| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच॥
आज्ञाहीनं क्रियाहीनं श्रद्धाहीनं वरानने ॥आज्ञार्थं दक्षिणाहीनं सदा जप्तं च निष्फलम् ॥ ७.२, १४.१ ॥
ājñāhīnaṃ kriyāhīnaṃ śraddhāhīnaṃ varānane ..ājñārthaṃ dakṣiṇāhīnaṃ sadā japtaṃ ca niṣphalam .. 7.2, 14.1 ..
आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं ममात्मकम् ॥एवं चेद्दक्षिणायुक्तं मंत्रसिद्धिर्महत्फलम् ॥ ७.२, १४.२ ॥
ājñāsiddhaṃ kriyāsiddhaṃ śraddhāsiddhaṃ mamātmakam ..evaṃ ceddakṣiṇāyuktaṃ maṃtrasiddhirmahatphalam .. 7.2, 14.2 ..
उपगम्य गुरुं विप्रमाचार्यं तत्त्ववेदिनम् ॥जापितं सद्गुणोपेतं ध्यानयोगपरायणम् ॥ ७.२, १४.३ ॥
upagamya guruṃ vipramācāryaṃ tattvavedinam ..jāpitaṃ sadguṇopetaṃ dhyānayogaparāyaṇam .. 7.2, 14.3 ..
तोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः ॥वाचा च मनसा चैव कायेन द्रविणेन च ॥ ७.२, १४.४ ॥
toṣayettaṃ prayatnena bhāvaśuddhisamanvitaḥ ..vācā ca manasā caiva kāyena draviṇena ca .. 7.2, 14.4 ..
आचार्यं पूजयेद्विप्रः सर्वदातिप्रयत्नतः ॥हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च ॥ ७.२, १४.५ ॥
ācāryaṃ pūjayedvipraḥ sarvadātiprayatnataḥ ..hastyaśvaratharatnāni kṣetrāṇi ca gṛhāṇi ca .. 7.2, 14.5 ..
भूषणानि च वासांसि धान्यानि च धनानि च ॥एतानि गुरवे दद्याद्भक्त्या च विभवे सति ॥ ७.२, १४.६ ॥
bhūṣaṇāni ca vāsāṃsi dhānyāni ca dhanāni ca ..etāni gurave dadyādbhaktyā ca vibhave sati .. 7.2, 14.6 ..
वित्तशाठ्यं न कुर्वीत यदीच्छेत्सिद्धिमात्मनः ॥पश्चान्निवेद्य स्वात्मानं गुरवे सपरिच्छदम् ॥ ७.२, १४.७ ॥
vittaśāṭhyaṃ na kurvīta yadīcchetsiddhimātmanaḥ ..paścānnivedya svātmānaṃ gurave saparicchadam .. 7.2, 14.7 ..
एवं संपूज्य विधिवद्यथाशक्तित्ववंचयन् ॥आददीत गुरोर्मंत्रं ज्ञानं चैव क्रमेण तु ॥ ७.२, १४.८ ॥
evaṃ saṃpūjya vidhivadyathāśaktitvavaṃcayan ..ādadīta gurormaṃtraṃ jñānaṃ caiva krameṇa tu .. 7.2, 14.8 ..
एवं तुष्टो गुरुः शिष्यं पूजकं वत्सरोषितम् ॥शुश्रूषुमनहंकारं स्नातं शुचिमुपोषितम् ॥ ७.२, १४.९ ॥
evaṃ tuṣṭo guruḥ śiṣyaṃ pūjakaṃ vatsaroṣitam ..śuśrūṣumanahaṃkāraṃ snātaṃ śucimupoṣitam .. 7.2, 14.9 ..
स्नापयित्वा विशुद्ध्यर्थं पूर्णकुंभघृतेन वै ॥जलेन मन्त्रशुद्धेन पुण्यद्रव्ययुतेन च ॥ ७.२, १४.१० ॥
snāpayitvā viśuddhyarthaṃ pūrṇakuṃbhaghṛtena vai ..jalena mantraśuddhena puṇyadravyayutena ca .. 7.2, 14.10 ..
