देव्युवाच॥
कलौ कलुषिते काले दुर्जये दुरतिक्रमे ॥ अपुण्यतमसाच्छन्ने लोके धर्मपराङ्मुखे ॥ ७.२,१३.१॥
kalau kaluṣite kāle durjaye duratikrame || apuṇyatamasācchanne loke dharmaparāṅmukhe || 7.2,13.1||
क्षीणे वर्णाश्रमाचारे संकटे समुपस्थिते ॥ सर्वाधिकारे संदिग्धे निश्चिते वापि पर्यये ॥ ७.२,१३.२॥
kṣīṇe varṇāśramācāre saṃkaṭe samupasthite || sarvādhikāre saṃdigdhe niścite vāpi paryaye || 7.2,13.2||
तदोपदेशे विहते गुरुशिष्यक्रमे गते ॥ केनोपायेन मुच्यंते भक्तास्तव महेश्वर ॥ ७.२,१३.३॥
tadopadeśe vihate guruśiṣyakrame gate || kenopāyena mucyaṃte bhaktāstava maheśvara || 7.2,13.3||
ईश्वर उवाच॥
आश्रित्य परमां विद्यां हृद्यां पञ्चाक्षरीं मम ॥ भक्त्या च भावितात्मानो मुच्यंते कलिजा नराः ॥ ७.२,१३.४॥
āśritya paramāṃ vidyāṃ hṛdyāṃ pañcākṣarīṃ mama || bhaktyā ca bhāvitātmāno mucyaṃte kalijā narāḥ || 7.2,13.4||
मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः ॥ दूषितानां कृतघ्नानां निंदकानां छलात्मनाम् ॥ ७.२,१३.५॥
manovākkāyajairdoṣairvaktuṃ smartumagocaraiḥ || dūṣitānāṃ kṛtaghnānāṃ niṃdakānāṃ chalātmanām || 7.2,13.5||
लुब्धानां वक्रमनसामपि मत्प्रवणात्मनाम् ॥ मम पञ्चाक्षरी विद्या संसारभयतारिणी ॥ ७.२,१३.६॥
lubdhānāṃ vakramanasāmapi matpravaṇātmanām || mama pañcākṣarī vidyā saṃsārabhayatāriṇī || 7.2,13.6||
मयैवमसकृद्देवि प्रतिज्ञातं धरातले ॥ पतितो ऽपि विमुच्येत मद्भक्तो विद्ययानया ॥ ७.२,१३.७॥
mayaivamasakṛddevi pratijñātaṃ dharātale || patito 'pi vimucyeta madbhakto vidyayānayā || 7.2,13.7||
देव्युवाच॥
कर्मायोग्यो भवेन्मर्त्यः पतितो यदि सर्वथा ॥ कर्मायोगेन यत्कर्म कृतं च नरकाय हि ॥ ततः कथं विमुच्येत पतितो विद्यया ऽनया ॥ ७.२,१३.८॥
karmāyogyo bhavenmartyaḥ patito yadi sarvathā || karmāyogena yatkarma kṛtaṃ ca narakāya hi || tataḥ kathaṃ vimucyeta patito vidyayā 'nayā || 7.2,13.8||
ईश्वर उवाच॥
तथ्यमेतत्त्वया प्रोक्तं तथा हि शृणु सुन्दरि ॥ रहस्यमिति मत्वैतद्गोपितं यन्मया पुरा ॥ ७.२,१३.९॥
tathyametattvayā proktaṃ tathā hi śṛṇu sundari || rahasyamiti matvaitadgopitaṃ yanmayā purā || 7.2,13.9||
समंत्रकं मां पतितः पूजयेद्यदि मोहितः ॥ नारकी स्यान्न सन्देहो मम पञ्चाक्षरं विना ॥ ७.२,१३.१०॥
samaṃtrakaṃ māṃ patitaḥ pūjayedyadi mohitaḥ || nārakī syānna sandeho mama pañcākṣaraṃ vinā || 7.2,13.10||
अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ॥ तेषामेतैर्व्रतैर्नास्ति मम लोकसमागमः ॥ ७.२,१३.११॥
abbhakṣā vāyubhakṣāśca ye cānye vratakarśitāḥ || teṣāmetairvratairnāsti mama lokasamāgamaḥ || 7.2,13.11||
भक्त्या पञ्चाक्षरेणैव यो हि मां सकृदर्चयेत् ॥ सो ऽपि गच्छेन्मम स्थानं मन्त्रस्यास्यैव गौरवात् ॥ ७.२,१३.१२॥
bhaktyā pañcākṣareṇaiva yo hi māṃ sakṛdarcayet || so 'pi gacchenmama sthānaṃ mantrasyāsyaiva gauravāt || 7.2,13.12||
तस्मात्तपांसि यज्ञाश्च व्रतानि नियमास्तथा ॥ पञ्चाक्षरार्चनस्यैते कोट्यंशेनापि नो समः ॥ ७.२,१३.१३॥
tasmāttapāṃsi yajñāśca vratāni niyamāstathā || pañcākṣarārcanasyaite koṭyaṃśenāpi no samaḥ || 7.2,13.13||
बद्धो वाप्यथ मुक्तो वा पाशात्पञ्चाक्षरेण यः ॥ पूजयेन्मां स मुच्येत नात्र कार्या विचारणा ॥ ७.२,१३.१४॥
baddho vāpyatha mukto vā pāśātpañcākṣareṇa yaḥ || pūjayenmāṃ sa mucyeta nātra kāryā vicāraṇā || 7.2,13.14||
अरुद्रो वा सरुद्रो वा सकृत्पञ्चाक्षरेण यः ॥ पूजयेत्पतितो वापि मूढो वा मुच्यते नरः ॥ ७.२,१३.१५॥
arudro vā sarudro vā sakṛtpañcākṣareṇa yaḥ || pūjayetpatito vāpi mūḍho vā mucyate naraḥ || 7.2,13.15||
