Vayaviya Samhita - Uttara

Adhyaya - 11

Shaivite of Knowledge

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ईश्वर उवाच॥
अथ वक्ष्यामि देवेशि भक्तानामधिकारिणाम् ॥ विदुषां द्विजमुख्यानां वर्णधर्मसमासतः ॥ ७.२,११.१॥
atha vakṣyāmi deveśi bhaktānāmadhikāriṇām || viduṣāṃ dvijamukhyānāṃ varṇadharmasamāsataḥ || 7.2,11.1||

Samhita : 12

Adhyaya :   11

Shloka :   1

त्रिः स्नानं चाग्निकार्यं च लिंगार्चनमनुक्रमम् ॥ दानमीश्ररभावश्च दया सर्वत्र सर्वदा ॥ ७.२,११.२॥
triḥ snānaṃ cāgnikāryaṃ ca liṃgārcanamanukramam || dānamīśrarabhāvaśca dayā sarvatra sarvadā || 7.2,11.2||

Samhita : 12

Adhyaya :   11

Shloka :   2

सत्यं संतोषमास्तिक्यमहिंसा सर्वजंतुषु ॥ ह्रीश्रद्धाध्ययनं योगस्सदाध्यापनमेव च ॥ ७.२,११.३॥
satyaṃ saṃtoṣamāstikyamahiṃsā sarvajaṃtuṣu || hrīśraddhādhyayanaṃ yogassadādhyāpanameva ca || 7.2,11.3||

Samhita : 12

Adhyaya :   11

Shloka :   3

व्याख्यानं ब्रह्मचर्यं च श्रवणं च तपः क्षमा ॥ शौचं शिखोपवीतं च उष्णीषं चोत्तरीयकम् ॥ ७.२,११.४॥
vyākhyānaṃ brahmacaryaṃ ca śravaṇaṃ ca tapaḥ kṣamā || śaucaṃ śikhopavītaṃ ca uṣṇīṣaṃ cottarīyakam || 7.2,11.4||

Samhita : 12

Adhyaya :   11

Shloka :   4

निषिद्धासेवनं चैव भस्मरुद्राक्षधारणम् ॥ पर्वण्यभ्यर्चनं देवि चतुर्दश्यां विशेषतः ॥ ७.२,११.५॥
niṣiddhāsevanaṃ caiva bhasmarudrākṣadhāraṇam || parvaṇyabhyarcanaṃ devi caturdaśyāṃ viśeṣataḥ || 7.2,11.5||

Samhita : 12

Adhyaya :   11

Shloka :   5

पानं च ब्रह्मकूर्चस्य मासि मासि यथाविधि ॥ अभ्यर्चनं विशेषेण तेनैव स्नाप्य मां प्रिये ॥ ७.२,११.६॥
pānaṃ ca brahmakūrcasya māsi māsi yathāvidhi || abhyarcanaṃ viśeṣeṇa tenaiva snāpya māṃ priye || 7.2,11.6||

Samhita : 12

Adhyaya :   11

Shloka :   6

सर्वक्रियान्न सन्त्यागः श्रद्धान्नस्य च वर्जनम् ॥ तथा पर्युषितान्नस्य यावकस्य विशेषतः ॥ ७.२,११.७॥
sarvakriyānna santyāgaḥ śraddhānnasya ca varjanam || tathā paryuṣitānnasya yāvakasya viśeṣataḥ || 7.2,11.7||

Samhita : 12

Adhyaya :   11

Shloka :   7

मद्यस्य मद्यगन्धस्य नैवेद्यस्य च वर्जनम् ॥ सामान्यं सर्ववर्णानां ब्राह्मणानां विशेषतः ॥ ७.२,११.८॥
madyasya madyagandhasya naivedyasya ca varjanam || sāmānyaṃ sarvavarṇānāṃ brāhmaṇānāṃ viśeṣataḥ || 7.2,11.8||

Samhita : 12

Adhyaya :   11

Shloka :   8

क्षमा शांतिश्च सन्तोषस्सत्यमस्तेयमेव च ॥ ब्रह्मचर्यं मम ज्ञानं वैराग्यं भस्मसेवनम् ॥ ७.२,११.९॥
kṣamā śāṃtiśca santoṣassatyamasteyameva ca || brahmacaryaṃ mama jñānaṃ vairāgyaṃ bhasmasevanam || 7.2,11.9||

Samhita : 12

Adhyaya :   11

Shloka :   9

सर्वसंगनिवृत्तिश्च दशैतानि विशेषतः ॥ लिंगानि योगिनां भूयो दिवा भिक्षाशनं तथा ॥ ७.२,११.१०॥
sarvasaṃganivṛttiśca daśaitāni viśeṣataḥ || liṃgāni yogināṃ bhūyo divā bhikṣāśanaṃ tathā || 7.2,11.10||

Samhita : 12

Adhyaya :   11

Shloka :   10

वानप्रस्थाश्रमस्थानां समानमिदमिष्यते ॥ रात्रौ न भोजनं कार्यं सर्वेषां ब्रह्मचारिणाम् ॥ ७.२,११.११॥
vānaprasthāśramasthānāṃ samānamidamiṣyate || rātrau na bhojanaṃ kāryaṃ sarveṣāṃ brahmacāriṇām || 7.2,11.11||

Samhita : 12

Adhyaya :   11

Shloka :   11

अध्यापनं याजनं च क्षत्रियस्याप्रतिग्रहः ॥ वैश्यस्य च विशेषेण मया नात्र विधीयते ॥ ७.२,११.१२॥
adhyāpanaṃ yājanaṃ ca kṣatriyasyāpratigrahaḥ || vaiśyasya ca viśeṣeṇa mayā nātra vidhīyate || 7.2,11.12||

Samhita : 12

Adhyaya :   11

Shloka :   12

रक्षणं सर्ववर्णानां युद्धे शत्रुवधस्तथा ॥ दुष्टपक्षिमृगाणां च दुष्टानां शातनं नृणाम् ॥ ७.२,११.१३॥
rakṣaṇaṃ sarvavarṇānāṃ yuddhe śatruvadhastathā || duṣṭapakṣimṛgāṇāṃ ca duṣṭānāṃ śātanaṃ nṛṇām || 7.2,11.13||

Samhita : 12

Adhyaya :   11

Shloka :   13

अविश्वासश्च सर्वत्र विश्वासो मम योगिषु ॥ स्त्रीसंसर्गश्च कालेषु चमूरक्षणमेव च ॥ ७.२,११.१४॥
aviśvāsaśca sarvatra viśvāso mama yogiṣu || strīsaṃsargaśca kāleṣu camūrakṣaṇameva ca || 7.2,11.14||