अलंकृत्य सुवेषं च गंधस्रग्वस्त्रभूषणैः ॥पुण्याहं वाचयित्वा च ब्राह्मणानभिपूज्य च ॥ ७.२, १४.११ ॥
alaṃkṛtya suveṣaṃ ca gaṃdhasragvastrabhūṣaṇaiḥ ..puṇyāhaṃ vācayitvā ca brāhmaṇānabhipūjya ca .. 7.2, 14.11 ..
समुद्रतीरे नद्यां च गोष्ठे देवालये ऽपि वा ॥शुचौ देशे गृहे वापि काले सिद्धिकरे तिथौ ॥ ७.२, १४.१२ ॥
samudratīre nadyāṃ ca goṣṭhe devālaye 'pi vā ..śucau deśe gṛhe vāpi kāle siddhikare tithau .. 7.2, 14.12 ..
नक्षत्रे शुभयोगे च सर्वदोषविवर्जिते ॥अनुगृह्य ततो दद्याज्ज्ञानं मम यथाविधि ॥ ७.२, १४.१३ ॥
nakṣatre śubhayoge ca sarvadoṣavivarjite ..anugṛhya tato dadyājjñānaṃ mama yathāvidhi .. 7.2, 14.13 ..
स्वरेणोच्चारयेत्सम्यगेकांते ऽतिप्रसन्नधीः ॥उच्चार्योच्चारयित्वा तमावयोर्मंत्रमुत्तमम् ॥ ७.२, १४.१४ ॥
svareṇoccārayetsamyagekāṃte 'tiprasannadhīḥ ..uccāryoccārayitvā tamāvayormaṃtramuttamam .. 7.2, 14.14 ..
शिवं चास्तु शुभं चास्तु शोभनो ऽस्तु प्रियो ऽस्त्विति ॥एवं दद्याद्गुरुर्मंत्रमाज्ञां चैव ततः परम् ॥ ७.२, १४.१५ ॥
śivaṃ cāstu śubhaṃ cāstu śobhano 'stu priyo 'stviti ..evaṃ dadyādgururmaṃtramājñāṃ caiva tataḥ param .. 7.2, 14.15 ..
एवं लब्ध्वा गुरोर्मंत्रमाज्ञां चैव समाहितः ॥संकल्प्य च जपेन्नित्यं पुरश्चरणपूर्वकम् ॥ ७.२, १४.१६ ॥
evaṃ labdhvā gurormaṃtramājñāṃ caiva samāhitaḥ ..saṃkalpya ca japennityaṃ puraścaraṇapūrvakam .. 7.2, 14.16 ..
यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम् ॥अनन्यस्तत्परो भूत्वा स याति परमां गतिम् ॥ ७.२, १४.१७ ॥
yāvajjīvaṃ japennityamaṣṭottarasahasrakam ..ananyastatparo bhūtvā sa yāti paramāṃ gatim .. 7.2, 14.17 ..
जपेदक्षरलक्षं वै चतुर्गुणितमादरात् ॥नक्ताशी संयमी यस्स पौरश्चरणिकः स्मृतः ॥ ७.२, १४.१८ ॥
japedakṣaralakṣaṃ vai caturguṇitamādarāt ..naktāśī saṃyamī yassa pauraścaraṇikaḥ smṛtaḥ .. 7.2, 14.18 ..
यः पुरश्चरणं कृत्वा नित्यजापी भवेत्पुनः ॥तस्य नास्ति समो लोके स सिद्धः सिद्धदो भवेत् ॥ ७.२, १४.१९ ॥
yaḥ puraścaraṇaṃ kṛtvā nityajāpī bhavetpunaḥ ..tasya nāsti samo loke sa siddhaḥ siddhado bhavet .. 7.2, 14.19 ..
