| |
|

This overlay will guide you through the buttons:

कृष्ण उवाच॥
भगवन्सर्वयोगींद्र गणेश्वर मुनीश्वर ॥षडाननसमप्रख्य सर्वज्ञाननिधे गुरो ॥ ७.२, १०.१ ॥
bhagavansarvayogīṃdra gaṇeśvara munīśvara ..ṣaḍānanasamaprakhya sarvajñānanidhe guro .. 7.2, 10.1 ..
प्रायस्त्वमवतीर्योर्व्यां पाशविच्छित्तये नृणाम् ॥महर्षिवपुरास्थाय स्थितो ऽसि परमेश्वर ॥ ७.२, १०.२ ॥
prāyastvamavatīryorvyāṃ pāśavicchittaye nṛṇām ..maharṣivapurāsthāya sthito 'si parameśvara .. 7.2, 10.2 ..
अन्यथा हि जगत्यस्मिन् देवो वा दानवो ऽपि वा ॥त्वत्तोन्यः परमं भावं को जानीयाच्छिवात्मकम् ॥ ७.२, १०.३ ॥
anyathā hi jagatyasmin devo vā dānavo 'pi vā ..tvattonyaḥ paramaṃ bhāvaṃ ko jānīyācchivātmakam .. 7.2, 10.3 ..
तस्मात्तव मुखोद्गीर्णं साक्षादिव पिनाकिनः ॥शिवज्ञानामृतं पीत्वा न मे तृप्तमभून्मनः ॥ ७.२, १०.४ ॥
tasmāttava mukhodgīrṇaṃ sākṣādiva pinākinaḥ ..śivajñānāmṛtaṃ pītvā na me tṛptamabhūnmanaḥ .. 7.2, 10.4 ..
साक्षात्सर्वजगत्कर्तुर्भर्तुरंकं समाश्रिता ॥भगवन्किन्नु पप्रच्छ भर्तारं परमेश्वरी ॥ ७.२, १०.५ ॥
sākṣātsarvajagatkarturbharturaṃkaṃ samāśritā ..bhagavankinnu papraccha bhartāraṃ parameśvarī .. 7.2, 10.5 ..
उपमन्युरुवाच॥
स्थाने पृष्टं त्वया कृष्ण तद्वक्ष्यामि यथातथम् ॥भवभक्तस्य युक्तस्य तव कल्याणचेतसः ॥ ७.२, १०.६ ॥
sthāne pṛṣṭaṃ tvayā kṛṣṇa tadvakṣyāmi yathātatham ..bhavabhaktasya yuktasya tava kalyāṇacetasaḥ .. 7.2, 10.6 ..
महीधरवरे दिव्ये मंदरे चारुकंदरे ॥देव्या सह महादेवो दिव्यो ध्यानगतो ऽभवत् ॥ ७.२, १०.७ ॥
mahīdharavare divye maṃdare cārukaṃdare ..devyā saha mahādevo divyo dhyānagato 'bhavat .. 7.2, 10.7 ..
तदा देव्याः प्रियसखी सुस्मितास्या शुभावती ॥फुल्लान्यतिमनोज्ञानि पुष्पाणि समुदाहरत् ॥ ७.२, १०.८ ॥
tadā devyāḥ priyasakhī susmitāsyā śubhāvatī ..phullānyatimanojñāni puṣpāṇi samudāharat .. 7.2, 10.8 ..
ततः स्वमंकमारोप्य देवीं देववरोरहः ॥अलंकृत्य च तैः पुष्पैरास्ते हृष्टतरः स्वयम् ॥ ७.२, १०.९ ॥
tataḥ svamaṃkamāropya devīṃ devavarorahaḥ ..alaṃkṛtya ca taiḥ puṣpairāste hṛṣṭataraḥ svayam .. 7.2, 10.9 ..
अथांतःपुरचारिण्यो देव्यो दिव्यविभूषणाः ॥अंतरंगा गणेन्द्राश्च सर्वलोकमहेश्वरीम् ॥ ७.२, १०.१० ॥
athāṃtaḥpuracāriṇyo devyo divyavibhūṣaṇāḥ ..aṃtaraṃgā gaṇendrāśca sarvalokamaheśvarīm .. 7.2, 10.10 ..
भर्तारं परिपूर्णं च सर्वलोकमहेश्वरम् ॥चामरासक्तहस्ताश्च देवीं देवं सिषेविरे ॥ ७.२, १०.११ ॥
bhartāraṃ paripūrṇaṃ ca sarvalokamaheśvaram ..cāmarāsaktahastāśca devīṃ devaṃ siṣevire .. 7.2, 10.11 ..
ततः प्रियाः कथा वृत्ता विनोदाय महेशयोः ॥त्राणाय च नृणां लोके ये शिवं शरणं गताः ॥ ७.२, १०.१२ ॥
tataḥ priyāḥ kathā vṛttā vinodāya maheśayoḥ ..trāṇāya ca nṛṇāṃ loke ye śivaṃ śaraṇaṃ gatāḥ .. 7.2, 10.12 ..
तदावसरमालोक्य सर्वलोकमहेश्वरी ॥भर्तारं परिपप्रच्छ सर्वलोकमहेश्वरम् ॥ ७.२, १०.१३ ॥
tadāvasaramālokya sarvalokamaheśvarī ..bhartāraṃ paripapraccha sarvalokamaheśvaram .. 7.2, 10.13 ..
देव्युवाच॥
केन वश्यो महादेवो मर्त्यानां मंदचेतसाम् ॥आत्मतत्त्वाद्यशक्तानामात्मनामकृतात्मनाम् ॥ ७.२, १०.१४ ॥
kena vaśyo mahādevo martyānāṃ maṃdacetasām ..ātmatattvādyaśaktānāmātmanāmakṛtātmanām .. 7.2, 10.14 ..
ईश्वर उवाच॥
न कर्मणा न तपसा न जपैर्नासनादिभिः ॥न ज्ञानेन न चान्येन वश्यो ऽहं श्रद्धया विना ॥ ७.२, १०.१५ ॥
na karmaṇā na tapasā na japairnāsanādibhiḥ ..na jñānena na cānyena vaśyo 'haṃ śraddhayā vinā .. 7.2, 10.15 ..
श्रद्धा मय्यस्ति चेत्पुंसां येन केनापि हेतुना ॥वश्यः स्पृश्यश्च दृश्यश्च पूज्यस्संभाष्य एव च ॥ ७.२, १०.१६ ॥
śraddhā mayyasti cetpuṃsāṃ yena kenāpi hetunā ..vaśyaḥ spṛśyaśca dṛśyaśca pūjyassaṃbhāṣya eva ca .. 7.2, 10.16 ..
साध्या तस्मान्मयि शद्धा मां वशीकर्तुमिच्छता ॥श्रद्धा हेतुस्स्वधर्मस्य रक्षणं वर्णिनामिह ॥ ७.२, १०.१७ ॥
sādhyā tasmānmayi śaddhā māṃ vaśīkartumicchatā ..śraddhā hetussvadharmasya rakṣaṇaṃ varṇināmiha .. 7.2, 10.17 ..
स्ववर्णाश्रमधर्मेण वर्तते यस्तु मानवः ॥तस्यैव भवति श्रद्धा मयि नान्यस्य कस्यचित् ॥ ७.२, १०.१८ ॥
svavarṇāśramadharmeṇa vartate yastu mānavaḥ ..tasyaiva bhavati śraddhā mayi nānyasya kasyacit .. 7.2, 10.18 ..
