Vayaviya Samhita - Uttara

Adhyaya - 13

Glory of Mantra of Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
देव्युवाच॥
कलौ कलुषिते काले दुर्जये दुरतिक्रमे ॥ अपुण्यतमसाच्छन्ने लोके धर्मपराङ्मुखे ॥ ७.२,१३.१॥
kalau kaluṣite kāle durjaye duratikrame || apuṇyatamasācchanne loke dharmaparāṅmukhe || 7.2,13.1||

Samhita : 12

Adhyaya :   13

Shloka :   1

क्षीणे वर्णाश्रमाचारे संकटे समुपस्थिते ॥ सर्वाधिकारे संदिग्धे निश्चिते वापि पर्यये ॥ ७.२,१३.२॥
kṣīṇe varṇāśramācāre saṃkaṭe samupasthite || sarvādhikāre saṃdigdhe niścite vāpi paryaye || 7.2,13.2||

Samhita : 12

Adhyaya :   13

Shloka :   2

तदोपदेशे विहते गुरुशिष्यक्रमे गते ॥ केनोपायेन मुच्यंते भक्तास्तव महेश्वर ॥ ७.२,१३.३॥
tadopadeśe vihate guruśiṣyakrame gate || kenopāyena mucyaṃte bhaktāstava maheśvara || 7.2,13.3||

Samhita : 12

Adhyaya :   13

Shloka :   3

ईश्वर उवाच॥
आश्रित्य परमां विद्यां हृद्यां पञ्चाक्षरीं मम ॥ भक्त्या च भावितात्मानो मुच्यंते कलिजा नराः ॥ ७.२,१३.४॥
āśritya paramāṃ vidyāṃ hṛdyāṃ pañcākṣarīṃ mama || bhaktyā ca bhāvitātmāno mucyaṃte kalijā narāḥ || 7.2,13.4||

Samhita : 12

Adhyaya :   13

Shloka :   4

मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः ॥ दूषितानां कृतघ्नानां निंदकानां छलात्मनाम् ॥ ७.२,१३.५॥
manovākkāyajairdoṣairvaktuṃ smartumagocaraiḥ || dūṣitānāṃ kṛtaghnānāṃ niṃdakānāṃ chalātmanām || 7.2,13.5||

Samhita : 12

Adhyaya :   13

Shloka :   5

लुब्धानां वक्रमनसामपि मत्प्रवणात्मनाम् ॥ मम पञ्चाक्षरी विद्या संसारभयतारिणी ॥ ७.२,१३.६॥
lubdhānāṃ vakramanasāmapi matpravaṇātmanām || mama pañcākṣarī vidyā saṃsārabhayatāriṇī || 7.2,13.6||

Samhita : 12

Adhyaya :   13

Shloka :   6

मयैवमसकृद्देवि प्रतिज्ञातं धरातले ॥ पतितो ऽपि विमुच्येत मद्भक्तो विद्ययानया ॥ ७.२,१३.७॥
mayaivamasakṛddevi pratijñātaṃ dharātale || patito 'pi vimucyeta madbhakto vidyayānayā || 7.2,13.7||

Samhita : 12

Adhyaya :   13

Shloka :   7

देव्युवाच॥
कर्मायोग्यो भवेन्मर्त्यः पतितो यदि सर्वथा ॥ कर्मायोगेन यत्कर्म कृतं च नरकाय हि ॥ ततः कथं विमुच्येत पतितो विद्यया ऽनया ॥ ७.२,१३.८॥
karmāyogyo bhavenmartyaḥ patito yadi sarvathā || karmāyogena yatkarma kṛtaṃ ca narakāya hi || tataḥ kathaṃ vimucyeta patito vidyayā 'nayā || 7.2,13.8||

Samhita : 12

Adhyaya :   13

Shloka :   8

ईश्वर उवाच॥
तथ्यमेतत्त्वया प्रोक्तं तथा हि शृणु सुन्दरि ॥ रहस्यमिति मत्वैतद्गोपितं यन्मया पुरा ॥ ७.२,१३.९॥
tathyametattvayā proktaṃ tathā hi śṛṇu sundari || rahasyamiti matvaitadgopitaṃ yanmayā purā || 7.2,13.9||

Samhita : 12

Adhyaya :   13

Shloka :   9

समंत्रकं मां पतितः पूजयेद्यदि मोहितः ॥ नारकी स्यान्न सन्देहो मम पञ्चाक्षरं विना ॥ ७.२,१३.१०॥
samaṃtrakaṃ māṃ patitaḥ pūjayedyadi mohitaḥ || nārakī syānna sandeho mama pañcākṣaraṃ vinā || 7.2,13.10||

Samhita : 12

Adhyaya :   13

Shloka :   10

अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ॥ तेषामेतैर्व्रतैर्नास्ति मम लोकसमागमः ॥ ७.२,१३.११॥
abbhakṣā vāyubhakṣāśca ye cānye vratakarśitāḥ || teṣāmetairvratairnāsti mama lokasamāgamaḥ || 7.2,13.11||

Samhita : 12

Adhyaya :   13

Shloka :   11

भक्त्या पञ्चाक्षरेणैव यो हि मां सकृदर्चयेत् ॥ सो ऽपि गच्छेन्मम स्थानं मन्त्रस्यास्यैव गौरवात् ॥ ७.२,१३.१२॥
bhaktyā pañcākṣareṇaiva yo hi māṃ sakṛdarcayet || so 'pi gacchenmama sthānaṃ mantrasyāsyaiva gauravāt || 7.2,13.12||

Samhita : 12

Adhyaya :   13

Shloka :   12

तस्मात्तपांसि यज्ञाश्च व्रतानि नियमास्तथा ॥ पञ्चाक्षरार्चनस्यैते कोट्यंशेनापि नो समः ॥ ७.२,१३.१३॥
tasmāttapāṃsi yajñāśca vratāni niyamāstathā || pañcākṣarārcanasyaite koṭyaṃśenāpi no samaḥ || 7.2,13.13||

Samhita : 12

Adhyaya :   13

Shloka :   13

बद्धो वाप्यथ मुक्तो वा पाशात्पञ्चाक्षरेण यः ॥ पूजयेन्मां स मुच्येत नात्र कार्या विचारणा ॥ ७.२,१३.१४॥
baddho vāpyatha mukto vā pāśātpañcākṣareṇa yaḥ || pūjayenmāṃ sa mucyeta nātra kāryā vicāraṇā || 7.2,13.14||

Samhita : 12

Adhyaya :   13

Shloka :   14

अरुद्रो वा सरुद्रो वा सकृत्पञ्चाक्षरेण यः ॥ पूजयेत्पतितो वापि मूढो वा मुच्यते नरः ॥ ७.२,१३.१५॥
arudro vā sarudro vā sakṛtpañcākṣareṇa yaḥ || pūjayetpatito vāpi mūḍho vā mucyate naraḥ || 7.2,13.15||