स्नानं कृत्वा शुचौ देशे बद्ध्वा रुचिरमानसम् ॥त्वया मां हृदि संचिंत्य संचिंत्य स्वगुरुं ततः ॥ ७.२, १४.२० ॥
snānaṃ kṛtvā śucau deśe baddhvā ruciramānasam ..tvayā māṃ hṛdi saṃciṃtya saṃciṃtya svaguruṃ tataḥ .. 7.2, 14.20 ..
उदङ्मुखः प्राङ्मुखो वा मौनी चैकाग्रमानसः ॥विशोध्य पञ्चतत्त्वानि दहनप्लावनादिभिः ॥ ७.२, १४.२१ ॥
udaṅmukhaḥ prāṅmukho vā maunī caikāgramānasaḥ ..viśodhya pañcatattvāni dahanaplāvanādibhiḥ .. 7.2, 14.21 ..
मन्त्रन्यासादिकं कृत्वा सफलीकृतविग्रहः ॥आवयोर्विग्रहौ ध्यायन्प्राणापानौ नियम्य च ॥ ७.२, १४.२२ ॥
mantranyāsādikaṃ kṛtvā saphalīkṛtavigrahaḥ ..āvayorvigrahau dhyāyanprāṇāpānau niyamya ca .. 7.2, 14.22 ..
विद्यास्थानं स्वकं रूपमृषिञ्छन्दो ऽधिदैवतम् ॥बीजं शक्तिं तथा वाक्यं स्मृत्वा पञ्चाक्षरीं जपेत् ॥ ७.२, १४.२३ ॥
vidyāsthānaṃ svakaṃ rūpamṛṣiñchando 'dhidaivatam ..bījaṃ śaktiṃ tathā vākyaṃ smṛtvā pañcākṣarīṃ japet .. 7.2, 14.23 ..
उत्तमं मानसं जाप्यमुपांशुं चैवमध्यमम् ॥अधमं वाचिकं प्राहुरागमार्थविशारदाः ॥ ७.२, १४.२४ ॥
uttamaṃ mānasaṃ jāpyamupāṃśuṃ caivamadhyamam ..adhamaṃ vācikaṃ prāhurāgamārthaviśāradāḥ .. 7.2, 14.24 ..
उत्तमं रुद्रदैवत्यं मध्यमं विष्णुदैवतम् ॥अधमं ब्रह्मदैवत्यमित्याहुरनुपूर्वशः ॥ ७.२, १४.२५ ॥
uttamaṃ rudradaivatyaṃ madhyamaṃ viṣṇudaivatam ..adhamaṃ brahmadaivatyamityāhuranupūrvaśaḥ .. 7.2, 14.25 ..
यदुच्चनीचस्वरितैःस्पष्टास्पष्टपदाक्षरैः ॥मंत्रमुच्चारयेद्वाचा वाचिको ऽयं जपस्स्मृतः ॥ ७.२, १४.२६ ॥
yaduccanīcasvaritaiḥspaṣṭāspaṣṭapadākṣaraiḥ ..maṃtramuccārayedvācā vāciko 'yaṃ japassmṛtaḥ .. 7.2, 14.26 ..
जिह्वामात्रपरिस्पंदादीषदुच्चारितो ऽपि वा ॥अपरैरश्रुतः किंचिच्छ्रुतो वोपांशुरुच्यते ॥ ७.२, १४.२७ ॥
jihvāmātraparispaṃdādīṣaduccārito 'pi vā ..aparairaśrutaḥ kiṃcicchruto vopāṃśurucyate .. 7.2, 14.27 ..
धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ॥शब्दार्थचिंतनं भूयः कथ्यते मानसो जपः ॥ ७.२, १४.२८ ॥
dhiyā yadakṣaraśreṇyā varṇādvarṇaṃ padātpadam ..śabdārthaciṃtanaṃ bhūyaḥ kathyate mānaso japaḥ .. 7.2, 14.28 ..