Samhita : 12

Adhyaya :   11

Shloka :   14

सदा संचारितैश्चारैर्लोकवृत्तांतवेदनम् ॥ सदास्त्रधारणं चैव भस्मकंचुकधारणम् ॥ ७.२,११.१५॥
sadā saṃcāritaiścārairlokavṛttāṃtavedanam || sadāstradhāraṇaṃ caiva bhasmakaṃcukadhāraṇam || 7.2,11.15||

Samhita : 12

Adhyaya :   11

Shloka :   15

राज्ञां ममाश्रमस्थानामेष धर्मस्य संग्रहः ॥ गोरक्षणं च वाणिज्यं कृषिर्वैश्यस्य कथ्यते ॥ ७.२,११.१६॥
rājñāṃ mamāśramasthānāmeṣa dharmasya saṃgrahaḥ || gorakṣaṇaṃ ca vāṇijyaṃ kṛṣirvaiśyasya kathyate || 7.2,11.16||

Samhita : 12

Adhyaya :   11

Shloka :   16

शुश्रूषेतरवर्णानां धर्मः शूद्रस्य कथ्यते ॥ उद्यानकरणं चैव मम क्षेत्रसमाश्रयः ॥ ७.२,११.१७॥
śuśrūṣetaravarṇānāṃ dharmaḥ śūdrasya kathyate || udyānakaraṇaṃ caiva mama kṣetrasamāśrayaḥ || 7.2,11.17||

Samhita : 12

Adhyaya :   11

Shloka :   17

धर्मपत्न्यास्तु गमनं गृहस्थस्य विधीयते ॥ ब्रह्मचर्यं वनस्थानां यतीनां ब्रह्मचारिणाम् ॥ ७.२,११.१८॥
dharmapatnyāstu gamanaṃ gṛhasthasya vidhīyate || brahmacaryaṃ vanasthānāṃ yatīnāṃ brahmacāriṇām || 7.2,11.18||

Samhita : 12

Adhyaya :   11

Shloka :   18

स्त्रीणां तु भर्तृशुश्रूषा धर्मो नान्यस्सनातनः ॥ ममार्चनं च कल्याणि नियोगो भर्तुरस्ति चेत् ॥ ७.२,११.१९॥
strīṇāṃ tu bhartṛśuśrūṣā dharmo nānyassanātanaḥ || mamārcanaṃ ca kalyāṇi niyogo bharturasti cet || 7.2,11.19||

Samhita : 12

Adhyaya :   11

Shloka :   19

या नारी भर्तृशुश्रूषां विहाय व्रततत्परा ॥ सा नारी नरकं याति नात्र कार्या विचारणा ॥ ७.२,११.२०॥
yā nārī bhartṛśuśrūṣāṃ vihāya vratatatparā || sā nārī narakaṃ yāti nātra kāryā vicāraṇā || 7.2,11.20||

Samhita : 12

Adhyaya :   11

Shloka :   20

अथ भर्तृविहीनाया वक्ष्ये धर्मं सनातनम् ॥ व्रतं दानं तपः शौचं भूशय्यानक्तभोजनम् ॥ ७.२,११.२१॥
atha bhartṛvihīnāyā vakṣye dharmaṃ sanātanam || vrataṃ dānaṃ tapaḥ śaucaṃ bhūśayyānaktabhojanam || 7.2,11.21||

Samhita : 12

Adhyaya :   11

Shloka :   21

ब्रह्मचर्यं सदा स्नानं भस्मना सलिलेन वा ॥ शांतिर्मौनं क्षमा नित्यं संविभागो यथाविधि ॥ ७.२,११.२२॥
brahmacaryaṃ sadā snānaṃ bhasmanā salilena vā || śāṃtirmaunaṃ kṣamā nityaṃ saṃvibhāgo yathāvidhi || 7.2,11.22||

Samhita : 12

Adhyaya :   11

Shloka :   22

अष्टाभ्यां च चतुर्दश्यां पौर्णमास्यां विशेषतः ॥ एकादश्यां च विधिवदुपवासोममार्चनम् ॥ ७.२,११.२३॥
aṣṭābhyāṃ ca caturdaśyāṃ paurṇamāsyāṃ viśeṣataḥ || ekādaśyāṃ ca vidhivadupavāsomamārcanam || 7.2,11.23||

Samhita : 12

Adhyaya :   11

Shloka :   23

इति संक्षेपतः प्रोक्तो मयाश्रमनिषेविणाम् ॥ ब्रह्मक्षत्रविशां देवि यतीनां ब्रह्मचारिणाम् ॥ ७.२,११.२४॥
iti saṃkṣepataḥ prokto mayāśramaniṣeviṇām || brahmakṣatraviśāṃ devi yatīnāṃ brahmacāriṇām || 7.2,11.24||

Samhita : 12

Adhyaya :   11

Shloka :   24

तथैव वानप्रस्थानां गृहस्थानां च सुन्दरि ॥ शूद्राणामथ नारीणां धर्म एष सनातनः ॥ ७.२,११.२५॥
tathaiva vānaprasthānāṃ gṛhasthānāṃ ca sundari || śūdrāṇāmatha nārīṇāṃ dharma eṣa sanātanaḥ || 7.2,11.25||

Samhita : 12

Adhyaya :   11

Shloka :   25

ध्येयस्त्वयाहं देवेशि सदा जाप्यः षडक्षरः ॥ वेदोक्तमखिलं धर्ममिति धर्मार्थसंग्रहः ॥ ७.२,११.२६॥
dhyeyastvayāhaṃ deveśi sadā jāpyaḥ ṣaḍakṣaraḥ || vedoktamakhilaṃ dharmamiti dharmārthasaṃgrahaḥ || 7.2,11.26||

Samhita : 12

Adhyaya :   11

Shloka :   26

अथ ये मानवा लोके स्वेच्छया धृतविग्रहाः ॥ भावातिशयसंपन्नाः पूर्वसंस्कारसंयुताः ॥ ७.२,११.२७॥
atha ye mānavā loke svecchayā dhṛtavigrahāḥ || bhāvātiśayasaṃpannāḥ pūrvasaṃskārasaṃyutāḥ || 7.2,11.27||

Samhita : 12

Adhyaya :   11

Shloka :   27

विरक्ता वानुरक्ता वा स्त्र्यादीनां विषयेष्वपि ॥ पापैर्न ते विलिंपंते पद्मपत्रमिवांभसा ॥ ७.२,११.२८॥
viraktā vānuraktā vā stryādīnāṃ viṣayeṣvapi || pāpairna te viliṃpaṃte padmapatramivāṃbhasā || 7.2,11.28||

