| |
|

This overlay will guide you through the buttons:

श्रीकृष्ण उवाचमहर्षिवर सर्वज्ञ सर्वज्ञानमहोदधे ॥ ॥
śrīkṛṣṇa uvācamaharṣivara sarvajña sarvajñānamahodadhe .. ..
महर्षिवर सर्वज्ञ सर्वज्ञानमहोदधे ॥ पञ्चाक्षरस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः ॥ ७.२,१२.१॥
maharṣivara sarvajña sarvajñānamahodadhe .. pañcākṣarasya māhātmyaṃ śrotumicchāmi tattvataḥ .. 7.2,12.1..
उपमन्युरुवाच॥
पञ्चाक्षरस्य माहात्म्यं वर्षकोटिशतैरपि ॥ अशक्यं विस्तराद्वक्तुं तस्मात्संक्षेपतः शृणु ॥ ७.२,१२.२॥
pañcākṣarasya māhātmyaṃ varṣakoṭiśatairapi .. aśakyaṃ vistarādvaktuṃ tasmātsaṃkṣepataḥ śṛṇu .. 7.2,12.2..
वेदे शिवागमे चायमुभयत्र षडक्षरेः ॥ सर्वेषां शिवभक्तानामशेषार्थसाधकः ॥ ७.२,१२.३॥
vede śivāgame cāyamubhayatra ṣaḍakṣareḥ .. sarveṣāṃ śivabhaktānāmaśeṣārthasādhakaḥ .. 7.2,12.3..
तदल्पाक्षरमर्थाढ्यं वेदसारं विमुक्तिदम् ॥ आज्ञासिद्धमसंदिग्धं वाक्यमेतच्छिवात्मकम् ॥ ७.२,१२.४॥
tadalpākṣaramarthāḍhyaṃ vedasāraṃ vimuktidam .. ājñāsiddhamasaṃdigdhaṃ vākyametacchivātmakam .. 7.2,12.4..
नानासिद्धियुतं दिव्यं लोकचित्तानुरंजकम् ॥ सुनिश्चितार्थं गंभीरं वाक्यं तत्पारमेश्वरम् ॥ ७.२,१२.५॥
nānāsiddhiyutaṃ divyaṃ lokacittānuraṃjakam .. suniścitārthaṃ gaṃbhīraṃ vākyaṃ tatpārameśvaram .. 7.2,12.5..
मन्त्रं सुखमुकोच्चार्यमशेषार्थप्रसिद्धये ॥ प्राहोन्नमः शिवायेति सर्वज्ञस्सर्वदेहिनाम् ॥ ७.२,१२.६॥
mantraṃ sukhamukoccāryamaśeṣārthaprasiddhaye .. prāhonnamaḥ śivāyeti sarvajñassarvadehinām .. 7.2,12.6..
तद्बीजं सर्वविद्यानां मंत्रमाद्यं षडक्षरम् ॥ अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत् ॥ ७.२,१२.७॥
tadbījaṃ sarvavidyānāṃ maṃtramādyaṃ ṣaḍakṣaram .. atisūkṣmaṃ mahārthaṃ ca jñeyaṃ tadvaṭabījavat .. 7.2,12.7..
देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः ॥ ओमित्येकाक्षरे मन्त्रे स्थितः सर्वगतः शिवः ॥ ७.२,१२.८॥
devo guṇatrayātītaḥ sarvajñaḥ sarvakṛtprabhuḥ .. omityekākṣare mantre sthitaḥ sarvagataḥ śivaḥ .. 7.2,12.8..
इशानाद्यानि सूक्ष्माणि ब्रह्माण्येकाक्षराणि तु ॥ मंत्रे नमश्शिवायेति संस्थितानि यथाक्रमम् ॥ मंत्रे षडक्षरे सूक्ष्मे पञ्चब्रह्मतनुः शिवः ॥ ७.२,१२.९॥
iśānādyāni sūkṣmāṇi brahmāṇyekākṣarāṇi tu .. maṃtre namaśśivāyeti saṃsthitāni yathākramam .. maṃtre ṣaḍakṣare sūkṣme pañcabrahmatanuḥ śivaḥ .. 7.2,12.9..
वाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः ॥ वाच्यश्शिवोप्रमेयत्वान्मंत्रस्तद्वाचकस्स्मृतः ॥ ७.२,१२.१०॥
vācyavācakabhāvena sthitaḥ sākṣātsvabhāvataḥ .. vācyaśśivoprameyatvānmaṃtrastadvācakassmṛtaḥ .. 7.2,12.10..
वाच्यवाचकभावो ऽयमनादिसंस्थितस्तयोः ॥ यथा ऽनादिप्रवृत्तोयं घोरसंसारसागरः ॥ ७.२,१२.११॥
vācyavācakabhāvo 'yamanādisaṃsthitastayoḥ .. yathā 'nādipravṛttoyaṃ ghorasaṃsārasāgaraḥ .. 7.2,12.11..
शिवो ऽपि हि तथानादिसंसारान्मोचकः स्थितः ॥ व्याधीनां भेषजं यद्वत्प्रतिपक्षः स्वभावतः ॥ ७.२,१२.१२॥
śivo 'pi hi tathānādisaṃsārānmocakaḥ sthitaḥ .. vyādhīnāṃ bheṣajaṃ yadvatpratipakṣaḥ svabhāvataḥ .. 7.2,12.12..
तद्वत्संसारदोषाणां प्रतिपक्षः शिवस्स्मृतः ॥ असत्यस्मिन् जगन्नाथे तमोभूतमिदं भवेत् ॥ ७.२,१२.१३॥
tadvatsaṃsāradoṣāṇāṃ pratipakṣaḥ śivassmṛtaḥ .. asatyasmin jagannāthe tamobhūtamidaṃ bhavet .. 7.2,12.13..
अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरषस्य च ॥ प्रधानपरमाण्वादि यावत्किंचिदचेतनम् ॥ ७.२,१२.१४॥
acetanatvātprakṛterajñatvātpuraṣasya ca .. pradhānaparamāṇvādi yāvatkiṃcidacetanam .. 7.2,12.14..
न तत्कर्तृ स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ धर्माधर्मोपदेशश्च बंधमोक्षौ विचारणात् ॥ ७.२,१२.१५॥
na tatkartṛ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā .. dharmādharmopadeśaśca baṃdhamokṣau vicāraṇāt .. 7.2,12.15..
न सर्वज्ञं विना पुंसामादिसर्गः प्रसिद्ध्यति ॥ वैद्यं विना निरानंदाः क्लिश्यंते रोगिणो यथा ॥ ७.२,१२.१६॥
na sarvajñaṃ vinā puṃsāmādisargaḥ prasiddhyati .. vaidyaṃ vinā nirānaṃdāḥ kliśyaṃte rogiṇo yathā .. 7.2,12.16..
तस्मादनादिः सर्वज्ञः परिपूर्णस्सदाशिवः ॥ अस्ति नाथः परित्राता पुंसां संसारसागरात् ॥ ७.२,१२.१७॥
tasmādanādiḥ sarvajñaḥ paripūrṇassadāśivaḥ .. asti nāthaḥ paritrātā puṃsāṃ saṃsārasāgarāt .. 7.2,12.17..
आदिमध्यांतनिर्मुक्तस्स्वभावविमलः प्रभुः ॥ सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयश्शिवागमे ॥ ७.२,१२.१८॥
ādimadhyāṃtanirmuktassvabhāvavimalaḥ prabhuḥ .. sarvajñaḥ paripūrṇaśca śivo jñeyaśśivāgame .. 7.2,12.18..
तस्याभिधानमन्त्रो ऽयमभिधेयश्च स स्मृतः ॥ अभिधानाभिधेयत्वान्मंत्रस्सिद्धः परश्शिवः ॥ ७.२,१२.१९॥
tasyābhidhānamantro 'yamabhidheyaśca sa smṛtaḥ .. abhidhānābhidheyatvānmaṃtrassiddhaḥ paraśśivaḥ .. 7.2,12.19..