Samhita : 12

Adhyaya :   13

Shloka :   15

षडक्षरेण वा देवि तथा पञ्चाक्षरेण वा ॥ स ब्रह्मांगेन मां भक्त्या पूजयेद्यदि मुच्यते ॥ ७.२,१३.१६॥
ṣaḍakṣareṇa vā devi tathā pañcākṣareṇa vā || sa brahmāṃgena māṃ bhaktyā pūjayedyadi mucyate || 7.2,13.16||

Samhita : 12

Adhyaya :   13

Shloka :   16

पतितो ऽपतितो वापि मन्त्रेणानेन पूजयेत् ॥ मम भक्तो जितक्रोधो सलब्धो ऽलब्ध एव वा ॥ ७.२,१३.१७॥
patito 'patito vāpi mantreṇānena pūjayet || mama bhakto jitakrodho salabdho 'labdha eva vā || 7.2,13.17||

Samhita : 12

Adhyaya :   13

Shloka :   17

अलब्धालब्ध एवेह कोटिकोटिगुणाधिकः ॥ तस्माल्लब्ध्वैव मां देवि मन्त्रेणानेन पूजयेत् ॥ ७.२,१३.१८॥
alabdhālabdha eveha koṭikoṭiguṇādhikaḥ || tasmāllabdhvaiva māṃ devi mantreṇānena pūjayet || 7.2,13.18||

Samhita : 12

Adhyaya :   13

Shloka :   18

लब्ध्वा संपूजयेद्यस्तु मैत्र्यादिगुणसंयुतः ॥ ब्रह्मचर्यरतो भक्त्या मत्सादृश्यमवाप्नुयात् ॥ ७.२,१३.१९॥
labdhvā saṃpūjayedyastu maitryādiguṇasaṃyutaḥ || brahmacaryarato bhaktyā matsādṛśyamavāpnuyāt || 7.2,13.19||

Samhita : 12

Adhyaya :   13

Shloka :   19

किमत्र बहुनोक्तेन भक्तास्सर्वेधिकारिणः ॥ मम पञ्चाक्षरे मंत्रे तस्माच्छ्रेष्ठतरो हि सः ॥ ७.२,१३.२०॥
kimatra bahunoktena bhaktāssarvedhikāriṇaḥ || mama pañcākṣare maṃtre tasmācchreṣṭhataro hi saḥ || 7.2,13.20||

Samhita : 12

Adhyaya :   13

Shloka :   20

पञ्चाक्षरप्रभावेण लोकवेदमहर्षयः ॥ तिष्ठंति शाश्वता धर्मा देवास्सर्वमिदं जगत् ॥ ७.२,१३.२१॥
pañcākṣaraprabhāveṇa lokavedamaharṣayaḥ || tiṣṭhaṃti śāśvatā dharmā devāssarvamidaṃ jagat || 7.2,13.21||

Samhita : 12

Adhyaya :   13

Shloka :   21

प्रलये समनुप्राप्ते नष्टे स्थावरजंगमे ॥ सर्वं प्रकृतिमापन्नं तत्र संलयमेष्यति ॥ ७.२,१३.२२॥
pralaye samanuprāpte naṣṭe sthāvarajaṃgame || sarvaṃ prakṛtimāpannaṃ tatra saṃlayameṣyati || 7.2,13.22||

Samhita : 12

Adhyaya :   13

Shloka :   22

एको ऽहं संस्थितो देवि न द्वितीयो ऽस्ति कुत्रचित् ॥ तदा वेदाश्च शास्त्राणि सर्वे पञ्चाक्षरे स्थिताः ॥ ७.२,१३.२३॥
eko 'haṃ saṃsthito devi na dvitīyo 'sti kutracit || tadā vedāśca śāstrāṇi sarve pañcākṣare sthitāḥ || 7.2,13.23||

Samhita : 12

Adhyaya :   13

Shloka :   23

ते नाशं नैव संप्राप्ता मच्छक्त्या ह्यनुपालिताः ॥ ततस्सृष्टिरभून्मत्तः प्रकृत्यात्मप्रभेदतः ॥ ७.२,१३.२४॥
te nāśaṃ naiva saṃprāptā macchaktyā hyanupālitāḥ || tatassṛṣṭirabhūnmattaḥ prakṛtyātmaprabhedataḥ || 7.2,13.24||

Samhita : 12

Adhyaya :   13

Shloka :   24

गुणमूर्त्यात्मनां चैव ततोवांतरसंहृतिः ॥ तदा नारायणश्शेते देवो मायामयीं तनुम् ॥ ७.२,१३.२५॥
guṇamūrtyātmanāṃ caiva tatovāṃtarasaṃhṛtiḥ || tadā nārāyaṇaśśete devo māyāmayīṃ tanum || 7.2,13.25||

Samhita : 12

Adhyaya :   13

Shloka :   25

आस्थाय भोगिपर्यंकशयने तोयमध्यगः ॥ तन्नाभिपंकजाज्जातः पञ्चवक्त्रः पितामहः ॥ ७.२,१३.२६॥
āsthāya bhogiparyaṃkaśayane toyamadhyagaḥ || tannābhipaṃkajājjātaḥ pañcavaktraḥ pitāmahaḥ || 7.2,13.26||

Samhita : 12

Adhyaya :   13

Shloka :   26

सिसृक्षमाणो लोकांस्त्रीन्न सक्तो ह्यसहायवान् ॥ मुनीन्दश ससर्जादौ मानसानमितौजसः ॥ ७.२,१३.२७॥
sisṛkṣamāṇo lokāṃstrīnna sakto hyasahāyavān || munīndaśa sasarjādau mānasānamitaujasaḥ || 7.2,13.27||

Samhita : 12

Adhyaya :   13

Shloka :   27

तेषां सिद्धिविवृद्ध्यर्थं मां प्रोवाच पितामहः ॥ मत्पुत्राणां महादेव शक्तिं देहि महेश्वर ॥ ७.२,१३.२८॥
teṣāṃ siddhivivṛddhyarthaṃ māṃ provāca pitāmahaḥ || matputrāṇāṃ mahādeva śaktiṃ dehi maheśvara || 7.2,13.28||

Samhita : 12

Adhyaya :   13

Shloka :   28

इत्येवं प्रार्थितस्तेन पञ्चवक्त्रधरो ह्यहम् ॥ पञ्चाक्षराणि क्रमशः प्रोक्तवान्पद्मयोनये ॥ ७.२,१३.२९॥
ityevaṃ prārthitastena pañcavaktradharo hyaham || pañcākṣarāṇi kramaśaḥ proktavānpadmayonaye || 7.2,13.29||

Samhita : 12

Adhyaya :   13

Shloka :   29

स पञ्चवदनैस्तानि गृह्णंल्लोकपितामहः ॥ वाच्यवाचकभावेन ज्ञातवान्मां महेश्वरम् ॥ ७.२,१३.३०॥
sa pañcavadanaistāni gṛhṇaṃllokapitāmahaḥ || vācyavācakabhāvena jñātavānmāṃ maheśvaram || 7.2,13.30||