षडक्षरेण वा देवि तथा पञ्चाक्षरेण वा ॥ स ब्रह्मांगेन मां भक्त्या पूजयेद्यदि मुच्यते ॥ ७.२,१३.१६॥
ṣaḍakṣareṇa vā devi tathā pañcākṣareṇa vā || sa brahmāṃgena māṃ bhaktyā pūjayedyadi mucyate || 7.2,13.16||
पतितो ऽपतितो वापि मन्त्रेणानेन पूजयेत् ॥ मम भक्तो जितक्रोधो सलब्धो ऽलब्ध एव वा ॥ ७.२,१३.१७॥
patito 'patito vāpi mantreṇānena pūjayet || mama bhakto jitakrodho salabdho 'labdha eva vā || 7.2,13.17||
अलब्धालब्ध एवेह कोटिकोटिगुणाधिकः ॥ तस्माल्लब्ध्वैव मां देवि मन्त्रेणानेन पूजयेत् ॥ ७.२,१३.१८॥
alabdhālabdha eveha koṭikoṭiguṇādhikaḥ || tasmāllabdhvaiva māṃ devi mantreṇānena pūjayet || 7.2,13.18||
लब्ध्वा संपूजयेद्यस्तु मैत्र्यादिगुणसंयुतः ॥ ब्रह्मचर्यरतो भक्त्या मत्सादृश्यमवाप्नुयात् ॥ ७.२,१३.१९॥
labdhvā saṃpūjayedyastu maitryādiguṇasaṃyutaḥ || brahmacaryarato bhaktyā matsādṛśyamavāpnuyāt || 7.2,13.19||
किमत्र बहुनोक्तेन भक्तास्सर्वेधिकारिणः ॥ मम पञ्चाक्षरे मंत्रे तस्माच्छ्रेष्ठतरो हि सः ॥ ७.२,१३.२०॥
kimatra bahunoktena bhaktāssarvedhikāriṇaḥ || mama pañcākṣare maṃtre tasmācchreṣṭhataro hi saḥ || 7.2,13.20||
पञ्चाक्षरप्रभावेण लोकवेदमहर्षयः ॥ तिष्ठंति शाश्वता धर्मा देवास्सर्वमिदं जगत् ॥ ७.२,१३.२१॥
pañcākṣaraprabhāveṇa lokavedamaharṣayaḥ || tiṣṭhaṃti śāśvatā dharmā devāssarvamidaṃ jagat || 7.2,13.21||
प्रलये समनुप्राप्ते नष्टे स्थावरजंगमे ॥ सर्वं प्रकृतिमापन्नं तत्र संलयमेष्यति ॥ ७.२,१३.२२॥
pralaye samanuprāpte naṣṭe sthāvarajaṃgame || sarvaṃ prakṛtimāpannaṃ tatra saṃlayameṣyati || 7.2,13.22||
एको ऽहं संस्थितो देवि न द्वितीयो ऽस्ति कुत्रचित् ॥ तदा वेदाश्च शास्त्राणि सर्वे पञ्चाक्षरे स्थिताः ॥ ७.२,१३.२३॥
eko 'haṃ saṃsthito devi na dvitīyo 'sti kutracit || tadā vedāśca śāstrāṇi sarve pañcākṣare sthitāḥ || 7.2,13.23||
ते नाशं नैव संप्राप्ता मच्छक्त्या ह्यनुपालिताः ॥ ततस्सृष्टिरभून्मत्तः प्रकृत्यात्मप्रभेदतः ॥ ७.२,१३.२४॥
te nāśaṃ naiva saṃprāptā macchaktyā hyanupālitāḥ || tatassṛṣṭirabhūnmattaḥ prakṛtyātmaprabhedataḥ || 7.2,13.24||
गुणमूर्त्यात्मनां चैव ततोवांतरसंहृतिः ॥ तदा नारायणश्शेते देवो मायामयीं तनुम् ॥ ७.२,१३.२५॥
guṇamūrtyātmanāṃ caiva tatovāṃtarasaṃhṛtiḥ || tadā nārāyaṇaśśete devo māyāmayīṃ tanum || 7.2,13.25||
आस्थाय भोगिपर्यंकशयने तोयमध्यगः ॥ तन्नाभिपंकजाज्जातः पञ्चवक्त्रः पितामहः ॥ ७.२,१३.२६॥
āsthāya bhogiparyaṃkaśayane toyamadhyagaḥ || tannābhipaṃkajājjātaḥ pañcavaktraḥ pitāmahaḥ || 7.2,13.26||
सिसृक्षमाणो लोकांस्त्रीन्न सक्तो ह्यसहायवान् ॥ मुनीन्दश ससर्जादौ मानसानमितौजसः ॥ ७.२,१३.२७॥
sisṛkṣamāṇo lokāṃstrīnna sakto hyasahāyavān || munīndaśa sasarjādau mānasānamitaujasaḥ || 7.2,13.27||
तेषां सिद्धिविवृद्ध्यर्थं मां प्रोवाच पितामहः ॥ मत्पुत्राणां महादेव शक्तिं देहि महेश्वर ॥ ७.२,१३.२८॥
teṣāṃ siddhivivṛddhyarthaṃ māṃ provāca pitāmahaḥ || matputrāṇāṃ mahādeva śaktiṃ dehi maheśvara || 7.2,13.28||
इत्येवं प्रार्थितस्तेन पञ्चवक्त्रधरो ह्यहम् ॥ पञ्चाक्षराणि क्रमशः प्रोक्तवान्पद्मयोनये ॥ ७.२,१३.२९॥
ityevaṃ prārthitastena pañcavaktradharo hyaham || pañcākṣarāṇi kramaśaḥ proktavānpadmayonaye || 7.2,13.29||
स पञ्चवदनैस्तानि गृह्णंल्लोकपितामहः ॥ वाच्यवाचकभावेन ज्ञातवान्मां महेश्वरम् ॥ ७.२,१३.३०॥
sa pañcavadanaistāni gṛhṇaṃllokapitāmahaḥ || vācyavācakabhāvena jñātavānmāṃ maheśvaram || 7.2,13.30||