वाचिकस्त्वेक एव स्यादुपांशुः शतमुच्यते ॥साहस्रं मानसः प्रोक्तः सगर्भस्तु शताधिकः ॥ ७.२, १४.२९ ॥
vācikastveka eva syādupāṃśuḥ śatamucyate ..sāhasraṃ mānasaḥ proktaḥ sagarbhastu śatādhikaḥ .. 7.2, 14.29 ..
प्राणायामसमायुक्तस्सगर्भो जप उच्यते ॥आद्यंतयोरगर्भो ऽपि प्राणायामः प्रशस्यते ॥ ७.२, १४.३० ॥
prāṇāyāmasamāyuktassagarbho japa ucyate ..ādyaṃtayoragarbho 'pi prāṇāyāmaḥ praśasyate .. 7.2, 14.30 ..
चत्वारिंशत्समावृत्तीः प्राणानायम्य संस्मरेत् ॥मंत्रं मंत्रार्थविद्धीमानशक्तः शक्तितो जपेत् ॥ ७.२, १४.३१ ॥
catvāriṃśatsamāvṛttīḥ prāṇānāyamya saṃsmaret ..maṃtraṃ maṃtrārthaviddhīmānaśaktaḥ śaktito japet .. 7.2, 14.31 ..
पञ्चकं त्रिकमेकं वा प्राणायामं समाचरेत् ॥अगर्भं वा सगर्भं वा सगर्भस्तत्र शस्यते ॥ ७.२, १४.३२ ॥
pañcakaṃ trikamekaṃ vā prāṇāyāmaṃ samācaret ..agarbhaṃ vā sagarbhaṃ vā sagarbhastatra śasyate .. 7.2, 14.32 ..
सगर्भादपि साहस्रं सध्यानो जप उच्यते ॥एषु पञ्चविधेष्वेकः कर्तव्यः शक्तितो जपः ॥ ७.२, १४.३३ ॥
sagarbhādapi sāhasraṃ sadhyāno japa ucyate ..eṣu pañcavidheṣvekaḥ kartavyaḥ śaktito japaḥ .. 7.2, 14.33 ..
अङ्गुल्या जपसंख्यानमेकमेवमुदाहृतम् ॥रेखयाष्टगुणं विद्यात्पुत्रजीवैर्दशाधिकम् ॥ ७.२, १४.३४ ॥
aṅgulyā japasaṃkhyānamekamevamudāhṛtam ..rekhayāṣṭaguṇaṃ vidyātputrajīvairdaśādhikam .. 7.2, 14.34 ..
शतं स्याच्छंखमणिभिः प्रवालैस्तु सहस्रकम् ॥स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥ ७.२, १४.३५ ॥
śataṃ syācchaṃkhamaṇibhiḥ pravālaistu sahasrakam ..sphaṭikairdaśasāhasraṃ mauktikairlakṣamucyate .. 7.2, 14.35 ..
पद्माक्षैर्दशलक्षन्तु सौवर्णैः कोटिरुच्यते ॥कुशग्रंथ्या च रुद्राक्षैरनंतगुणितं भवेत् ॥ ७.२, १४.३६ ॥
padmākṣairdaśalakṣantu sauvarṇaiḥ koṭirucyate ..kuśagraṃthyā ca rudrākṣairanaṃtaguṇitaṃ bhavet .. 7.2, 14.36 ..
त्रिंशदक्षैः कृता माला धनदा जपकर्मणि ॥सप्तविंशतिसंख्यातैरक्षैः पुष्टिप्रदा भवेत् ॥ ७.२, १४.३७ ॥
triṃśadakṣaiḥ kṛtā mālā dhanadā japakarmaṇi ..saptaviṃśatisaṃkhyātairakṣaiḥ puṣṭipradā bhavet .. 7.2, 14.37 ..