एतावत्तु शिवज्ञानमेतावत्परमं पदम् ॥ यदोंनमश्शिवायेति शिववाक्यं षडक्षरम् ॥ ७.२,१२.२०॥
etāvattu śivajñānametāvatparamaṃ padam .. yadoṃnamaśśivāyeti śivavākyaṃ ṣaḍakṣaram .. 7.2,12.20..
विधिवाक्यमिदं शैवं नार्थवादं शिवात्मकम् ॥ यस्सर्वज्ञस्सुसंपूर्णः स्वभावविमलः शिवः ॥ ७.२,१२.२१॥
vidhivākyamidaṃ śaivaṃ nārthavādaṃ śivātmakam .. yassarvajñassusaṃpūrṇaḥ svabhāvavimalaḥ śivaḥ .. 7.2,12.21..
लोकानुग्रहकर्ता च स मृषार्थं कथं वदेत् ॥ यद्यथावस्थितं वस्तु गुणदोषैः स्वभावतः ॥ ७.२,१२.२२॥
lokānugrahakartā ca sa mṛṣārthaṃ kathaṃ vadet .. yadyathāvasthitaṃ vastu guṇadoṣaiḥ svabhāvataḥ .. 7.2,12.22..
यावत्फलं च तत्पूर्णं सर्वज्ञस्तु यथा वदेत् ॥ रागाज्ञानादिभिर्दोषैर्ग्रस्तत्वादनृतं वदेत् ॥ ७.२,१२.२३॥
yāvatphalaṃ ca tatpūrṇaṃ sarvajñastu yathā vadet .. rāgājñānādibhirdoṣairgrastatvādanṛtaṃ vadet .. 7.2,12.23..
ते चेश्वरे न विद्येते ब्रूयात्स कथमन्यथा ॥ अज्ञाताशेषदोषेण सर्वज्ञेय शिवेन यत् ॥ ७.२,१२.२४॥
te ceśvare na vidyete brūyātsa kathamanyathā .. ajñātāśeṣadoṣeṇa sarvajñeya śivena yat .. 7.2,12.24..
प्रणीतममलं वाक्यं तत्प्रमाणं न संशयः ॥ तस्मादीश्वरवाक्यानि श्रद्धेयानि विपश्चिता ॥ ७.२,१२.२४॥
praṇītamamalaṃ vākyaṃ tatpramāṇaṃ na saṃśayaḥ .. tasmādīśvaravākyāni śraddheyāni vipaścitā .. 7.2,12.24..
यथार्थपुण्यपापेषु तदश्रद्धो व्रजत्यधः ॥ स्वर्गापवर्गसिद्ध्यर्थं भाषितं यत्सुशोभनम् ॥ ७.२,१२.२५॥
yathārthapuṇyapāpeṣu tadaśraddho vrajatyadhaḥ .. svargāpavargasiddhyarthaṃ bhāṣitaṃ yatsuśobhanam .. 7.2,12.25..
वाक्यं मुनिवरैः शांतैस्तद्विज्ञेयं सुभाषितम् ॥ रागद्वेषानृतक्रोधकामतृष्णानुसारि यत् ॥ ७.२,१२.२६॥
vākyaṃ munivaraiḥ śāṃtaistadvijñeyaṃ subhāṣitam .. rāgadveṣānṛtakrodhakāmatṛṣṇānusāri yat .. 7.2,12.26..
वाक्यं निरयहेतुत्वात्तद्दुर्भाषितमुच्यते ॥ संस्कृतेनापि किं तेन मृदुना ललितेन वा ॥ ७.२,१२.२७॥
vākyaṃ nirayahetutvāttaddurbhāṣitamucyate .. saṃskṛtenāpi kiṃ tena mṛdunā lalitena vā .. 7.2,12.27..
अविद्यारागवाक्येन संसारक्लेशहेतुना ॥ यच्छ्रुत्वा जायते श्रेयो रागादीनां च संशयः ॥ ७.२,१२.२८॥
avidyārāgavākyena saṃsārakleśahetunā .. yacchrutvā jāyate śreyo rāgādīnāṃ ca saṃśayaḥ .. 7.2,12.28..