ज्ञात्वा प्रयोगं विविधं सिद्धमंत्रः प्रजापतिः ॥ पुत्रेभ्यः प्रददौ मंत्रं मंत्रार्थं च यथातथम् ॥ ७.२,१३.३१॥
jñātvā prayogaṃ vividhaṃ siddhamaṃtraḥ prajāpatiḥ || putrebhyaḥ pradadau maṃtraṃ maṃtrārthaṃ ca yathātatham || 7.2,13.31||
ते च लब्ध्वा मंत्ररत्नं साक्षाल्लोकपितामहात् ॥ तदाज्ञप्तेन मार्गेण मदाराधनकांक्षिणः ॥ ७.२,१३.३२॥
te ca labdhvā maṃtraratnaṃ sākṣāllokapitāmahāt || tadājñaptena mārgeṇa madārādhanakāṃkṣiṇaḥ || 7.2,13.32||
मेरोस्तु शिखरे रम्ये मुंजवान्नाम पर्वतः ॥ मत्प्रियः सततं श्रीमान्मद्भक्तै रक्षितस्सदा ॥ ७.२,१३.३३॥
merostu śikhare ramye muṃjavānnāma parvataḥ || matpriyaḥ satataṃ śrīmānmadbhaktai rakṣitassadā || 7.2,13.33||
तस्याभ्याशे तपस्तीव्रं लोकं स्रष्टुं समुत्सुकाः ॥ दिव्यं वर्षसहस्रं तु वायुभक्षास्समाचरन् ॥ ७.२,१३.३४॥
tasyābhyāśe tapastīvraṃ lokaṃ sraṣṭuṃ samutsukāḥ || divyaṃ varṣasahasraṃ tu vāyubhakṣāssamācaran || 7.2,13.34||
तेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम् ॥ ऋषिं छंदश्च कीलं च बीजशक्तिं च दैवतम् ॥ ७.२,१३.३५॥
teṣāṃ bhaktimahaṃ dṛṣṭvā sadyaḥ pratyakṣatāmiyām || ṛṣiṃ chaṃdaśca kīlaṃ ca bījaśaktiṃ ca daivatam || 7.2,13.35||
न्यासं षडंगं दिग्बंधं विनियोगमशेषतः ॥ प्रोक्तवानहमार्याणां जगत्सृष्टिविवृद्धये ॥ ७.२,१३.३६॥
nyāsaṃ ṣaḍaṃgaṃ digbaṃdhaṃ viniyogamaśeṣataḥ || proktavānahamāryāṇāṃ jagatsṛṣṭivivṛddhaye || 7.2,13.36||
ततस्ते मंत्रमाहात्म्यादृषयस्तपसेधिताः ॥ सृष्टिं वितन्वते सम्यक्सदेवासुरमानुषीम् ॥ ७.२,१३.३७॥
tataste maṃtramāhātmyādṛṣayastapasedhitāḥ || sṛṣṭiṃ vitanvate samyaksadevāsuramānuṣīm || 7.2,13.37||
अस्याः परमविद्यायास्स्वरूपमधुनोच्यते ॥ आदौ नमः प्रयोक्तव्यं शिवाय तु ततः परम् ॥ ७.२,१३.३८॥
asyāḥ paramavidyāyāssvarūpamadhunocyate || ādau namaḥ prayoktavyaṃ śivāya tu tataḥ param || 7.2,13.38||
सैषा पञ्चाक्षरी विद्या सर्वश्रुतिशिरोगता ॥ सर्वजातस्य सर्वस्य बीजभूता सनातनी ॥ ७.२,१३.३९॥
saiṣā pañcākṣarī vidyā sarvaśrutiśirogatā || sarvajātasya sarvasya bījabhūtā sanātanī || 7.2,13.39||
प्रथमं मन्मुखोद्गीर्णा सा ममैवास्ति वाचिका ॥ तप्तचामीकरप्रख्या पीनोन्नतपयोधरा ॥ ७.२,१३.४०॥
prathamaṃ manmukhodgīrṇā sā mamaivāsti vācikā || taptacāmīkaraprakhyā pīnonnatapayodharā || 7.2,13.40||
चतुर्भुजा त्रिनयना बालेंदुकृतशेखरा ॥ पद्मोत्पलकरा सौम्या वरदाभयपाणिका ॥ ७.२,१३.४१॥
caturbhujā trinayanā bāleṃdukṛtaśekharā || padmotpalakarā saumyā varadābhayapāṇikā || 7.2,13.41||
सर्वलक्षणसंपन्ना सर्वाभरणभूषिता ॥ सितपद्मासनासीना नीलकुंचितमूर्धजा ॥ ७.२,१३.४२॥
sarvalakṣaṇasaṃpannā sarvābharaṇabhūṣitā || sitapadmāsanāsīnā nīlakuṃcitamūrdhajā || 7.2,13.42||
अस्याः पञ्चविधा वर्णाः प्रस्फुरद्रश्मिमंडलाः ॥ पीतः कृष्णस्तथा धूम्रः स्वर्णाभो रक्त एव च ॥ ७.२,१३.४३॥
asyāḥ pañcavidhā varṇāḥ prasphuradraśmimaṃḍalāḥ || pītaḥ kṛṣṇastathā dhūmraḥ svarṇābho rakta eva ca || 7.2,13.43||
पृथक्प्रयोज्या यद्येते बिंदुनादविभूषिताः ॥ अर्धचन्द्रनिभो बिंदुर्नादो दीपशिखाकृतिः ॥ ७.२,१३.४४॥
pṛthakprayojyā yadyete biṃdunādavibhūṣitāḥ || ardhacandranibho biṃdurnādo dīpaśikhākṛtiḥ || 7.2,13.44||
बीजं द्वितीयं बीजेषु मंत्रस्यास्य वरानने ॥ दीर्घपूर्वं तुरीयस्य पञ्चमं शक्तिमादिशेत् ॥ ७.२,१३.४५॥
bījaṃ dvitīyaṃ bījeṣu maṃtrasyāsya varānane || dīrghapūrvaṃ turīyasya pañcamaṃ śaktimādiśet || 7.2,13.45||
वामदेवो नाम ऋषिः पंक्तिश्छन्द उदाहृतम् ॥ देवता शिव एवाहं मन्त्रस्यास्य वरानने ॥ ७.२,१३.४६॥