Samhita : 12

Adhyaya :   11

Shloka :   28

तेषां ममात्मविज्ञानं विशुद्धानां विवेकिनाम् ॥ मत्प्रसादाद्विशुद्धानां दुःखमाश्रमरक्षणात् ॥ ७.२,११.२९॥
teṣāṃ mamātmavijñānaṃ viśuddhānāṃ vivekinām || matprasādādviśuddhānāṃ duḥkhamāśramarakṣaṇāt || 7.2,11.29||

Samhita : 12

Adhyaya :   11

Shloka :   29

नास्ति कृत्यमकृत्यं च समाधिर्वा परायणम् ॥ न विधिर्न निषेधश्च तेषां मम यथा तथा ॥ ७.२,११.३०॥
nāsti kṛtyamakṛtyaṃ ca samādhirvā parāyaṇam || na vidhirna niṣedhaśca teṣāṃ mama yathā tathā || 7.2,11.30||

Samhita : 12

Adhyaya :   11

Shloka :   30

तथेह परिपूर्णस्य साध्यं मम न विद्यते ॥ तथैव कृतकृत्यानां तेषामपि न संशयः ॥ ७.२,११.३१॥
tatheha paripūrṇasya sādhyaṃ mama na vidyate || tathaiva kṛtakṛtyānāṃ teṣāmapi na saṃśayaḥ || 7.2,11.31||

Samhita : 12

Adhyaya :   11

Shloka :   31

मद्भक्तानां हितार्थाय मानुषं भावमाश्रिताः ॥ रुद्रलोकात्परिभ्रष्टास्ते रुद्रा नात्र संशयः ॥ ७.२,११.३२॥
madbhaktānāṃ hitārthāya mānuṣaṃ bhāvamāśritāḥ || rudralokātparibhraṣṭāste rudrā nātra saṃśayaḥ || 7.2,11.32||

Samhita : 12

Adhyaya :   11

Shloka :   32

ममानुशासनं यद्वद्ब्रह्मादीनां प्रवर्तकम् ॥ तथा नराणामन्येषां तन्नियोगः प्रवर्तकः ॥ ७.२,११.३३॥
mamānuśāsanaṃ yadvadbrahmādīnāṃ pravartakam || tathā narāṇāmanyeṣāṃ tanniyogaḥ pravartakaḥ || 7.2,11.33||

Samhita : 12

Adhyaya :   11

Shloka :   33

ममाज्ञाधारभावेन सद्भावातिशयेन च ॥ तदालोकनमात्रेण सर्वपापक्षयो भवेत् ॥ ७.२,११.३४॥
mamājñādhārabhāvena sadbhāvātiśayena ca || tadālokanamātreṇa sarvapāpakṣayo bhavet || 7.2,11.34||

Samhita : 12

Adhyaya :   11

Shloka :   34

प्रत्ययाश्च प्रवर्तंते प्रशस्तफलसूचकाः ॥ मयि भाववतां पुंसां प्रागदृष्टार्थगोचराः ॥ ७.२,११.३५॥
pratyayāśca pravartaṃte praśastaphalasūcakāḥ || mayi bhāvavatāṃ puṃsāṃ prāgadṛṣṭārthagocarāḥ || 7.2,11.35||

Samhita : 12

Adhyaya :   11

Shloka :   35

कंपस्वेदो ऽश्रुपातश्च कण्ठे च स्वरविक्रिया ॥ आनंदाद्युपलब्धिश्च भवेदाकस्मिकी मुहुः ॥ ७.२,११.३६॥
kaṃpasvedo 'śrupātaśca kaṇṭhe ca svaravikriyā || ānaṃdādyupalabdhiśca bhavedākasmikī muhuḥ || 7.2,11.36||

Samhita : 12

Adhyaya :   11

Shloka :   36

स तैर्व्यस्तैस्समस्तैर्वा लिंगैरव्यभिचारिभिः ॥ मंदमध्योत्तमैर्भावैर्विज्ञेयास्ते नरोत्तमाः ॥ ७.२,११.३७॥
sa tairvyastaissamastairvā liṃgairavyabhicāribhiḥ || maṃdamadhyottamairbhāvairvijñeyāste narottamāḥ || 7.2,11.37||

Samhita : 12

Adhyaya :   11

Shloka :   37

यथायोग्निसमावेशान्नायो भवति केवलम् ॥ स तथैव मम सान्निध्यान्न ते केवलमानुषाः ॥ ७.२,११.३८॥
yathāyognisamāveśānnāyo bhavati kevalam || sa tathaiva mama sānnidhyānna te kevalamānuṣāḥ || 7.2,11.38||

Samhita : 12

Adhyaya :   11

Shloka :   38

हस्तपादादिसाधर्म्याद्रुद्रान्मर्त्यवपुर्धरान् ॥ प्राकृतानिव मन्वानो नावजानीत पंडितः ॥ ७.२,११.३९॥
hastapādādisādharmyādrudrānmartyavapurdharān || prākṛtāniva manvāno nāvajānīta paṃḍitaḥ || 7.2,11.39||

Samhita : 12

Adhyaya :   11

Shloka :   39

अवज्ञानं कृतं तेषु नरैर्व्यामूढचेतनैः ॥ आयुः श्रियं कुलं शीलं हित्वा निरयमावहेत् ॥ ७.२,११.४०॥
avajñānaṃ kṛtaṃ teṣu narairvyāmūḍhacetanaiḥ || āyuḥ śriyaṃ kulaṃ śīlaṃ hitvā nirayamāvahet || 7.2,11.40||

Samhita : 12

Adhyaya :   11

Shloka :   40

ब्रह्मविष्णुसुरेशानामपि तूलायते पदम् ॥ मत्तोन्यदनपेक्षाणामुद्धृतानां महात्मनाम् ॥ ७.२,११.४१॥
brahmaviṣṇusureśānāmapi tūlāyate padam || mattonyadanapekṣāṇāmuddhṛtānāṃ mahātmanām || 7.2,11.41||

Samhita : 12

Adhyaya :   11

Shloka :   41

अशुद्धं बौद्धमैश्वर्यं प्राकृतं पौरुषं तथा ॥ गुणेशानामतस्त्याज्यं गुणातीतपदैषिणाम् ॥ ७.२,११.४२॥
aśuddhaṃ bauddhamaiśvaryaṃ prākṛtaṃ pauruṣaṃ tathā || guṇeśānāmatastyājyaṃ guṇātītapadaiṣiṇām || 7.2,11.42||

Samhita : 12

Adhyaya :   11

Shloka :   42

अथ किं बहुनोक्तेन श्रेयः प्राप्त्यैकसाधनम् ॥ मयि चित्तसमासंगो येन केनापि हेतुना ॥ ७.२,११.४३॥
atha kiṃ bahunoktena śreyaḥ prāptyaikasādhanam || mayi cittasamāsaṃgo yena kenāpi hetunā || 7.2,11.43||