विरूपमपि तद्वाक्यं विज्ञेयमिति शोभनम् ॥ बहुत्वेपि हि मंत्राणां सर्वज्ञेन शिवेन यः ॥ ७.२,१२.२९॥
virūpamapi tadvākyaṃ vijñeyamiti śobhanam .. bahutvepi hi maṃtrāṇāṃ sarvajñena śivena yaḥ .. 7.2,12.29..
प्रणीतो विमलो मन्त्रो न तेन सदृशः क्वचित् ॥ सांगानि वेदशास्त्राणि संस्थितानि षडक्षरे ॥ ७.२,१२.३०॥
praṇīto vimalo mantro na tena sadṛśaḥ kvacit .. sāṃgāni vedaśāstrāṇi saṃsthitāni ṣaḍakṣare .. 7.2,12.30..
न तेन सदृशस्तस्मान्मन्त्रो ऽप्यस्त्यपरः क्वचित् ॥ सप्तकोटिमहामन्त्रैरुपमन्त्रैरनेकधा ॥ ७.२,१२.३१॥
na tena sadṛśastasmānmantro 'pyastyaparaḥ kvacit .. saptakoṭimahāmantrairupamantrairanekadhā .. 7.2,12.31..
मन्त्रः षडक्षरो भिन्नस्सूत्रं वृत्यात्मना यथा ॥ शिवज्ञानानि यावंति विद्यास्थानापि यानि च ॥ ७.२,१२.३२॥
mantraḥ ṣaḍakṣaro bhinnassūtraṃ vṛtyātmanā yathā .. śivajñānāni yāvaṃti vidyāsthānāpi yāni ca .. 7.2,12.32..
षडक्षरस्य सूत्रस्य तानि भाष्यं समासतः ॥ किं तस्य बहुभिर्मंत्रैश्शास्त्रैर्वा बहुविस्तरैः ॥ ७.२,१२.३३॥
ṣaḍakṣarasya sūtrasya tāni bhāṣyaṃ samāsataḥ .. kiṃ tasya bahubhirmaṃtraiśśāstrairvā bahuvistaraiḥ .. 7.2,12.33..
यस्योन्नमः शिवायेति मन्त्रो ऽयं हृदि संस्थितः ॥ तेनाधीतं श्रुतं तेन कृतं सर्वमनुष्ठितम् ॥ ७.२,१२.३४॥
yasyonnamaḥ śivāyeti mantro 'yaṃ hṛdi saṃsthitaḥ .. tenādhītaṃ śrutaṃ tena kṛtaṃ sarvamanuṣṭhitam .. 7.2,12.34..
येनोन्नमश्शिवायेति मंत्राभ्यासः स्थिरीकृतः ॥ नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम् ॥ ७.२,१२.३५॥
yenonnamaśśivāyeti maṃtrābhyāsaḥ sthirīkṛtaḥ .. namaskārādisaṃyuktaṃ śivāyetyakṣaratrayam .. 7.2,12.35..
जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम् ॥ अंत्यजो वाधमो वापि मूर्खो वा पंडितो ऽपि वा ॥ ७.२,१२.३६॥
jihvāgre vartate yasya saphalaṃ tasya jīvitam .. aṃtyajo vādhamo vāpi mūrkho vā paṃḍito 'pi vā .. 7.2,12.36..
पञ्चाक्षरजपे निष्ठो मुच्यते पापपंजरात् ॥ इत्युक्तं परमेशेन देव्या पृष्टेन शूलिना ॥ ७.२,१२.३७॥
pañcākṣarajape niṣṭho mucyate pāpapaṃjarāt .. ityuktaṃ parameśena devyā pṛṣṭena śūlinā .. 7.2,12.37..
हिताय सर्वमर्त्यानां द्विजानां तु विशेषतः ॥ ७.२,१२.३८॥
hitāya sarvamartyānāṃ dvijānāṃ tu viśeṣataḥ .. 7.2,12.38..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम द्वादशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe pañcākṣaramāhātmyavarṇanaṃ nāma dvādaśo 'dhyāyaḥ..