vāmadevo nāma ṛṣiḥ paṃktiśchanda udāhṛtam || devatā śiva evāhaṃ mantrasyāsya varānane || 7.2,13.46||
गौतमो ऽत्रिर्वरारोहे विश्वामित्रस्तथांगिराः ॥ भरद्वाजश्च वर्णानां क्रमशश्चर्षयः स्मृताः ॥ ७.२,१३.४७॥
gautamo 'trirvarārohe viśvāmitrastathāṃgirāḥ || bharadvājaśca varṇānāṃ kramaśaścarṣayaḥ smṛtāḥ || 7.2,13.47||
गायत्र्यनुष्टुप्त्रिष्टुप्च छंदांसि बृहती विराट् ॥ इन्द्रो रुद्रो हरिर्ब्रह्मा स्कंदस्तेषां च देवताः ॥ ७.२,१३.४८॥
gāyatryanuṣṭuptriṣṭupca chaṃdāṃsi bṛhatī virāṭ || indro rudro harirbrahmā skaṃdasteṣāṃ ca devatāḥ || 7.2,13.48||
मम पञ्चमुखान्याहुः स्थाने तेषां वरानने ॥ पूर्वादेश्चोर्ध्वपर्यंतं नकारादि यथाक्रमम् ॥ ७.२,१३.४९॥
mama pañcamukhānyāhuḥ sthāne teṣāṃ varānane || pūrvādeścordhvaparyaṃtaṃ nakārādi yathākramam || 7.2,13.49||
अदात्तः प्रथमो वर्णश्चतुर्थश्च द्वितीयकः ॥ पञ्चमः स्वरितश्चैव तृतीयो निहतः स्मृतः ॥ ७.२,१३.५०॥
adāttaḥ prathamo varṇaścaturthaśca dvitīyakaḥ || pañcamaḥ svaritaścaiva tṛtīyo nihataḥ smṛtaḥ || 7.2,13.50||
मूलविद्या शिवं शैवं सूत्रं पञ्चाक्षरं तथा ॥ नामान्यस्य विजानीयाच्छैवं मे हृदयं महत् ॥ ७.२,१३.५१॥
mūlavidyā śivaṃ śaivaṃ sūtraṃ pañcākṣaraṃ tathā || nāmānyasya vijānīyācchaivaṃ me hṛdayaṃ mahat || 7.2,13.51||
नकारश्शिर उच्येत मकारस्तु शिखोच्यते ॥ शिकारः कवचं तद्वद्वकारो नेत्रमुच्यते ॥ ७.२,१३.५२॥
nakāraśśira ucyeta makārastu śikhocyate || śikāraḥ kavacaṃ tadvadvakāro netramucyate || 7.2,13.52||
यकारो ऽस्त्रं नमस्स्वाहा वषठुंवौषडित्यपि ॥ फडित्यपि च वर्णानामन्ते ऽङ्गत्वं यदा तदा ॥ ७.२,१३.५३॥
yakāro 'straṃ namassvāhā vaṣaṭhuṃvauṣaḍityapi || phaḍityapi ca varṇānāmante 'ṅgatvaṃ yadā tadā || 7.2,13.53||
तत्रापि मूलमंत्रो ऽयं किंचिद्भेदसमन्वयात् ॥ तत्रापि पञ्चमो वर्णो द्वादशस्वरभूषितः ॥ ७.२,१३.५४॥
tatrāpi mūlamaṃtro 'yaṃ kiṃcidbhedasamanvayāt || tatrāpi pañcamo varṇo dvādaśasvarabhūṣitaḥ || 7.2,13.54||
तास्मादनेन मंत्रेण मनोवाक्कायभेदतः ॥ आवयोरर्चनं कुर्याज्जपहोमादिकं तथा ॥ ७.२,१३.५५॥
tāsmādanena maṃtreṇa manovākkāyabhedataḥ || āvayorarcanaṃ kuryājjapahomādikaṃ tathā || 7.2,13.55||
यथाप्रज्ञं यथाकालं यथाशास्त्रं यथामति ॥ यथाशक्ति यथासंपद्यथायोगं यथारति ॥ ७.२,१३.५६॥
yathāprajñaṃ yathākālaṃ yathāśāstraṃ yathāmati || yathāśakti yathāsaṃpadyathāyogaṃ yathārati || 7.2,13.56||
यदा कदापि वा भक्त्या यत्र कुत्रापि वा कृता ॥ येन केनापि वा देवि पूजा मुक्तिं नयिष्यते ॥ ७.२,१३.५७॥
yadā kadāpi vā bhaktyā yatra kutrāpi vā kṛtā || yena kenāpi vā devi pūjā muktiṃ nayiṣyate || 7.2,13.57||
मय्यासक्तेन मनसा यत्कृतं मम सुन्दरि ॥ मत्प्रियं च शिवं चैव क्रमेणाप्यक्रमेण वा ॥ ७.२,१३.५८॥
mayyāsaktena manasā yatkṛtaṃ mama sundari || matpriyaṃ ca śivaṃ caiva krameṇāpyakrameṇa vā || 7.2,13.58||
तथापि मम भक्ता ये नात्यंतविवशाः पुनः ॥ तेषां सर्वेषु शास्त्रेषु मयेव नियमः कृतः ॥ ७.२,१३.५९॥
tathāpi mama bhaktā ye nātyaṃtavivaśāḥ punaḥ || teṣāṃ sarveṣu śāstreṣu mayeva niyamaḥ kṛtaḥ || 7.2,13.59||
तत्रादौ संप्रवक्ष्यामि मन्त्रसंग्रहणं शुभम् ॥ यं विना निष्फलं जाप्यं येन वा सफलं भवेत् ॥ ७.२,१३.६०॥
tatrādau saṃpravakṣyāmi mantrasaṃgrahaṇaṃ śubham || yaṃ vinā niṣphalaṃ jāpyaṃ yena vā saphalaṃ bhavet || 7.2,13.60||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम त्रयोदशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe pañcākṣaramāhātmyavarṇanaṃ nāma trayodaśo 'dhyāyaḥ||
देव्युवाच॥