Samhita : 12

Adhyaya :   11

Shloka :   43

उपमन्युरुवाच॥
इत्थं श्रीकण्ठनाथेन शिवेन परमात्मना ॥ हिताय जगतामुक्तो ज्ञानसारार्थसंग्रहः ॥ ७.२,११.४४॥
itthaṃ śrīkaṇṭhanāthena śivena paramātmanā || hitāya jagatāmukto jñānasārārthasaṃgrahaḥ || 7.2,11.44||

Samhita : 12

Adhyaya :   11

Shloka :   44

विज्ञानसंग्रहस्यास्य वेदशास्त्राणि कृत्स्नशः ॥ सेतिहासपुराणानि विद्या व्याख्यानविस्तरः ॥ ७.२,११.४५॥
vijñānasaṃgrahasyāsya vedaśāstrāṇi kṛtsnaśaḥ || setihāsapurāṇāni vidyā vyākhyānavistaraḥ || 7.2,11.45||

Samhita : 12

Adhyaya :   11

Shloka :   45

ज्ञानं ज्ञेयमनुष्ठेयमधिकारो ऽथ साधनम् ॥ साध्यं चेति षडर्थानां संग्रहत्वेष संग्रहः ॥ ७.२,११.४६॥
jñānaṃ jñeyamanuṣṭheyamadhikāro 'tha sādhanam || sādhyaṃ ceti ṣaḍarthānāṃ saṃgrahatveṣa saṃgrahaḥ || 7.2,11.46||

Samhita : 12

Adhyaya :   11

Shloka :   46

गुरोरधिकृतं ज्ञानं ज्ञेयं पाशः पशुः पतिः ॥ लिंगार्चनाद्यनुष्ठेयं भक्तस्त्वधिकृतो ऽपि यः ॥ ७.२,११.४७॥
guroradhikṛtaṃ jñānaṃ jñeyaṃ pāśaḥ paśuḥ patiḥ || liṃgārcanādyanuṣṭheyaṃ bhaktastvadhikṛto 'pi yaḥ || 7.2,11.47||

Samhita : 12

Adhyaya :   11

Shloka :   47

साधनं शिवमंत्राद्यं साध्यं शिवसमानता ॥ षडर्थसंग्रहस्यास्य ज्ञानात्सर्वज्ञतोच्यते ॥ ७.२,११.४८॥
sādhanaṃ śivamaṃtrādyaṃ sādhyaṃ śivasamānatā || ṣaḍarthasaṃgrahasyāsya jñānātsarvajñatocyate || 7.2,11.48||

Samhita : 12

Adhyaya :   11

Shloka :   48

प्रथमं कर्म यज्ञादेर्भक्त्या वित्तानुसारतः ॥ बाह्येभ्यर्च्य शिवं पश्चादंतर्यागरतो भवेत् ॥ ७.२,११.४९॥
prathamaṃ karma yajñāderbhaktyā vittānusārataḥ || bāhyebhyarcya śivaṃ paścādaṃtaryāgarato bhavet || 7.2,11.49||

Samhita : 12

Adhyaya :   11

Shloka :   49

रतिरभ्यंतरे यस्य न बाह्ये पुण्यगौरवात् ॥ न कर्म करणीयं हि बहिस्तस्य महात्मनाः ॥ ७.२,११.५०॥
ratirabhyaṃtare yasya na bāhye puṇyagauravāt || na karma karaṇīyaṃ hi bahistasya mahātmanāḥ || 7.2,11.50||

Samhita : 12

Adhyaya :   11

Shloka :   50

ज्ञानामृतेन तृप्तस्य भक्त्या शैवशिवात्मनः ॥ नांतर्न च बहिः कृष्ण कृत्यमस्ति कदाचन ॥ ७.२,११.५१॥
jñānāmṛtena tṛptasya bhaktyā śaivaśivātmanaḥ || nāṃtarna ca bahiḥ kṛṣṇa kṛtyamasti kadācana || 7.2,11.51||

Samhita : 12

Adhyaya :   11

Shloka :   51

तस्मात्क्रमेण संत्यज्य बाह्यमाभ्यंतरं तथा ॥ ज्ञानेन ज्ञेयमालोक्याज्ञानं चापि परित्यजेत् ॥ ७.२,११.५२॥
tasmātkrameṇa saṃtyajya bāhyamābhyaṃtaraṃ tathā || jñānena jñeyamālokyājñānaṃ cāpi parityajet || 7.2,11.52||

Samhita : 12

Adhyaya :   11

Shloka :   52

नैकाग्रं चेच्छिवे चित्तं किं कृतेनापि कर्मणा ॥ एकाग्रमेव चेच्चित्तं किं कृतेनापि कर्मणा ॥ ७.२,११.५३॥
naikāgraṃ cecchive cittaṃ kiṃ kṛtenāpi karmaṇā || ekāgrameva ceccittaṃ kiṃ kṛtenāpi karmaṇā || 7.2,11.53||

Samhita : 12

Adhyaya :   11

Shloka :   53

तस्मात्कर्माण्यकृत्वा वा कृत्वा वांतर्बहिःक्रमात् ॥ येन केनाप्युपायेन शिवे चित्तं निवेशयेत् ॥ ७.२,११.५४॥
tasmātkarmāṇyakṛtvā vā kṛtvā vāṃtarbahiḥkramāt || yena kenāpyupāyena śive cittaṃ niveśayet || 7.2,11.54||

Samhita : 12

Adhyaya :   11

Shloka :   54

शिवे निविष्टचित्तानां प्रतिष्ठितधियां सताम् ॥ परत्रेह च सर्वत्र निर्वृतिः परमा भवेत् ॥ ७.२,११.५५॥
śive niviṣṭacittānāṃ pratiṣṭhitadhiyāṃ satām || paratreha ca sarvatra nirvṛtiḥ paramā bhavet || 7.2,11.55||

Samhita : 12

Adhyaya :   11

Shloka :   55

इहोन्नमः शिवायेति मंत्रेणानेन सिद्धयः ॥ स तस्मादधिगंतव्यः परावरविभूतये ॥ ७.२,११.५६॥
ihonnamaḥ śivāyeti maṃtreṇānena siddhayaḥ || sa tasmādadhigaṃtavyaḥ parāvaravibhūtaye || 7.2,11.56||

Samhita : 12

Adhyaya :   11

Shloka :   56

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे शिवज्ञानवर्णनं नामैकादशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe śivajñānavarṇanaṃ nāmaikādaśo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   11