Samhita : 12

Adhyaya :   13

Shloka :   30

ज्ञात्वा प्रयोगं विविधं सिद्धमंत्रः प्रजापतिः ॥ पुत्रेभ्यः प्रददौ मंत्रं मंत्रार्थं च यथातथम् ॥ ७.२,१३.३१॥
jñātvā prayogaṃ vividhaṃ siddhamaṃtraḥ prajāpatiḥ || putrebhyaḥ pradadau maṃtraṃ maṃtrārthaṃ ca yathātatham || 7.2,13.31||

Samhita : 12

Adhyaya :   13

Shloka :   31

ते च लब्ध्वा मंत्ररत्नं साक्षाल्लोकपितामहात् ॥ तदाज्ञप्तेन मार्गेण मदाराधनकांक्षिणः ॥ ७.२,१३.३२॥
te ca labdhvā maṃtraratnaṃ sākṣāllokapitāmahāt || tadājñaptena mārgeṇa madārādhanakāṃkṣiṇaḥ || 7.2,13.32||

Samhita : 12

Adhyaya :   13

Shloka :   32

मेरोस्तु शिखरे रम्ये मुंजवान्नाम पर्वतः ॥ मत्प्रियः सततं श्रीमान्मद्भक्तै रक्षितस्सदा ॥ ७.२,१३.३३॥
merostu śikhare ramye muṃjavānnāma parvataḥ || matpriyaḥ satataṃ śrīmānmadbhaktai rakṣitassadā || 7.2,13.33||

Samhita : 12

Adhyaya :   13

Shloka :   33

तस्याभ्याशे तपस्तीव्रं लोकं स्रष्टुं समुत्सुकाः ॥ दिव्यं वर्षसहस्रं तु वायुभक्षास्समाचरन् ॥ ७.२,१३.३४॥
tasyābhyāśe tapastīvraṃ lokaṃ sraṣṭuṃ samutsukāḥ || divyaṃ varṣasahasraṃ tu vāyubhakṣāssamācaran || 7.2,13.34||

Samhita : 12

Adhyaya :   13

Shloka :   34

तेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम् ॥ ऋषिं छंदश्च कीलं च बीजशक्तिं च दैवतम् ॥ ७.२,१३.३५॥
teṣāṃ bhaktimahaṃ dṛṣṭvā sadyaḥ pratyakṣatāmiyām || ṛṣiṃ chaṃdaśca kīlaṃ ca bījaśaktiṃ ca daivatam || 7.2,13.35||

Samhita : 12

Adhyaya :   13

Shloka :   35

न्यासं षडंगं दिग्बंधं विनियोगमशेषतः ॥ प्रोक्तवानहमार्याणां जगत्सृष्टिविवृद्धये ॥ ७.२,१३.३६॥
nyāsaṃ ṣaḍaṃgaṃ digbaṃdhaṃ viniyogamaśeṣataḥ || proktavānahamāryāṇāṃ jagatsṛṣṭivivṛddhaye || 7.2,13.36||

Samhita : 12

Adhyaya :   13

Shloka :   36

ततस्ते मंत्रमाहात्म्यादृषयस्तपसेधिताः ॥ सृष्टिं वितन्वते सम्यक्सदेवासुरमानुषीम् ॥ ७.२,१३.३७॥
tataste maṃtramāhātmyādṛṣayastapasedhitāḥ || sṛṣṭiṃ vitanvate samyaksadevāsuramānuṣīm || 7.2,13.37||

Samhita : 12

Adhyaya :   13

Shloka :   37

अस्याः परमविद्यायास्स्वरूपमधुनोच्यते ॥ आदौ नमः प्रयोक्तव्यं शिवाय तु ततः परम् ॥ ७.२,१३.३८॥
asyāḥ paramavidyāyāssvarūpamadhunocyate || ādau namaḥ prayoktavyaṃ śivāya tu tataḥ param || 7.2,13.38||

Samhita : 12

Adhyaya :   13

Shloka :   38

सैषा पञ्चाक्षरी विद्या सर्वश्रुतिशिरोगता ॥ सर्वजातस्य सर्वस्य बीजभूता सनातनी ॥ ७.२,१३.३९॥
saiṣā pañcākṣarī vidyā sarvaśrutiśirogatā || sarvajātasya sarvasya bījabhūtā sanātanī || 7.2,13.39||

Samhita : 12

Adhyaya :   13

Shloka :   39

प्रथमं मन्मुखोद्गीर्णा सा ममैवास्ति वाचिका ॥ तप्तचामीकरप्रख्या पीनोन्नतपयोधरा ॥ ७.२,१३.४०॥
prathamaṃ manmukhodgīrṇā sā mamaivāsti vācikā || taptacāmīkaraprakhyā pīnonnatapayodharā || 7.2,13.40||

Samhita : 12

Adhyaya :   13

Shloka :   40

चतुर्भुजा त्रिनयना बालेंदुकृतशेखरा ॥ पद्मोत्पलकरा सौम्या वरदाभयपाणिका ॥ ७.२,१३.४१॥
caturbhujā trinayanā bāleṃdukṛtaśekharā || padmotpalakarā saumyā varadābhayapāṇikā || 7.2,13.41||

Samhita : 12

Adhyaya :   13

Shloka :   41

सर्वलक्षणसंपन्ना सर्वाभरणभूषिता ॥ सितपद्मासनासीना नीलकुंचितमूर्धजा ॥ ७.२,१३.४२॥
sarvalakṣaṇasaṃpannā sarvābharaṇabhūṣitā || sitapadmāsanāsīnā nīlakuṃcitamūrdhajā || 7.2,13.42||

Samhita : 12

Adhyaya :   13

Shloka :   42

अस्याः पञ्चविधा वर्णाः प्रस्फुरद्रश्मिमंडलाः ॥ पीतः कृष्णस्तथा धूम्रः स्वर्णाभो रक्त एव च ॥ ७.२,१३.४३॥
asyāḥ pañcavidhā varṇāḥ prasphuradraśmimaṃḍalāḥ || pītaḥ kṛṣṇastathā dhūmraḥ svarṇābho rakta eva ca || 7.2,13.43||

Samhita : 12

Adhyaya :   13

Shloka :   43

पृथक्प्रयोज्या यद्येते बिंदुनादविभूषिताः ॥ अर्धचन्द्रनिभो बिंदुर्नादो दीपशिखाकृतिः ॥ ७.२,१३.४४॥
pṛthakprayojyā yadyete biṃdunādavibhūṣitāḥ || ardhacandranibho biṃdurnādo dīpaśikhākṛtiḥ || 7.2,13.44||

Samhita : 12

Adhyaya :   13

Shloka :   44

बीजं द्वितीयं बीजेषु मंत्रस्यास्य वरानने ॥ दीर्घपूर्वं तुरीयस्य पञ्चमं शक्तिमादिशेत् ॥ ७.२,१३.४५॥
bījaṃ dvitīyaṃ bījeṣu maṃtrasyāsya varānane || dīrghapūrvaṃ turīyasya pañcamaṃ śaktimādiśet || 7.2,13.45||