कलौ कलुषिते काले दुर्जये दुरतिक्रमे ॥ अपुण्यतमसाच्छन्ने लोके धर्मपराङ्मुखे ॥ ७.२,१३.१॥
kalau kaluṣite kāle durjaye duratikrame || apuṇyatamasācchanne loke dharmaparāṅmukhe || 7.2,13.1||
क्षीणे वर्णाश्रमाचारे संकटे समुपस्थिते ॥ सर्वाधिकारे संदिग्धे निश्चिते वापि पर्यये ॥ ७.२,१३.२॥
kṣīṇe varṇāśramācāre saṃkaṭe samupasthite || sarvādhikāre saṃdigdhe niścite vāpi paryaye || 7.2,13.2||
तदोपदेशे विहते गुरुशिष्यक्रमे गते ॥ केनोपायेन मुच्यंते भक्तास्तव महेश्वर ॥ ७.२,१३.३॥
tadopadeśe vihate guruśiṣyakrame gate || kenopāyena mucyaṃte bhaktāstava maheśvara || 7.2,13.3||
ईश्वर उवाच॥
आश्रित्य परमां विद्यां हृद्यां पञ्चाक्षरीं मम ॥ भक्त्या च भावितात्मानो मुच्यंते कलिजा नराः ॥ ७.२,१३.४॥
āśritya paramāṃ vidyāṃ hṛdyāṃ pañcākṣarīṃ mama || bhaktyā ca bhāvitātmāno mucyaṃte kalijā narāḥ || 7.2,13.4||
मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः ॥ दूषितानां कृतघ्नानां निंदकानां छलात्मनाम् ॥ ७.२,१३.५॥
manovākkāyajairdoṣairvaktuṃ smartumagocaraiḥ || dūṣitānāṃ kṛtaghnānāṃ niṃdakānāṃ chalātmanām || 7.2,13.5||
लुब्धानां वक्रमनसामपि मत्प्रवणात्मनाम् ॥ मम पञ्चाक्षरी विद्या संसारभयतारिणी ॥ ७.२,१३.६॥
lubdhānāṃ vakramanasāmapi matpravaṇātmanām || mama pañcākṣarī vidyā saṃsārabhayatāriṇī || 7.2,13.6||
मयैवमसकृद्देवि प्रतिज्ञातं धरातले ॥ पतितो ऽपि विमुच्येत मद्भक्तो विद्ययानया ॥ ७.२,१३.७॥
mayaivamasakṛddevi pratijñātaṃ dharātale || patito 'pi vimucyeta madbhakto vidyayānayā || 7.2,13.7||
देव्युवाच॥
कर्मायोग्यो भवेन्मर्त्यः पतितो यदि सर्वथा ॥ कर्मायोगेन यत्कर्म कृतं च नरकाय हि ॥ ततः कथं विमुच्येत पतितो विद्यया ऽनया ॥ ७.२,१३.८॥
karmāyogyo bhavenmartyaḥ patito yadi sarvathā || karmāyogena yatkarma kṛtaṃ ca narakāya hi || tataḥ kathaṃ vimucyeta patito vidyayā 'nayā || 7.2,13.8||
ईश्वर उवाच॥
तथ्यमेतत्त्वया प्रोक्तं तथा हि शृणु सुन्दरि ॥ रहस्यमिति मत्वैतद्गोपितं यन्मया पुरा ॥ ७.२,१३.९॥
tathyametattvayā proktaṃ tathā hi śṛṇu sundari || rahasyamiti matvaitadgopitaṃ yanmayā purā || 7.2,13.9||
समंत्रकं मां पतितः पूजयेद्यदि मोहितः ॥ नारकी स्यान्न सन्देहो मम पञ्चाक्षरं विना ॥ ७.२,१३.१०॥
samaṃtrakaṃ māṃ patitaḥ pūjayedyadi mohitaḥ || nārakī syānna sandeho mama pañcākṣaraṃ vinā || 7.2,13.10||
अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ॥ तेषामेतैर्व्रतैर्नास्ति मम लोकसमागमः ॥ ७.२,१३.११॥
abbhakṣā vāyubhakṣāśca ye cānye vratakarśitāḥ || teṣāmetairvratairnāsti mama lokasamāgamaḥ || 7.2,13.11||
भक्त्या पञ्चाक्षरेणैव यो हि मां सकृदर्चयेत् ॥ सो ऽपि गच्छेन्मम स्थानं मन्त्रस्यास्यैव गौरवात् ॥ ७.२,१३.१२॥
bhaktyā pañcākṣareṇaiva yo hi māṃ sakṛdarcayet || so 'pi gacchenmama sthānaṃ mantrasyāsyaiva gauravāt || 7.2,13.12||
तस्मात्तपांसि यज्ञाश्च व्रतानि नियमास्तथा ॥ पञ्चाक्षरार्चनस्यैते कोट्यंशेनापि नो समः ॥ ७.२,१३.१३॥
tasmāttapāṃsi yajñāśca vratāni niyamāstathā || pañcākṣarārcanasyaite koṭyaṃśenāpi no samaḥ || 7.2,13.13||
बद्धो वाप्यथ मुक्तो वा पाशात्पञ्चाक्षरेण यः ॥ पूजयेन्मां स मुच्येत नात्र कार्या विचारणा ॥ ७.२,१३.१४॥
baddho vāpyatha mukto vā pāśātpañcākṣareṇa yaḥ || pūjayenmāṃ sa mucyeta nātra kāryā vicāraṇā || 7.2,13.14||
अरुद्रो वा सरुद्रो वा सकृत्पञ्चाक्षरेण यः ॥ पूजयेत्पतितो वापि मूढो वा मुच्यते नरः ॥ ७.२,१३.१५॥
arudro vā sarudro vā sakṛtpañcākṣareṇa yaḥ || pūjayetpatito vāpi mūḍho vā mucyate naraḥ || 7.2,13.15||