Shloka :   57

ईश्वर उवाच॥
अथ वक्ष्यामि देवेशि भक्तानामधिकारिणाम् ॥ विदुषां द्विजमुख्यानां वर्णधर्मसमासतः ॥ ७.२,११.१॥
atha vakṣyāmi deveśi bhaktānāmadhikāriṇām || viduṣāṃ dvijamukhyānāṃ varṇadharmasamāsataḥ || 7.2,11.1||

Samhita : 12

Adhyaya :   11

Shloka :   1

त्रिः स्नानं चाग्निकार्यं च लिंगार्चनमनुक्रमम् ॥ दानमीश्ररभावश्च दया सर्वत्र सर्वदा ॥ ७.२,११.२॥
triḥ snānaṃ cāgnikāryaṃ ca liṃgārcanamanukramam || dānamīśrarabhāvaśca dayā sarvatra sarvadā || 7.2,11.2||

Samhita : 12

Adhyaya :   11

Shloka :   2

सत्यं संतोषमास्तिक्यमहिंसा सर्वजंतुषु ॥ ह्रीश्रद्धाध्ययनं योगस्सदाध्यापनमेव च ॥ ७.२,११.३॥
satyaṃ saṃtoṣamāstikyamahiṃsā sarvajaṃtuṣu || hrīśraddhādhyayanaṃ yogassadādhyāpanameva ca || 7.2,11.3||

Samhita : 12

Adhyaya :   11

Shloka :   3

व्याख्यानं ब्रह्मचर्यं च श्रवणं च तपः क्षमा ॥ शौचं शिखोपवीतं च उष्णीषं चोत्तरीयकम् ॥ ७.२,११.४॥
vyākhyānaṃ brahmacaryaṃ ca śravaṇaṃ ca tapaḥ kṣamā || śaucaṃ śikhopavītaṃ ca uṣṇīṣaṃ cottarīyakam || 7.2,11.4||

Samhita : 12

Adhyaya :   11

Shloka :   4

निषिद्धासेवनं चैव भस्मरुद्राक्षधारणम् ॥ पर्वण्यभ्यर्चनं देवि चतुर्दश्यां विशेषतः ॥ ७.२,११.५॥
niṣiddhāsevanaṃ caiva bhasmarudrākṣadhāraṇam || parvaṇyabhyarcanaṃ devi caturdaśyāṃ viśeṣataḥ || 7.2,11.5||

Samhita : 12

Adhyaya :   11

Shloka :   5

पानं च ब्रह्मकूर्चस्य मासि मासि यथाविधि ॥ अभ्यर्चनं विशेषेण तेनैव स्नाप्य मां प्रिये ॥ ७.२,११.६॥
pānaṃ ca brahmakūrcasya māsi māsi yathāvidhi || abhyarcanaṃ viśeṣeṇa tenaiva snāpya māṃ priye || 7.2,11.6||

Samhita : 12

Adhyaya :   11

Shloka :   6

सर्वक्रियान्न सन्त्यागः श्रद्धान्नस्य च वर्जनम् ॥ तथा पर्युषितान्नस्य यावकस्य विशेषतः ॥ ७.२,११.७॥
sarvakriyānna santyāgaḥ śraddhānnasya ca varjanam || tathā paryuṣitānnasya yāvakasya viśeṣataḥ || 7.2,11.7||

Samhita : 12

Adhyaya :   11

Shloka :   7

मद्यस्य मद्यगन्धस्य नैवेद्यस्य च वर्जनम् ॥ सामान्यं सर्ववर्णानां ब्राह्मणानां विशेषतः ॥ ७.२,११.८॥
madyasya madyagandhasya naivedyasya ca varjanam || sāmānyaṃ sarvavarṇānāṃ brāhmaṇānāṃ viśeṣataḥ || 7.2,11.8||

Samhita : 12

Adhyaya :   11

Shloka :   8

क्षमा शांतिश्च सन्तोषस्सत्यमस्तेयमेव च ॥ ब्रह्मचर्यं मम ज्ञानं वैराग्यं भस्मसेवनम् ॥ ७.२,११.९॥
kṣamā śāṃtiśca santoṣassatyamasteyameva ca || brahmacaryaṃ mama jñānaṃ vairāgyaṃ bhasmasevanam || 7.2,11.9||

Samhita : 12

Adhyaya :   11

Shloka :   9

सर्वसंगनिवृत्तिश्च दशैतानि विशेषतः ॥ लिंगानि योगिनां भूयो दिवा भिक्षाशनं तथा ॥ ७.२,११.१०॥
sarvasaṃganivṛttiśca daśaitāni viśeṣataḥ || liṃgāni yogināṃ bhūyo divā bhikṣāśanaṃ tathā || 7.2,11.10||

Samhita : 12

Adhyaya :   11

Shloka :   10

वानप्रस्थाश्रमस्थानां समानमिदमिष्यते ॥ रात्रौ न भोजनं कार्यं सर्वेषां ब्रह्मचारिणाम् ॥ ७.२,११.११॥
vānaprasthāśramasthānāṃ samānamidamiṣyate || rātrau na bhojanaṃ kāryaṃ sarveṣāṃ brahmacāriṇām || 7.2,11.11||

Samhita : 12

Adhyaya :   11

Shloka :   11

अध्यापनं याजनं च क्षत्रियस्याप्रतिग्रहः ॥ वैश्यस्य च विशेषेण मया नात्र विधीयते ॥ ७.२,११.१२॥
adhyāpanaṃ yājanaṃ ca kṣatriyasyāpratigrahaḥ || vaiśyasya ca viśeṣeṇa mayā nātra vidhīyate || 7.2,11.12||

Samhita : 12

Adhyaya :   11

Shloka :   12

रक्षणं सर्ववर्णानां युद्धे शत्रुवधस्तथा ॥ दुष्टपक्षिमृगाणां च दुष्टानां शातनं नृणाम् ॥ ७.२,११.१३॥
rakṣaṇaṃ sarvavarṇānāṃ yuddhe śatruvadhastathā || duṣṭapakṣimṛgāṇāṃ ca duṣṭānāṃ śātanaṃ nṛṇām || 7.2,11.13||

Samhita : 12

Adhyaya :   11

Shloka :   13

अविश्वासश्च सर्वत्र विश्वासो मम योगिषु ॥ स्त्रीसंसर्गश्च कालेषु चमूरक्षणमेव च ॥ ७.२,११.१४॥
aviśvāsaśca sarvatra viśvāso mama yogiṣu || strīsaṃsargaśca kāleṣu camūrakṣaṇameva ca || 7.2,11.14||