श्रीकृष्ण उवाचमहर्षिवर सर्वज्ञ सर्वज्ञानमहोदधे ॥ ॥
śrīkṛṣṇa uvācamaharṣivara sarvajña sarvajñānamahodadhe .. ..
महर्षिवर सर्वज्ञ सर्वज्ञानमहोदधे ॥ पञ्चाक्षरस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः ॥ ७.२,१२.१॥
maharṣivara sarvajña sarvajñānamahodadhe .. pañcākṣarasya māhātmyaṃ śrotumicchāmi tattvataḥ .. 7.2,12.1..
उपमन्युरुवाच॥
पञ्चाक्षरस्य माहात्म्यं वर्षकोटिशतैरपि ॥ अशक्यं विस्तराद्वक्तुं तस्मात्संक्षेपतः शृणु ॥ ७.२,१२.२॥
pañcākṣarasya māhātmyaṃ varṣakoṭiśatairapi .. aśakyaṃ vistarādvaktuṃ tasmātsaṃkṣepataḥ śṛṇu .. 7.2,12.2..
वेदे शिवागमे चायमुभयत्र षडक्षरेः ॥ सर्वेषां शिवभक्तानामशेषार्थसाधकः ॥ ७.२,१२.३॥
vede śivāgame cāyamubhayatra ṣaḍakṣareḥ .. sarveṣāṃ śivabhaktānāmaśeṣārthasādhakaḥ .. 7.2,12.3..
तदल्पाक्षरमर्थाढ्यं वेदसारं विमुक्तिदम् ॥ आज्ञासिद्धमसंदिग्धं वाक्यमेतच्छिवात्मकम् ॥ ७.२,१२.४॥
tadalpākṣaramarthāḍhyaṃ vedasāraṃ vimuktidam .. ājñāsiddhamasaṃdigdhaṃ vākyametacchivātmakam .. 7.2,12.4..
नानासिद्धियुतं दिव्यं लोकचित्तानुरंजकम् ॥ सुनिश्चितार्थं गंभीरं वाक्यं तत्पारमेश्वरम् ॥ ७.२,१२.५॥
nānāsiddhiyutaṃ divyaṃ lokacittānuraṃjakam .. suniścitārthaṃ gaṃbhīraṃ vākyaṃ tatpārameśvaram .. 7.2,12.5..
मन्त्रं सुखमुकोच्चार्यमशेषार्थप्रसिद्धये ॥ प्राहोन्नमः शिवायेति सर्वज्ञस्सर्वदेहिनाम् ॥ ७.२,१२.६॥
mantraṃ sukhamukoccāryamaśeṣārthaprasiddhaye .. prāhonnamaḥ śivāyeti sarvajñassarvadehinām .. 7.2,12.6..
तद्बीजं सर्वविद्यानां मंत्रमाद्यं षडक्षरम् ॥ अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत् ॥ ७.२,१२.७॥
tadbījaṃ sarvavidyānāṃ maṃtramādyaṃ ṣaḍakṣaram .. atisūkṣmaṃ mahārthaṃ ca jñeyaṃ tadvaṭabījavat .. 7.2,12.7..
देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः ॥ ओमित्येकाक्षरे मन्त्रे स्थितः सर्वगतः शिवः ॥ ७.२,१२.८॥
devo guṇatrayātītaḥ sarvajñaḥ sarvakṛtprabhuḥ .. omityekākṣare mantre sthitaḥ sarvagataḥ śivaḥ .. 7.2,12.8..
इशानाद्यानि सूक्ष्माणि ब्रह्माण्येकाक्षराणि तु ॥ मंत्रे नमश्शिवायेति संस्थितानि यथाक्रमम् ॥ मंत्रे षडक्षरे सूक्ष्मे पञ्चब्रह्मतनुः शिवः ॥ ७.२,१२.९॥
iśānādyāni sūkṣmāṇi brahmāṇyekākṣarāṇi tu .. maṃtre namaśśivāyeti saṃsthitāni yathākramam .. maṃtre ṣaḍakṣare sūkṣme pañcabrahmatanuḥ śivaḥ .. 7.2,12.9..
वाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः ॥ वाच्यश्शिवोप्रमेयत्वान्मंत्रस्तद्वाचकस्स्मृतः ॥ ७.२,१२.१०॥
vācyavācakabhāvena sthitaḥ sākṣātsvabhāvataḥ .. vācyaśśivoprameyatvānmaṃtrastadvācakassmṛtaḥ .. 7.2,12.10..
वाच्यवाचकभावो ऽयमनादिसंस्थितस्तयोः ॥ यथा ऽनादिप्रवृत्तोयं घोरसंसारसागरः ॥ ७.२,१२.११॥
vācyavācakabhāvo 'yamanādisaṃsthitastayoḥ .. yathā 'nādipravṛttoyaṃ ghorasaṃsārasāgaraḥ .. 7.2,12.11..
शिवो ऽपि हि तथानादिसंसारान्मोचकः स्थितः ॥ व्याधीनां भेषजं यद्वत्प्रतिपक्षः स्वभावतः ॥ ७.२,१२.१२॥
śivo 'pi hi tathānādisaṃsārānmocakaḥ sthitaḥ .. vyādhīnāṃ bheṣajaṃ yadvatpratipakṣaḥ svabhāvataḥ .. 7.2,12.12..
तद्वत्संसारदोषाणां प्रतिपक्षः शिवस्स्मृतः ॥ असत्यस्मिन् जगन्नाथे तमोभूतमिदं भवेत् ॥ ७.२,१२.१३॥
tadvatsaṃsāradoṣāṇāṃ pratipakṣaḥ śivassmṛtaḥ .. asatyasmin jagannāthe tamobhūtamidaṃ bhavet .. 7.2,12.13..
अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरषस्य च ॥ प्रधानपरमाण्वादि यावत्किंचिदचेतनम् ॥ ७.२,१२.१४॥
acetanatvātprakṛterajñatvātpuraṣasya ca .. pradhānaparamāṇvādi yāvatkiṃcidacetanam .. 7.2,12.14..
न तत्कर्तृ स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ धर्माधर्मोपदेशश्च बंधमोक्षौ विचारणात् ॥ ७.२,१२.१५॥
na tatkartṛ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā .. dharmādharmopadeśaśca baṃdhamokṣau vicāraṇāt .. 7.2,12.15..
न सर्वज्ञं विना पुंसामादिसर्गः प्रसिद्ध्यति ॥ वैद्यं विना निरानंदाः क्लिश्यंते रोगिणो यथा ॥ ७.२,१२.१६॥
na sarvajñaṃ vinā puṃsāmādisargaḥ prasiddhyati .. vaidyaṃ vinā nirānaṃdāḥ kliśyaṃte rogiṇo yathā .. 7.2,12.16..
तस्मादनादिः सर्वज्ञः परिपूर्णस्सदाशिवः ॥ अस्ति नाथः परित्राता पुंसां संसारसागरात् ॥ ७.२,१२.१७॥
tasmādanādiḥ sarvajñaḥ paripūrṇassadāśivaḥ .. asti nāthaḥ paritrātā puṃsāṃ saṃsārasāgarāt .. 7.2,12.17..
आदिमध्यांतनिर्मुक्तस्स्वभावविमलः प्रभुः ॥ सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयश्शिवागमे ॥ ७.२,१२.१८॥
ādimadhyāṃtanirmuktassvabhāvavimalaḥ prabhuḥ .. sarvajñaḥ paripūrṇaśca śivo jñeyaśśivāgame .. 7.2,12.18..
तस्याभिधानमन्त्रो ऽयमभिधेयश्च स स्मृतः ॥ अभिधानाभिधेयत्वान्मंत्रस्सिद्धः परश्शिवः ॥ ७.२,१२.१९॥
tasyābhidhānamantro 'yamabhidheyaśca sa smṛtaḥ .. abhidhānābhidheyatvānmaṃtrassiddhaḥ paraśśivaḥ .. 7.2,12.19..