षडक्षरेण वा देवि तथा पञ्चाक्षरेण वा ॥ स ब्रह्मांगेन मां भक्त्या पूजयेद्यदि मुच्यते ॥ ७.२,१३.१६॥
ṣaḍakṣareṇa vā devi tathā pañcākṣareṇa vā || sa brahmāṃgena māṃ bhaktyā pūjayedyadi mucyate || 7.2,13.16||
पतितो ऽपतितो वापि मन्त्रेणानेन पूजयेत् ॥ मम भक्तो जितक्रोधो सलब्धो ऽलब्ध एव वा ॥ ७.२,१३.१७॥
patito 'patito vāpi mantreṇānena pūjayet || mama bhakto jitakrodho salabdho 'labdha eva vā || 7.2,13.17||
अलब्धालब्ध एवेह कोटिकोटिगुणाधिकः ॥ तस्माल्लब्ध्वैव मां देवि मन्त्रेणानेन पूजयेत् ॥ ७.२,१३.१८॥
alabdhālabdha eveha koṭikoṭiguṇādhikaḥ || tasmāllabdhvaiva māṃ devi mantreṇānena pūjayet || 7.2,13.18||
लब्ध्वा संपूजयेद्यस्तु मैत्र्यादिगुणसंयुतः ॥ ब्रह्मचर्यरतो भक्त्या मत्सादृश्यमवाप्नुयात् ॥ ७.२,१३.१९॥
labdhvā saṃpūjayedyastu maitryādiguṇasaṃyutaḥ || brahmacaryarato bhaktyā matsādṛśyamavāpnuyāt || 7.2,13.19||
किमत्र बहुनोक्तेन भक्तास्सर्वेधिकारिणः ॥ मम पञ्चाक्षरे मंत्रे तस्माच्छ्रेष्ठतरो हि सः ॥ ७.२,१३.२०॥
kimatra bahunoktena bhaktāssarvedhikāriṇaḥ || mama pañcākṣare maṃtre tasmācchreṣṭhataro hi saḥ || 7.2,13.20||
पञ्चाक्षरप्रभावेण लोकवेदमहर्षयः ॥ तिष्ठंति शाश्वता धर्मा देवास्सर्वमिदं जगत् ॥ ७.२,१३.२१॥
pañcākṣaraprabhāveṇa lokavedamaharṣayaḥ || tiṣṭhaṃti śāśvatā dharmā devāssarvamidaṃ jagat || 7.2,13.21||
प्रलये समनुप्राप्ते नष्टे स्थावरजंगमे ॥ सर्वं प्रकृतिमापन्नं तत्र संलयमेष्यति ॥ ७.२,१३.२२॥
pralaye samanuprāpte naṣṭe sthāvarajaṃgame || sarvaṃ prakṛtimāpannaṃ tatra saṃlayameṣyati || 7.2,13.22||
एको ऽहं संस्थितो देवि न द्वितीयो ऽस्ति कुत्रचित् ॥ तदा वेदाश्च शास्त्राणि सर्वे पञ्चाक्षरे स्थिताः ॥ ७.२,१३.२३॥
eko 'haṃ saṃsthito devi na dvitīyo 'sti kutracit || tadā vedāśca śāstrāṇi sarve pañcākṣare sthitāḥ || 7.2,13.23||
ते नाशं नैव संप्राप्ता मच्छक्त्या ह्यनुपालिताः ॥ ततस्सृष्टिरभून्मत्तः प्रकृत्यात्मप्रभेदतः ॥ ७.२,१३.२४॥
te nāśaṃ naiva saṃprāptā macchaktyā hyanupālitāḥ || tatassṛṣṭirabhūnmattaḥ prakṛtyātmaprabhedataḥ || 7.2,13.24||
गुणमूर्त्यात्मनां चैव ततोवांतरसंहृतिः ॥ तदा नारायणश्शेते देवो मायामयीं तनुम् ॥ ७.२,१३.२५॥
guṇamūrtyātmanāṃ caiva tatovāṃtarasaṃhṛtiḥ || tadā nārāyaṇaśśete devo māyāmayīṃ tanum || 7.2,13.25||
आस्थाय भोगिपर्यंकशयने तोयमध्यगः ॥ तन्नाभिपंकजाज्जातः पञ्चवक्त्रः पितामहः ॥ ७.२,१३.२६॥
āsthāya bhogiparyaṃkaśayane toyamadhyagaḥ || tannābhipaṃkajājjātaḥ pañcavaktraḥ pitāmahaḥ || 7.2,13.26||
सिसृक्षमाणो लोकांस्त्रीन्न सक्तो ह्यसहायवान् ॥ मुनीन्दश ससर्जादौ मानसानमितौजसः ॥ ७.२,१३.२७॥
sisṛkṣamāṇo lokāṃstrīnna sakto hyasahāyavān || munīndaśa sasarjādau mānasānamitaujasaḥ || 7.2,13.27||
तेषां सिद्धिविवृद्ध्यर्थं मां प्रोवाच पितामहः ॥ मत्पुत्राणां महादेव शक्तिं देहि महेश्वर ॥ ७.२,१३.२८॥
teṣāṃ siddhivivṛddhyarthaṃ māṃ provāca pitāmahaḥ || matputrāṇāṃ mahādeva śaktiṃ dehi maheśvara || 7.2,13.28||
इत्येवं प्रार्थितस्तेन पञ्चवक्त्रधरो ह्यहम् ॥ पञ्चाक्षराणि क्रमशः प्रोक्तवान्पद्मयोनये ॥ ७.२,१३.२९॥
ityevaṃ prārthitastena pañcavaktradharo hyaham || pañcākṣarāṇi kramaśaḥ proktavānpadmayonaye || 7.2,13.29||
स पञ्चवदनैस्तानि गृह्णंल्लोकपितामहः ॥ वाच्यवाचकभावेन ज्ञातवान्मां महेश्वरम् ॥ ७.२,१३.३०॥
sa pañcavadanaistāni gṛhṇaṃllokapitāmahaḥ || vācyavācakabhāvena jñātavānmāṃ maheśvaram || 7.2,13.30||