Samhita : 12

Adhyaya :   11

Shloka :   14

सदा संचारितैश्चारैर्लोकवृत्तांतवेदनम् ॥ सदास्त्रधारणं चैव भस्मकंचुकधारणम् ॥ ७.२,११.१५॥
sadā saṃcāritaiścārairlokavṛttāṃtavedanam || sadāstradhāraṇaṃ caiva bhasmakaṃcukadhāraṇam || 7.2,11.15||

Samhita : 12

Adhyaya :   11

Shloka :   15

राज्ञां ममाश्रमस्थानामेष धर्मस्य संग्रहः ॥ गोरक्षणं च वाणिज्यं कृषिर्वैश्यस्य कथ्यते ॥ ७.२,११.१६॥
rājñāṃ mamāśramasthānāmeṣa dharmasya saṃgrahaḥ || gorakṣaṇaṃ ca vāṇijyaṃ kṛṣirvaiśyasya kathyate || 7.2,11.16||

Samhita : 12

Adhyaya :   11

Shloka :   16

शुश्रूषेतरवर्णानां धर्मः शूद्रस्य कथ्यते ॥ उद्यानकरणं चैव मम क्षेत्रसमाश्रयः ॥ ७.२,११.१७॥
śuśrūṣetaravarṇānāṃ dharmaḥ śūdrasya kathyate || udyānakaraṇaṃ caiva mama kṣetrasamāśrayaḥ || 7.2,11.17||

Samhita : 12

Adhyaya :   11

Shloka :   17

धर्मपत्न्यास्तु गमनं गृहस्थस्य विधीयते ॥ ब्रह्मचर्यं वनस्थानां यतीनां ब्रह्मचारिणाम् ॥ ७.२,११.१८॥
dharmapatnyāstu gamanaṃ gṛhasthasya vidhīyate || brahmacaryaṃ vanasthānāṃ yatīnāṃ brahmacāriṇām || 7.2,11.18||

Samhita : 12

Adhyaya :   11

Shloka :   18

स्त्रीणां तु भर्तृशुश्रूषा धर्मो नान्यस्सनातनः ॥ ममार्चनं च कल्याणि नियोगो भर्तुरस्ति चेत् ॥ ७.२,११.१९॥
strīṇāṃ tu bhartṛśuśrūṣā dharmo nānyassanātanaḥ || mamārcanaṃ ca kalyāṇi niyogo bharturasti cet || 7.2,11.19||

Samhita : 12

Adhyaya :   11

Shloka :   19

या नारी भर्तृशुश्रूषां विहाय व्रततत्परा ॥ सा नारी नरकं याति नात्र कार्या विचारणा ॥ ७.२,११.२०॥
yā nārī bhartṛśuśrūṣāṃ vihāya vratatatparā || sā nārī narakaṃ yāti nātra kāryā vicāraṇā || 7.2,11.20||

Samhita : 12

Adhyaya :   11

Shloka :   20

अथ भर्तृविहीनाया वक्ष्ये धर्मं सनातनम् ॥ व्रतं दानं तपः शौचं भूशय्यानक्तभोजनम् ॥ ७.२,११.२१॥
atha bhartṛvihīnāyā vakṣye dharmaṃ sanātanam || vrataṃ dānaṃ tapaḥ śaucaṃ bhūśayyānaktabhojanam || 7.2,11.21||

Samhita : 12

Adhyaya :   11

Shloka :   21

ब्रह्मचर्यं सदा स्नानं भस्मना सलिलेन वा ॥ शांतिर्मौनं क्षमा नित्यं संविभागो यथाविधि ॥ ७.२,११.२२॥
brahmacaryaṃ sadā snānaṃ bhasmanā salilena vā || śāṃtirmaunaṃ kṣamā nityaṃ saṃvibhāgo yathāvidhi || 7.2,11.22||

Samhita : 12

Adhyaya :   11

Shloka :   22

अष्टाभ्यां च चतुर्दश्यां पौर्णमास्यां विशेषतः ॥ एकादश्यां च विधिवदुपवासोममार्चनम् ॥ ७.२,११.२३॥
aṣṭābhyāṃ ca caturdaśyāṃ paurṇamāsyāṃ viśeṣataḥ || ekādaśyāṃ ca vidhivadupavāsomamārcanam || 7.2,11.23||

Samhita : 12

Adhyaya :   11

Shloka :   23

इति संक्षेपतः प्रोक्तो मयाश्रमनिषेविणाम् ॥ ब्रह्मक्षत्रविशां देवि यतीनां ब्रह्मचारिणाम् ॥ ७.२,११.२४॥
iti saṃkṣepataḥ prokto mayāśramaniṣeviṇām || brahmakṣatraviśāṃ devi yatīnāṃ brahmacāriṇām || 7.2,11.24||

Samhita : 12

Adhyaya :   11

Shloka :   24

तथैव वानप्रस्थानां गृहस्थानां च सुन्दरि ॥ शूद्राणामथ नारीणां धर्म एष सनातनः ॥ ७.२,११.२५॥
tathaiva vānaprasthānāṃ gṛhasthānāṃ ca sundari || śūdrāṇāmatha nārīṇāṃ dharma eṣa sanātanaḥ || 7.2,11.25||

Samhita : 12

Adhyaya :   11

Shloka :   25

ध्येयस्त्वयाहं देवेशि सदा जाप्यः षडक्षरः ॥ वेदोक्तमखिलं धर्ममिति धर्मार्थसंग्रहः ॥ ७.२,११.२६॥
dhyeyastvayāhaṃ deveśi sadā jāpyaḥ ṣaḍakṣaraḥ || vedoktamakhilaṃ dharmamiti dharmārthasaṃgrahaḥ || 7.2,11.26||

Samhita : 12

Adhyaya :   11

Shloka :   26

अथ ये मानवा लोके स्वेच्छया धृतविग्रहाः ॥ भावातिशयसंपन्नाः पूर्वसंस्कारसंयुताः ॥ ७.२,११.२७॥
atha ye mānavā loke svecchayā dhṛtavigrahāḥ || bhāvātiśayasaṃpannāḥ pūrvasaṃskārasaṃyutāḥ || 7.2,11.27||

Samhita : 12

Adhyaya :   11

Shloka :   27

विरक्ता वानुरक्ता वा स्त्र्यादीनां विषयेष्वपि ॥ पापैर्न ते विलिंपंते पद्मपत्रमिवांभसा ॥ ७.२,११.२८॥
viraktā vānuraktā vā stryādīnāṃ viṣayeṣvapi || pāpairna te viliṃpaṃte padmapatramivāṃbhasā || 7.2,11.28||