Samhita : 12

Adhyaya :   13

Shloka :   45

वामदेवो नाम ऋषिः पंक्तिश्छन्द उदाहृतम् ॥ देवता शिव एवाहं मन्त्रस्यास्य वरानने ॥ ७.२,१३.४६॥
vāmadevo nāma ṛṣiḥ paṃktiśchanda udāhṛtam || devatā śiva evāhaṃ mantrasyāsya varānane || 7.2,13.46||

Samhita : 12

Adhyaya :   13

Shloka :   46

गौतमो ऽत्रिर्वरारोहे विश्वामित्रस्तथांगिराः ॥ भरद्वाजश्च वर्णानां क्रमशश्चर्षयः स्मृताः ॥ ७.२,१३.४७॥
gautamo 'trirvarārohe viśvāmitrastathāṃgirāḥ || bharadvājaśca varṇānāṃ kramaśaścarṣayaḥ smṛtāḥ || 7.2,13.47||

Samhita : 12

Adhyaya :   13

Shloka :   47

गायत्र्यनुष्टुप्त्रिष्टुप्च छंदांसि बृहती विराट् ॥ इन्द्रो रुद्रो हरिर्ब्रह्मा स्कंदस्तेषां च देवताः ॥ ७.२,१३.४८॥
gāyatryanuṣṭuptriṣṭupca chaṃdāṃsi bṛhatī virāṭ || indro rudro harirbrahmā skaṃdasteṣāṃ ca devatāḥ || 7.2,13.48||

Samhita : 12

Adhyaya :   13

Shloka :   48

मम पञ्चमुखान्याहुः स्थाने तेषां वरानने ॥ पूर्वादेश्चोर्ध्वपर्यंतं नकारादि यथाक्रमम् ॥ ७.२,१३.४९॥
mama pañcamukhānyāhuḥ sthāne teṣāṃ varānane || pūrvādeścordhvaparyaṃtaṃ nakārādi yathākramam || 7.2,13.49||

Samhita : 12

Adhyaya :   13

Shloka :   49

अदात्तः प्रथमो वर्णश्चतुर्थश्च द्वितीयकः ॥ पञ्चमः स्वरितश्चैव तृतीयो निहतः स्मृतः ॥ ७.२,१३.५०॥
adāttaḥ prathamo varṇaścaturthaśca dvitīyakaḥ || pañcamaḥ svaritaścaiva tṛtīyo nihataḥ smṛtaḥ || 7.2,13.50||

Samhita : 12

Adhyaya :   13

Shloka :   50

मूलविद्या शिवं शैवं सूत्रं पञ्चाक्षरं तथा ॥ नामान्यस्य विजानीयाच्छैवं मे हृदयं महत् ॥ ७.२,१३.५१॥
mūlavidyā śivaṃ śaivaṃ sūtraṃ pañcākṣaraṃ tathā || nāmānyasya vijānīyācchaivaṃ me hṛdayaṃ mahat || 7.2,13.51||

Samhita : 12

Adhyaya :   13

Shloka :   51

नकारश्शिर उच्येत मकारस्तु शिखोच्यते ॥ शिकारः कवचं तद्वद्वकारो नेत्रमुच्यते ॥ ७.२,१३.५२॥
nakāraśśira ucyeta makārastu śikhocyate || śikāraḥ kavacaṃ tadvadvakāro netramucyate || 7.2,13.52||

Samhita : 12

Adhyaya :   13

Shloka :   52

यकारो ऽस्त्रं नमस्स्वाहा वषठुंवौषडित्यपि ॥ फडित्यपि च वर्णानामन्ते ऽङ्गत्वं यदा तदा ॥ ७.२,१३.५३॥
yakāro 'straṃ namassvāhā vaṣaṭhuṃvauṣaḍityapi || phaḍityapi ca varṇānāmante 'ṅgatvaṃ yadā tadā || 7.2,13.53||

Samhita : 12

Adhyaya :   13

Shloka :   53

तत्रापि मूलमंत्रो ऽयं किंचिद्भेदसमन्वयात् ॥ तत्रापि पञ्चमो वर्णो द्वादशस्वरभूषितः ॥ ७.२,१३.५४॥
tatrāpi mūlamaṃtro 'yaṃ kiṃcidbhedasamanvayāt || tatrāpi pañcamo varṇo dvādaśasvarabhūṣitaḥ || 7.2,13.54||

Samhita : 12

Adhyaya :   13

Shloka :   54

तास्मादनेन मंत्रेण मनोवाक्कायभेदतः ॥ आवयोरर्चनं कुर्याज्जपहोमादिकं तथा ॥ ७.२,१३.५५॥
tāsmādanena maṃtreṇa manovākkāyabhedataḥ || āvayorarcanaṃ kuryājjapahomādikaṃ tathā || 7.2,13.55||

Samhita : 12

Adhyaya :   13

Shloka :   55

यथाप्रज्ञं यथाकालं यथाशास्त्रं यथामति ॥ यथाशक्ति यथासंपद्यथायोगं यथारति ॥ ७.२,१३.५६॥
yathāprajñaṃ yathākālaṃ yathāśāstraṃ yathāmati || yathāśakti yathāsaṃpadyathāyogaṃ yathārati || 7.2,13.56||

Samhita : 12

Adhyaya :   13

Shloka :   56

यदा कदापि वा भक्त्या यत्र कुत्रापि वा कृता ॥ येन केनापि वा देवि पूजा मुक्तिं नयिष्यते ॥ ७.२,१३.५७॥
yadā kadāpi vā bhaktyā yatra kutrāpi vā kṛtā || yena kenāpi vā devi pūjā muktiṃ nayiṣyate || 7.2,13.57||

Samhita : 12

Adhyaya :   13

Shloka :   57

मय्यासक्तेन मनसा यत्कृतं मम सुन्दरि ॥ मत्प्रियं च शिवं चैव क्रमेणाप्यक्रमेण वा ॥ ७.२,१३.५८॥
mayyāsaktena manasā yatkṛtaṃ mama sundari || matpriyaṃ ca śivaṃ caiva krameṇāpyakrameṇa vā || 7.2,13.58||

Samhita : 12

Adhyaya :   13

Shloka :   58

तथापि मम भक्ता ये नात्यंतविवशाः पुनः ॥ तेषां सर्वेषु शास्त्रेषु मयेव नियमः कृतः ॥ ७.२,१३.५९॥
tathāpi mama bhaktā ye nātyaṃtavivaśāḥ punaḥ || teṣāṃ sarveṣu śāstreṣu mayeva niyamaḥ kṛtaḥ || 7.2,13.59||

Samhita : 12

Adhyaya :   13

Shloka :   59

तत्रादौ संप्रवक्ष्यामि मन्त्रसंग्रहणं शुभम् ॥ यं विना निष्फलं जाप्यं येन वा सफलं भवेत् ॥ ७.२,१३.६०॥
tatrādau saṃpravakṣyāmi mantrasaṃgrahaṇaṃ śubham || yaṃ vinā niṣphalaṃ jāpyaṃ yena vā saphalaṃ bhavet || 7.2,13.60||

Samhita : 12

Adhyaya :   13

Shloka :   60

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम त्रयोदशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe pañcākṣaramāhātmyavarṇanaṃ nāma trayodaśo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   13