एतावत्तु शिवज्ञानमेतावत्परमं पदम् ॥ यदोंनमश्शिवायेति शिववाक्यं षडक्षरम् ॥ ७.२,१२.२०॥
etāvattu śivajñānametāvatparamaṃ padam .. yadoṃnamaśśivāyeti śivavākyaṃ ṣaḍakṣaram .. 7.2,12.20..
विधिवाक्यमिदं शैवं नार्थवादं शिवात्मकम् ॥ यस्सर्वज्ञस्सुसंपूर्णः स्वभावविमलः शिवः ॥ ७.२,१२.२१॥
vidhivākyamidaṃ śaivaṃ nārthavādaṃ śivātmakam .. yassarvajñassusaṃpūrṇaḥ svabhāvavimalaḥ śivaḥ .. 7.2,12.21..
लोकानुग्रहकर्ता च स मृषार्थं कथं वदेत् ॥ यद्यथावस्थितं वस्तु गुणदोषैः स्वभावतः ॥ ७.२,१२.२२॥
lokānugrahakartā ca sa mṛṣārthaṃ kathaṃ vadet .. yadyathāvasthitaṃ vastu guṇadoṣaiḥ svabhāvataḥ .. 7.2,12.22..
यावत्फलं च तत्पूर्णं सर्वज्ञस्तु यथा वदेत् ॥ रागाज्ञानादिभिर्दोषैर्ग्रस्तत्वादनृतं वदेत् ॥ ७.२,१२.२३॥
yāvatphalaṃ ca tatpūrṇaṃ sarvajñastu yathā vadet .. rāgājñānādibhirdoṣairgrastatvādanṛtaṃ vadet .. 7.2,12.23..
ते चेश्वरे न विद्येते ब्रूयात्स कथमन्यथा ॥ अज्ञाताशेषदोषेण सर्वज्ञेय शिवेन यत् ॥ ७.२,१२.२४॥
te ceśvare na vidyete brūyātsa kathamanyathā .. ajñātāśeṣadoṣeṇa sarvajñeya śivena yat .. 7.2,12.24..
प्रणीतममलं वाक्यं तत्प्रमाणं न संशयः ॥ तस्मादीश्वरवाक्यानि श्रद्धेयानि विपश्चिता ॥ ७.२,१२.२४॥
praṇītamamalaṃ vākyaṃ tatpramāṇaṃ na saṃśayaḥ .. tasmādīśvaravākyāni śraddheyāni vipaścitā .. 7.2,12.24..
यथार्थपुण्यपापेषु तदश्रद्धो व्रजत्यधः ॥ स्वर्गापवर्गसिद्ध्यर्थं भाषितं यत्सुशोभनम् ॥ ७.२,१२.२५॥
yathārthapuṇyapāpeṣu tadaśraddho vrajatyadhaḥ .. svargāpavargasiddhyarthaṃ bhāṣitaṃ yatsuśobhanam .. 7.2,12.25..
वाक्यं मुनिवरैः शांतैस्तद्विज्ञेयं सुभाषितम् ॥ रागद्वेषानृतक्रोधकामतृष्णानुसारि यत् ॥ ७.२,१२.२६॥
vākyaṃ munivaraiḥ śāṃtaistadvijñeyaṃ subhāṣitam .. rāgadveṣānṛtakrodhakāmatṛṣṇānusāri yat .. 7.2,12.26..
वाक्यं निरयहेतुत्वात्तद्दुर्भाषितमुच्यते ॥ संस्कृतेनापि किं तेन मृदुना ललितेन वा ॥ ७.२,१२.२७॥
vākyaṃ nirayahetutvāttaddurbhāṣitamucyate .. saṃskṛtenāpi kiṃ tena mṛdunā lalitena vā .. 7.2,12.27..
अविद्यारागवाक्येन संसारक्लेशहेतुना ॥ यच्छ्रुत्वा जायते श्रेयो रागादीनां च संशयः ॥ ७.२,१२.२८॥
avidyārāgavākyena saṃsārakleśahetunā .. yacchrutvā jāyate śreyo rāgādīnāṃ ca saṃśayaḥ .. 7.2,12.28..