Samhita : 12

Adhyaya :   11

Shloka :   28

तेषां ममात्मविज्ञानं विशुद्धानां विवेकिनाम् ॥ मत्प्रसादाद्विशुद्धानां दुःखमाश्रमरक्षणात् ॥ ७.२,११.२९॥
teṣāṃ mamātmavijñānaṃ viśuddhānāṃ vivekinām || matprasādādviśuddhānāṃ duḥkhamāśramarakṣaṇāt || 7.2,11.29||

Samhita : 12

Adhyaya :   11

Shloka :   29

नास्ति कृत्यमकृत्यं च समाधिर्वा परायणम् ॥ न विधिर्न निषेधश्च तेषां मम यथा तथा ॥ ७.२,११.३०॥
nāsti kṛtyamakṛtyaṃ ca samādhirvā parāyaṇam || na vidhirna niṣedhaśca teṣāṃ mama yathā tathā || 7.2,11.30||

Samhita : 12

Adhyaya :   11

Shloka :   30

तथेह परिपूर्णस्य साध्यं मम न विद्यते ॥ तथैव कृतकृत्यानां तेषामपि न संशयः ॥ ७.२,११.३१॥
tatheha paripūrṇasya sādhyaṃ mama na vidyate || tathaiva kṛtakṛtyānāṃ teṣāmapi na saṃśayaḥ || 7.2,11.31||

Samhita : 12

Adhyaya :   11

Shloka :   31

मद्भक्तानां हितार्थाय मानुषं भावमाश्रिताः ॥ रुद्रलोकात्परिभ्रष्टास्ते रुद्रा नात्र संशयः ॥ ७.२,११.३२॥
madbhaktānāṃ hitārthāya mānuṣaṃ bhāvamāśritāḥ || rudralokātparibhraṣṭāste rudrā nātra saṃśayaḥ || 7.2,11.32||

Samhita : 12

Adhyaya :   11

Shloka :   32

ममानुशासनं यद्वद्ब्रह्मादीनां प्रवर्तकम् ॥ तथा नराणामन्येषां तन्नियोगः प्रवर्तकः ॥ ७.२,११.३३॥
mamānuśāsanaṃ yadvadbrahmādīnāṃ pravartakam || tathā narāṇāmanyeṣāṃ tanniyogaḥ pravartakaḥ || 7.2,11.33||

Samhita : 12

Adhyaya :   11

Shloka :   33

ममाज्ञाधारभावेन सद्भावातिशयेन च ॥ तदालोकनमात्रेण सर्वपापक्षयो भवेत् ॥ ७.२,११.३४॥
mamājñādhārabhāvena sadbhāvātiśayena ca || tadālokanamātreṇa sarvapāpakṣayo bhavet || 7.2,11.34||

Samhita : 12

Adhyaya :   11

Shloka :   34

प्रत्ययाश्च प्रवर्तंते प्रशस्तफलसूचकाः ॥ मयि भाववतां पुंसां प्रागदृष्टार्थगोचराः ॥ ७.२,११.३५॥
pratyayāśca pravartaṃte praśastaphalasūcakāḥ || mayi bhāvavatāṃ puṃsāṃ prāgadṛṣṭārthagocarāḥ || 7.2,11.35||

Samhita : 12

Adhyaya :   11

Shloka :   35

कंपस्वेदो ऽश्रुपातश्च कण्ठे च स्वरविक्रिया ॥ आनंदाद्युपलब्धिश्च भवेदाकस्मिकी मुहुः ॥ ७.२,११.३६॥
kaṃpasvedo 'śrupātaśca kaṇṭhe ca svaravikriyā || ānaṃdādyupalabdhiśca bhavedākasmikī muhuḥ || 7.2,11.36||

Samhita : 12

Adhyaya :   11

Shloka :   36

स तैर्व्यस्तैस्समस्तैर्वा लिंगैरव्यभिचारिभिः ॥ मंदमध्योत्तमैर्भावैर्विज्ञेयास्ते नरोत्तमाः ॥ ७.२,११.३७॥
sa tairvyastaissamastairvā liṃgairavyabhicāribhiḥ || maṃdamadhyottamairbhāvairvijñeyāste narottamāḥ || 7.2,11.37||

Samhita : 12

Adhyaya :   11

Shloka :   37

यथायोग्निसमावेशान्नायो भवति केवलम् ॥ स तथैव मम सान्निध्यान्न ते केवलमानुषाः ॥ ७.२,११.३८॥
yathāyognisamāveśānnāyo bhavati kevalam || sa tathaiva mama sānnidhyānna te kevalamānuṣāḥ || 7.2,11.38||

Samhita : 12

Adhyaya :   11

Shloka :   38

हस्तपादादिसाधर्म्याद्रुद्रान्मर्त्यवपुर्धरान् ॥ प्राकृतानिव मन्वानो नावजानीत पंडितः ॥ ७.२,११.३९॥
hastapādādisādharmyādrudrānmartyavapurdharān || prākṛtāniva manvāno nāvajānīta paṃḍitaḥ || 7.2,11.39||

Samhita : 12

Adhyaya :   11

Shloka :   39

अवज्ञानं कृतं तेषु नरैर्व्यामूढचेतनैः ॥ आयुः श्रियं कुलं शीलं हित्वा निरयमावहेत् ॥ ७.२,११.४०॥
avajñānaṃ kṛtaṃ teṣu narairvyāmūḍhacetanaiḥ || āyuḥ śriyaṃ kulaṃ śīlaṃ hitvā nirayamāvahet || 7.2,11.40||

Samhita : 12

Adhyaya :   11

Shloka :   40

ब्रह्मविष्णुसुरेशानामपि तूलायते पदम् ॥ मत्तोन्यदनपेक्षाणामुद्धृतानां महात्मनाम् ॥ ७.२,११.४१॥
brahmaviṣṇusureśānāmapi tūlāyate padam || mattonyadanapekṣāṇāmuddhṛtānāṃ mahātmanām || 7.2,11.41||

Samhita : 12

Adhyaya :   11

Shloka :   41

अशुद्धं बौद्धमैश्वर्यं प्राकृतं पौरुषं तथा ॥ गुणेशानामतस्त्याज्यं गुणातीतपदैषिणाम् ॥ ७.२,११.४२॥
aśuddhaṃ bauddhamaiśvaryaṃ prākṛtaṃ pauruṣaṃ tathā || guṇeśānāmatastyājyaṃ guṇātītapadaiṣiṇām || 7.2,11.42||

Samhita : 12

Adhyaya :   11

Shloka :   42

अथ किं बहुनोक्तेन श्रेयः प्राप्त्यैकसाधनम् ॥ मयि चित्तसमासंगो येन केनापि हेतुना ॥ ७.२,११.४३॥
atha kiṃ bahunoktena śreyaḥ prāptyaikasādhanam || mayi cittasamāsaṃgo yena kenāpi hetunā || 7.2,11.43||