Shloka :   61

देव्युवाच॥
कलौ कलुषिते काले दुर्जये दुरतिक्रमे ॥ अपुण्यतमसाच्छन्ने लोके धर्मपराङ्मुखे ॥ ७.२,१३.१॥
kalau kaluṣite kāle durjaye duratikrame || apuṇyatamasācchanne loke dharmaparāṅmukhe || 7.2,13.1||

Samhita : 12

Adhyaya :   13

Shloka :   1

क्षीणे वर्णाश्रमाचारे संकटे समुपस्थिते ॥ सर्वाधिकारे संदिग्धे निश्चिते वापि पर्यये ॥ ७.२,१३.२॥
kṣīṇe varṇāśramācāre saṃkaṭe samupasthite || sarvādhikāre saṃdigdhe niścite vāpi paryaye || 7.2,13.2||

Samhita : 12

Adhyaya :   13

Shloka :   2

तदोपदेशे विहते गुरुशिष्यक्रमे गते ॥ केनोपायेन मुच्यंते भक्तास्तव महेश्वर ॥ ७.२,१३.३॥
tadopadeśe vihate guruśiṣyakrame gate || kenopāyena mucyaṃte bhaktāstava maheśvara || 7.2,13.3||

Samhita : 12

Adhyaya :   13

Shloka :   3

ईश्वर उवाच॥
आश्रित्य परमां विद्यां हृद्यां पञ्चाक्षरीं मम ॥ भक्त्या च भावितात्मानो मुच्यंते कलिजा नराः ॥ ७.२,१३.४॥
āśritya paramāṃ vidyāṃ hṛdyāṃ pañcākṣarīṃ mama || bhaktyā ca bhāvitātmāno mucyaṃte kalijā narāḥ || 7.2,13.4||

Samhita : 12

Adhyaya :   13

Shloka :   4

मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः ॥ दूषितानां कृतघ्नानां निंदकानां छलात्मनाम् ॥ ७.२,१३.५॥
manovākkāyajairdoṣairvaktuṃ smartumagocaraiḥ || dūṣitānāṃ kṛtaghnānāṃ niṃdakānāṃ chalātmanām || 7.2,13.5||

Samhita : 12

Adhyaya :   13

Shloka :   5

लुब्धानां वक्रमनसामपि मत्प्रवणात्मनाम् ॥ मम पञ्चाक्षरी विद्या संसारभयतारिणी ॥ ७.२,१३.६॥
lubdhānāṃ vakramanasāmapi matpravaṇātmanām || mama pañcākṣarī vidyā saṃsārabhayatāriṇī || 7.2,13.6||

Samhita : 12

Adhyaya :   13

Shloka :   6

मयैवमसकृद्देवि प्रतिज्ञातं धरातले ॥ पतितो ऽपि विमुच्येत मद्भक्तो विद्ययानया ॥ ७.२,१३.७॥
mayaivamasakṛddevi pratijñātaṃ dharātale || patito 'pi vimucyeta madbhakto vidyayānayā || 7.2,13.7||

Samhita : 12

Adhyaya :   13

Shloka :   7

देव्युवाच॥
कर्मायोग्यो भवेन्मर्त्यः पतितो यदि सर्वथा ॥ कर्मायोगेन यत्कर्म कृतं च नरकाय हि ॥ ततः कथं विमुच्येत पतितो विद्यया ऽनया ॥ ७.२,१३.८॥
karmāyogyo bhavenmartyaḥ patito yadi sarvathā || karmāyogena yatkarma kṛtaṃ ca narakāya hi || tataḥ kathaṃ vimucyeta patito vidyayā 'nayā || 7.2,13.8||

Samhita : 12

Adhyaya :   13

Shloka :   8

ईश्वर उवाच॥
तथ्यमेतत्त्वया प्रोक्तं तथा हि शृणु सुन्दरि ॥ रहस्यमिति मत्वैतद्गोपितं यन्मया पुरा ॥ ७.२,१३.९॥
tathyametattvayā proktaṃ tathā hi śṛṇu sundari || rahasyamiti matvaitadgopitaṃ yanmayā purā || 7.2,13.9||

Samhita : 12

Adhyaya :   13

Shloka :   9

समंत्रकं मां पतितः पूजयेद्यदि मोहितः ॥ नारकी स्यान्न सन्देहो मम पञ्चाक्षरं विना ॥ ७.२,१३.१०॥
samaṃtrakaṃ māṃ patitaḥ pūjayedyadi mohitaḥ || nārakī syānna sandeho mama pañcākṣaraṃ vinā || 7.2,13.10||

Samhita : 12

Adhyaya :   13

Shloka :   10

अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ॥ तेषामेतैर्व्रतैर्नास्ति मम लोकसमागमः ॥ ७.२,१३.११॥
abbhakṣā vāyubhakṣāśca ye cānye vratakarśitāḥ || teṣāmetairvratairnāsti mama lokasamāgamaḥ || 7.2,13.11||

Samhita : 12

Adhyaya :   13

Shloka :   11

भक्त्या पञ्चाक्षरेणैव यो हि मां सकृदर्चयेत् ॥ सो ऽपि गच्छेन्मम स्थानं मन्त्रस्यास्यैव गौरवात् ॥ ७.२,१३.१२॥
bhaktyā pañcākṣareṇaiva yo hi māṃ sakṛdarcayet || so 'pi gacchenmama sthānaṃ mantrasyāsyaiva gauravāt || 7.2,13.12||

Samhita : 12

Adhyaya :   13

Shloka :   12

तस्मात्तपांसि यज्ञाश्च व्रतानि नियमास्तथा ॥ पञ्चाक्षरार्चनस्यैते कोट्यंशेनापि नो समः ॥ ७.२,१३.१३॥
tasmāttapāṃsi yajñāśca vratāni niyamāstathā || pañcākṣarārcanasyaite koṭyaṃśenāpi no samaḥ || 7.2,13.13||

Samhita : 12

Adhyaya :   13

Shloka :   13

बद्धो वाप्यथ मुक्तो वा पाशात्पञ्चाक्षरेण यः ॥ पूजयेन्मां स मुच्येत नात्र कार्या विचारणा ॥ ७.२,१३.१४॥
baddho vāpyatha mukto vā pāśātpañcākṣareṇa yaḥ || pūjayenmāṃ sa mucyeta nātra kāryā vicāraṇā || 7.2,13.14||

Samhita : 12

Adhyaya :   13

Shloka :   14

अरुद्रो वा सरुद्रो वा सकृत्पञ्चाक्षरेण यः ॥ पूजयेत्पतितो वापि मूढो वा मुच्यते नरः ॥ ७.२,१३.१५॥
arudro vā sarudro vā sakṛtpañcākṣareṇa yaḥ || pūjayetpatito vāpi mūḍho vā mucyate naraḥ || 7.2,13.15||

