यामितकर्मणः ॥ महर्षेर्ज्ञानलाभश्च पुत्रलाभश्च शंकरात् ॥ ७.२,१.२६॥
tadetatkathitaṃ sarvaṃ kṛṣṇasyāmitakarmaṇaḥ .. maharṣerjñānalābhaśca putralābhaśca śaṃkarāt .. 7.2,1.26..
य इदं कीर्तयेन्नित्यं शृणुयाच्छ्रावयेत्तथा ॥ स विष्णोर्ज्ञानमासाद्य तेनैव सह मोदते ॥ ७.२,१.२७॥
ya idaṃ kīrtayennityaṃ śṛṇuyācchrāvayettathā .. sa viṣṇorjñānamāsādya tenaiva saha modate .. 7.2,1.27..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे कृष्णपुत्रप्राप्तिवर्णनं नम प्रथमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe kṛṣṇaputraprāptivarṇanaṃ nama prathamo 'dhyāyaḥ..
ओं
oṃ
नमस्समस्तसंसारचक्रभ्रमणहेतवे ॥ गौरीकुचतटद्वन्द्वकुंकुमांकितवक्षसे ॥ ७.२,१.१॥
namassamastasaṃsāracakrabhramaṇahetave .. gaurīkucataṭadvandvakuṃkumāṃkitavakṣase .. 7.2,1.1..
सूत उवाच॥
उक्त्वा भगवतो लब्धप्रसादादुपमन्युना ॥ नियमादुत्थितो वायुर्मध्ये प्राप्ते दिवाकरे ॥ ७.२,१.२॥
uktvā bhagavato labdhaprasādādupamanyunā .. niyamādutthito vāyurmadhye prāpte divākare .. 7.2,1.2..
ऋषयश्चापि ते सर्वे नैमिषारण्यवासिनः ॥ अथायमर्थः प्रष्टव्य इति कृत्वा विनिश्चयम् ॥ ७.२,१.३॥
ṛṣayaścāpi te sarve naimiṣāraṇyavāsinaḥ .. athāyamarthaḥ praṣṭavya iti kṛtvā viniścayam .. 7.2,1.3..
कृत्वा यथा स्वकं कृत्यं प्रत्यहं ते यथा पुरा ॥ भगवंतमुपायांतं समीक्ष्य समुपाविशन् ॥ ७.२,१.४॥
kṛtvā yathā svakaṃ kṛtyaṃ pratyahaṃ te yathā purā .. bhagavaṃtamupāyāṃtaṃ samīkṣya samupāviśan .. 7.2,1.4..
अथासौ नियमस्यांते भगवानम्बरोद्भवः ॥ मध्ये मुनिसभायास्तु भेजे कॢप्तं वरासनम् ॥ ७.२,१.५॥
athāsau niyamasyāṃte bhagavānambarodbhavaḥ .. madhye munisabhāyāstu bheje kḷptaṃ varāsanam .. 7.2,1.5..
सुखासनोपविष्टश्च वायुर्लोकनमस्कृतः ॥ श्रीमद्विभूतिमीशस्य हृदि कृत्वेदमब्रवीत् ॥ ७.२,१.६॥
sukhāsanopaviṣṭaśca vāyurlokanamaskṛtaḥ .. śrīmadvibhūtimīśasya hṛdi kṛtvedamabravīt .. 7.2,1.6..
तं प्रपद्ये महादेवं सर्वज्ञमपराजितम् ॥ विभूतिस्सकलं यस्य चराचरमिदं जगत् ॥ ७.२,१.७॥
taṃ prapadye mahādevaṃ sarvajñamaparājitam .. vibhūtissakalaṃ yasya carācaramidaṃ jagat .. 7.2,1.7..
इत्याकर्ण्य शुभां वाणीमृषयः क्षीणकल्मषाः ॥ विभूतिविस्तरं श्रोतुमूचुस्ते परमं वचः ॥ ७.२,१.८॥
ityākarṇya śubhāṃ vāṇīmṛṣayaḥ kṣīṇakalmaṣāḥ .. vibhūtivistaraṃ śrotumūcuste paramaṃ vacaḥ .. 7.2,1.8..