पञ्चविंशतिसंख्यातैः कृता मुक्तिं प्रयच्छति ॥अक्षैस्तु पञ्चदशभिरभिचारफलप्रदा ॥ ७.२, १४.३८ ॥
pañcaviṃśatisaṃkhyātaiḥ kṛtā muktiṃ prayacchati ..akṣaistu pañcadaśabhirabhicāraphalapradā .. 7.2, 14.38 ..
अङ्गुलयःपुराणेषु अङ्गुलिविन्यासःसामवेदे अङ्गुलिविन्यासः[1]॥ ॥ ७.२, १४.३९ ॥
aṅgulayaḥpurāṇeṣu aṅgulivinyāsaḥsāmavede aṅgulivinyāsaḥ[1].. .. 7.2, 14.39 ..
अंगुष्ठं मोक्षदं विद्यात्तर्जनीं शत्रुनाशिनीम् ॥मध्यमां धनदां शांतिं करोत्येषा ह्यनामिका ॥ ७.२, १४.४० ॥
aṃguṣṭhaṃ mokṣadaṃ vidyāttarjanīṃ śatrunāśinīm ..madhyamāṃ dhanadāṃ śāṃtiṃ karotyeṣā hyanāmikā .. 7.2, 14.40 ..
अष्टोत्तरशतं माला तत्र स्यादुत्तमोत्तमा ॥शतसंख्योत्तमा माला पञ्चाशद्भिस्तु मध्यमा ॥ ७.२, १४.४१ ॥
aṣṭottaraśataṃ mālā tatra syāduttamottamā ..śatasaṃkhyottamā mālā pañcāśadbhistu madhyamā .. 7.2, 14.41 ..
चतुः पञ्चाशदक्षैस्तु हृच्छ्रेष्ठा हि प्रकीर्तिता ॥इत्येवं मालया कुर्याज्जपं कस्मै न दर्शयेत् ॥ ७.२, १४.४२ ॥
catuḥ pañcāśadakṣaistu hṛcchreṣṭhā hi prakīrtitā ..ityevaṃ mālayā kuryājjapaṃ kasmai na darśayet .. 7.2, 14.42 ..
कनिष्ठा क्षरिणी प्रोक्ता जपकर्मणि शोभना ॥अंगुष्ठेन जपेज्जप्यमन्यैरंगुलिभिस्सह ॥ ७.२, १४.४३ ॥
kaniṣṭhā kṣariṇī proktā japakarmaṇi śobhanā ..aṃguṣṭhena japejjapyamanyairaṃgulibhissaha .. 7.2, 14.43 ..
अंगुष्ठेन विना जप्यं कृतं तदफलं यतः ॥गृहे जपं समं विद्याद्गोष्ठे शतगुणं विदुः ॥ ७.२, १४.४४ ॥
aṃguṣṭhena vinā japyaṃ kṛtaṃ tadaphalaṃ yataḥ ..gṛhe japaṃ samaṃ vidyādgoṣṭhe śataguṇaṃ viduḥ .. 7.2, 14.44 ..
पुण्यारण्ये तथारामे सहस्रगुणमुच्यते ॥अयुतं पर्वते पुण्ये नद्यां लक्षमुदाहृतम् ॥ ७.२, १४.४५ ॥
puṇyāraṇye tathārāme sahasraguṇamucyate ..ayutaṃ parvate puṇye nadyāṃ lakṣamudāhṛtam .. 7.2, 14.45 ..
कोटिं देवालये प्राहुरनन्तं मम सन्निधौ ॥सूर्यस्याग्नेर्गुरोरिंदोर्दीपस्य च जलस्य च ॥ ७.२, १४.४६ ॥
koṭiṃ devālaye prāhuranantaṃ mama sannidhau ..sūryasyāgnerguroriṃdordīpasya ca jalasya ca .. 7.2, 14.46 ..
विप्राणां च गवां चैव सन्निधौ शस्यते जपः ॥तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम् ॥ ७.२, १४.४७ ॥
viprāṇāṃ ca gavāṃ caiva sannidhau śasyate japaḥ ..tatpūrvābhimukhaṃ vaśyaṃ dakṣiṇaṃ cābhicārikam .. 7.2, 14.47 ..