Samhita : 12

Adhyaya :   13

Shloka :   15

षडक्षरेण वा देवि तथा पञ्चाक्षरेण वा ॥ स ब्रह्मांगेन मां भक्त्या पूजयेद्यदि मुच्यते ॥ ७.२,१३.१६॥
ṣaḍakṣareṇa vā devi tathā pañcākṣareṇa vā || sa brahmāṃgena māṃ bhaktyā pūjayedyadi mucyate || 7.2,13.16||

Samhita : 12

Adhyaya :   13

Shloka :   16

पतितो ऽपतितो वापि मन्त्रेणानेन पूजयेत् ॥ मम भक्तो जितक्रोधो सलब्धो ऽलब्ध एव वा ॥ ७.२,१३.१७॥
patito 'patito vāpi mantreṇānena pūjayet || mama bhakto jitakrodho salabdho 'labdha eva vā || 7.2,13.17||

Samhita : 12

Adhyaya :   13

Shloka :   17

अलब्धालब्ध एवेह कोटिकोटिगुणाधिकः ॥ तस्माल्लब्ध्वैव मां देवि मन्त्रेणानेन पूजयेत् ॥ ७.२,१३.१८॥
alabdhālabdha eveha koṭikoṭiguṇādhikaḥ || tasmāllabdhvaiva māṃ devi mantreṇānena pūjayet || 7.2,13.18||

Samhita : 12

Adhyaya :   13

Shloka :   18

लब्ध्वा संपूजयेद्यस्तु मैत्र्यादिगुणसंयुतः ॥ ब्रह्मचर्यरतो भक्त्या मत्सादृश्यमवाप्नुयात् ॥ ७.२,१३.१९॥
labdhvā saṃpūjayedyastu maitryādiguṇasaṃyutaḥ || brahmacaryarato bhaktyā matsādṛśyamavāpnuyāt || 7.2,13.19||

Samhita : 12

Adhyaya :   13

Shloka :   19

किमत्र बहुनोक्तेन भक्तास्सर्वेधिकारिणः ॥ मम पञ्चाक्षरे मंत्रे तस्माच्छ्रेष्ठतरो हि सः ॥ ७.२,१३.२०॥
kimatra bahunoktena bhaktāssarvedhikāriṇaḥ || mama pañcākṣare maṃtre tasmācchreṣṭhataro hi saḥ || 7.2,13.20||

Samhita : 12

Adhyaya :   13

Shloka :   20

पञ्चाक्षरप्रभावेण लोकवेदमहर्षयः ॥ तिष्ठंति शाश्वता धर्मा देवास्सर्वमिदं जगत् ॥ ७.२,१३.२१॥
pañcākṣaraprabhāveṇa lokavedamaharṣayaḥ || tiṣṭhaṃti śāśvatā dharmā devāssarvamidaṃ jagat || 7.2,13.21||

Samhita : 12

Adhyaya :   13

Shloka :   21

प्रलये समनुप्राप्ते नष्टे स्थावरजंगमे ॥ सर्वं प्रकृतिमापन्नं तत्र संलयमेष्यति ॥ ७.२,१३.२२॥
pralaye samanuprāpte naṣṭe sthāvarajaṃgame || sarvaṃ prakṛtimāpannaṃ tatra saṃlayameṣyati || 7.2,13.22||

Samhita : 12

Adhyaya :   13

Shloka :   22

एको ऽहं संस्थितो देवि न द्वितीयो ऽस्ति कुत्रचित् ॥ तदा वेदाश्च शास्त्राणि सर्वे पञ्चाक्षरे स्थिताः ॥ ७.२,१३.२३॥
eko 'haṃ saṃsthito devi na dvitīyo 'sti kutracit || tadā vedāśca śāstrāṇi sarve pañcākṣare sthitāḥ || 7.2,13.23||

Samhita : 12

Adhyaya :   13

Shloka :   23

ते नाशं नैव संप्राप्ता मच्छक्त्या ह्यनुपालिताः ॥ ततस्सृष्टिरभून्मत्तः प्रकृत्यात्मप्रभेदतः ॥ ७.२,१३.२४॥
te nāśaṃ naiva saṃprāptā macchaktyā hyanupālitāḥ || tatassṛṣṭirabhūnmattaḥ prakṛtyātmaprabhedataḥ || 7.2,13.24||

Samhita : 12

Adhyaya :   13

Shloka :   24

गुणमूर्त्यात्मनां चैव ततोवांतरसंहृतिः ॥ तदा नारायणश्शेते देवो मायामयीं तनुम् ॥ ७.२,१३.२५॥
guṇamūrtyātmanāṃ caiva tatovāṃtarasaṃhṛtiḥ || tadā nārāyaṇaśśete devo māyāmayīṃ tanum || 7.2,13.25||

Samhita : 12

Adhyaya :   13

Shloka :   25

आस्थाय भोगिपर्यंकशयने तोयमध्यगः ॥ तन्नाभिपंकजाज्जातः पञ्चवक्त्रः पितामहः ॥ ७.२,१३.२६॥
āsthāya bhogiparyaṃkaśayane toyamadhyagaḥ || tannābhipaṃkajājjātaḥ pañcavaktraḥ pitāmahaḥ || 7.2,13.26||

Samhita : 12

Adhyaya :   13

Shloka :   26

सिसृक्षमाणो लोकांस्त्रीन्न सक्तो ह्यसहायवान् ॥ मुनीन्दश ससर्जादौ मानसानमितौजसः ॥ ७.२,१३.२७॥
sisṛkṣamāṇo lokāṃstrīnna sakto hyasahāyavān || munīndaśa sasarjādau mānasānamitaujasaḥ || 7.2,13.27||

Samhita : 12

Adhyaya :   13

Shloka :   27

तेषां सिद्धिविवृद्ध्यर्थं मां प्रोवाच पितामहः ॥ मत्पुत्राणां महादेव शक्तिं देहि महेश्वर ॥ ७.२,१३.२८॥
teṣāṃ siddhivivṛddhyarthaṃ māṃ provāca pitāmahaḥ || matputrāṇāṃ mahādeva śaktiṃ dehi maheśvara || 7.2,13.28||

Samhita : 12

Adhyaya :   13

Shloka :   28

इत्येवं प्रार्थितस्तेन पञ्चवक्त्रधरो ह्यहम् ॥ पञ्चाक्षराणि क्रमशः प्रोक्तवान्पद्मयोनये ॥ ७.२,१३.२९॥
ityevaṃ prārthitastena pañcavaktradharo hyaham || pañcākṣarāṇi kramaśaḥ proktavānpadmayonaye || 7.2,13.29||

Samhita : 12

Adhyaya :   13

Shloka :   29

स पञ्चवदनैस्तानि गृह्णंल्लोकपितामहः ॥ वाच्यवाचकभावेन ज्ञातवान्मां महेश्वरम् ॥ ७.२,१३.३०॥
sa pañcavadanaistāni gṛhṇaṃllokapitāmahaḥ || vācyavācakabhāvena jñātavānmāṃ maheśvaram || 7.2,13.30||