आम्नायसिद्धमखिलं धर्ममाश्रमिणामिह ॥ब्रह्मणा कथितं पूर्वं ममैवाज्ञापुरस्सरम् ॥ ७.२, १०.१९ ॥
āmnāyasiddhamakhilaṃ dharmamāśramiṇāmiha ..brahmaṇā kathitaṃ pūrvaṃ mamaivājñāpurassaram .. 7.2, 10.19 ..
स तु पैतामहो धर्मो बहुवित्तक्रियान्वितः ॥नात्यन्त फलभूयिष्ठः क्लेशाया ससमन्वितः ॥ ७.२, १०.२० ॥
sa tu paitāmaho dharmo bahuvittakriyānvitaḥ ..nātyanta phalabhūyiṣṭhaḥ kleśāyā sasamanvitaḥ .. 7.2, 10.20 ..
तेन धर्मेण महतां श्रद्धां प्राप्य सुदुर्ल्लभाम् ॥ वर्णिनो ये प्रपद्यंते मामनन्यसमाश्रयाः ॥ ७.२, १०.२१ ॥
tena dharmeṇa mahatāṃ śraddhāṃ prāpya sudurllabhām .. varṇino ye prapadyaṃte māmananyasamāśrayāḥ .. 7.2, 10.21 ..
तेषां सुखेन मार्गेण धर्मकामार्थमुक्तयः ॥ वर्णाश्रमसमाचारो मया भूयः प्रकल्पितः ॥ ७.२, १०.२२ ॥
teṣāṃ sukhena mārgeṇa dharmakāmārthamuktayaḥ .. varṇāśramasamācāro mayā bhūyaḥ prakalpitaḥ .. 7.2, 10.22 ..
तस्मिन्भक्तिमतामेव मदीयानां तु वर्णिनाम् ॥ अधिकारो न चान्येषामित्याज्ञा नैष्ठिकी मम॥ ७.२, १०.२३ ॥
tasminbhaktimatāmeva madīyānāṃ tu varṇinām .. adhikāro na cānyeṣāmityājñā naiṣṭhikī mama.. 7.2, 10.23 ..
तदाज्ञप्तेन मार्गेण वर्णिनो मदुपाश्रयाः ॥मलमायादिपाशेभ्यो विमुक्ता मत्प्रसादतः ॥ ७.२, १०.२४ ॥
tadājñaptena mārgeṇa varṇino madupāśrayāḥ ..malamāyādipāśebhyo vimuktā matprasādataḥ .. 7.2, 10.24 ..
परं मदीयमासाद्य पुनरावृत्तिदुर्लभम् ॥परमं मम साधर्म्यं प्राप्य निर्वृतिमाययुः ॥ ७.२, १०.२५ ॥
paraṃ madīyamāsādya punarāvṛttidurlabham ..paramaṃ mama sādharmyaṃ prāpya nirvṛtimāyayuḥ .. 7.2, 10.25 ..
तस्माल्लब्ध्वाप्यलब्ध्वा वा वर्णधर्मं मयेरितम् ॥आश्रित्य मम भक्तश्चेत्स्वात्मनात्मानमुद्धरेत् ॥ ७.२, १०.२६ ॥
tasmāllabdhvāpyalabdhvā vā varṇadharmaṃ mayeritam ..āśritya mama bhaktaścetsvātmanātmānamuddharet .. 7.2, 10.26 ..
अलब्धलाभ एवैष कोटिकोटिगुणाधिकः ॥तस्मान्मे मुखतो लब्धं वर्णधर्मं समाचरेत् ॥ ७.२, १०.२७ ॥
alabdhalābha evaiṣa koṭikoṭiguṇādhikaḥ ..tasmānme mukhato labdhaṃ varṇadharmaṃ samācaret .. 7.2, 10.27 ..
ममावतारा हि शुभे योगाचार्यच्छलेन तु ॥सर्वांतरेषु सन्त्यार्ये संततिश्च सहस्रशः ॥ ७.२, १०.२८ ॥
mamāvatārā hi śubhe yogācāryacchalena tu ..sarvāṃtareṣu santyārye saṃtatiśca sahasraśaḥ .. 7.2, 10.28 ..
अयुक्तानामबुद्धीनामभक्तानां सुरेश्वरि ॥दुर्लभं संततिज्ञानं ततो यत्नात्समाश्रयेत् ॥ ७.२, १०.२९ ॥
ayuktānāmabuddhīnāmabhaktānāṃ sureśvari ..durlabhaṃ saṃtatijñānaṃ tato yatnātsamāśrayet .. 7.2, 10.29 ..
सा हानिस्तन्महच्छिद्रं स मोहस्सांधमूकता ॥यदन्यत्र श्रमं कुर्यान्मोक्षमार्गबहिष्कृतः ॥ ७.२, १०.३० ॥
sā hānistanmahacchidraṃ sa mohassāṃdhamūkatā ..yadanyatra śramaṃ kuryānmokṣamārgabahiṣkṛtaḥ .. 7.2, 10.30 ..
ज्ञानं क्रिया च चर्या च योगश्चेति सुरेश्वरि ॥चतुष्पादः समाख्यातो मम धर्मस्सनातनः ॥ ७.२, १०.३१ ॥
jñānaṃ kriyā ca caryā ca yogaśceti sureśvari ..catuṣpādaḥ samākhyāto mama dharmassanātanaḥ .. 7.2, 10.31 ..
पशुपाशपतिज्ञानं ज्ञानमित्यभिधीयते ॥षडध्वशुद्धिर्विधिना गुर्वधीना क्रियोच्यते ॥ ७.२, १०.३२ ॥
paśupāśapatijñānaṃ jñānamityabhidhīyate ..ṣaḍadhvaśuddhirvidhinā gurvadhīnā kriyocyate .. 7.2, 10.32 ..
वर्णाश्रमप्रयुक्तस्य मयैव विहितस्य च ॥ममार्चनादिधर्मस्य चर्या चर्येति कथ्यते ॥ ७.२, १०.३३ ॥
varṇāśramaprayuktasya mayaiva vihitasya ca ..mamārcanādidharmasya caryā caryeti kathyate .. 7.2, 10.33 ..
मदुक्तेनैव मार्गेण मय्यवस्थितचेतसः ॥वृत्त्यंतरनिरोधो यो योग इत्यभिधीयते ॥ ७.२, १०.३४ ॥
maduktenaiva mārgeṇa mayyavasthitacetasaḥ ..vṛttyaṃtaranirodho yo yoga ityabhidhīyate .. 7.2, 10.34 ..
अश्वमेधगणाच्छ्रेष्ठं देवि चित्तप्रसाधनम् ॥मुक्तिदं च तथा ह्येतद्दुष्प्राप्यं विषयैषिणाम् ॥ ७.२, १०.३५ ॥
aśvamedhagaṇācchreṣṭhaṃ devi cittaprasādhanam ..muktidaṃ ca tathā hyetadduṣprāpyaṃ viṣayaiṣiṇām .. 7.2, 10.35 ..
विजितेंद्रियवर्गस्य यमेन नियमेन च ॥पूर्वपापहरो योगो विरक्तस्यैव कथ्यते ॥ ७.२, १०.३६ ॥
vijiteṃdriyavargasya yamena niyamena ca ..pūrvapāpaharo yogo viraktasyaiva kathyate .. 7.2, 10.36 ..