विरूपमपि तद्वाक्यं विज्ञेयमिति शोभनम् ॥ बहुत्वेपि हि मंत्राणां सर्वज्ञेन शिवेन यः ॥ ७.२,१२.२९॥
virūpamapi tadvākyaṃ vijñeyamiti śobhanam .. bahutvepi hi maṃtrāṇāṃ sarvajñena śivena yaḥ .. 7.2,12.29..
प्रणीतो विमलो मन्त्रो न तेन सदृशः क्वचित् ॥ सांगानि वेदशास्त्राणि संस्थितानि षडक्षरे ॥ ७.२,१२.३०॥
praṇīto vimalo mantro na tena sadṛśaḥ kvacit .. sāṃgāni vedaśāstrāṇi saṃsthitāni ṣaḍakṣare .. 7.2,12.30..
न तेन सदृशस्तस्मान्मन्त्रो ऽप्यस्त्यपरः क्वचित् ॥ सप्तकोटिमहामन्त्रैरुपमन्त्रैरनेकधा ॥ ७.२,१२.३१॥
na tena sadṛśastasmānmantro 'pyastyaparaḥ kvacit .. saptakoṭimahāmantrairupamantrairanekadhā .. 7.2,12.31..
मन्त्रः षडक्षरो भिन्नस्सूत्रं वृत्यात्मना यथा ॥ शिवज्ञानानि यावंति विद्यास्थानापि यानि च ॥ ७.२,१२.३२॥
mantraḥ ṣaḍakṣaro bhinnassūtraṃ vṛtyātmanā yathā .. śivajñānāni yāvaṃti vidyāsthānāpi yāni ca .. 7.2,12.32..
षडक्षरस्य सूत्रस्य तानि भाष्यं समासतः ॥ किं तस्य बहुभिर्मंत्रैश्शास्त्रैर्वा बहुविस्तरैः ॥ ७.२,१२.३३॥
ṣaḍakṣarasya sūtrasya tāni bhāṣyaṃ samāsataḥ .. kiṃ tasya bahubhirmaṃtraiśśāstrairvā bahuvistaraiḥ .. 7.2,12.33..
यस्योन्नमः शिवायेति मन्त्रो ऽयं हृदि संस्थितः ॥ तेनाधीतं श्रुतं तेन कृतं सर्वमनुष्ठितम् ॥ ७.२,१२.३४॥
yasyonnamaḥ śivāyeti mantro 'yaṃ hṛdi saṃsthitaḥ .. tenādhītaṃ śrutaṃ tena kṛtaṃ sarvamanuṣṭhitam .. 7.2,12.34..
येनोन्नमश्शिवायेति मंत्राभ्यासः स्थिरीकृतः ॥ नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम् ॥ ७.२,१२.३५॥
yenonnamaśśivāyeti maṃtrābhyāsaḥ sthirīkṛtaḥ .. namaskārādisaṃyuktaṃ śivāyetyakṣaratrayam .. 7.2,12.35..
जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम् ॥ अंत्यजो वाधमो वापि मूर्खो वा पंडितो ऽपि वा ॥ ७.२,१२.३६॥
jihvāgre vartate yasya saphalaṃ tasya jīvitam .. aṃtyajo vādhamo vāpi mūrkho vā paṃḍito 'pi vā .. 7.2,12.36..
पञ्चाक्षरजपे निष्ठो मुच्यते पापपंजरात् ॥ इत्युक्तं परमेशेन देव्या पृष्टेन शूलिना ॥ ७.२,१२.३७॥
pañcākṣarajape niṣṭho mucyate pāpapaṃjarāt .. ityuktaṃ parameśena devyā pṛṣṭena śūlinā .. 7.2,12.37..
हिताय सर्वमर्त्यानां द्विजानां तु विशेषतः ॥ ७.२,१२.३८॥
hitāya sarvamartyānāṃ dvijānāṃ tu viśeṣataḥ .. 7.2,12.38..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम द्वादशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe pañcākṣaramāhātmyavarṇanaṃ nāma dvādaśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In