Samhita : 12

Adhyaya :   13

Shloka :   30

ज्ञात्वा प्रयोगं विविधं सिद्धमंत्रः प्रजापतिः ॥ पुत्रेभ्यः प्रददौ मंत्रं मंत्रार्थं च यथातथम् ॥ ७.२,१३.३१॥
jñātvā prayogaṃ vividhaṃ siddhamaṃtraḥ prajāpatiḥ || putrebhyaḥ pradadau maṃtraṃ maṃtrārthaṃ ca yathātatham || 7.2,13.31||

Samhita : 12

Adhyaya :   13

Shloka :   31

ते च लब्ध्वा मंत्ररत्नं साक्षाल्लोकपितामहात् ॥ तदाज्ञप्तेन मार्गेण मदाराधनकांक्षिणः ॥ ७.२,१३.३२॥
te ca labdhvā maṃtraratnaṃ sākṣāllokapitāmahāt || tadājñaptena mārgeṇa madārādhanakāṃkṣiṇaḥ || 7.2,13.32||

Samhita : 12

Adhyaya :   13

Shloka :   32

मेरोस्तु शिखरे रम्ये मुंजवान्नाम पर्वतः ॥ मत्प्रियः सततं श्रीमान्मद्भक्तै रक्षितस्सदा ॥ ७.२,१३.३३॥
merostu śikhare ramye muṃjavānnāma parvataḥ || matpriyaḥ satataṃ śrīmānmadbhaktai rakṣitassadā || 7.2,13.33||

Samhita : 12

Adhyaya :   13

Shloka :   33

तस्याभ्याशे तपस्तीव्रं लोकं स्रष्टुं समुत्सुकाः ॥ दिव्यं वर्षसहस्रं तु वायुभक्षास्समाचरन् ॥ ७.२,१३.३४॥
tasyābhyāśe tapastīvraṃ lokaṃ sraṣṭuṃ samutsukāḥ || divyaṃ varṣasahasraṃ tu vāyubhakṣāssamācaran || 7.2,13.34||

Samhita : 12

Adhyaya :   13

Shloka :   34

तेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम् ॥ ऋषिं छंदश्च कीलं च बीजशक्तिं च दैवतम् ॥ ७.२,१३.३५॥
teṣāṃ bhaktimahaṃ dṛṣṭvā sadyaḥ pratyakṣatāmiyām || ṛṣiṃ chaṃdaśca kīlaṃ ca bījaśaktiṃ ca daivatam || 7.2,13.35||

Samhita : 12

Adhyaya :   13

Shloka :   35

न्यासं षडंगं दिग्बंधं विनियोगमशेषतः ॥ प्रोक्तवानहमार्याणां जगत्सृष्टिविवृद्धये ॥ ७.२,१३.३६॥
nyāsaṃ ṣaḍaṃgaṃ digbaṃdhaṃ viniyogamaśeṣataḥ || proktavānahamāryāṇāṃ jagatsṛṣṭivivṛddhaye || 7.2,13.36||

Samhita : 12

Adhyaya :   13

Shloka :   36

ततस्ते मंत्रमाहात्म्यादृषयस्तपसेधिताः ॥ सृष्टिं वितन्वते सम्यक्सदेवासुरमानुषीम् ॥ ७.२,१३.३७॥
tataste maṃtramāhātmyādṛṣayastapasedhitāḥ || sṛṣṭiṃ vitanvate samyaksadevāsuramānuṣīm || 7.2,13.37||

Samhita : 12

Adhyaya :   13

Shloka :   37

अस्याः परमविद्यायास्स्वरूपमधुनोच्यते ॥ आदौ नमः प्रयोक्तव्यं शिवाय तु ततः परम् ॥ ७.२,१३.३८॥
asyāḥ paramavidyāyāssvarūpamadhunocyate || ādau namaḥ prayoktavyaṃ śivāya tu tataḥ param || 7.2,13.38||

Samhita : 12

Adhyaya :   13

Shloka :   38

सैषा पञ्चाक्षरी विद्या सर्वश्रुतिशिरोगता ॥ सर्वजातस्य सर्वस्य बीजभूता सनातनी ॥ ७.२,१३.३९॥
saiṣā pañcākṣarī vidyā sarvaśrutiśirogatā || sarvajātasya sarvasya bījabhūtā sanātanī || 7.2,13.39||

Samhita : 12

Adhyaya :   13

Shloka :   39

प्रथमं मन्मुखोद्गीर्णा सा ममैवास्ति वाचिका ॥ तप्तचामीकरप्रख्या पीनोन्नतपयोधरा ॥ ७.२,१३.४०॥
prathamaṃ manmukhodgīrṇā sā mamaivāsti vācikā || taptacāmīkaraprakhyā pīnonnatapayodharā || 7.2,13.40||

Samhita : 12

Adhyaya :   13

Shloka :   40

चतुर्भुजा त्रिनयना बालेंदुकृतशेखरा ॥ पद्मोत्पलकरा सौम्या वरदाभयपाणिका ॥ ७.२,१३.४१॥
caturbhujā trinayanā bāleṃdukṛtaśekharā || padmotpalakarā saumyā varadābhayapāṇikā || 7.2,13.41||

Samhita : 12

Adhyaya :   13

Shloka :   41

सर्वलक्षणसंपन्ना सर्वाभरणभूषिता ॥ सितपद्मासनासीना नीलकुंचितमूर्धजा ॥ ७.२,१३.४२॥
sarvalakṣaṇasaṃpannā sarvābharaṇabhūṣitā || sitapadmāsanāsīnā nīlakuṃcitamūrdhajā || 7.2,13.42||

Samhita : 12

Adhyaya :   13

Shloka :   42

अस्याः पञ्चविधा वर्णाः प्रस्फुरद्रश्मिमंडलाः ॥ पीतः कृष्णस्तथा धूम्रः स्वर्णाभो रक्त एव च ॥ ७.२,१३.४३॥
asyāḥ pañcavidhā varṇāḥ prasphuradraśmimaṃḍalāḥ || pītaḥ kṛṣṇastathā dhūmraḥ svarṇābho rakta eva ca || 7.2,13.43||

Samhita : 12

Adhyaya :   13

Shloka :   43

पृथक्प्रयोज्या यद्येते बिंदुनादविभूषिताः ॥ अर्धचन्द्रनिभो बिंदुर्नादो दीपशिखाकृतिः ॥ ७.२,१३.४४॥
pṛthakprayojyā yadyete biṃdunādavibhūṣitāḥ || ardhacandranibho biṃdurnādo dīpaśikhākṛtiḥ || 7.2,13.44||

Samhita : 12

Adhyaya :   13

Shloka :   44

बीजं द्वितीयं बीजेषु मंत्रस्यास्य वरानने ॥ दीर्घपूर्वं तुरीयस्य पञ्चमं शक्तिमादिशेत् ॥ ७.२,१३.४५॥
bījaṃ dvitīyaṃ bījeṣu maṃtrasyāsya varānane || dīrghapūrvaṃ turīyasya pañcamaṃ śaktimādiśet || 7.2,13.45||

Samhita : 12

Adhyaya :   13

Shloka :   45

वामदेवो नाम ऋषिः पंक्तिश्छन्द उदाहृतम् ॥ देवता शिव एवाहं मन्त्रस्यास्य वरानने ॥ ७.२,१३.४६॥
vāmadevo nāma ṛṣiḥ paṃktiśchanda udāhṛtam || devatā śiva evāhaṃ mantrasyāsya varānane || 7.2,13.46||