पश्चिमं धनदं विद्यादौत्तरं शातिदं भवेत् ॥सूर्याग्निविप्रदेवानां गुरूणामपि सन्निधौ ॥ ७.२, १४.४८ ॥
paścimaṃ dhanadaṃ vidyādauttaraṃ śātidaṃ bhavet ..sūryāgnivipradevānāṃ gurūṇāmapi sannidhau .. 7.2, 14.48 ..
अन्येषां च प्रसक्तानां मन्त्रं न विमुखो जपेत् ॥उष्णीषी कुंचुकी नम्रो मुक्तकेशो गलावृतः ॥ ७.२, १४.४९ ॥
anyeṣāṃ ca prasaktānāṃ mantraṃ na vimukho japet ..uṣṇīṣī kuṃcukī namro muktakeśo galāvṛtaḥ .. 7.2, 14.49 ..
अपवित्रकरो ऽशुद्धो विलपन्न जपेत्क्वचित् ॥क्रोधं मदं क्षुतं त्रीणि निष्ठीवनविजृंभणे ॥ ७.२, १४.५० ॥
apavitrakaro 'śuddho vilapanna japetkvacit ..krodhaṃ madaṃ kṣutaṃ trīṇi niṣṭhīvanavijṛṃbhaṇe .. 7.2, 14.50 ..
दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि ॥आचमेत्संभवे तेषां स्मरेद्वा मां त्वया सह ॥ ७.२, १४.५१ ॥
darśanaṃ ca śvanīcānāṃ varjayejjapakarmaṇi ..ācametsaṃbhave teṣāṃ smaredvā māṃ tvayā saha .. 7.2, 14.51 ..
ज्योतींषि च प्रपश्येद्वा कुर्याद्वा प्राणसंयमम् ॥अनासनः शयाने वा गच्छन्नुत्थित एव वा ॥ ७.२, १४.५२ ॥
jyotīṃṣi ca prapaśyedvā kuryādvā prāṇasaṃyamam ..anāsanaḥ śayāne vā gacchannutthita eva vā .. 7.2, 14.52 ..
रथ्यायामशिवे स्थाने न जपेत्तिमिरान्तरे ॥प्रसार्य न जपेत्पादौ कुक्कुटासन एव वा ॥ ७.२, १४.५३ ॥
rathyāyāmaśive sthāne na japettimirāntare ..prasārya na japetpādau kukkuṭāsana eva vā .. 7.2, 14.53 ..
यानशय्याधिरूढो वा चिंताव्याकुलितो ऽथ वा ॥शक्तश्चेत्सर्वमेवैतदशक्तः शक्तितो जपेत् ॥ ७.२, १४.५४ ॥
yānaśayyādhirūḍho vā ciṃtāvyākulito 'tha vā ..śaktaścetsarvamevaitadaśaktaḥ śaktito japet .. 7.2, 14.54 ..
किमत्र बहुनोक्तेन समासेन वचः शृणु ॥सदाचारो जपञ्छुद्धं ध्यायन्भद्रं समश्नुते ॥ ७.२, १४.५५ ॥
kimatra bahunoktena samāsena vacaḥ śṛṇu ..sadācāro japañchuddhaṃ dhyāyanbhadraṃ samaśnute .. 7.2, 14.55 ..
आचारः परमो धर्म आचारः परमं धनं ॥आचारः परमा विद्या आचारः परमा गतिः ॥ ७.२, १४.५६ ॥
ācāraḥ paramo dharma ācāraḥ paramaṃ dhanaṃ ..ācāraḥ paramā vidyā ācāraḥ paramā gatiḥ .. 7.2, 14.56 ..
आचारहीनः पुरुषो लोके भवति निंदितः ॥परत्र च सुखी न स्यात्तस्मादाचारवान्भवेत् ॥ ७.२, १४.५७ ॥
ācārahīnaḥ puruṣo loke bhavati niