Vayaviya Samhita - Uttara

Adhyaya - 14

Glory of Mantra of Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ईश्वर उवाच॥
आज्ञाहीनं क्रियाहीनं श्रद्धाहीनं वरानने ॥आज्ञार्थं दक्षिणाहीनं सदा जप्तं च निष्फलम् ॥ ७.२, १४.१ ॥
ājñāhīnaṃ kriyāhīnaṃ śraddhāhīnaṃ varānane ||ājñārthaṃ dakṣiṇāhīnaṃ sadā japtaṃ ca niṣphalam || 7.2, 14.1 ||

Samhita : 12

Adhyaya :   14

Shloka :   1

आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं ममात्मकम् ॥एवं चेद्दक्षिणायुक्तं मंत्रसिद्धिर्महत्फलम् ॥ ७.२, १४.२ ॥
ājñāsiddhaṃ kriyāsiddhaṃ śraddhāsiddhaṃ mamātmakam ||evaṃ ceddakṣiṇāyuktaṃ maṃtrasiddhirmahatphalam || 7.2, 14.2 ||

Samhita : 12

Adhyaya :   14

Shloka :   2

उपगम्य गुरुं विप्रमाचार्यं तत्त्ववेदिनम् ॥जापितं सद्गुणोपेतं ध्यानयोगपरायणम् ॥ ७.२, १४.३ ॥
upagamya guruṃ vipramācāryaṃ tattvavedinam ||jāpitaṃ sadguṇopetaṃ dhyānayogaparāyaṇam || 7.2, 14.3 ||

Samhita : 12

Adhyaya :   14

Shloka :   3

तोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः ॥वाचा च मनसा चैव कायेन द्रविणेन च ॥ ७.२, १४.४ ॥
toṣayettaṃ prayatnena bhāvaśuddhisamanvitaḥ ||vācā ca manasā caiva kāyena draviṇena ca || 7.2, 14.4 ||

Samhita : 12

Adhyaya :   14

Shloka :   4

आचार्यं पूजयेद्विप्रः सर्वदातिप्रयत्नतः ॥हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च ॥ ७.२, १४.५ ॥
ācāryaṃ pūjayedvipraḥ sarvadātiprayatnataḥ ||hastyaśvaratharatnāni kṣetrāṇi ca gṛhāṇi ca || 7.2, 14.5 ||

Samhita : 12

Adhyaya :   14

Shloka :   5

भूषणानि च वासांसि धान्यानि च धनानि च ॥एतानि गुरवे दद्याद्भक्त्या च विभवे सति ॥ ७.२, १४.६ ॥
bhūṣaṇāni ca vāsāṃsi dhānyāni ca dhanāni ca ||etāni gurave dadyādbhaktyā ca vibhave sati || 7.2, 14.6 ||

Samhita : 12

Adhyaya :   14

Shloka :   6

वित्तशाठ्यं न कुर्वीत यदीच्छेत्सिद्धिमात्मनः ॥पश्चान्निवेद्य स्वात्मानं गुरवे सपरिच्छदम् ॥ ७.२, १४.७ ॥
vittaśāṭhyaṃ na kurvīta yadīcchetsiddhimātmanaḥ ||paścānnivedya svātmānaṃ gurave saparicchadam || 7.2, 14.7 ||

Samhita : 12

Adhyaya :   14

Shloka :   7

एवं संपूज्य विधिवद्यथाशक्तित्ववंचयन् ॥आददीत गुरोर्मंत्रं ज्ञानं चैव क्रमेण तु ॥ ७.२, १४.८ ॥
evaṃ saṃpūjya vidhivadyathāśaktitvavaṃcayan ||ādadīta gurormaṃtraṃ jñānaṃ caiva krameṇa tu || 7.2, 14.8 ||

Samhita : 12

Adhyaya :   14

Shloka :   8

एवं तुष्टो गुरुः शिष्यं पूजकं वत्सरोषितम् ॥शुश्रूषुमनहंकारं स्नातं शुचिमुपोषितम् ॥ ७.२, १४.९ ॥
evaṃ tuṣṭo guruḥ śiṣyaṃ pūjakaṃ vatsaroṣitam ||śuśrūṣumanahaṃkāraṃ snātaṃ śucimupoṣitam || 7.2, 14.9 ||

Samhita : 12

Adhyaya :   14

Shloka :   9

स्नापयित्वा विशुद्ध्यर्थं पूर्णकुंभघृतेन वै ॥जलेन मन्त्रशुद्धेन पुण्यद्रव्ययुतेन च ॥ ७.२, १४.१० ॥
snāpayitvā viśuddhyarthaṃ pūrṇakuṃbhaghṛtena vai ||jalena mantraśuddhena puṇyadravyayutena ca || 7.2, 14.10 ||

Samhita : 12

Adhyaya :   14

Shloka :   10

अलंकृत्य सुवेषं च गंधस्रग्वस्त्रभूषणैः ॥पुण्याहं वाचयित्वा च ब्राह्मणानभिपूज्य च ॥ ७.२, १४.११ ॥
alaṃkṛtya suveṣaṃ ca gaṃdhasragvastrabhūṣaṇaiḥ ||puṇyāhaṃ vācayitvā ca brāhmaṇānabhipūjya ca || 7.2, 14.11 ||

Samhita : 12

Adhyaya :   14

Shloka :   11

समुद्रतीरे नद्यां च गोष्ठे देवालये ऽपि वा ॥शुचौ देशे गृहे वापि काले सिद्धिकरे तिथौ ॥ ७.२, १४.१२ ॥
samudratīre nadyāṃ ca goṣṭhe devālaye 'pi vā ||śucau deśe gṛhe vāpi kāle siddhikare tithau || 7.2, 14.12 ||

Samhita : 12

Adhyaya :   14

Shloka :   12

नक्षत्रे शुभयोगे च सर्वदोषविवर्जिते ॥अनुगृह्य ततो दद्याज्ज्ञानं मम यथाविधि ॥ ७.२, १४.१३ ॥
nakṣatre śubhayoge ca sarvadoṣavivarjite ||anugṛhya tato dadyājjñānaṃ mama yathāvidhi || 7.2, 14.13 ||

Samhita : 12

Adhyaya :   14

Shloka :   13

स्वरेणोच्चारयेत्सम्यगेकांते ऽतिप्रसन्नधीः ॥उच्चार्योच्चारयित्वा तमावयोर्मंत्रमुत्तमम् ॥ ७.२, १४.१४ ॥
svareṇoccārayetsamyagekāṃte 'tiprasannadhīḥ ||uccāryoccārayitvā tamāvayormaṃtramuttamam || 7.2, 14.14 ||

Samhita : 12

Adhyaya :   14

Shloka :   14

शिवं चास्तु शुभं चास्तु शोभनो ऽस्तु प्रियो ऽस्त्विति ॥एवं दद्याद्गुरुर्मंत्रमाज्ञां चैव ततः परम् ॥ ७.२, १४.१५ ॥
śivaṃ cāstu śubhaṃ cāstu śobhano 'stu priyo 'stviti ||evaṃ dadyādgururmaṃtramājñāṃ caiva tataḥ param || 7.2, 14.15 ||

Samhita : 12

Adhyaya :   14

Shloka :   15

एवं लब्ध्वा गुरोर्मंत्रमाज्ञां चैव समाहितः ॥संकल्प्य च जपेन्नित्यं पुरश्चरणपूर्वकम् ॥ ७.२, १४.१६ ॥
evaṃ labdhvā gurormaṃtramājñāṃ caiva samāhitaḥ ||saṃkalpya ca japennityaṃ puraścaraṇapūrvakam || 7.2, 14.16 ||

Samhita : 12

Adhyaya :   14

Shloka :   16

यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम् ॥अनन्यस्तत्परो भूत्वा स याति परमां गतिम् ॥ ७.२, १४.१७ ॥
yāvajjīvaṃ japennityamaṣṭottarasahasrakam ||ananyastatparo bhūtvā sa yāti paramāṃ gatim || 7.2, 14.17 ||

Samhita : 12

Adhyaya :   14

Shloka :   17

जपेदक्षरलक्षं वै चतुर्गुणितमादरात् ॥नक्ताशी संयमी यस्स पौरश्चरणिकः स्मृतः ॥ ७.२, १४.१८ ॥
japedakṣaralakṣaṃ vai caturguṇitamādarāt ||naktāśī saṃyamī yassa pauraścaraṇikaḥ smṛtaḥ || 7.2, 14.18 ||

Samhita : 12

Adhyaya :   14

Shloka :   18

यः पुरश्चरणं कृत्वा नित्यजापी भवेत्पुनः ॥तस्य नास्ति समो लोके स सिद्धः सिद्धदो भवेत् ॥ ७.२, १४.१९ ॥
yaḥ puraścaraṇaṃ kṛtvā nityajāpī bhavetpunaḥ ||tasya nāsti samo loke sa siddhaḥ siddhado bhavet || 7.2, 14.19 ||

Samhita : 12

Adhyaya :   14

Shloka :   19

स्नानं कृत्वा शुचौ देशे बद्ध्वा रुचिरमानसम् ॥त्वया मां हृदि संचिंत्य संचिंत्य स्वगुरुं ततः ॥ ७.२, १४.२० ॥
snānaṃ kṛtvā śucau deśe baddhvā ruciramānasam ||tvayā māṃ hṛdi saṃciṃtya saṃciṃtya svaguruṃ tataḥ || 7.2, 14.20 ||

Samhita : 12

Adhyaya :   14

Shloka :   20

उदङ्मुखः प्राङ्मुखो वा मौनी चैकाग्रमानसः ॥विशोध्य पञ्चतत्त्वानि दहनप्लावनादिभिः ॥ ७.२, १४.२१ ॥
udaṅmukhaḥ prāṅmukho vā maunī caikāgramānasaḥ ||viśodhya pañcatattvāni dahanaplāvanādibhiḥ || 7.2, 14.21 ||

Samhita : 12

Adhyaya :   14

Shloka :   21

मन्त्रन्यासादिकं कृत्वा सफलीकृतविग्रहः ॥आवयोर्विग्रहौ ध्यायन्प्राणापानौ नियम्य च ॥ ७.२, १४.२२ ॥
mantranyāsādikaṃ kṛtvā saphalīkṛtavigrahaḥ ||āvayorvigrahau dhyāyanprāṇāpānau niyamya ca || 7.2, 14.22 ||

Samhita : 12

Adhyaya :   14

Shloka :   22

विद्यास्थानं स्वकं रूपमृषिञ्छन्दो ऽधिदैवतम् ॥बीजं शक्तिं तथा वाक्यं स्मृत्वा पञ्चाक्षरीं जपेत् ॥ ७.२, १४.२३ ॥
vidyāsthānaṃ svakaṃ rūpamṛṣiñchando 'dhidaivatam ||bījaṃ śaktiṃ tathā vākyaṃ smṛtvā pañcākṣarīṃ japet || 7.2, 14.23 ||

Samhita : 12

Adhyaya :   14

Shloka :   23

उत्तमं मानसं जाप्यमुपांशुं चैवमध्यमम् ॥अधमं वाचिकं प्राहुरागमार्थविशारदाः ॥ ७.२, १४.२४ ॥
uttamaṃ mānasaṃ jāpyamupāṃśuṃ caivamadhyamam ||adhamaṃ vācikaṃ prāhurāgamārthaviśāradāḥ || 7.2, 14.24 ||

Samhita : 12

Adhyaya :   14

Shloka :   24

उत्तमं रुद्रदैवत्यं मध्यमं विष्णुदैवतम् ॥अधमं ब्रह्मदैवत्यमित्याहुरनुपूर्वशः ॥ ७.२, १४.२५ ॥
uttamaṃ rudradaivatyaṃ madhyamaṃ viṣṇudaivatam ||adhamaṃ brahmadaivatyamityāhuranupūrvaśaḥ || 7.2, 14.25 ||

Samhita : 12

Adhyaya :   14

Shloka :   25

यदुच्चनीचस्वरितैःस्पष्टास्पष्टपदाक्षरैः ॥मंत्रमुच्चारयेद्वाचा वाचिको ऽयं जपस्स्मृतः ॥ ७.२, १४.२६ ॥
yaduccanīcasvaritaiḥspaṣṭāspaṣṭapadākṣaraiḥ ||maṃtramuccārayedvācā vāciko 'yaṃ japassmṛtaḥ || 7.2, 14.26 ||

Samhita : 12

Adhyaya :   14

Shloka :   26

जिह्वामात्रपरिस्पंदादीषदुच्चारितो ऽपि वा ॥अपरैरश्रुतः किंचिच्छ्रुतो वोपांशुरुच्यते ॥ ७.२, १४.२७ ॥
jihvāmātraparispaṃdādīṣaduccārito 'pi vā ||aparairaśrutaḥ kiṃcicchruto vopāṃśurucyate || 7.2, 14.27 ||

Samhita : 12

Adhyaya :   14

Shloka :   27

धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ॥शब्दार्थचिंतनं भूयः कथ्यते मानसो जपः ॥ ७.२, १४.२८ ॥
dhiyā yadakṣaraśreṇyā varṇādvarṇaṃ padātpadam ||śabdārthaciṃtanaṃ bhūyaḥ kathyate mānaso japaḥ || 7.2, 14.28 ||

Samhita : 12

Adhyaya :   14

Shloka :   28

वाचिकस्त्वेक एव स्यादुपांशुः शतमुच्यते ॥साहस्रं मानसः प्रोक्तः सगर्भस्तु शताधिकः ॥ ७.२, १४.२९ ॥
vācikastveka eva syādupāṃśuḥ śatamucyate ||sāhasraṃ mānasaḥ proktaḥ sagarbhastu śatādhikaḥ || 7.2, 14.29 ||

Samhita : 12

Adhyaya :   14

Shloka :   29

प्राणायामसमायुक्तस्सगर्भो जप उच्यते ॥आद्यंतयोरगर्भो ऽपि प्राणायामः प्रशस्यते ॥ ७.२, १४.३० ॥
prāṇāyāmasamāyuktassagarbho japa ucyate ||ādyaṃtayoragarbho 'pi prāṇāyāmaḥ praśasyate || 7.2, 14.30 ||

Samhita : 12

Adhyaya :   14

Shloka :   30

चत्वारिंशत्समावृत्तीः प्राणानायम्य संस्मरेत् ॥मंत्रं मंत्रार्थविद्धीमानशक्तः शक्तितो जपेत् ॥ ७.२, १४.३१ ॥
catvāriṃśatsamāvṛttīḥ prāṇānāyamya saṃsmaret ||maṃtraṃ maṃtrārthaviddhīmānaśaktaḥ śaktito japet || 7.2, 14.31 ||

Samhita : 12

Adhyaya :   14

Shloka :   31

पञ्चकं त्रिकमेकं वा प्राणायामं समाचरेत् ॥अगर्भं वा सगर्भं वा सगर्भस्तत्र शस्यते ॥ ७.२, १४.३२ ॥
pañcakaṃ trikamekaṃ vā prāṇāyāmaṃ samācaret ||agarbhaṃ vā sagarbhaṃ vā sagarbhastatra śasyate || 7.2, 14.32 ||

Samhita : 12

Adhyaya :   14

Shloka :   32

सगर्भादपि साहस्रं सध्यानो जप उच्यते ॥एषु पञ्चविधेष्वेकः कर्तव्यः शक्तितो जपः ॥ ७.२, १४.३३ ॥
sagarbhādapi sāhasraṃ sadhyāno japa ucyate ||eṣu pañcavidheṣvekaḥ kartavyaḥ śaktito japaḥ || 7.2, 14.33 ||

Samhita : 12

Adhyaya :   14

Shloka :   33

अङ्गुल्या जपसंख्यानमेकमेवमुदाहृतम् ॥रेखयाष्टगुणं विद्यात्पुत्रजीवैर्दशाधिकम् ॥ ७.२, १४.३४ ॥
aṅgulyā japasaṃkhyānamekamevamudāhṛtam ||rekhayāṣṭaguṇaṃ vidyātputrajīvairdaśādhikam || 7.2, 14.34 ||

Samhita : 12

Adhyaya :   14

Shloka :   34

शतं स्याच्छंखमणिभिः प्रवालैस्तु सहस्रकम् ॥स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥ ७.२, १४.३५ ॥
śataṃ syācchaṃkhamaṇibhiḥ pravālaistu sahasrakam ||sphaṭikairdaśasāhasraṃ mauktikairlakṣamucyate || 7.2, 14.35 ||

Samhita : 12

Adhyaya :   14

Shloka :   35

पद्माक्षैर्दशलक्षन्तु सौवर्णैः कोटिरुच्यते ॥कुशग्रंथ्या च रुद्राक्षैरनंतगुणितं भवेत् ॥ ७.२, १४.३६ ॥
padmākṣairdaśalakṣantu sauvarṇaiḥ koṭirucyate ||kuśagraṃthyā ca rudrākṣairanaṃtaguṇitaṃ bhavet || 7.2, 14.36 ||

Samhita : 12

Adhyaya :   14

Shloka :   36

त्रिंशदक्षैः कृता माला धनदा जपकर्मणि ॥सप्तविंशतिसंख्यातैरक्षैः पुष्टिप्रदा भवेत् ॥ ७.२, १४.३७ ॥
triṃśadakṣaiḥ kṛtā mālā dhanadā japakarmaṇi ||saptaviṃśatisaṃkhyātairakṣaiḥ puṣṭipradā bhavet || 7.2, 14.37 ||

Samhita : 12

Adhyaya :   14

Shloka :   37

पञ्चविंशतिसंख्यातैः कृता मुक्तिं प्रयच्छति ॥अक्षैस्तु पञ्चदशभिरभिचारफलप्रदा ॥ ७.२, १४.३८ ॥
pañcaviṃśatisaṃkhyātaiḥ kṛtā muktiṃ prayacchati ||akṣaistu pañcadaśabhirabhicāraphalapradā || 7.2, 14.38 ||

Samhita : 12

Adhyaya :   14

Shloka :   38

अङ्गुलयःपुराणेषु अङ्गुलिविन्यासःसामवेदे अङ्गुलिविन्यासः[1]॥ ॥ ७.२, १४.३९ ॥
aṅgulayaḥpurāṇeṣu aṅgulivinyāsaḥsāmavede aṅgulivinyāsaḥ[1]|| || 7.2, 14.39 ||

Samhita : 12

Adhyaya :   14

Shloka :   39

अंगुष्ठं मोक्षदं विद्यात्तर्जनीं शत्रुनाशिनीम् ॥मध्यमां धनदां शांतिं करोत्येषा ह्यनामिका ॥ ७.२, १४.४० ॥
aṃguṣṭhaṃ mokṣadaṃ vidyāttarjanīṃ śatrunāśinīm ||madhyamāṃ dhanadāṃ śāṃtiṃ karotyeṣā hyanāmikā || 7.2, 14.40 ||

Samhita : 12

Adhyaya :   14

Shloka :   40

अष्टोत्तरशतं माला तत्र स्यादुत्तमोत्तमा ॥शतसंख्योत्तमा माला पञ्चाशद्भिस्तु मध्यमा ॥ ७.२, १४.४१ ॥
aṣṭottaraśataṃ mālā tatra syāduttamottamā ||śatasaṃkhyottamā mālā pañcāśadbhistu madhyamā || 7.2, 14.41 ||

Samhita : 12

Adhyaya :   14

Shloka :   41

चतुः पञ्चाशदक्षैस्तु हृच्छ्रेष्ठा हि प्रकीर्तिता ॥इत्येवं मालया कुर्याज्जपं कस्मै न दर्शयेत् ॥ ७.२, १४.४२ ॥
catuḥ pañcāśadakṣaistu hṛcchreṣṭhā hi prakīrtitā ||ityevaṃ mālayā kuryājjapaṃ kasmai na darśayet || 7.2, 14.42 ||

Samhita : 12

Adhyaya :   14

Shloka :   42

कनिष्ठा क्षरिणी प्रोक्ता जपकर्मणि शोभना ॥अंगुष्ठेन जपेज्जप्यमन्यैरंगुलिभिस्सह ॥ ७.२, १४.४३ ॥
kaniṣṭhā kṣariṇī proktā japakarmaṇi śobhanā ||aṃguṣṭhena japejjapyamanyairaṃgulibhissaha || 7.2, 14.43 ||

Samhita : 12

Adhyaya :   14

Shloka :   43

अंगुष्ठेन विना जप्यं कृतं तदफलं यतः ॥गृहे जपं समं विद्याद्गोष्ठे शतगुणं विदुः ॥ ७.२, १४.४४ ॥
aṃguṣṭhena vinā japyaṃ kṛtaṃ tadaphalaṃ yataḥ ||gṛhe japaṃ samaṃ vidyādgoṣṭhe śataguṇaṃ viduḥ || 7.2, 14.44 ||

Samhita : 12

Adhyaya :   14

Shloka :   44

पुण्यारण्ये तथारामे सहस्रगुणमुच्यते ॥अयुतं पर्वते पुण्ये नद्यां लक्षमुदाहृतम् ॥ ७.२, १४.४५ ॥
puṇyāraṇye tathārāme sahasraguṇamucyate ||ayutaṃ parvate puṇye nadyāṃ lakṣamudāhṛtam || 7.2, 14.45 ||

Samhita : 12

Adhyaya :   14

Shloka :   45

कोटिं देवालये प्राहुरनन्तं मम सन्निधौ ॥सूर्यस्याग्नेर्गुरोरिंदोर्दीपस्य च जलस्य च ॥ ७.२, १४.४६ ॥
koṭiṃ devālaye prāhuranantaṃ mama sannidhau ||sūryasyāgnerguroriṃdordīpasya ca jalasya ca || 7.2, 14.46 ||

Samhita : 12

Adhyaya :   14

Shloka :   46

विप्राणां च गवां चैव सन्निधौ शस्यते जपः ॥तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम् ॥ ७.२, १४.४७ ॥
viprāṇāṃ ca gavāṃ caiva sannidhau śasyate japaḥ ||tatpūrvābhimukhaṃ vaśyaṃ dakṣiṇaṃ cābhicārikam || 7.2, 14.47 ||

Samhita : 12

Adhyaya :   14

Shloka :   47

पश्चिमं धनदं विद्यादौत्तरं शातिदं भवेत् ॥सूर्याग्निविप्रदेवानां गुरूणामपि सन्निधौ ॥ ७.२, १४.४८ ॥
paścimaṃ dhanadaṃ vidyādauttaraṃ śātidaṃ bhavet ||sūryāgnivipradevānāṃ gurūṇāmapi sannidhau || 7.2, 14.48 ||

Samhita : 12

Adhyaya :   14

Shloka :   48

अन्येषां च प्रसक्तानां मन्त्रं न विमुखो जपेत् ॥उष्णीषी कुंचुकी नम्रो मुक्तकेशो गलावृतः ॥ ७.२, १४.४९ ॥
anyeṣāṃ ca prasaktānāṃ mantraṃ na vimukho japet ||uṣṇīṣī kuṃcukī namro muktakeśo galāvṛtaḥ || 7.2, 14.49 ||

Samhita : 12

Adhyaya :   14

Shloka :   49

अपवित्रकरो ऽशुद्धो विलपन्न जपेत्क्वचित् ॥क्रोधं मदं क्षुतं त्रीणि निष्ठीवनविजृंभणे ॥ ७.२, १४.५० ॥
apavitrakaro 'śuddho vilapanna japetkvacit ||krodhaṃ madaṃ kṣutaṃ trīṇi niṣṭhīvanavijṛṃbhaṇe || 7.2, 14.50 ||

Samhita : 12

Adhyaya :   14

Shloka :   50

दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि ॥आचमेत्संभवे तेषां स्मरेद्वा मां त्वया सह ॥ ७.२, १४.५१ ॥
darśanaṃ ca śvanīcānāṃ varjayejjapakarmaṇi ||ācametsaṃbhave teṣāṃ smaredvā māṃ tvayā saha || 7.2, 14.51 ||

Samhita : 12

Adhyaya :   14

Shloka :   51

ज्योतींषि च प्रपश्येद्वा कुर्याद्वा प्राणसंयमम् ॥अनासनः शयाने वा गच्छन्नुत्थित एव वा ॥ ७.२, १४.५२ ॥
jyotīṃṣi ca prapaśyedvā kuryādvā prāṇasaṃyamam ||anāsanaḥ śayāne vā gacchannutthita eva vā || 7.2, 14.52 ||

Samhita : 12

Adhyaya :   14

Shloka :   52

रथ्यायामशिवे स्थाने न जपेत्तिमिरान्तरे ॥प्रसार्य न जपेत्पादौ कुक्कुटासन एव वा ॥ ७.२, १४.५३ ॥
rathyāyāmaśive sthāne na japettimirāntare ||prasārya na japetpādau kukkuṭāsana eva vā || 7.2, 14.53 ||

Samhita : 12

Adhyaya :   14

Shloka :   53

यानशय्याधिरूढो वा चिंताव्याकुलितो ऽथ वा ॥शक्तश्चेत्सर्वमेवैतदशक्तः शक्तितो जपेत् ॥ ७.२, १४.५४ ॥
yānaśayyādhirūḍho vā ciṃtāvyākulito 'tha vā ||śaktaścetsarvamevaitadaśaktaḥ śaktito japet || 7.2, 14.54 ||

Samhita : 12

Adhyaya :   14

Shloka :   54

किमत्र बहुनोक्तेन समासेन वचः शृणु ॥सदाचारो जपञ्छुद्धं ध्यायन्भद्रं समश्नुते ॥ ७.२, १४.५५ ॥
kimatra bahunoktena samāsena vacaḥ śṛṇu ||sadācāro japañchuddhaṃ dhyāyanbhadraṃ samaśnute || 7.2, 14.55 ||

Samhita : 12

Adhyaya :   14

Shloka :   55

आचारः परमो धर्म आचारः परमं धनं ॥आचारः परमा विद्या आचारः परमा गतिः ॥ ७.२, १४.५६ ॥
ācāraḥ paramo dharma ācāraḥ paramaṃ dhanaṃ ||ācāraḥ paramā vidyā ācāraḥ paramā gatiḥ || 7.2, 14.56 ||

Samhita : 12

Adhyaya :   14

Shloka :   56

आचारहीनः पुरुषो लोके भवति निंदितः ॥परत्र च सुखी न स्यात्तस्मादाचारवान्भवेत् ॥ ७.२, १४.५७ ॥
ācārahīnaḥ puruṣo loke bhavati niṃditaḥ ||paratra ca sukhī na syāttasmādācāravānbhavet || 7.2, 14.57 ||

Samhita : 12

Adhyaya :   14

Shloka :   57

यस्य यद्विहितं कर्म वेदे शास्त्रे च वैदिकैः ॥तस्य तेन समाचारः सदाचारो न चेतरः ॥ ७.२, १४.५८ ॥
yasya yadvihitaṃ karma vede śāstre ca vaidikaiḥ ||tasya tena samācāraḥ sadācāro na cetaraḥ || 7.2, 14.58 ||

Samhita : 12

Adhyaya :   14

Shloka :   58

सद्भिराचरितत्वाच्च सदाचारः स उच्यते ॥सदाचारस्य तस्याहुरास्तिक्यं मूलकारणम् ॥ ७.२, १४.५९ ॥
sadbhirācaritatvācca sadācāraḥ sa ucyate ||sadācārasya tasyāhurāstikyaṃ mūlakāraṇam || 7.2, 14.59 ||

Samhita : 12

Adhyaya :   14

Shloka :   59

आस्तिकश्चेत्प्रमादाद्यैः सदाचारादविच्युतः ॥न दुष्यति नरो नित्यं तस्मादास्तिकतां व्रजेत् ॥ ७.२, १४.६० ॥
āstikaścetpramādādyaiḥ sadācārādavicyutaḥ ||na duṣyati naro nityaṃ tasmādāstikatāṃ vrajet || 7.2, 14.60 ||

Samhita : 12

Adhyaya :   14

Shloka :   60

यथेहास्ति सुखं दुःखं सुकृतैर्दुष्कृतैरपि ॥तथा परत्र चास्तीति मतिरास्तिक्यमुच्यते ॥ ७.२, १४.६१ ॥
yathehāsti sukhaṃ duḥkhaṃ sukṛtairduṣkṛtairapi ||tathā paratra cāstīti matirāstikyamucyate || 7.2, 14.61 ||

Samhita : 12

Adhyaya :   14

Shloka :   61

रहस्यमन्यद्वक्ष्यामि गोपनीयमिदं प्रिये ॥न वाच्यं यस्य कस्यापि नास्तिकस्याथ वा पशोः ॥ ७.२, १४.६२ ॥
rahasyamanyadvakṣyāmi gopanīyamidaṃ priye ||na vācyaṃ yasya kasyāpi nāstikasyātha vā paśoḥ || 7.2, 14.62 ||

Samhita : 12

Adhyaya :   14

Shloka :   62

सदाचारविहीनस्य पतितस्यान्त्यजस्य च ॥पञ्चाक्षरात्परं नास्ति परित्राणं कलौ युगे ॥ ७.२, १४.६३ ॥
sadācāravihīnasya patitasyāntyajasya ca ||pañcākṣarātparaṃ nāsti paritrāṇaṃ kalau yuge || 7.2, 14.63 ||

Samhita : 12

Adhyaya :   14

Shloka :   63

गच्छतस्तिष्ठतो वापि स्वेच्छया कर्म कुर्वतः ॥अशुचेर्वा शुचेर्वापि मन्त्रो ऽयन्न च निष्फलः ॥ ७.२, १४.६४ ॥
gacchatastiṣṭhato vāpi svecchayā karma kurvataḥ ||aśucervā śucervāpi mantro 'yanna ca niṣphalaḥ || 7.2, 14.64 ||

Samhita : 12

Adhyaya :   14

Shloka :   64

अनाचारवतां पुंसामविशुद्धषडध्वनाम् ॥अनादिष्टो ऽपि गुरुणा मन्त्रो ऽयं न च निष्फलः ॥ ७.२, १४.६५ ॥
anācāravatāṃ puṃsāmaviśuddhaṣaḍadhvanām ||anādiṣṭo 'pi guruṇā mantro 'yaṃ na ca niṣphalaḥ || 7.2, 14.65 ||

Samhita : 12

Adhyaya :   14

Shloka :   65

अन्त्यजस्यापि मूर्खस्य मूढस्य पतितस्य च ॥निर्मर्यादस्य नीचस्य मंत्रो ऽयं न च निष्फलः ॥ ७.२, १४.६६ ॥
antyajasyāpi mūrkhasya mūḍhasya patitasya ca ||nirmaryādasya nīcasya maṃtro 'yaṃ na ca niṣphalaḥ || 7.2, 14.66 ||

Samhita : 12

Adhyaya :   14

Shloka :   66

सर्वावस्थां गतस्यापि मयि भक्तिमतः परम् ॥सिध्यत्येव न संदेहो नापरस्य तु कस्यचित् ॥ ७.२, १४.६७ ॥
sarvāvasthāṃ gatasyāpi mayi bhaktimataḥ param ||sidhyatyeva na saṃdeho nāparasya tu kasyacit || 7.2, 14.67 ||

Samhita : 12

Adhyaya :   14

Shloka :   67

न लग्नतिथिनक्षत्रवारयोगादयः प्रिये ॥अस्यात्यंतमवेक्ष्याः स्युर्नैष सप्तस्सदोदितः ॥ ७.२, १४.६८ ॥
na lagnatithinakṣatravārayogādayaḥ priye ||asyātyaṃtamavekṣyāḥ syurnaiṣa saptassadoditaḥ || 7.2, 14.68 ||

Samhita : 12

Adhyaya :   14

Shloka :   68

न कदाचिन्न कस्यापि रिपुरेष महामनुः ॥सुसिद्धो वापि सिद्धो वा साध्यो वापि भविष्यति ॥ ७.२, १४.६९ ॥
na kadācinna kasyāpi ripureṣa mahāmanuḥ ||susiddho vāpi siddho vā sādhyo vāpi bhaviṣyati || 7.2, 14.69 ||

Samhita : 12

Adhyaya :   14

Shloka :   69

सिद्धेन गुरुणादिष्टस्सुसिद्ध इति कथ्यते ॥असिद्धेनापि वा दत्तस्सिद्धसाध्यस्तु केवलः ॥ ७.२, १४.७० ॥
siddhena guruṇādiṣṭassusiddha iti kathyate ||asiddhenāpi vā dattassiddhasādhyastu kevalaḥ || 7.2, 14.70 ||

Samhita : 12

Adhyaya :   14

Shloka :   70

असाधितस्साधितो वा सिध्यत्वेन न संशयः ॥श्रद्धातिशययुक्तस्य मयि मंत्रे तथा गुरौ ॥ ७.२, १४.७१ ॥
asādhitassādhito vā sidhyatvena na saṃśayaḥ ||śraddhātiśayayuktasya mayi maṃtre tathā gurau || 7.2, 14.71 ||

Samhita : 12

Adhyaya :   14

Shloka :   71

तस्मान्मंत्रान्तरांस्त्यक्त्वा सापायान् धिकारतः ॥आश्रमेत्परमां विद्यां साक्षात्पञ्चाक्षरीं बुधः ॥ ७.२, १४.७२ ॥
tasmānmaṃtrāntarāṃstyaktvā sāpāyān dhikārataḥ ||āśrametparamāṃ vidyāṃ sākṣātpañcākṣarīṃ budhaḥ || 7.2, 14.72 ||

Samhita : 12

Adhyaya :   14

Shloka :   72

मंत्रान्तरेषु सिद्धेषु मंत्र एष न सिध्यति ॥सिद्धे त्वस्मिन्महामंत्रे ते च सिद्धा भवंत्युत ॥ ७.२, १४.७३ ॥
maṃtrāntareṣu siddheṣu maṃtra eṣa na sidhyati ||siddhe tvasminmahāmaṃtre te ca siddhā bhavaṃtyuta || 7.2, 14.73 ||

Samhita : 12

Adhyaya :   14

Shloka :   73

यथा देवेष्वलब्धो ऽस्मि लब्धेष्वपि महेश्वरि ॥मयि लब्धे तु ते लब्धा मंत्रेष्वेषु समो विधिः ॥ ७.२, १४.७४ ॥
yathā deveṣvalabdho 'smi labdheṣvapi maheśvari ||mayi labdhe tu te labdhā maṃtreṣveṣu samo vidhiḥ || 7.2, 14.74 ||

Samhita : 12

Adhyaya :   14

Shloka :   74

ये दोषास्सर्वमंत्राणां न ते ऽस्मिन्संभवंत्यपि ॥अस्य मंत्रस्य जात्यादीननपेक्ष्य प्रवर्तनात् ॥ ७.२, १४.७५ ॥
ye doṣāssarvamaṃtrāṇāṃ na te 'sminsaṃbhavaṃtyapi ||asya maṃtrasya jātyādīnanapekṣya pravartanāt || 7.2, 14.75 ||

Samhita : 12

Adhyaya :   14

Shloka :   75

तथापि नैव क्षुद्रेषु फलेषु प्रति योगिषु ॥सहसा विनियुंजीत तस्मादेष महाबलः ॥ ७.२, १४.७६ ॥
tathāpi naiva kṣudreṣu phaleṣu prati yogiṣu ||sahasā viniyuṃjīta tasmādeṣa mahābalaḥ || 7.2, 14.76 ||

Samhita : 12

Adhyaya :   14

Shloka :   76

उपमन्युरुवाच॥
एवं साक्षान्महादेव्यै महादेवेन शूलिना ॥हिता य जगतामुक्तः पञ्चाक्षरविधिर्यथा ॥ ७.२, १४.७७ ॥
evaṃ sākṣānmahādevyai mahādevena śūlinā ||hitā ya jagatāmuktaḥ pañcākṣaravidhiryathā || 7.2, 14.77 ||

Samhita : 12

Adhyaya :   14

Shloka :   77

य इदं कीर्तयेद्भक्त्या शृणुयाद्वा समाहितः ॥सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम् ॥ ७.२, १४.७८ ॥
ya idaṃ kīrtayedbhaktyā śṛṇuyādvā samāhitaḥ ||sarvapāpavinirmuktaḥ prayāti paramāṃ gatim || 7.2, 14.78 ||

Samhita : 12

Adhyaya :   14

Shloka :   78

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे पञ्चाक्षरमहिमवर्णनं नाम चतुर्दशोध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe pañcākṣaramahimavarṇanaṃ nāma caturdaśodhyāyaḥ||

Samhita : 12

Adhyaya :   14

Shloka :   79

ईश्वर उवाच॥
आज्ञाहीनं क्रियाहीनं श्रद्धाहीनं वरानने ॥आज्ञार्थं दक्षिणाहीनं सदा जप्तं च निष्फलम् ॥ ७.२, १४.१ ॥
ājñāhīnaṃ kriyāhīnaṃ śraddhāhīnaṃ varānane ||ājñārthaṃ dakṣiṇāhīnaṃ sadā japtaṃ ca niṣphalam || 7.2, 14.1 ||

Samhita : 12

Adhyaya :   14

Shloka :   1

आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं ममात्मकम् ॥एवं चेद्दक्षिणायुक्तं मंत्रसिद्धिर्महत्फलम् ॥ ७.२, १४.२ ॥
ājñāsiddhaṃ kriyāsiddhaṃ śraddhāsiddhaṃ mamātmakam ||evaṃ ceddakṣiṇāyuktaṃ maṃtrasiddhirmahatphalam || 7.2, 14.2 ||

Samhita : 12

Adhyaya :   14

Shloka :   2

उपगम्य गुरुं विप्रमाचार्यं तत्त्ववेदिनम् ॥जापितं सद्गुणोपेतं ध्यानयोगपरायणम् ॥ ७.२, १४.३ ॥
upagamya guruṃ vipramācāryaṃ tattvavedinam ||jāpitaṃ sadguṇopetaṃ dhyānayogaparāyaṇam || 7.2, 14.3 ||

Samhita : 12

Adhyaya :   14

Shloka :   3

तोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः ॥वाचा च मनसा चैव कायेन द्रविणेन च ॥ ७.२, १४.४ ॥
toṣayettaṃ prayatnena bhāvaśuddhisamanvitaḥ ||vācā ca manasā caiva kāyena draviṇena ca || 7.2, 14.4 ||

Samhita : 12

Adhyaya :   14

Shloka :   4

आचार्यं पूजयेद्विप्रः सर्वदातिप्रयत्नतः ॥हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च ॥ ७.२, १४.५ ॥
ācāryaṃ pūjayedvipraḥ sarvadātiprayatnataḥ ||hastyaśvaratharatnāni kṣetrāṇi ca gṛhāṇi ca || 7.2, 14.5 ||

Samhita : 12

Adhyaya :   14

Shloka :   5

भूषणानि च वासांसि धान्यानि च धनानि च ॥एतानि गुरवे दद्याद्भक्त्या च विभवे सति ॥ ७.२, १४.६ ॥
bhūṣaṇāni ca vāsāṃsi dhānyāni ca dhanāni ca ||etāni gurave dadyādbhaktyā ca vibhave sati || 7.2, 14.6 ||

Samhita : 12

Adhyaya :   14

Shloka :   6

वित्तशाठ्यं न कुर्वीत यदीच्छेत्सिद्धिमात्मनः ॥पश्चान्निवेद्य स्वात्मानं गुरवे सपरिच्छदम् ॥ ७.२, १४.७ ॥
vittaśāṭhyaṃ na kurvīta yadīcchetsiddhimātmanaḥ ||paścānnivedya svātmānaṃ gurave saparicchadam || 7.2, 14.7 ||

Samhita : 12

Adhyaya :   14

Shloka :   7

एवं संपूज्य विधिवद्यथाशक्तित्ववंचयन् ॥आददीत गुरोर्मंत्रं ज्ञानं चैव क्रमेण तु ॥ ७.२, १४.८ ॥
evaṃ saṃpūjya vidhivadyathāśaktitvavaṃcayan ||ādadīta gurormaṃtraṃ jñānaṃ caiva krameṇa tu || 7.2, 14.8 ||

Samhita : 12

Adhyaya :   14

Shloka :   8

एवं तुष्टो गुरुः शिष्यं पूजकं वत्सरोषितम् ॥शुश्रूषुमनहंकारं स्नातं शुचिमुपोषितम् ॥ ७.२, १४.९ ॥
evaṃ tuṣṭo guruḥ śiṣyaṃ pūjakaṃ vatsaroṣitam ||śuśrūṣumanahaṃkāraṃ snātaṃ śucimupoṣitam || 7.2, 14.9 ||

Samhita : 12

Adhyaya :   14

Shloka :   9

स्नापयित्वा विशुद्ध्यर्थं पूर्णकुंभघृतेन वै ॥जलेन मन्त्रशुद्धेन पुण्यद्रव्ययुतेन च ॥ ७.२, १४.१० ॥
snāpayitvā viśuddhyarthaṃ pūrṇakuṃbhaghṛtena vai ||jalena mantraśuddhena puṇyadravyayutena ca || 7.2, 14.10 ||

Samhita : 12

Adhyaya :   14

Shloka :   10

अलंकृत्य सुवेषं च गंधस्रग्वस्त्रभूषणैः ॥पुण्याहं वाचयित्वा च ब्राह्मणानभिपूज्य च ॥ ७.२, १४.११ ॥
alaṃkṛtya suveṣaṃ ca gaṃdhasragvastrabhūṣaṇaiḥ ||puṇyāhaṃ vācayitvā ca brāhmaṇānabhipūjya ca || 7.2, 14.11 ||

Samhita : 12

Adhyaya :   14

Shloka :   11

समुद्रतीरे नद्यां च गोष्ठे देवालये ऽपि वा ॥शुचौ देशे गृहे वापि काले सिद्धिकरे तिथौ ॥ ७.२, १४.१२ ॥
samudratīre nadyāṃ ca goṣṭhe devālaye 'pi vā ||śucau deśe gṛhe vāpi kāle siddhikare tithau || 7.2, 14.12 ||

Samhita : 12

Adhyaya :   14

Shloka :   12

नक्षत्रे शुभयोगे च सर्वदोषविवर्जिते ॥अनुगृह्य ततो दद्याज्ज्ञानं मम यथाविधि ॥ ७.२, १४.१३ ॥
nakṣatre śubhayoge ca sarvadoṣavivarjite ||anugṛhya tato dadyājjñānaṃ mama yathāvidhi || 7.2, 14.13 ||

Samhita : 12

Adhyaya :   14

Shloka :   13

स्वरेणोच्चारयेत्सम्यगेकांते ऽतिप्रसन्नधीः ॥उच्चार्योच्चारयित्वा तमावयोर्मंत्रमुत्तमम् ॥ ७.२, १४.१४ ॥
svareṇoccārayetsamyagekāṃte 'tiprasannadhīḥ ||uccāryoccārayitvā tamāvayormaṃtramuttamam || 7.2, 14.14 ||

Samhita : 12

Adhyaya :   14

Shloka :   14

शिवं चास्तु शुभं चास्तु शोभनो ऽस्तु प्रियो ऽस्त्विति ॥एवं दद्याद्गुरुर्मंत्रमाज्ञां चैव ततः परम् ॥ ७.२, १४.१५ ॥
śivaṃ cāstu śubhaṃ cāstu śobhano 'stu priyo 'stviti ||evaṃ dadyādgururmaṃtramājñāṃ caiva tataḥ param || 7.2, 14.15 ||

Samhita : 12

Adhyaya :   14

Shloka :   15

एवं लब्ध्वा गुरोर्मंत्रमाज्ञां चैव समाहितः ॥संकल्प्य च जपेन्नित्यं पुरश्चरणपूर्वकम् ॥ ७.२, १४.१६ ॥
evaṃ labdhvā gurormaṃtramājñāṃ caiva samāhitaḥ ||saṃkalpya ca japennityaṃ puraścaraṇapūrvakam || 7.2, 14.16 ||

Samhita : 12

Adhyaya :   14

Shloka :   16

यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम् ॥अनन्यस्तत्परो भूत्वा स याति परमां गतिम् ॥ ७.२, १४.१७ ॥
yāvajjīvaṃ japennityamaṣṭottarasahasrakam ||ananyastatparo bhūtvā sa yāti paramāṃ gatim || 7.2, 14.17 ||

Samhita : 12

Adhyaya :   14

Shloka :   17

जपेदक्षरलक्षं वै चतुर्गुणितमादरात् ॥नक्ताशी संयमी यस्स पौरश्चरणिकः स्मृतः ॥ ७.२, १४.१८ ॥
japedakṣaralakṣaṃ vai caturguṇitamādarāt ||naktāśī saṃyamī yassa pauraścaraṇikaḥ smṛtaḥ || 7.2, 14.18 ||

Samhita : 12

Adhyaya :   14

Shloka :   18

यः पुरश्चरणं कृत्वा नित्यजापी भवेत्पुनः ॥तस्य नास्ति समो लोके स सिद्धः सिद्धदो भवेत् ॥ ७.२, १४.१९ ॥
yaḥ puraścaraṇaṃ kṛtvā nityajāpī bhavetpunaḥ ||tasya nāsti samo loke sa siddhaḥ siddhado bhavet || 7.2, 14.19 ||

Samhita : 12

Adhyaya :   14

Shloka :   19

स्नानं कृत्वा शुचौ देशे बद्ध्वा रुचिरमानसम् ॥त्वया मां हृदि संचिंत्य संचिंत्य स्वगुरुं ततः ॥ ७.२, १४.२० ॥
snānaṃ kṛtvā śucau deśe baddhvā ruciramānasam ||tvayā māṃ hṛdi saṃciṃtya saṃciṃtya svaguruṃ tataḥ || 7.2, 14.20 ||

Samhita : 12

Adhyaya :   14

Shloka :   20

उदङ्मुखः प्राङ्मुखो वा मौनी चैकाग्रमानसः ॥विशोध्य पञ्चतत्त्वानि दहनप्लावनादिभिः ॥ ७.२, १४.२१ ॥
udaṅmukhaḥ prāṅmukho vā maunī caikāgramānasaḥ ||viśodhya pañcatattvāni dahanaplāvanādibhiḥ || 7.2, 14.21 ||

Samhita : 12

Adhyaya :   14

Shloka :   21

मन्त्रन्यासादिकं कृत्वा सफलीकृतविग्रहः ॥आवयोर्विग्रहौ ध्यायन्प्राणापानौ नियम्य च ॥ ७.२, १४.२२ ॥
mantranyāsādikaṃ kṛtvā saphalīkṛtavigrahaḥ ||āvayorvigrahau dhyāyanprāṇāpānau niyamya ca || 7.2, 14.22 ||

Samhita : 12

Adhyaya :   14

Shloka :   22

विद्यास्थानं स्वकं रूपमृषिञ्छन्दो ऽधिदैवतम् ॥बीजं शक्तिं तथा वाक्यं स्मृत्वा पञ्चाक्षरीं जपेत् ॥ ७.२, १४.२३ ॥
vidyāsthānaṃ svakaṃ rūpamṛṣiñchando 'dhidaivatam ||bījaṃ śaktiṃ tathā vākyaṃ smṛtvā pañcākṣarīṃ japet || 7.2, 14.23 ||

Samhita : 12

Adhyaya :   14

Shloka :   23

उत्तमं मानसं जाप्यमुपांशुं चैवमध्यमम् ॥अधमं वाचिकं प्राहुरागमार्थविशारदाः ॥ ७.२, १४.२४ ॥
uttamaṃ mānasaṃ jāpyamupāṃśuṃ caivamadhyamam ||adhamaṃ vācikaṃ prāhurāgamārthaviśāradāḥ || 7.2, 14.24 ||

Samhita : 12

Adhyaya :   14

Shloka :   24

उत्तमं रुद्रदैवत्यं मध्यमं विष्णुदैवतम् ॥अधमं ब्रह्मदैवत्यमित्याहुरनुपूर्वशः ॥ ७.२, १४.२५ ॥
uttamaṃ rudradaivatyaṃ madhyamaṃ viṣṇudaivatam ||adhamaṃ brahmadaivatyamityāhuranupūrvaśaḥ || 7.2, 14.25 ||

Samhita : 12

Adhyaya :   14

Shloka :   25

यदुच्चनीचस्वरितैःस्पष्टास्पष्टपदाक्षरैः ॥मंत्रमुच्चारयेद्वाचा वाचिको ऽयं जपस्स्मृतः ॥ ७.२, १४.२६ ॥
yaduccanīcasvaritaiḥspaṣṭāspaṣṭapadākṣaraiḥ ||maṃtramuccārayedvācā vāciko 'yaṃ japassmṛtaḥ || 7.2, 14.26 ||

Samhita : 12

Adhyaya :   14

Shloka :   26

जिह्वामात्रपरिस्पंदादीषदुच्चारितो ऽपि वा ॥अपरैरश्रुतः किंचिच्छ्रुतो वोपांशुरुच्यते ॥ ७.२, १४.२७ ॥
jihvāmātraparispaṃdādīṣaduccārito 'pi vā ||aparairaśrutaḥ kiṃcicchruto vopāṃśurucyate || 7.2, 14.27 ||

Samhita : 12

Adhyaya :   14

Shloka :   27

धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ॥शब्दार्थचिंतनं भूयः कथ्यते मानसो जपः ॥ ७.२, १४.२८ ॥
dhiyā yadakṣaraśreṇyā varṇādvarṇaṃ padātpadam ||śabdārthaciṃtanaṃ bhūyaḥ kathyate mānaso japaḥ || 7.2, 14.28 ||

Samhita : 12

Adhyaya :   14

Shloka :   28

वाचिकस्त्वेक एव स्यादुपांशुः शतमुच्यते ॥साहस्रं मानसः प्रोक्तः सगर्भस्तु शताधिकः ॥ ७.२, १४.२९ ॥
vācikastveka eva syādupāṃśuḥ śatamucyate ||sāhasraṃ mānasaḥ proktaḥ sagarbhastu śatādhikaḥ || 7.2, 14.29 ||

Samhita : 12

Adhyaya :   14

Shloka :   29

प्राणायामसमायुक्तस्सगर्भो जप उच्यते ॥आद्यंतयोरगर्भो ऽपि प्राणायामः प्रशस्यते ॥ ७.२, १४.३० ॥
prāṇāyāmasamāyuktassagarbho japa ucyate ||ādyaṃtayoragarbho 'pi prāṇāyāmaḥ praśasyate || 7.2, 14.30 ||

Samhita : 12

Adhyaya :   14

Shloka :   30

चत्वारिंशत्समावृत्तीः प्राणानायम्य संस्मरेत् ॥मंत्रं मंत्रार्थविद्धीमानशक्तः शक्तितो जपेत् ॥ ७.२, १४.३१ ॥
catvāriṃśatsamāvṛttīḥ prāṇānāyamya saṃsmaret ||maṃtraṃ maṃtrārthaviddhīmānaśaktaḥ śaktito japet || 7.2, 14.31 ||

Samhita : 12

Adhyaya :   14

Shloka :   31

पञ्चकं त्रिकमेकं वा प्राणायामं समाचरेत् ॥अगर्भं वा सगर्भं वा सगर्भस्तत्र शस्यते ॥ ७.२, १४.३२ ॥
pañcakaṃ trikamekaṃ vā prāṇāyāmaṃ samācaret ||agarbhaṃ vā sagarbhaṃ vā sagarbhastatra śasyate || 7.2, 14.32 ||

Samhita : 12

Adhyaya :   14

Shloka :   32

सगर्भादपि साहस्रं सध्यानो जप उच्यते ॥एषु पञ्चविधेष्वेकः कर्तव्यः शक्तितो जपः ॥ ७.२, १४.३३ ॥
sagarbhādapi sāhasraṃ sadhyāno japa ucyate ||eṣu pañcavidheṣvekaḥ kartavyaḥ śaktito japaḥ || 7.2, 14.33 ||

Samhita : 12

Adhyaya :   14

Shloka :   33

अङ्गुल्या जपसंख्यानमेकमेवमुदाहृतम् ॥रेखयाष्टगुणं विद्यात्पुत्रजीवैर्दशाधिकम् ॥ ७.२, १४.३४ ॥
aṅgulyā japasaṃkhyānamekamevamudāhṛtam ||rekhayāṣṭaguṇaṃ vidyātputrajīvairdaśādhikam || 7.2, 14.34 ||

Samhita : 12

Adhyaya :   14

Shloka :   34

शतं स्याच्छंखमणिभिः प्रवालैस्तु सहस्रकम् ॥स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥ ७.२, १४.३५ ॥
śataṃ syācchaṃkhamaṇibhiḥ pravālaistu sahasrakam ||sphaṭikairdaśasāhasraṃ mauktikairlakṣamucyate || 7.2, 14.35 ||

Samhita : 12

Adhyaya :   14

Shloka :   35

पद्माक्षैर्दशलक्षन्तु सौवर्णैः कोटिरुच्यते ॥कुशग्रंथ्या च रुद्राक्षैरनंतगुणितं भवेत् ॥ ७.२, १४.३६ ॥
padmākṣairdaśalakṣantu sauvarṇaiḥ koṭirucyate ||kuśagraṃthyā ca rudrākṣairanaṃtaguṇitaṃ bhavet || 7.2, 14.36 ||

Samhita : 12

Adhyaya :   14

Shloka :   36

त्रिंशदक्षैः कृता माला धनदा जपकर्मणि ॥सप्तविंशतिसंख्यातैरक्षैः पुष्टिप्रदा भवेत् ॥ ७.२, १४.३७ ॥
triṃśadakṣaiḥ kṛtā mālā dhanadā japakarmaṇi ||saptaviṃśatisaṃkhyātairakṣaiḥ puṣṭipradā bhavet || 7.2, 14.37 ||

Samhita : 12

Adhyaya :   14

Shloka :   37

पञ्चविंशतिसंख्यातैः कृता मुक्तिं प्रयच्छति ॥अक्षैस्तु पञ्चदशभिरभिचारफलप्रदा ॥ ७.२, १४.३८ ॥
pañcaviṃśatisaṃkhyātaiḥ kṛtā muktiṃ prayacchati ||akṣaistu pañcadaśabhirabhicāraphalapradā || 7.2, 14.38 ||

Samhita : 12

Adhyaya :   14

Shloka :   38

अङ्गुलयःपुराणेषु अङ्गुलिविन्यासःसामवेदे अङ्गुलिविन्यासः[1]॥ ॥ ७.२, १४.३९ ॥
aṅgulayaḥpurāṇeṣu aṅgulivinyāsaḥsāmavede aṅgulivinyāsaḥ[1]|| || 7.2, 14.39 ||

Samhita : 12

Adhyaya :   14

Shloka :   39

अंगुष्ठं मोक्षदं विद्यात्तर्जनीं शत्रुनाशिनीम् ॥मध्यमां धनदां शांतिं करोत्येषा ह्यनामिका ॥ ७.२, १४.४० ॥
aṃguṣṭhaṃ mokṣadaṃ vidyāttarjanīṃ śatrunāśinīm ||madhyamāṃ dhanadāṃ śāṃtiṃ karotyeṣā hyanāmikā || 7.2, 14.40 ||

Samhita : 12

Adhyaya :   14

Shloka :   40

अष्टोत्तरशतं माला तत्र स्यादुत्तमोत्तमा ॥शतसंख्योत्तमा माला पञ्चाशद्भिस्तु मध्यमा ॥ ७.२, १४.४१ ॥
aṣṭottaraśataṃ mālā tatra syāduttamottamā ||śatasaṃkhyottamā mālā pañcāśadbhistu madhyamā || 7.2, 14.41 ||

Samhita : 12

Adhyaya :   14

Shloka :   41

चतुः पञ्चाशदक्षैस्तु हृच्छ्रेष्ठा हि प्रकीर्तिता ॥इत्येवं मालया कुर्याज्जपं कस्मै न दर्शयेत् ॥ ७.२, १४.४२ ॥
catuḥ pañcāśadakṣaistu hṛcchreṣṭhā hi prakīrtitā ||ityevaṃ mālayā kuryājjapaṃ kasmai na darśayet || 7.2, 14.42 ||

Samhita : 12

Adhyaya :   14

Shloka :   42

कनिष्ठा क्षरिणी प्रोक्ता जपकर्मणि शोभना ॥अंगुष्ठेन जपेज्जप्यमन्यैरंगुलिभिस्सह ॥ ७.२, १४.४३ ॥
kaniṣṭhā kṣariṇī proktā japakarmaṇi śobhanā ||aṃguṣṭhena japejjapyamanyairaṃgulibhissaha || 7.2, 14.43 ||

Samhita : 12

Adhyaya :   14

Shloka :   43

अंगुष्ठेन विना जप्यं कृतं तदफलं यतः ॥गृहे जपं समं विद्याद्गोष्ठे शतगुणं विदुः ॥ ७.२, १४.४४ ॥
aṃguṣṭhena vinā japyaṃ kṛtaṃ tadaphalaṃ yataḥ ||gṛhe japaṃ samaṃ vidyādgoṣṭhe śataguṇaṃ viduḥ || 7.2, 14.44 ||

Samhita : 12

Adhyaya :   14

Shloka :   44

पुण्यारण्ये तथारामे सहस्रगुणमुच्यते ॥अयुतं पर्वते पुण्ये नद्यां लक्षमुदाहृतम् ॥ ७.२, १४.४५ ॥
puṇyāraṇye tathārāme sahasraguṇamucyate ||ayutaṃ parvate puṇye nadyāṃ lakṣamudāhṛtam || 7.2, 14.45 ||

Samhita : 12

Adhyaya :   14

Shloka :   45

कोटिं देवालये प्राहुरनन्तं मम सन्निधौ ॥सूर्यस्याग्नेर्गुरोरिंदोर्दीपस्य च जलस्य च ॥ ७.२, १४.४६ ॥
koṭiṃ devālaye prāhuranantaṃ mama sannidhau ||sūryasyāgnerguroriṃdordīpasya ca jalasya ca || 7.2, 14.46 ||

Samhita : 12

Adhyaya :   14

Shloka :   46

विप्राणां च गवां चैव सन्निधौ शस्यते जपः ॥तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम् ॥ ७.२, १४.४७ ॥
viprāṇāṃ ca gavāṃ caiva sannidhau śasyate japaḥ ||tatpūrvābhimukhaṃ vaśyaṃ dakṣiṇaṃ cābhicārikam || 7.2, 14.47 ||

Samhita : 12

Adhyaya :   14

Shloka :   47

पश्चिमं धनदं विद्यादौत्तरं शातिदं भवेत् ॥सूर्याग्निविप्रदेवानां गुरूणामपि सन्निधौ ॥ ७.२, १४.४८ ॥
paścimaṃ dhanadaṃ vidyādauttaraṃ śātidaṃ bhavet ||sūryāgnivipradevānāṃ gurūṇāmapi sannidhau || 7.2, 14.48 ||

Samhita : 12

Adhyaya :   14

Shloka :   48

अन्येषां च प्रसक्तानां मन्त्रं न विमुखो जपेत् ॥उष्णीषी कुंचुकी नम्रो मुक्तकेशो गलावृतः ॥ ७.२, १४.४९ ॥
anyeṣāṃ ca prasaktānāṃ mantraṃ na vimukho japet ||uṣṇīṣī kuṃcukī namro muktakeśo galāvṛtaḥ || 7.2, 14.49 ||

Samhita : 12

Adhyaya :   14

Shloka :   49

अपवित्रकरो ऽशुद्धो विलपन्न जपेत्क्वचित् ॥क्रोधं मदं क्षुतं त्रीणि निष्ठीवनविजृंभणे ॥ ७.२, १४.५० ॥
apavitrakaro 'śuddho vilapanna japetkvacit ||krodhaṃ madaṃ kṣutaṃ trīṇi niṣṭhīvanavijṛṃbhaṇe || 7.2, 14.50 ||

Samhita : 12

Adhyaya :   14

Shloka :   50

दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि ॥आचमेत्संभवे तेषां स्मरेद्वा मां त्वया सह ॥ ७.२, १४.५१ ॥
darśanaṃ ca śvanīcānāṃ varjayejjapakarmaṇi ||ācametsaṃbhave teṣāṃ smaredvā māṃ tvayā saha || 7.2, 14.51 ||

Samhita : 12

Adhyaya :   14

Shloka :   51

ज्योतींषि च प्रपश्येद्वा कुर्याद्वा प्राणसंयमम् ॥अनासनः शयाने वा गच्छन्नुत्थित एव वा ॥ ७.२, १४.५२ ॥
jyotīṃṣi ca prapaśyedvā kuryādvā prāṇasaṃyamam ||anāsanaḥ śayāne vā gacchannutthita eva vā || 7.2, 14.52 ||

Samhita : 12

Adhyaya :   14

Shloka :   52

रथ्यायामशिवे स्थाने न जपेत्तिमिरान्तरे ॥प्रसार्य न जपेत्पादौ कुक्कुटासन एव वा ॥ ७.२, १४.५३ ॥
rathyāyāmaśive sthāne na japettimirāntare ||prasārya na japetpādau kukkuṭāsana eva vā || 7.2, 14.53 ||

Samhita : 12

Adhyaya :   14

Shloka :   53

यानशय्याधिरूढो वा चिंताव्याकुलितो ऽथ वा ॥शक्तश्चेत्सर्वमेवैतदशक्तः शक्तितो जपेत् ॥ ७.२, १४.५४ ॥
yānaśayyādhirūḍho vā ciṃtāvyākulito 'tha vā ||śaktaścetsarvamevaitadaśaktaḥ śaktito japet || 7.2, 14.54 ||

Samhita : 12

Adhyaya :   14

Shloka :   54

किमत्र बहुनोक्तेन समासेन वचः शृणु ॥सदाचारो जपञ्छुद्धं ध्यायन्भद्रं समश्नुते ॥ ७.२, १४.५५ ॥
kimatra bahunoktena samāsena vacaḥ śṛṇu ||sadācāro japañchuddhaṃ dhyāyanbhadraṃ samaśnute || 7.2, 14.55 ||

Samhita : 12

Adhyaya :   14

Shloka :   55

आचारः परमो धर्म आचारः परमं धनं ॥आचारः परमा विद्या आचारः परमा गतिः ॥ ७.२, १४.५६ ॥
ācāraḥ paramo dharma ācāraḥ paramaṃ dhanaṃ ||ācāraḥ paramā vidyā ācāraḥ paramā gatiḥ || 7.2, 14.56 ||

Samhita : 12

Adhyaya :   14

Shloka :   56

आचारहीनः पुरुषो लोके भवति निंदितः ॥परत्र च सुखी न स्यात्तस्मादाचारवान्भवेत् ॥ ७.२, १४.५७ ॥
ācārahīnaḥ puruṣo loke bhavati niṃditaḥ ||paratra ca sukhī na syāttasmādācāravānbhavet || 7.2, 14.57 ||

Samhita : 12

Adhyaya :   14

Shloka :   57

यस्य यद्विहितं कर्म वेदे शास्त्रे च वैदिकैः ॥तस्य तेन समाचारः सदाचारो न चेतरः ॥ ७.२, १४.५८ ॥
yasya yadvihitaṃ karma vede śāstre ca vaidikaiḥ ||tasya tena samācāraḥ sadācāro na cetaraḥ || 7.2, 14.58 ||

Samhita : 12

Adhyaya :   14

Shloka :   58

सद्भिराचरितत्वाच्च सदाचारः स उच्यते ॥सदाचारस्य तस्याहुरास्तिक्यं मूलकारणम् ॥ ७.२, १४.५९ ॥
sadbhirācaritatvācca sadācāraḥ sa ucyate ||sadācārasya tasyāhurāstikyaṃ mūlakāraṇam || 7.2, 14.59 ||

Samhita : 12

Adhyaya :   14

Shloka :   59

आस्तिकश्चेत्प्रमादाद्यैः सदाचारादविच्युतः ॥न दुष्यति नरो नित्यं तस्मादास्तिकतां व्रजेत् ॥ ७.२, १४.६० ॥
āstikaścetpramādādyaiḥ sadācārādavicyutaḥ ||na duṣyati naro nityaṃ tasmādāstikatāṃ vrajet || 7.2, 14.60 ||

Samhita : 12

Adhyaya :   14

Shloka :   60

यथेहास्ति सुखं दुःखं सुकृतैर्दुष्कृतैरपि ॥तथा परत्र चास्तीति मतिरास्तिक्यमुच्यते ॥ ७.२, १४.६१ ॥
yathehāsti sukhaṃ duḥkhaṃ sukṛtairduṣkṛtairapi ||tathā paratra cāstīti matirāstikyamucyate || 7.2, 14.61 ||

Samhita : 12

Adhyaya :   14

Shloka :   61

रहस्यमन्यद्वक्ष्यामि गोपनीयमिदं प्रिये ॥न वाच्यं यस्य कस्यापि नास्तिकस्याथ वा पशोः ॥ ७.२, १४.६२ ॥
rahasyamanyadvakṣyāmi gopanīyamidaṃ priye ||na vācyaṃ yasya kasyāpi nāstikasyātha vā paśoḥ || 7.2, 14.62 ||

Samhita : 12

Adhyaya :   14

Shloka :   62

सदाचारविहीनस्य पतितस्यान्त्यजस्य च ॥पञ्चाक्षरात्परं नास्ति परित्राणं कलौ युगे ॥ ७.२, १४.६३ ॥
sadācāravihīnasya patitasyāntyajasya ca ||pañcākṣarātparaṃ nāsti paritrāṇaṃ kalau yuge || 7.2, 14.63 ||

Samhita : 12

Adhyaya :   14

Shloka :   63

गच्छतस्तिष्ठतो वापि स्वेच्छया कर्म कुर्वतः ॥अशुचेर्वा शुचेर्वापि मन्त्रो ऽयन्न च निष्फलः ॥ ७.२, १४.६४ ॥
gacchatastiṣṭhato vāpi svecchayā karma kurvataḥ ||aśucervā śucervāpi mantro 'yanna ca niṣphalaḥ || 7.2, 14.64 ||

Samhita : 12

Adhyaya :   14

Shloka :   64

अनाचारवतां पुंसामविशुद्धषडध्वनाम् ॥अनादिष्टो ऽपि गुरुणा मन्त्रो ऽयं न च निष्फलः ॥ ७.२, १४.६५ ॥
anācāravatāṃ puṃsāmaviśuddhaṣaḍadhvanām ||anādiṣṭo 'pi guruṇā mantro 'yaṃ na ca niṣphalaḥ || 7.2, 14.65 ||

Samhita : 12

Adhyaya :   14

Shloka :   65

अन्त्यजस्यापि मूर्खस्य मूढस्य पतितस्य च ॥निर्मर्यादस्य नीचस्य मंत्रो ऽयं न च निष्फलः ॥ ७.२, १४.६६ ॥
antyajasyāpi mūrkhasya mūḍhasya patitasya ca ||nirmaryādasya nīcasya maṃtro 'yaṃ na ca niṣphalaḥ || 7.2, 14.66 ||

Samhita : 12

Adhyaya :   14

Shloka :   66

सर्वावस्थां गतस्यापि मयि भक्तिमतः परम् ॥सिध्यत्येव न संदेहो नापरस्य तु कस्यचित् ॥ ७.२, १४.६७ ॥
sarvāvasthāṃ gatasyāpi mayi bhaktimataḥ param ||sidhyatyeva na saṃdeho nāparasya tu kasyacit || 7.2, 14.67 ||

Samhita : 12

Adhyaya :   14

Shloka :   67

न लग्नतिथिनक्षत्रवारयोगादयः प्रिये ॥अस्यात्यंतमवेक्ष्याः स्युर्नैष सप्तस्सदोदितः ॥ ७.२, १४.६८ ॥
na lagnatithinakṣatravārayogādayaḥ priye ||asyātyaṃtamavekṣyāḥ syurnaiṣa saptassadoditaḥ || 7.2, 14.68 ||

Samhita : 12

Adhyaya :   14

Shloka :   68

न कदाचिन्न कस्यापि रिपुरेष महामनुः ॥सुसिद्धो वापि सिद्धो वा साध्यो वापि भविष्यति ॥ ७.२, १४.६९ ॥
na kadācinna kasyāpi ripureṣa mahāmanuḥ ||susiddho vāpi siddho vā sādhyo vāpi bhaviṣyati || 7.2, 14.69 ||

Samhita : 12

Adhyaya :   14

Shloka :   69

सिद्धेन गुरुणादिष्टस्सुसिद्ध इति कथ्यते ॥असिद्धेनापि वा दत्तस्सिद्धसाध्यस्तु केवलः ॥ ७.२, १४.७० ॥
siddhena guruṇādiṣṭassusiddha iti kathyate ||asiddhenāpi vā dattassiddhasādhyastu kevalaḥ || 7.2, 14.70 ||

Samhita : 12

Adhyaya :   14

Shloka :   70

असाधितस्साधितो वा सिध्यत्वेन न संशयः ॥श्रद्धातिशययुक्तस्य मयि मंत्रे तथा गुरौ ॥ ७.२, १४.७१ ॥
asādhitassādhito vā sidhyatvena na saṃśayaḥ ||śraddhātiśayayuktasya mayi maṃtre tathā gurau || 7.2, 14.71 ||

Samhita : 12

Adhyaya :   14

Shloka :   71

तस्मान्मंत्रान्तरांस्त्यक्त्वा सापायान् धिकारतः ॥आश्रमेत्परमां विद्यां साक्षात्पञ्चाक्षरीं बुधः ॥ ७.२, १४.७२ ॥
tasmānmaṃtrāntarāṃstyaktvā sāpāyān dhikārataḥ ||āśrametparamāṃ vidyāṃ sākṣātpañcākṣarīṃ budhaḥ || 7.2, 14.72 ||

Samhita : 12

Adhyaya :   14

Shloka :   72

मंत्रान्तरेषु सिद्धेषु मंत्र एष न सिध्यति ॥सिद्धे त्वस्मिन्महामंत्रे ते च सिद्धा भवंत्युत ॥ ७.२, १४.७३ ॥
maṃtrāntareṣu siddheṣu maṃtra eṣa na sidhyati ||siddhe tvasminmahāmaṃtre te ca siddhā bhavaṃtyuta || 7.2, 14.73 ||

Samhita : 12

Adhyaya :   14

Shloka :   73

यथा देवेष्वलब्धो ऽस्मि लब्धेष्वपि महेश्वरि ॥मयि लब्धे तु ते लब्धा मंत्रेष्वेषु समो विधिः ॥ ७.२, १४.७४ ॥
yathā deveṣvalabdho 'smi labdheṣvapi maheśvari ||mayi labdhe tu te labdhā maṃtreṣveṣu samo vidhiḥ || 7.2, 14.74 ||

Samhita : 12

Adhyaya :   14

Shloka :   74

ये दोषास्सर्वमंत्राणां न ते ऽस्मिन्संभवंत्यपि ॥अस्य मंत्रस्य जात्यादीननपेक्ष्य प्रवर्तनात् ॥ ७.२, १४.७५ ॥
ye doṣāssarvamaṃtrāṇāṃ na te 'sminsaṃbhavaṃtyapi ||asya maṃtrasya jātyādīnanapekṣya pravartanāt || 7.2, 14.75 ||

Samhita : 12

Adhyaya :   14

Shloka :   75

तथापि नैव क्षुद्रेषु फलेषु प्रति योगिषु ॥सहसा विनियुंजीत तस्मादेष महाबलः ॥ ७.२, १४.७६ ॥
tathāpi naiva kṣudreṣu phaleṣu prati yogiṣu ||sahasā viniyuṃjīta tasmādeṣa mahābalaḥ || 7.2, 14.76 ||

Samhita : 12

Adhyaya :   14

Shloka :   76

उपमन्युरुवाच॥
एवं साक्षान्महादेव्यै महादेवेन शूलिना ॥हिता य जगतामुक्तः पञ्चाक्षरविधिर्यथा ॥ ७.२, १४.७७ ॥
evaṃ sākṣānmahādevyai mahādevena śūlinā ||hitā ya jagatāmuktaḥ pañcākṣaravidhiryathā || 7.2, 14.77 ||

Samhita : 12

Adhyaya :   14

Shloka :   77

य इदं कीर्तयेद्भक्त्या शृणुयाद्वा समाहितः ॥सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम् ॥ ७.२, १४.७८ ॥
ya idaṃ kīrtayedbhaktyā śṛṇuyādvā samāhitaḥ ||sarvapāpavinirmuktaḥ prayāti paramāṃ gatim || 7.2, 14.78 ||

Samhita : 12

Adhyaya :   14

Shloka :   78

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे पञ्चाक्षरमहिमवर्णनं नाम चतुर्दशोध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe pañcākṣaramahimavarṇanaṃ nāma caturdaśodhyāyaḥ||

Samhita : 12

Adhyaya :   14

Shloka :   79

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In