Samhita : 12

Adhyaya :   13

Shloka :   46

गौतमो ऽत्रिर्वरारोहे विश्वामित्रस्तथांगिराः ॥ भरद्वाजश्च वर्णानां क्रमशश्चर्षयः स्मृताः ॥ ७.२,१३.४७॥
gautamo 'trirvarārohe viśvāmitrastathāṃgirāḥ || bharadvājaśca varṇānāṃ kramaśaścarṣayaḥ smṛtāḥ || 7.2,13.47||

Samhita : 12

Adhyaya :   13

Shloka :   47

गायत्र्यनुष्टुप्त्रिष्टुप्च छंदांसि बृहती विराट् ॥ इन्द्रो रुद्रो हरिर्ब्रह्मा स्कंदस्तेषां च देवताः ॥ ७.२,१३.४८॥
gāyatryanuṣṭuptriṣṭupca chaṃdāṃsi bṛhatī virāṭ || indro rudro harirbrahmā skaṃdasteṣāṃ ca devatāḥ || 7.2,13.48||

Samhita : 12

Adhyaya :   13

Shloka :   48

मम पञ्चमुखान्याहुः स्थाने तेषां वरानने ॥ पूर्वादेश्चोर्ध्वपर्यंतं नकारादि यथाक्रमम् ॥ ७.२,१३.४९॥
mama pañcamukhānyāhuḥ sthāne teṣāṃ varānane || pūrvādeścordhvaparyaṃtaṃ nakārādi yathākramam || 7.2,13.49||

Samhita : 12

Adhyaya :   13

Shloka :   49

अदात्तः प्रथमो वर्णश्चतुर्थश्च द्वितीयकः ॥ पञ्चमः स्वरितश्चैव तृतीयो निहतः स्मृतः ॥ ७.२,१३.५०॥
adāttaḥ prathamo varṇaścaturthaśca dvitīyakaḥ || pañcamaḥ svaritaścaiva tṛtīyo nihataḥ smṛtaḥ || 7.2,13.50||

Samhita : 12

Adhyaya :   13

Shloka :   50

मूलविद्या शिवं शैवं सूत्रं पञ्चाक्षरं तथा ॥ नामान्यस्य विजानीयाच्छैवं मे हृदयं महत् ॥ ७.२,१३.५१॥
mūlavidyā śivaṃ śaivaṃ sūtraṃ pañcākṣaraṃ tathā || nāmānyasya vijānīyācchaivaṃ me hṛdayaṃ mahat || 7.2,13.51||

Samhita : 12

Adhyaya :   13

Shloka :   51

नकारश्शिर उच्येत मकारस्तु शिखोच्यते ॥ शिकारः कवचं तद्वद्वकारो नेत्रमुच्यते ॥ ७.२,१३.५२॥
nakāraśśira ucyeta makārastu śikhocyate || śikāraḥ kavacaṃ tadvadvakāro netramucyate || 7.2,13.52||

Samhita : 12

Adhyaya :   13

Shloka :   52

यकारो ऽस्त्रं नमस्स्वाहा वषठुंवौषडित्यपि ॥ फडित्यपि च वर्णानामन्ते ऽङ्गत्वं यदा तदा ॥ ७.२,१३.५३॥
yakāro 'straṃ namassvāhā vaṣaṭhuṃvauṣaḍityapi || phaḍityapi ca varṇānāmante 'ṅgatvaṃ yadā tadā || 7.2,13.53||

Samhita : 12

Adhyaya :   13

Shloka :   53

तत्रापि मूलमंत्रो ऽयं किंचिद्भेदसमन्वयात् ॥ तत्रापि पञ्चमो वर्णो द्वादशस्वरभूषितः ॥ ७.२,१३.५४॥
tatrāpi mūlamaṃtro 'yaṃ kiṃcidbhedasamanvayāt || tatrāpi pañcamo varṇo dvādaśasvarabhūṣitaḥ || 7.2,13.54||

Samhita : 12

Adhyaya :   13

Shloka :   54

तास्मादनेन मंत्रेण मनोवाक्कायभेदतः ॥ आवयोरर्चनं कुर्याज्जपहोमादिकं तथा ॥ ७.२,१३.५५॥
tāsmādanena maṃtreṇa manovākkāyabhedataḥ || āvayorarcanaṃ kuryājjapahomādikaṃ tathā || 7.2,13.55||

Samhita : 12

Adhyaya :   13

Shloka :   55

यथाप्रज्ञं यथाकालं यथाशास्त्रं यथामति ॥ यथाशक्ति यथासंपद्यथायोगं यथारति ॥ ७.२,१३.५६॥
yathāprajñaṃ yathākālaṃ yathāśāstraṃ yathāmati || yathāśakti yathāsaṃpadyathāyogaṃ yathārati || 7.2,13.56||

Samhita : 12

Adhyaya :   13

Shloka :   56

यदा कदापि वा भक्त्या यत्र कुत्रापि वा कृता ॥ येन केनापि वा देवि पूजा मुक्तिं नयिष्यते ॥ ७.२,१३.५७॥
yadā kadāpi vā bhaktyā yatra kutrāpi vā kṛtā || yena kenāpi vā devi pūjā muktiṃ nayiṣyate || 7.2,13.57||

Samhita : 12

Adhyaya :   13

Shloka :   57

मय्यासक्तेन मनसा यत्कृतं मम सुन्दरि ॥ मत्प्रियं च शिवं चैव क्रमेणाप्यक्रमेण वा ॥ ७.२,१३.५८॥
mayyāsaktena manasā yatkṛtaṃ mama sundari || matpriyaṃ ca śivaṃ caiva krameṇāpyakrameṇa vā || 7.2,13.58||

Samhita : 12

Adhyaya :   13

Shloka :   58

तथापि मम भक्ता ये नात्यंतविवशाः पुनः ॥ तेषां सर्वेषु शास्त्रेषु मयेव नियमः कृतः ॥ ७.२,१३.५९॥
tathāpi mama bhaktā ye nātyaṃtavivaśāḥ punaḥ || teṣāṃ sarveṣu śāstreṣu mayeva niyamaḥ kṛtaḥ || 7.2,13.59||

Samhita : 12

Adhyaya :   13

Shloka :   59

तत्रादौ संप्रवक्ष्यामि मन्त्रसंग्रहणं शुभम् ॥ यं विना निष्फलं जाप्यं येन वा सफलं भवेत् ॥ ७.२,१३.६०॥
tatrādau saṃpravakṣyāmi mantrasaṃgrahaṇaṃ śubham || yaṃ vinā niṣphalaṃ jāpyaṃ yena vā saphalaṃ bhavet || 7.2,13.60||

Samhita : 12

Adhyaya :   13

Shloka :   60

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम त्रयोदशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe pañcākṣaramāhātmyavarṇanaṃ nāma trayodaśo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   13

Shloka :   61

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In