ज्ञात्वा प्रयोगं विविधं सिद्धमंत्रः प्रजापतिः ॥ पुत्रेभ्यः प्रददौ मंत्रं मंत्रार्थं च यथातथम् ॥ ७.२,१३.३१॥
jñātvā prayogaṃ vividhaṃ siddhamaṃtraḥ prajāpatiḥ || putrebhyaḥ pradadau maṃtraṃ maṃtrārthaṃ ca yathātatham || 7.2,13.31||
ते च लब्ध्वा मंत्ररत्नं साक्षाल्लोकपितामहात् ॥ तदाज्ञप्तेन मार्गेण मदाराधनकांक्षिणः ॥ ७.२,१३.३२॥
te ca labdhvā maṃtraratnaṃ sākṣāllokapitāmahāt || tadājñaptena mārgeṇa madārādhanakāṃkṣiṇaḥ || 7.2,13.32||
मेरोस्तु शिखरे रम्ये मुंजवान्नाम पर्वतः ॥ मत्प्रियः सततं श्रीमान्मद्भक्तै रक्षितस्सदा ॥ ७.२,१३.३३॥
merostu śikhare ramye muṃjavānnāma parvataḥ || matpriyaḥ satataṃ śrīmānmadbhaktai rakṣitassadā || 7.2,13.33||
तस्याभ्याशे तपस्तीव्रं लोकं स्रष्टुं समुत्सुकाः ॥ दिव्यं वर्षसहस्रं तु वायुभक्षास्समाचरन् ॥ ७.२,१३.३४॥
tasyābhyāśe tapastīvraṃ lokaṃ sraṣṭuṃ samutsukāḥ || divyaṃ varṣasahasraṃ tu vāyubhakṣāssamācaran || 7.2,13.34||
तेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम् ॥ ऋषिं छंदश्च कीलं च बीजशक्तिं च दैवतम् ॥ ७.२,१३.३५॥
teṣāṃ bhaktimahaṃ dṛṣṭvā sadyaḥ pratyakṣatāmiyām || ṛṣiṃ chaṃdaśca kīlaṃ ca bījaśaktiṃ ca daivatam || 7.2,13.35||
न्यासं षडंगं दिग्बंधं विनियोगमशेषतः ॥ प्रोक्तवानहमार्याणां जगत्सृष्टिविवृद्धये ॥ ७.२,१३.३६॥
nyāsaṃ ṣaḍaṃgaṃ digbaṃdhaṃ viniyogamaśeṣataḥ || proktavānahamāryāṇāṃ jagatsṛṣṭivivṛddhaye || 7.2,13.36||
ततस्ते मंत्रमाहात्म्यादृषयस्तपसेधिताः ॥ सृष्टिं वितन्वते सम्यक्सदेवासुरमानुषीम् ॥ ७.२,१३.३७॥
tataste maṃtramāhātmyādṛṣayastapasedhitāḥ || sṛṣṭiṃ vitanvate samyaksadevāsuramānuṣīm || 7.2,13.37||
अस्याः परमविद्यायास्स्वरूपमधुनोच्यते ॥ आदौ नमः प्रयोक्तव्यं शिवाय तु ततः परम् ॥ ७.२,१३.३८॥
asyāḥ paramavidyāyāssvarūpamadhunocyate || ādau namaḥ prayoktavyaṃ śivāya tu tataḥ param || 7.2,13.38||
सैषा पञ्चाक्षरी विद्या सर्वश्रुतिशिरोगता ॥ सर्वजातस्य सर्वस्य बीजभूता सनातनी ॥ ७.२,१३.३९॥
saiṣā pañcākṣarī vidyā sarvaśrutiśirogatā || sarvajātasya sarvasya bījabhūtā sanātanī || 7.2,13.39||
प्रथमं मन्मुखोद्गीर्णा सा ममैवास्ति वाचिका ॥ तप्तचामीकरप्रख्या पीनोन्नतपयोधरा ॥ ७.२,१३.४०॥
prathamaṃ manmukhodgīrṇā sā mamaivāsti vācikā || taptacāmīkaraprakhyā pīnonnatapayodharā || 7.2,13.40||
चतुर्भुजा त्रिनयना बालेंदुकृतशेखरा ॥ पद्मोत्पलकरा सौम्या वरदाभयपाणिका ॥ ७.२,१३.४१॥
caturbhujā trinayanā bāleṃdukṛtaśekharā || padmotpalakarā saumyā varadābhayapāṇikā || 7.2,13.41||
सर्वलक्षणसंपन्ना सर्वाभरणभूषिता ॥ सितपद्मासनासीना नीलकुंचितमूर्धजा ॥ ७.२,१३.४२॥
sarvalakṣaṇasaṃpannā sarvābharaṇabhūṣitā || sitapadmāsanāsīnā nīlakuṃcitamūrdhajā || 7.2,13.42||
अस्याः पञ्चविधा वर्णाः प्रस्फुरद्रश्मिमंडलाः ॥ पीतः कृष्णस्तथा धूम्रः स्वर्णाभो रक्त एव च ॥ ७.२,१३.४३॥
asyāḥ pañcavidhā varṇāḥ prasphuradraśmimaṃḍalāḥ || pītaḥ kṛṣṇastathā dhūmraḥ svarṇābho rakta eva ca || 7.2,13.43||
पृथक्प्रयोज्या यद्येते बिंदुनादविभूषिताः ॥ अर्धचन्द्रनिभो बिंदुर्नादो दीपशिखाकृतिः ॥ ७.२,१३.४४॥
pṛthakprayojyā yadyete biṃdunādavibhūṣitāḥ || ardhacandranibho biṃdurnādo dīpaśikhākṛtiḥ || 7.2,13.44||
बीजं द्वितीयं बीजेषु मंत्रस्यास्य वरानने ॥ दीर्घपूर्वं तुरीयस्य पञ्चमं शक्तिमादिशेत् ॥ ७.२,१३.४५॥
bījaṃ dvitīyaṃ bījeṣu maṃtrasyāsya varānane || dīrghapūrvaṃ turīyasya pañcamaṃ śaktimādiśet || 7.2,13.45||
वामदेवो नाम ऋषिः पंक्तिश्छन्द उदाहृतम् ॥ देवता शिव एवाहं मन्त्रस्यास्य वरानने ॥ ७.२,१३.४६॥