Samhita : 12

Adhyaya :   11

Shloka :   43

उपमन्युरुवाच॥
इत्थं श्रीकण्ठनाथेन शिवेन परमात्मना ॥ हिताय जगतामुक्तो ज्ञानसारार्थसंग्रहः ॥ ७.२,११.४४॥
itthaṃ śrīkaṇṭhanāthena śivena paramātmanā || hitāya jagatāmukto jñānasārārthasaṃgrahaḥ || 7.2,11.44||

Samhita : 12

Adhyaya :   11

Shloka :   44

विज्ञानसंग्रहस्यास्य वेदशास्त्राणि कृत्स्नशः ॥ सेतिहासपुराणानि विद्या व्याख्यानविस्तरः ॥ ७.२,११.४५॥
vijñānasaṃgrahasyāsya vedaśāstrāṇi kṛtsnaśaḥ || setihāsapurāṇāni vidyā vyākhyānavistaraḥ || 7.2,11.45||

Samhita : 12

Adhyaya :   11

Shloka :   45

ज्ञानं ज्ञेयमनुष्ठेयमधिकारो ऽथ साधनम् ॥ साध्यं चेति षडर्थानां संग्रहत्वेष संग्रहः ॥ ७.२,११.४६॥
jñānaṃ jñeyamanuṣṭheyamadhikāro 'tha sādhanam || sādhyaṃ ceti ṣaḍarthānāṃ saṃgrahatveṣa saṃgrahaḥ || 7.2,11.46||

Samhita : 12

Adhyaya :   11

Shloka :   46

गुरोरधिकृतं ज्ञानं ज्ञेयं पाशः पशुः पतिः ॥ लिंगार्चनाद्यनुष्ठेयं भक्तस्त्वधिकृतो ऽपि यः ॥ ७.२,११.४७॥
guroradhikṛtaṃ jñānaṃ jñeyaṃ pāśaḥ paśuḥ patiḥ || liṃgārcanādyanuṣṭheyaṃ bhaktastvadhikṛto 'pi yaḥ || 7.2,11.47||

Samhita : 12

Adhyaya :   11

Shloka :   47

साधनं शिवमंत्राद्यं साध्यं शिवसमानता ॥ षडर्थसंग्रहस्यास्य ज्ञानात्सर्वज्ञतोच्यते ॥ ७.२,११.४८॥
sādhanaṃ śivamaṃtrādyaṃ sādhyaṃ śivasamānatā || ṣaḍarthasaṃgrahasyāsya jñānātsarvajñatocyate || 7.2,11.48||

Samhita : 12

Adhyaya :   11

Shloka :   48

प्रथमं कर्म यज्ञादेर्भक्त्या वित्तानुसारतः ॥ बाह्येभ्यर्च्य शिवं पश्चादंतर्यागरतो भवेत् ॥ ७.२,११.४९॥
prathamaṃ karma yajñāderbhaktyā vittānusārataḥ || bāhyebhyarcya śivaṃ paścādaṃtaryāgarato bhavet || 7.2,11.49||

Samhita : 12

Adhyaya :   11

Shloka :   49

रतिरभ्यंतरे यस्य न बाह्ये पुण्यगौरवात् ॥ न कर्म करणीयं हि बहिस्तस्य महात्मनाः ॥ ७.२,११.५०॥
ratirabhyaṃtare yasya na bāhye puṇyagauravāt || na karma karaṇīyaṃ hi bahistasya mahātmanāḥ || 7.2,11.50||

Samhita : 12

Adhyaya :   11

Shloka :   50

ज्ञानामृतेन तृप्तस्य भक्त्या शैवशिवात्मनः ॥ नांतर्न च बहिः कृष्ण कृत्यमस्ति कदाचन ॥ ७.२,११.५१॥
jñānāmṛtena tṛptasya bhaktyā śaivaśivātmanaḥ || nāṃtarna ca bahiḥ kṛṣṇa kṛtyamasti kadācana || 7.2,11.51||

Samhita : 12

Adhyaya :   11

Shloka :   51

तस्मात्क्रमेण संत्यज्य बाह्यमाभ्यंतरं तथा ॥ ज्ञानेन ज्ञेयमालोक्याज्ञानं चापि परित्यजेत् ॥ ७.२,११.५२॥
tasmātkrameṇa saṃtyajya bāhyamābhyaṃtaraṃ tathā || jñānena jñeyamālokyājñānaṃ cāpi parityajet || 7.2,11.52||

Samhita : 12

Adhyaya :   11

Shloka :   52

नैकाग्रं चेच्छिवे चित्तं किं कृतेनापि कर्मणा ॥ एकाग्रमेव चेच्चित्तं किं कृतेनापि कर्मणा ॥ ७.२,११.५३॥
naikāgraṃ cecchive cittaṃ kiṃ kṛtenāpi karmaṇā || ekāgrameva ceccittaṃ kiṃ kṛtenāpi karmaṇā || 7.2,11.53||

Samhita : 12

Adhyaya :   11

Shloka :   53

तस्मात्कर्माण्यकृत्वा वा कृत्वा वांतर्बहिःक्रमात् ॥ येन केनाप्युपायेन शिवे चित्तं निवेशयेत् ॥ ७.२,११.५४॥
tasmātkarmāṇyakṛtvā vā kṛtvā vāṃtarbahiḥkramāt || yena kenāpyupāyena śive cittaṃ niveśayet || 7.2,11.54||

Samhita : 12

Adhyaya :   11

Shloka :   54

शिवे निविष्टचित्तानां प्रतिष्ठितधियां सताम् ॥ परत्रेह च सर्वत्र निर्वृतिः परमा भवेत् ॥ ७.२,११.५५॥
śive niviṣṭacittānāṃ pratiṣṭhitadhiyāṃ satām || paratreha ca sarvatra nirvṛtiḥ paramā bhavet || 7.2,11.55||

Samhita : 12

Adhyaya :   11

Shloka :   55

इहोन्नमः शिवायेति मंत्रेणानेन सिद्धयः ॥ स तस्मादधिगंतव्यः परावरविभूतये ॥ ७.२,११.५६॥
ihonnamaḥ śivāyeti maṃtreṇānena siddhayaḥ || sa tasmādadhigaṃtavyaḥ parāvaravibhūtaye || 7.2,11.56||

Samhita : 12

Adhyaya :   11

Shloka :   56

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे शिवज्ञानवर्णनं नामैकादशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe śivajñānavarṇanaṃ nāmaikādaśo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   11

Shloka :   57

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In