वैराग्याज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते ॥योगज्ञः पतितो वापि मुच्यते नात्र संशयः ॥ ७.२, १०.३७ ॥
vairāgyājjāyate jñānaṃ jñānādyogaḥ pravartate ..yogajñaḥ patito vāpi mucyate nātra saṃśayaḥ .. 7.2, 10.37 ..
दया कार्याथ सततमहिंसा ज्ञानसंग्रहः ॥ सत्यमस्तेयमास्तिक्यं श्रद्धा चेंद्रियनिग्रहः ॥ ७.२, १०.३८ ॥
dayā kāryātha satatamahiṃsā jñānasaṃgrahaḥ .. satyamasteyamāstikyaṃ śraddhā ceṃdriyanigrahaḥ .. 7.2, 10.38 ..
अध्यापनं चाध्ययनं यजनं याजनं तथा ॥ध्यानमीश्वरभावश्च सततं ज्ञानशीलता ॥ ७.२, १०.३९ ॥
adhyāpanaṃ cādhyayanaṃ yajanaṃ yājanaṃ tathā ..dhyānamīśvarabhāvaśca satataṃ jñānaśīlatā .. 7.2, 10.39 ..
य एवं वर्तते विप्रो ज्ञानयोगस्य सिद्धये ॥ अचिरादेव विज्ञानं लब्ध्वा योगं च विंदति ॥ ७.२, १०.४० ॥
ya evaṃ vartate vipro jñānayogasya siddhaye .. acirādeva vijñānaṃ labdhvā yogaṃ ca viṃdati .. 7.2, 10.40 ..
दग्ध्वा देहमिमं ज्ञानी क्षणाज्ज्ञानाग्निना प्रिये ॥ प्रसादान्मम योगज्ञः कर्मबंधं प्रहास्यति॥ ७.२, १०.४१ ॥
dagdhvā dehamimaṃ jñānī kṣaṇājjñānāgninā priye .. prasādānmama yogajñaḥ karmabaṃdhaṃ prahāsyati.. 7.2, 10.41 ..
पुण्यःपुण्यात्मकं कर्ममुक्तेस्तत्प्रतिबंधकम् ॥ तस्मान्नियोगतो योगी पुण्यापुण्यं विवर्जयेत् ॥ ७.२, १०.४२ ॥
puṇyaḥpuṇyātmakaṃ karmamuktestatpratibaṃdhakam .. tasmānniyogato yogī puṇyāpuṇyaṃ vivarjayet .. 7.2, 10.42 ..
फलकामनया कर्मकरणात्प्रतिबध्यते ॥न कर्ममात्रकरणात्तस्मात्कर्मफलं त्यजेत् ॥ ७.२, १०.४३ ॥
phalakāmanayā karmakaraṇātpratibadhyate ..na karmamātrakaraṇāttasmātkarmaphalaṃ tyajet .. 7.2, 10.43 ..
प्रथमं कर्मयज्ञेन बहिः सम्पूज्य मां प्रिये ॥ज्ञानयोगरतो भूत्वा पश्चाद्योगं समभ्यसेत् ॥ ७.२, १०.४४ ॥
prathamaṃ karmayajñena bahiḥ sampūjya māṃ priye ..jñānayogarato bhūtvā paścādyogaṃ samabhyaset .. 7.2, 10.44 ..
विदिते मम याथात्म्ये कर्मयज्ञेन देहिनः ॥न यजंति हि मां युक्ताः समलोष्टाश्मकांचनाः ॥ ७.२, १०.४५ ॥
vidite mama yāthātmye karmayajñena dehinaḥ ..na yajaṃti hi māṃ yuktāḥ samaloṣṭāśmakāṃcanāḥ .. 7.2, 10.45 ..
नित्ययुक्तो मुनिः श्रेष्ठो मद्भक्तश्च समाहितः ॥ज्ञानयोगरतो योगी मम सायुज्यमाप्नुयात् ॥ ७.२, १०.४६ ॥
nityayukto muniḥ śreṣṭho madbhaktaśca samāhitaḥ ..jñānayogarato yogī mama sāyujyamāpnuyāt .. 7.2, 10.46 ..
अथाविरक्तचित्ता ये वर्णिनो मदुपाश्रिताः ॥ज्ञानचर्याक्रियास्वेव ते ऽधिकुर्युस्तदर्हकाः ॥ ७.२, १०.४७ ॥
athāviraktacittā ye varṇino madupāśritāḥ ..jñānacaryākriyāsveva te 'dhikuryustadarhakāḥ .. 7.2, 10.47 ..
द्विधा मत्पूजनं ज्ञेयं बाह्यमाभ्यंतरं तथा ॥वाङ्मनःकायभेदाच्च त्रिधा मद्भजनं विदुः ॥ ७.२, १०.४८ ॥
dvidhā matpūjanaṃ jñeyaṃ bāhyamābhyaṃtaraṃ tathā ..vāṅmanaḥkāyabhedācca tridhā madbhajanaṃ viduḥ .. 7.2, 10.48 ..
तपः कर्म जपो ध्यानं ज्ञानं वेत्यनुपूर्वशः ॥पञ्चधा कथ्यते सद्भिस्तदेव भजनं पुनः ॥ ७.२, १०.४९ ॥
tapaḥ karma japo dhyānaṃ jñānaṃ vetyanupūrvaśaḥ ..pañcadhā kathyate sadbhistadeva bhajanaṃ punaḥ .. 7.2, 10.49 ..
अन्यात्मविदितं बाह्यमस्मदभ्यर्चनादिकम् ॥तदेव तु स्वसंवेद्यमाभ्यंतरमुदाहृतम् ॥ ७.२, १०.५० ॥
anyātmaviditaṃ bāhyamasmadabhyarcanādikam ..tadeva tu svasaṃvedyamābhyaṃtaramudāhṛtam .. 7.2, 10.50 ..
मनोमत्प्रवणं चित्तं न मनोमात्रमुच्यते ॥मन्नामनिरता वाणी वाङ्मता खलु नेतरा ॥ ७.२, १०.५१ ॥
manomatpravaṇaṃ cittaṃ na manomātramucyate ..mannāmaniratā vāṇī vāṅmatā khalu netarā .. 7.2, 10.51 ..
लिंगैर्मच्छासनादिष्टैस्त्रिपुंड्रादिभिरंकितः ॥ममोपचारनिरतः कायः कायो न चेतरः ॥ ७.२, १०.५२ ॥
liṃgairmacchāsanādiṣṭaistripuṃḍrādibhiraṃkitaḥ ..mamopacāranirataḥ kāyaḥ kāyo na cetaraḥ .. 7.2, 10.52 ..
मदर्चाकर्म विज्ञेयं बाह्ये यागादिनोच्यते ॥मदर्थे देहसंशोषस्तपः कृच्छ्रादि नो मतम् ॥ ७.२, १०.५३ ॥
madarcākarma vijñeyaṃ bāhye yāgādinocyate ..madarthe dehasaṃśoṣastapaḥ kṛcchrādi no matam .. 7.2, 10.53 ..
जपः पञ्चाक्षराभ्यासः प्रणवाभ्यास एव च ॥रुद्राध्यायादिकाभ्यासो न वेदाध्ययनादिकम् ॥ ७.२, १०.५४ ॥
japaḥ pañcākṣarābhyāsaḥ praṇavābhyāsa eva ca ..rudrādhyāyādikābhyāso na vedādhyayanādikam .. 7.2, 10.54 ..