ऋषय ऊचुः॥
उक्तं भगवता वृत्तमुपमन्योर्महात्मनः ॥ क्षीरार्थेनापि तपसा यत्प्राप्तं परमेश्वरात् ॥ ७.२,१.९॥
uktaṃ bhagavatā vṛttamupamanyormahātmanaḥ .. kṣīrārthenāpi tapasā yatprāptaṃ parameśvarāt .. 7.2,1.9..
दृष्टो ऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा ॥ धौम्याग्रजस्ततस्तेन कृत्वा पाशुपतं व्रतम् ॥ ७.२,१.१०॥
dṛṣṭo 'sau vāsudevena kṛṣṇenākliṣṭakarmaṇā .. dhaumyāgrajastatastena kṛtvā pāśupataṃ vratam .. 7.2,1.10..
प्राप्तं च परमं ज्ञानमिति प्रागेव शुश्रुम ॥ कथं स लब्धवान् कृष्णो ज्ञानं पाशुपतं परम् ॥ ७.२,१.११॥
prāptaṃ ca paramaṃ jñānamiti prāgeva śuśruma .. kathaṃ sa labdhavān kṛṣṇo jñānaṃ pāśupataṃ param .. 7.2,1.11..
वायुरुवाच॥
स्वेच्छया ह्यवतीर्णोपि वासुदेवस्सनातनः ॥ निंदयन्निव मानुष्यं देहशुद्धिं चकार सः ॥ ७.२,१.१२॥
svecchayā hyavatīrṇopi vāsudevassanātanaḥ .. niṃdayanniva mānuṣyaṃ dehaśuddhiṃ cakāra saḥ .. 7.2,1.12..
पुत्रार्थं हि तपस्तप्तुं गतस्तस्य महामुनेः ॥ आश्रमं मुनिभिर्दृष्टं दृष्टवांस्तत्र वै मुनिम् ॥ ७.२,१.१३॥
putrārthaṃ hi tapastaptuṃ gatastasya mahāmuneḥ .. āśramaṃ munibhirdṛṣṭaṃ dṛṣṭavāṃstatra vai munim .. 7.2,1.13..
भस्मावदातसर्वांगं त्रिपुंड्रांकितमस्तकम् ॥ रुद्राक्षमालाभरणं जटामंडलमंडितम् ॥ ७.२,१.१४॥
bhasmāvadātasarvāṃgaṃ tripuṃḍrāṃkitamastakam .. rudrākṣamālābharaṇaṃ jaṭāmaṃḍalamaṃḍitam .. 7.2,1.14..
तच्छिष्यभूतैर्मुनिभिश्शास्त्रैर्वेदमिवावृतम् ॥ शिवध्यानरतं शांतमुपमन्युं महाद्युतिम् ॥ ७.२,१.१५॥
tacchiṣyabhūtairmunibhiśśāstrairvedamivāvṛtam .. śivadhyānarataṃ śāṃtamupamanyuṃ mahādyutim .. 7.2,1.15..
नमश्चकार तं दृष्ट्वा हृष्टसर्वतनूरुहः ॥ बहुमानेन कृष्णो ऽसौ त्रिः कृत्वा तु प्रदक्षिणाम् ॥ स्तुतिं चकार सुप्रीत्या नतस्कंधः कृताञ्जलिः ॥ ७.२,१.१६॥
namaścakāra taṃ dṛṣṭvā hṛṣṭasarvatanūruhaḥ .. bahumānena kṛṣṇo 'sau triḥ kṛtvā tu pradakṣiṇām .. stutiṃ cakāra suprītyā nataskaṃdhaḥ kṛtāñjaliḥ .. 7.2,1.16..
तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः ॥ नष्टमासीन्मलं सर्वं मायाजं कार्ममेव च ॥ ७.२,१.१७॥
tasyāvalokanādeva muneḥ kṛṣṇasya dhīmataḥ .. naṣṭamāsīnmalaṃ sarvaṃ māyājaṃ kārmameva ca .. 7.2,1.17..