vāmadevo nāma ṛṣiḥ paṃktiśchanda udāhṛtam || devatā śiva evāhaṃ mantrasyāsya varānane || 7.2,13.46||
गौतमो ऽत्रिर्वरारोहे विश्वामित्रस्तथांगिराः ॥ भरद्वाजश्च वर्णानां क्रमशश्चर्षयः स्मृताः ॥ ७.२,१३.४७॥
gautamo 'trirvarārohe viśvāmitrastathāṃgirāḥ || bharadvājaśca varṇānāṃ kramaśaścarṣayaḥ smṛtāḥ || 7.2,13.47||
गायत्र्यनुष्टुप्त्रिष्टुप्च छंदांसि बृहती विराट् ॥ इन्द्रो रुद्रो हरिर्ब्रह्मा स्कंदस्तेषां च देवताः ॥ ७.२,१३.४८॥
gāyatryanuṣṭuptriṣṭupca chaṃdāṃsi bṛhatī virāṭ || indro rudro harirbrahmā skaṃdasteṣāṃ ca devatāḥ || 7.2,13.48||
मम पञ्चमुखान्याहुः स्थाने तेषां वरानने ॥ पूर्वादेश्चोर्ध्वपर्यंतं नकारादि यथाक्रमम् ॥ ७.२,१३.४९॥
mama pañcamukhānyāhuḥ sthāne teṣāṃ varānane || pūrvādeścordhvaparyaṃtaṃ nakārādi yathākramam || 7.2,13.49||
अदात्तः प्रथमो वर्णश्चतुर्थश्च द्वितीयकः ॥ पञ्चमः स्वरितश्चैव तृतीयो निहतः स्मृतः ॥ ७.२,१३.५०॥
adāttaḥ prathamo varṇaścaturthaśca dvitīyakaḥ || pañcamaḥ svaritaścaiva tṛtīyo nihataḥ smṛtaḥ || 7.2,13.50||
मूलविद्या शिवं शैवं सूत्रं पञ्चाक्षरं तथा ॥ नामान्यस्य विजानीयाच्छैवं मे हृदयं महत् ॥ ७.२,१३.५१॥
mūlavidyā śivaṃ śaivaṃ sūtraṃ pañcākṣaraṃ tathā || nāmānyasya vijānīyācchaivaṃ me hṛdayaṃ mahat || 7.2,13.51||
नकारश्शिर उच्येत मकारस्तु शिखोच्यते ॥ शिकारः कवचं तद्वद्वकारो नेत्रमुच्यते ॥ ७.२,१३.५२॥
nakāraśśira ucyeta makārastu śikhocyate || śikāraḥ kavacaṃ tadvadvakāro netramucyate || 7.2,13.52||
यकारो ऽस्त्रं नमस्स्वाहा वषठुंवौषडित्यपि ॥ फडित्यपि च वर्णानामन्ते ऽङ्गत्वं यदा तदा ॥ ७.२,१३.५३॥
yakāro 'straṃ namassvāhā vaṣaṭhuṃvauṣaḍityapi || phaḍityapi ca varṇānāmante 'ṅgatvaṃ yadā tadā || 7.2,13.53||
तत्रापि मूलमंत्रो ऽयं किंचिद्भेदसमन्वयात् ॥ तत्रापि पञ्चमो वर्णो द्वादशस्वरभूषितः ॥ ७.२,१३.५४॥
tatrāpi mūlamaṃtro 'yaṃ kiṃcidbhedasamanvayāt || tatrāpi pañcamo varṇo dvādaśasvarabhūṣitaḥ || 7.2,13.54||
तास्मादनेन मंत्रेण मनोवाक्कायभेदतः ॥ आवयोरर्चनं कुर्याज्जपहोमादिकं तथा ॥ ७.२,१३.५५॥
tāsmādanena maṃtreṇa manovākkāyabhedataḥ || āvayorarcanaṃ kuryājjapahomādikaṃ tathā || 7.2,13.55||
यथाप्रज्ञं यथाकालं यथाशास्त्रं यथामति ॥ यथाशक्ति यथासंपद्यथायोगं यथारति ॥ ७.२,१३.५६॥
yathāprajñaṃ yathākālaṃ yathāśāstraṃ yathāmati || yathāśakti yathāsaṃpadyathāyogaṃ yathārati || 7.2,13.56||
यदा कदापि वा भक्त्या यत्र कुत्रापि वा कृता ॥ येन केनापि वा देवि पूजा मुक्तिं नयिष्यते ॥ ७.२,१३.५७॥
yadā kadāpi vā bhaktyā yatra kutrāpi vā kṛtā || yena kenāpi vā devi pūjā muktiṃ nayiṣyate || 7.2,13.57||
मय्यासक्तेन मनसा यत्कृतं मम सुन्दरि ॥ मत्प्रियं च शिवं चैव क्रमेणाप्यक्रमेण वा ॥ ७.२,१३.५८॥
mayyāsaktena manasā yatkṛtaṃ mama sundari || matpriyaṃ ca śivaṃ caiva krameṇāpyakrameṇa vā || 7.2,13.58||
तथापि मम भक्ता ये नात्यंतविवशाः पुनः ॥ तेषां सर्वेषु शास्त्रेषु मयेव नियमः कृतः ॥ ७.२,१३.५९॥
tathāpi mama bhaktā ye nātyaṃtavivaśāḥ punaḥ || teṣāṃ sarveṣu śāstreṣu mayeva niyamaḥ kṛtaḥ || 7.2,13.59||
तत्रादौ संप्रवक्ष्यामि मन्त्रसंग्रहणं शुभम् ॥ यं विना निष्फलं जाप्यं येन वा सफलं भवेत् ॥ ७.२,१३.६०॥
tatrādau saṃpravakṣyāmi mantrasaṃgrahaṇaṃ śubham || yaṃ vinā niṣphalaṃ jāpyaṃ yena vā saphalaṃ bhavet || 7.2,13.60||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम त्रयोदशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe pañcākṣaramāhātmyavarṇanaṃ nāma trayodaśo 'dhyāyaḥ||
ॐ श्री परमात्मने नमः