ध्यानम्मद्रूपचिंताद्यं नात्माद्यर्थसमाधयः ॥ममागमार्थविज्ञानं ज्ञानं नान्यार्थवेदनम् ॥ ७.२, १०.५५ ॥
dhyānammadrūpaciṃtādyaṃ nātmādyarthasamādhayaḥ ..mamāgamārthavijñānaṃ jñānaṃ nānyārthavedanam .. 7.2, 10.55 ..
बाह्ये वाभ्यंतरे वाथ यत्र स्यान्मनसो रतिः ॥प्राग्वासनावशाद्देवि तत्त्वनिष्ठां समाचरेत् ॥ ७.२, १०.५६ ॥
bāhye vābhyaṃtare vātha yatra syānmanaso ratiḥ ..prāgvāsanāvaśāddevi tattvaniṣṭhāṃ samācaret .. 7.2, 10.56 ..
बाह्यादाभ्यंतरं श्रेष्ठं भवेच्छतगुणाधिकम् ॥असंकरत्वाद्दोषाणां दृष्टानामप्यसम्भवात् ॥ ७.२, १०.५७ ॥
bāhyādābhyaṃtaraṃ śreṣṭhaṃ bhavecchataguṇādhikam ..asaṃkaratvāddoṣāṇāṃ dṛṣṭānāmapyasambhavāt .. 7.2, 10.57 ..
शौचमाभ्यंतरं विद्यान्न बाह्यं शौचमुच्यते ॥अंतः शौचविमुक्तात्मा शुचिरप्यशुचिर्यतः ॥ ७.२, १०.५८ ॥
śaucamābhyaṃtaraṃ vidyānna bāhyaṃ śaucamucyate ..aṃtaḥ śaucavimuktātmā śucirapyaśuciryataḥ .. 7.2, 10.58 ..
बाह्यमाभ्यंर्तरं चैव भजनं भवपूर्वकम् ॥न भावरहितं देवि विप्रलंभैककारणम् ॥ ७.२, १०.५९ ॥
bāhyamābhyaṃrtaraṃ caiva bhajanaṃ bhavapūrvakam ..na bhāvarahitaṃ devi vipralaṃbhaikakāraṇam .. 7.2, 10.59 ..
कृतकृत्यस्य पूतस्य मम किं क्रियते नरैः ॥बहिर्वाभ्यंतरं वाथ मया भावो हि गृह्यते ॥ ७.२, १०.६० ॥
kṛtakṛtyasya pūtasya mama kiṃ kriyate naraiḥ ..bahirvābhyaṃtaraṃ vātha mayā bhāvo hi gṛhyate .. 7.2, 10.60 ..
भावैकात्मा क्रिया देवि मम धर्मस्सनातनः ॥मनसा कर्मणा वाचा ह्यनपेक्ष्य फलं क्वचित् ॥ ७.२, १०.६१ ॥
bhāvaikātmā kriyā devi mama dharmassanātanaḥ ..manasā karmaṇā vācā hyanapekṣya phalaṃ kvacit .. 7.2, 10.61 ..
फलोद्देशेन देवेशि लघुर्मम समाश्रयः ॥फलार्थी तदभावे मां परित्यक्तुं क्षमो यतः ॥ ७.२, १०.६२ ॥
phaloddeśena deveśi laghurmama samāśrayaḥ ..phalārthī tadabhāve māṃ parityaktuṃ kṣamo yataḥ .. 7.2, 10.62 ..
फलार्थिनो ऽपि यस्यैव मयि चित्तं प्रतिष्ठितम् ॥भावानुरूपफलदस्तस्याप्यहमनिन्दिते ॥ ७.२, १०.६३ ॥
phalārthino 'pi yasyaiva mayi cittaṃ pratiṣṭhitam ..bhāvānurūpaphaladastasyāpyahamanindite .. 7.2, 10.63 ..
फलानपेक्षया येषां मनो मत्प्रवणं भवेत् ॥प्रार्थयेयुः फलं पश्चाद्भक्तास्ते ऽपि मम प्रियाः ॥ ७.२, १०.६४ ॥
phalānapekṣayā yeṣāṃ mano matpravaṇaṃ bhavet ..prārthayeyuḥ phalaṃ paścādbhaktāste 'pi mama priyāḥ .. 7.2, 10.64 ..
प्राक्संस्कारवशादेव ये विचिंत्य फलाफले ॥विवशा मां प्रपद्यंते मम प्रियतमा मताः ॥ ७.२, १०.६५ ॥
prāksaṃskāravaśādeva ye viciṃtya phalāphale ..vivaśā māṃ prapadyaṃte mama priyatamā matāḥ .. 7.2, 10.65 ..
मल्लाभान्न परो लाभस्तेषामस्ति यथातथम् ॥ममापि लाभस्तल्लाभान्नापरः परमेश्वरि ॥ ७.२, १०.६६ ॥
mallābhānna paro lābhasteṣāmasti yathātatham ..mamāpi lābhastallābhānnāparaḥ parameśvari .. 7.2, 10.66 ..
मदनुग्रहतस्तेषां भावो मयि समर्पितः ॥फलं परमनिर्वाणं प्रयच्छति बलादिव ॥ ७.२, १०.६७ ॥
madanugrahatasteṣāṃ bhāvo mayi samarpitaḥ ..phalaṃ paramanirvāṇaṃ prayacchati balādiva .. 7.2, 10.67 ..
महात्मनामनन्यानां मयि संन्यस्तचेतसाम् ॥अष्टधा लक्षणं प्राहुर्मम धर्माधिकारिणाम् ॥ ७.२, १०.६८ ॥
mahātmanāmananyānāṃ mayi saṃnyastacetasām ..aṣṭadhā lakṣaṇaṃ prāhurmama dharmādhikāriṇām .. 7.2, 10.68 ..
मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् ॥स्वयमभ्यर्चनं चैव मदर्थे चांगचेष्टितम् ॥ ७.२, १०.६९ ॥
madbhaktajanavātsalyaṃ pūjāyāṃ cānumodanam ..svayamabhyarcanaṃ caiva madarthe cāṃgaceṣṭitam .. 7.2, 10.69 ..
मत्कथाश्रवणे भक्तिः स्वरनेत्रांगविक्रियाः ॥ममानुस्मरणं नित्यं यश्च मामुपजीवति ॥ ७.२, १०.७० ॥
matkathāśravaṇe bhaktiḥ svaranetrāṃgavikriyāḥ ..mamānusmaraṇaṃ nityaṃ yaśca māmupajīvati .. 7.2, 10.70 ..
एवमष्टविधं चिह्नं यस्मिन्म्लेच्छे ऽपि वर्तते ॥स विप्रेन्द्रो मुनिः श्रीमान्स यतिस्स च पंडितः ॥ ७.२, १०.७१ ॥
evamaṣṭavidhaṃ cihnaṃ yasminmlecche 'pi vartate ..sa viprendro muniḥ śrīmānsa yatissa ca paṃḍitaḥ .. 7.2, 10.71 ..
न मे प्रियश्चतुर्वेदी मद्भक्तो श्वपचो ऽपि यः ॥तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ॥ ७.२, १०.७२ ॥
na me priyaścaturvedī madbhakto śvapaco 'pi yaḥ ..tasmai deyaṃ tato grāhyaṃ sa ca pūjyo yathā hyaham .. 7.2, 10.72 ..
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ॥तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ७.२, १०.७३ ॥
patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati ..tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati .. 7.2, 10.73 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवभक्तिवर्णनं नाम दशमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivabhaktivarṇanaṃ nāma daśamo 'dhyāyaḥ..