तपःक्षीणमलं कृष्णमुपमन्युर्यथाविधिः ॥ भस्मनोद्धूल्य तं मन्त्रैरग्निरित्यादिभिः क्रमात् ॥ ७.२,१.१८॥
tapaḥkṣīṇamalaṃ kṛṣṇamupamanyuryathāvidhiḥ .. bhasmanoddhūlya taṃ mantrairagnirityādibhiḥ kramāt .. 7.2,1.18..
अथ पाशुपतं साक्षाद्व्रतं द्वादशमासिकम् ॥ कारयित्वा मुनिस्तस्मै प्रददौ ज्ञानमुत्तमम् ॥ ७.२,१.१९॥
atha pāśupataṃ sākṣādvrataṃ dvādaśamāsikam .. kārayitvā munistasmai pradadau jñānamuttamam .. 7.2,1.19..
तदाप्रभृति तं कृष्णं मुनयश्शंसितव्रताः ॥ दिव्याः पाशुपताः सर्वे परिवृत्योपतस्थिरे ॥ ७.२,१.२०॥
tadāprabhṛti taṃ kṛṣṇaṃ munayaśśaṃsitavratāḥ .. divyāḥ pāśupatāḥ sarve parivṛtyopatasthire .. 7.2,1.20..
ततो गुरुनियोगाद्वै कृष्णः परमशक्तिमान् ॥ तपश्चकार पुत्रार्थं सांबमुद्दिश्य शंकरम् ॥ ७.२,१.२१॥
tato guruniyogādvai kṛṣṇaḥ paramaśaktimān .. tapaścakāra putrārthaṃ sāṃbamuddiśya śaṃkaram .. 7.2,1.21..
तपसो तेन वर्षांते दृष्टो ऽसौ परमेश्वरः ॥ श्रिया परमया युक्तस्सांबश्च सगणश्शिवः ॥ ७.२,१.२२॥
tapaso tena varṣāṃte dṛṣṭo 'sau parameśvaraḥ .. śriyā paramayā yuktassāṃbaśca sagaṇaśśivaḥ .. 7.2,1.22..
वरार्थमाविर्भूतस्य हरस्य सुभगाकृतेः ॥ स्तुतिं चकार नत्वासौ कृष्णः सम्यक्कृतांजलिः ॥ ७.२,१.२३॥
varārthamāvirbhūtasya harasya subhagākṛteḥ .. stutiṃ cakāra natvāsau kṛṣṇaḥ samyakkṛtāṃjaliḥ .. 7.2,1.23..
सांबं समगणव्यग्रो लब्धवान्पुत्रमात्मनः ॥ तपसा तुष्टचित्तेन दत्तं विष्णोश्शिवेन वै ॥ ७.२,१.२४॥
sāṃbaṃ samagaṇavyagro labdhavānputramātmanaḥ .. tapasā tuṣṭacittena dattaṃ viṣṇośśivena vai .. 7.2,1.24..
यस्मात्सांबो महादेवः प्रददौ पुत्रमात्मनः ॥ तस्माज्जांबवतीसूनुं सांबं चक्रे स नामतः ॥ ७.२,१.२५॥
yasmātsāṃbo mahādevaḥ pradadau putramātmanaḥ .. tasmājjāṃbavatīsūnuṃ sāṃbaṃ cakre sa nāmataḥ .. 7.2,1.25..
तदेतत्कथितं सर्वं कृष्णस्यामितकर्मणः ॥ महर्षेर्ज्ञानलाभश्च पुत्रलाभश्च शंकरात् ॥ ७.२,१.२६॥
tadetatkathitaṃ sarvaṃ kṛṣṇasyāmitakarmaṇaḥ .. maharṣerjñānalābhaśca putralābhaśca śaṃkarāt .. 7.2,1.26..
य इदं कीर्तयेन्नित्यं शृणुयाच्छ्रावयेत्तथा ॥ स विष्णोर्ज्ञानमासाद्य तेनैव सह मोदते ॥ ७.२,१.२७॥
ya idaṃ kīrtayennityaṃ śṛṇuyācchrāvayettathā .. sa viṣṇorjñānamāsādya tenaiva saha modate .. 7.2,1.27..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे कृष्णपुत्रप्राप्तिवर्णनं नम प्रथमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe kṛṣṇaputraprāptivarṇanaṃ nama prathamo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In