कृष्ण उवाच॥
भगवन्सर्वयोगींद्र गणेश्वर मुनीश्वर ॥षडाननसमप्रख्य सर्वज्ञाननिधे गुरो ॥ ७.२, १०.१ ॥
bhagavansarvayogīṃdra gaṇeśvara munīśvara ..ṣaḍānanasamaprakhya sarvajñānanidhe guro .. 7.2, 10.1 ..
प्रायस्त्वमवतीर्योर्व्यां पाशविच्छित्तये नृणाम् ॥महर्षिवपुरास्थाय स्थितो ऽसि परमेश्वर ॥ ७.२, १०.२ ॥
prāyastvamavatīryorvyāṃ pāśavicchittaye nṛṇām ..maharṣivapurāsthāya sthito 'si parameśvara .. 7.2, 10.2 ..
अन्यथा हि जगत्यस्मिन् देवो वा दानवो ऽपि वा ॥त्वत्तोन्यः परमं भावं को जानीयाच्छिवात्मकम् ॥ ७.२, १०.३ ॥
anyathā hi jagatyasmin devo vā dānavo 'pi vā ..tvattonyaḥ paramaṃ bhāvaṃ ko jānīyācchivātmakam .. 7.2, 10.3 ..
तस्मात्तव मुखोद्गीर्णं साक्षादिव पिनाकिनः ॥शिवज्ञानामृतं पीत्वा न मे तृप्तमभून्मनः ॥ ७.२, १०.४ ॥
tasmāttava mukhodgīrṇaṃ sākṣādiva pinākinaḥ ..śivajñānāmṛtaṃ pītvā na me tṛptamabhūnmanaḥ .. 7.2, 10.4 ..
साक्षात्सर्वजगत्कर्तुर्भर्तुरंकं समाश्रिता ॥भगवन्किन्नु पप्रच्छ भर्तारं परमेश्वरी ॥ ७.२, १०.५ ॥
sākṣātsarvajagatkarturbharturaṃkaṃ samāśritā ..bhagavankinnu papraccha bhartāraṃ parameśvarī .. 7.2, 10.5 ..
उपमन्युरुवाच॥
स्थाने पृष्टं त्वया कृष्ण तद्वक्ष्यामि यथातथम् ॥भवभक्तस्य युक्तस्य तव कल्याणचेतसः ॥ ७.२, १०.६ ॥
sthāne pṛṣṭaṃ tvayā kṛṣṇa tadvakṣyāmi yathātatham ..bhavabhaktasya yuktasya tava kalyāṇacetasaḥ .. 7.2, 10.6 ..
महीधरवरे दिव्ये मंदरे चारुकंदरे ॥देव्या सह महादेवो दिव्यो ध्यानगतो ऽभवत् ॥ ७.२, १०.७ ॥
mahīdharavare divye maṃdare cārukaṃdare ..devyā saha mahādevo divyo dhyānagato 'bhavat .. 7.2, 10.7 ..
तदा देव्याः प्रियसखी सुस्मितास्या शुभावती ॥फुल्लान्यतिमनोज्ञानि पुष्पाणि समुदाहरत् ॥ ७.२, १०.८ ॥
tadā devyāḥ priyasakhī susmitāsyā śubhāvatī ..phullānyatimanojñāni puṣpāṇi samudāharat .. 7.2, 10.8 ..
ततः स्वमंकमारोप्य देवीं देववरोरहः ॥अलंकृत्य च तैः पुष्पैरास्ते हृष्टतरः स्वयम् ॥ ७.२, १०.९ ॥
tataḥ svamaṃkamāropya devīṃ devavarorahaḥ ..alaṃkṛtya ca taiḥ puṣpairāste hṛṣṭataraḥ svayam .. 7.2, 10.9 ..
अथांतःपुरचारिण्यो देव्यो दिव्यविभूषणाः ॥अंतरंगा गणेन्द्राश्च सर्वलोकमहेश्वरीम् ॥ ७.२, १०.१० ॥
athāṃtaḥpuracāriṇyo devyo divyavibhūṣaṇāḥ ..aṃtaraṃgā gaṇendrāśca sarvalokamaheśvarīm .. 7.2, 10.10 ..
भर्तारं परिपूर्णं च सर्वलोकमहेश्वरम् ॥चामरासक्तहस्ताश्च देवीं देवं सिषेविरे ॥ ७.२, १०.११ ॥
bhartāraṃ paripūrṇaṃ ca sarvalokamaheśvaram ..cāmarāsaktahastāśca devīṃ devaṃ siṣevire .. 7.2, 10.11 ..
ततः प्रियाः कथा वृत्ता विनोदाय महेशयोः ॥त्राणाय च नृणां लोके ये शिवं शरणं गताः ॥ ७.२, १०.१२ ॥
tataḥ priyāḥ kathā vṛttā vinodāya maheśayoḥ ..trāṇāya ca nṛṇāṃ loke ye śivaṃ śaraṇaṃ gatāḥ .. 7.2, 10.12 ..
तदावसरमालोक्य सर्वलोकमहेश्वरी ॥भर्तारं परिपप्रच्छ सर्वलोकमहेश्वरम् ॥ ७.२, १०.१३ ॥
tadāvasaramālokya sarvalokamaheśvarī ..bhartāraṃ paripapraccha sarvalokamaheśvaram .. 7.2, 10.13 ..
देव्युवाच॥
केन वश्यो महादेवो मर्त्यानां मंदचेतसाम् ॥आत्मतत्त्वाद्यशक्तानामात्मनामकृतात्मनाम् ॥ ७.२, १०.१४ ॥
kena vaśyo mahādevo martyānāṃ maṃdacetasām ..ātmatattvādyaśaktānāmātmanāmakṛtātmanām .. 7.2, 10.14 ..
ईश्वर उवाच॥
न कर्मणा न तपसा न जपैर्नासनादिभिः ॥न ज्ञानेन न चान्येन वश्यो ऽहं श्रद्धया विना ॥ ७.२, १०.१५ ॥
na karmaṇā na tapasā na japairnāsanādibhiḥ ..na jñānena na cānyena vaśyo 'haṃ śraddhayā vinā .. 7.2, 10.15 ..
श्रद्धा मय्यस्ति चेत्पुंसां येन केनापि हेतुना ॥वश्यः स्पृश्यश्च दृश्यश्च पूज्यस्संभाष्य एव च ॥ ७.२, १०.१६ ॥
śraddhā mayyasti cetpuṃsāṃ yena kenāpi hetunā ..vaśyaḥ spṛśyaśca dṛśyaśca pūjyassaṃbhāṣya eva ca .. 7.2, 10.16 ..
साध्या तस्मान्मयि शद्धा मां वशीकर्तुमिच्छता ॥श्रद्धा हेतुस्स्वधर्मस्य रक्षणं वर्णिनामिह ॥ ७.२, १०.१७ ॥
sādhyā tasmānmayi śaddhā māṃ vaśīkartumicchatā ..śraddhā hetussvadharmasya rakṣaṇaṃ varṇināmiha .. 7.2, 10.17 ..
स्ववर्णाश्रमधर्मेण वर्तते यस्तु मानवः ॥तस्यैव भवति श्रद्धा मयि नान्यस्य कस्यचित् ॥ ७.२, १०.१८ ॥
svavarṇāśramadharmeṇa vartate yastu mānavaḥ ..tasyaiva bhavati śraddhā mayi nānyasya kasyacit .. 7.2, 10.18 ..
आम्नायसिद्धमखिलं धर्ममाश्रमिणामिह ॥ब्रह्मणा कथितं पूर्वं ममैवाज्ञापुरस्सरम् ॥ ७.२, १०.१९ ॥
āmnāyasiddhamakhilaṃ dharmamāśramiṇāmiha ..brahmaṇā kathitaṃ pūrvaṃ mamaivājñāpurassaram .. 7.2, 10.19 ..
स तु पैतामहो धर्मो बहुवित्तक्रियान्वितः ॥नात्यन्त फलभूयिष्ठः क्लेशाया ससमन्वितः ॥ ७.२, १०.२० ॥
sa tu paitāmaho dharmo bahuvittakriyānvitaḥ ..nātyanta phalabhūyiṣṭhaḥ kleśāyā sasamanvitaḥ .. 7.2, 10.20 ..
तेन धर्मेण महतां श्रद्धां प्राप्य सुदुर्ल्लभाम् ॥ वर्णिनो ये प्रपद्यंते मामनन्यसमाश्रयाः ॥ ७.२, १०.२१ ॥
tena dharmeṇa mahatāṃ śraddhāṃ prāpya sudurllabhām .. varṇino ye prapadyaṃte māmananyasamāśrayāḥ .. 7.2, 10.21 ..
तेषां सुखेन मार्गेण धर्मकामार्थमुक्तयः ॥ वर्णाश्रमसमाचारो मया भूयः प्रकल्पितः ॥ ७.२, १०.२२ ॥
teṣāṃ sukhena mārgeṇa dharmakāmārthamuktayaḥ .. varṇāśramasamācāro mayā bhūyaḥ prakalpitaḥ .. 7.2, 10.22 ..
तस्मिन्भक्तिमतामेव मदीयानां तु वर्णिनाम् ॥ अधिकारो न चान्येषामित्याज्ञा नैष्ठिकी मम॥ ७.२, १०.२३ ॥
tasminbhaktimatāmeva madīyānāṃ tu varṇinām .. adhikāro na cānyeṣāmityājñā naiṣṭhikī mama.. 7.2, 10.23 ..
तदाज्ञप्तेन मार्गेण वर्णिनो मदुपाश्रयाः ॥मलमायादिपाशेभ्यो विमुक्ता मत्प्रसादतः ॥ ७.२, १०.२४ ॥
tadājñaptena mārgeṇa varṇino madupāśrayāḥ ..malamāyādipāśebhyo vimuktā matprasādataḥ .. 7.2, 10.24 ..
परं मदीयमासाद्य पुनरावृत्तिदुर्लभम् ॥परमं मम साधर्म्यं प्राप्य निर्वृतिमाययुः ॥ ७.२, १०.२५ ॥
paraṃ madīyamāsādya punarāvṛttidurlabham ..paramaṃ mama sādharmyaṃ prāpya nirvṛtimāyayuḥ .. 7.2, 10.25 ..
तस्माल्लब्ध्वाप्यलब्ध्वा वा वर्णधर्मं मयेरितम् ॥आश्रित्य मम भक्तश्चेत्स्वात्मनात्मानमुद्धरेत् ॥ ७.२, १०.२६ ॥
tasmāllabdhvāpyalabdhvā vā varṇadharmaṃ mayeritam ..āśritya mama bhaktaścetsvātmanātmānamuddharet .. 7.2, 10.26 ..
अलब्धलाभ एवैष कोटिकोटिगुणाधिकः ॥तस्मान्मे मुखतो लब्धं वर्णधर्मं समाचरेत् ॥ ७.२, १०.२७ ॥
alabdhalābha evaiṣa koṭikoṭiguṇādhikaḥ ..tasmānme mukhato labdhaṃ varṇadharmaṃ samācaret .. 7.2, 10.27 ..
ममावतारा हि शुभे योगाचार्यच्छलेन तु ॥सर्वांतरेषु सन्त्यार्ये संततिश्च सहस्रशः ॥ ७.२, १०.२८ ॥
mamāvatārā hi śubhe yogācāryacchalena tu ..sarvāṃtareṣu santyārye saṃtatiśca sahasraśaḥ .. 7.2, 10.28 ..
अयुक्तानामबुद्धीनामभक्तानां सुरेश्वरि ॥दुर्लभं संततिज्ञानं ततो यत्नात्समाश्रयेत् ॥ ७.२, १०.२९ ॥
ayuktānāmabuddhīnāmabhaktānāṃ sureśvari ..durlabhaṃ saṃtatijñānaṃ tato yatnātsamāśrayet .. 7.2, 10.29 ..
सा हानिस्तन्महच्छिद्रं स मोहस्सांधमूकता ॥यदन्यत्र श्रमं कुर्यान्मोक्षमार्गबहिष्कृतः ॥ ७.२, १०.३० ॥
sā hānistanmahacchidraṃ sa mohassāṃdhamūkatā ..yadanyatra śramaṃ kuryānmokṣamārgabahiṣkṛtaḥ .. 7.2, 10.30 ..
ज्ञानं क्रिया च चर्या च योगश्चेति सुरेश्वरि ॥चतुष्पादः समाख्यातो मम धर्मस्सनातनः ॥ ७.२, १०.३१ ॥
jñānaṃ kriyā ca caryā ca yogaśceti sureśvari ..catuṣpādaḥ samākhyāto mama dharmassanātanaḥ .. 7.2, 10.31 ..
पशुपाशपतिज्ञानं ज्ञानमित्यभिधीयते ॥षडध्वशुद्धिर्विधिना गुर्वधीना क्रियोच्यते ॥ ७.२, १०.३२ ॥
paśupāśapatijñānaṃ jñānamityabhidhīyate ..ṣaḍadhvaśuddhirvidhinā gurvadhīnā kriyocyate .. 7.2, 10.32 ..
वर्णाश्रमप्रयुक्तस्य मयैव विहितस्य च ॥ममार्चनादिधर्मस्य चर्या चर्येति कथ्यते ॥ ७.२, १०.३३ ॥
varṇāśramaprayuktasya mayaiva vihitasya ca ..mamārcanādidharmasya caryā caryeti kathyate .. 7.2, 10.33 ..
मदुक्तेनैव मार्गेण मय्यवस्थितचेतसः ॥वृत्त्यंतरनिरोधो यो योग इत्यभिधीयते ॥ ७.२, १०.३४ ॥
maduktenaiva mārgeṇa mayyavasthitacetasaḥ ..vṛttyaṃtaranirodho yo yoga ityabhidhīyate .. 7.2, 10.34 ..
अश्वमेधगणाच्छ्रेष्ठं देवि चित्तप्रसाधनम् ॥मुक्तिदं च तथा ह्येतद्दुष्प्राप्यं विषयैषिणाम् ॥ ७.२, १०.३५ ॥
aśvamedhagaṇācchreṣṭhaṃ devi cittaprasādhanam ..muktidaṃ ca tathā hyetadduṣprāpyaṃ viṣayaiṣiṇām .. 7.2, 10.35 ..
विजितेंद्रियवर्गस्य यमेन नियमेन च ॥पूर्वपापहरो योगो विरक्तस्यैव कथ्यते ॥ ७.२, १०.३६ ॥
vijiteṃdriyavargasya yamena niyamena ca ..pūrvapāpaharo yogo viraktasyaiva kathyate .. 7.2, 10.36 ..
वैराग्याज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते ॥योगज्ञः पतितो वापि मुच्यते नात्र संशयः ॥ ७.२, १०.३७ ॥
vairāgyājjāyate jñānaṃ jñānādyogaḥ pravartate ..yogajñaḥ patito vāpi mucyate nātra saṃśayaḥ .. 7.2, 10.37 ..
दया कार्याथ सततमहिंसा ज्ञानसंग्रहः ॥ सत्यमस्तेयमास्तिक्यं श्रद्धा चेंद्रियनिग्रहः ॥ ७.२, १०.३८ ॥
dayā kāryātha satatamahiṃsā jñānasaṃgrahaḥ .. satyamasteyamāstikyaṃ śraddhā ceṃdriyanigrahaḥ .. 7.2, 10.38 ..
अध्यापनं चाध्ययनं यजनं याजनं तथा ॥ध्यानमीश्वरभावश्च सततं ज्ञानशीलता ॥ ७.२, १०.३९ ॥
adhyāpanaṃ cādhyayanaṃ yajanaṃ yājanaṃ tathā ..dhyānamīśvarabhāvaśca satataṃ jñānaśīlatā .. 7.2, 10.39 ..
य एवं वर्तते विप्रो ज्ञानयोगस्य सिद्धये ॥ अचिरादेव विज्ञानं लब्ध्वा योगं च विंदति ॥ ७.२, १०.४० ॥
ya evaṃ vartate vipro jñānayogasya siddhaye .. acirādeva vijñānaṃ labdhvā yogaṃ ca viṃdati .. 7.2, 10.40 ..
दग्ध्वा देहमिमं ज्ञानी क्षणाज्ज्ञानाग्निना प्रिये ॥ प्रसादान्मम योगज्ञः कर्मबंधं प्रहास्यति॥ ७.२, १०.४१ ॥
dagdhvā dehamimaṃ jñānī kṣaṇājjñānāgninā priye .. prasādānmama yogajñaḥ karmabaṃdhaṃ prahāsyati.. 7.2, 10.41 ..
पुण्यःपुण्यात्मकं कर्ममुक्तेस्तत्प्रतिबंधकम् ॥ तस्मान्नियोगतो योगी पुण्यापुण्यं विवर्जयेत् ॥ ७.२, १०.४२ ॥
puṇyaḥpuṇyātmakaṃ karmamuktestatpratibaṃdhakam .. tasmānniyogato yogī puṇyāpuṇyaṃ vivarjayet .. 7.2, 10.42 ..
फलकामनया कर्मकरणात्प्रतिबध्यते ॥न कर्ममात्रकरणात्तस्मात्कर्मफलं त्यजेत् ॥ ७.२, १०.४३ ॥
phalakāmanayā karmakaraṇātpratibadhyate ..na karmamātrakaraṇāttasmātkarmaphalaṃ tyajet .. 7.2, 10.43 ..
प्रथमं कर्मयज्ञेन बहिः सम्पूज्य मां प्रिये ॥ज्ञानयोगरतो भूत्वा पश्चाद्योगं समभ्यसेत् ॥ ७.२, १०.४४ ॥
prathamaṃ karmayajñena bahiḥ sampūjya māṃ priye ..jñānayogarato bhūtvā paścādyogaṃ samabhyaset .. 7.2, 10.44 ..
विदिते मम याथात्म्ये कर्मयज्ञेन देहिनः ॥न यजंति हि मां युक्ताः समलोष्टाश्मकांचनाः ॥ ७.२, १०.४५ ॥
vidite mama yāthātmye karmayajñena dehinaḥ ..na yajaṃti hi māṃ yuktāḥ samaloṣṭāśmakāṃcanāḥ .. 7.2, 10.45 ..
नित्ययुक्तो मुनिः श्रेष्ठो मद्भक्तश्च समाहितः ॥ज्ञानयोगरतो योगी मम सायुज्यमाप्नुयात् ॥ ७.२, १०.४६ ॥
nityayukto muniḥ śreṣṭho madbhaktaśca samāhitaḥ ..jñānayogarato yogī mama sāyujyamāpnuyāt .. 7.2, 10.46 ..
अथाविरक्तचित्ता ये वर्णिनो मदुपाश्रिताः ॥ज्ञानचर्याक्रियास्वेव ते ऽधिकुर्युस्तदर्हकाः ॥ ७.२, १०.४७ ॥
athāviraktacittā ye varṇino madupāśritāḥ ..jñānacaryākriyāsveva te 'dhikuryustadarhakāḥ .. 7.2, 10.47 ..
द्विधा मत्पूजनं ज्ञेयं बाह्यमाभ्यंतरं तथा ॥वाङ्मनःकायभेदाच्च त्रिधा मद्भजनं विदुः ॥ ७.२, १०.४८ ॥
dvidhā matpūjanaṃ jñeyaṃ bāhyamābhyaṃtaraṃ tathā ..vāṅmanaḥkāyabhedācca tridhā madbhajanaṃ viduḥ .. 7.2, 10.48 ..
तपः कर्म जपो ध्यानं ज्ञानं वेत्यनुपूर्वशः ॥पञ्चधा कथ्यते सद्भिस्तदेव भजनं पुनः ॥ ७.२, १०.४९ ॥
tapaḥ karma japo dhyānaṃ jñānaṃ vetyanupūrvaśaḥ ..pañcadhā kathyate sadbhistadeva bhajanaṃ punaḥ .. 7.2, 10.49 ..
अन्यात्मविदितं बाह्यमस्मदभ्यर्चनादिकम् ॥तदेव तु स्वसंवेद्यमाभ्यंतरमुदाहृतम् ॥ ७.२, १०.५० ॥
anyātmaviditaṃ bāhyamasmadabhyarcanādikam ..tadeva tu svasaṃvedyamābhyaṃtaramudāhṛtam .. 7.2, 10.50 ..
मनोमत्प्रवणं चित्तं न मनोमात्रमुच्यते ॥मन्नामनिरता वाणी वाङ्मता खलु नेतरा ॥ ७.२, १०.५१ ॥
manomatpravaṇaṃ cittaṃ na manomātramucyate ..mannāmaniratā vāṇī vāṅmatā khalu netarā .. 7.2, 10.51 ..
लिंगैर्मच्छासनादिष्टैस्त्रिपुंड्रादिभिरंकितः ॥ममोपचारनिरतः कायः कायो न चेतरः ॥ ७.२, १०.५२ ॥
liṃgairmacchāsanādiṣṭaistripuṃḍrādibhiraṃkitaḥ ..mamopacāranirataḥ kāyaḥ kāyo na cetaraḥ .. 7.2, 10.52 ..
मदर्चाकर्म विज्ञेयं बाह्ये यागादिनोच्यते ॥मदर्थे देहसंशोषस्तपः कृच्छ्रादि नो मतम् ॥ ७.२, १०.५३ ॥
madarcākarma vijñeyaṃ bāhye yāgādinocyate ..madarthe dehasaṃśoṣastapaḥ kṛcchrādi no matam .. 7.2, 10.53 ..
जपः पञ्चाक्षराभ्यासः प्रणवाभ्यास एव च ॥रुद्राध्यायादिकाभ्यासो न वेदाध्ययनादिकम् ॥ ७.२, १०.५४ ॥
japaḥ pañcākṣarābhyāsaḥ praṇavābhyāsa eva ca ..rudrādhyāyādikābhyāso na vedādhyayanādikam .. 7.2, 10.54 ..
ध्यानम्मद्रूपचिंताद्यं नात्माद्यर्थसमाधयः ॥ममागमार्थविज्ञानं ज्ञानं नान्यार्थवेदनम् ॥ ७.२, १०.५५ ॥
dhyānammadrūpaciṃtādyaṃ nātmādyarthasamādhayaḥ ..mamāgamārthavijñānaṃ jñānaṃ nānyārthavedanam .. 7.2, 10.55 ..
बाह्ये वाभ्यंतरे वाथ यत्र स्यान्मनसो रतिः ॥प्राग्वासनावशाद्देवि तत्त्वनिष्ठां समाचरेत् ॥ ७.२, १०.५६ ॥
bāhye vābhyaṃtare vātha yatra syānmanaso ratiḥ ..prāgvāsanāvaśāddevi tattvaniṣṭhāṃ samācaret .. 7.2, 10.56 ..
बाह्यादाभ्यंतरं श्रेष्ठं भवेच्छतगुणाधिकम् ॥असंकरत्वाद्दोषाणां दृष्टानामप्यसम्भवात् ॥ ७.२, १०.५७ ॥
bāhyādābhyaṃtaraṃ śreṣṭhaṃ bhavecchataguṇādhikam ..asaṃkaratvāddoṣāṇāṃ dṛṣṭānāmapyasambhavāt .. 7.2, 10.57 ..
शौचमाभ्यंतरं विद्यान्न बाह्यं शौचमुच्यते ॥अंतः शौचविमुक्तात्मा शुचिरप्यशुचिर्यतः ॥ ७.२, १०.५८ ॥
śaucamābhyaṃtaraṃ vidyānna bāhyaṃ śaucamucyate ..aṃtaḥ śaucavimuktātmā śucirapyaśuciryataḥ .. 7.2, 10.58 ..
बाह्यमाभ्यंर्तरं चैव भजनं भवपूर्वकम् ॥न भावरहितं देवि विप्रलंभैककारणम् ॥ ७.२, १०.५९ ॥
bāhyamābhyaṃrtaraṃ caiva bhajanaṃ bhavapūrvakam ..na bhāvarahitaṃ devi vipralaṃbhaikakāraṇam .. 7.2, 10.59 ..
कृतकृत्यस्य पूतस्य मम किं क्रियते नरैः ॥बहिर्वाभ्यंतरं वाथ मया भावो हि गृह्यते ॥ ७.२, १०.६० ॥
kṛtakṛtyasya pūtasya mama kiṃ kriyate naraiḥ ..bahirvābhyaṃtaraṃ vātha mayā bhāvo hi gṛhyate .. 7.2, 10.60 ..
भावैकात्मा क्रिया देवि मम धर्मस्सनातनः ॥मनसा कर्मणा वाचा ह्यनपेक्ष्य फलं क्वचित् ॥ ७.२, १०.६१ ॥
bhāvaikātmā kriyā devi mama dharmassanātanaḥ ..manasā karmaṇā vācā hyanapekṣya phalaṃ kvacit .. 7.2, 10.61 ..
फलोद्देशेन देवेशि लघुर्मम समाश्रयः ॥फलार्थी तदभावे मां परित्यक्तुं क्षमो यतः ॥ ७.२, १०.६२ ॥
phaloddeśena deveśi laghurmama samāśrayaḥ ..phalārthī tadabhāve māṃ parityaktuṃ kṣamo yataḥ .. 7.2, 10.62 ..
फलार्थिनो ऽपि यस्यैव मयि चित्तं प्रतिष्ठितम् ॥भावानुरूपफलदस्तस्याप्यहमनिन्दिते ॥ ७.२, १०.६३ ॥
phalārthino 'pi yasyaiva mayi cittaṃ pratiṣṭhitam ..bhāvānurūpaphaladastasyāpyahamanindite .. 7.2, 10.63 ..
फलानपेक्षया येषां मनो मत्प्रवणं भवेत् ॥प्रार्थयेयुः फलं पश्चाद्भक्तास्ते ऽपि मम प्रियाः ॥ ७.२, १०.६४ ॥
phalānapekṣayā yeṣāṃ mano matpravaṇaṃ bhavet ..prārthayeyuḥ phalaṃ paścādbhaktāste 'pi mama priyāḥ .. 7.2, 10.64 ..
प्राक्संस्कारवशादेव ये विचिंत्य फलाफले ॥विवशा मां प्रपद्यंते मम प्रियतमा मताः ॥ ७.२, १०.६५ ॥
prāksaṃskāravaśādeva ye viciṃtya phalāphale ..vivaśā māṃ prapadyaṃte mama priyatamā matāḥ .. 7.2, 10.65 ..
मल्लाभान्न परो लाभस्तेषामस्ति यथातथम् ॥ममापि लाभस्तल्लाभान्नापरः परमेश्वरि ॥ ७.२, १०.६६ ॥
mallābhānna paro lābhasteṣāmasti yathātatham ..mamāpi lābhastallābhānnāparaḥ parameśvari .. 7.2, 10.66 ..
मदनुग्रहतस्तेषां भावो मयि समर्पितः ॥फलं परमनिर्वाणं प्रयच्छति बलादिव ॥ ७.२, १०.६७ ॥
madanugrahatasteṣāṃ bhāvo mayi samarpitaḥ ..phalaṃ paramanirvāṇaṃ prayacchati balādiva .. 7.2, 10.67 ..
महात्मनामनन्यानां मयि संन्यस्तचेतसाम् ॥अष्टधा लक्षणं प्राहुर्मम धर्माधिकारिणाम् ॥ ७.२, १०.६८ ॥
mahātmanāmananyānāṃ mayi saṃnyastacetasām ..aṣṭadhā lakṣaṇaṃ prāhurmama dharmādhikāriṇām .. 7.2, 10.68 ..
मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् ॥स्वयमभ्यर्चनं चैव मदर्थे चांगचेष्टितम् ॥ ७.२, १०.६९ ॥
madbhaktajanavātsalyaṃ pūjāyāṃ cānumodanam ..svayamabhyarcanaṃ caiva madarthe cāṃgaceṣṭitam .. 7.2, 10.69 ..
मत्कथाश्रवणे भक्तिः स्वरनेत्रांगविक्रियाः ॥ममानुस्मरणं नित्यं यश्च मामुपजीवति ॥ ७.२, १०.७० ॥
matkathāśravaṇe bhaktiḥ svaranetrāṃgavikriyāḥ ..mamānusmaraṇaṃ nityaṃ yaśca māmupajīvati .. 7.2, 10.70 ..
एवमष्टविधं चिह्नं यस्मिन्म्लेच्छे ऽपि वर्तते ॥स विप्रेन्द्रो मुनिः श्रीमान्स यतिस्स च पंडितः ॥ ७.२, १०.७१ ॥
evamaṣṭavidhaṃ cihnaṃ yasminmlecche 'pi vartate ..sa viprendro muniḥ śrīmānsa yatissa ca paṃḍitaḥ .. 7.2, 10.71 ..
न मे प्रियश्चतुर्वेदी मद्भक्तो श्वपचो ऽपि यः ॥तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ॥ ७.२, १०.७२ ॥
na me priyaścaturvedī madbhakto śvapaco 'pi yaḥ ..tasmai deyaṃ tato grāhyaṃ sa ca pūjyo yathā hyaham .. 7.2, 10.72 ..
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ॥तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ७.२, १०.७३ ॥
patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati ..tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati .. 7.2, 10.73 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवभक्तिवर्णनं नाम दशमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivabhaktivarṇanaṃ nāma daśamo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In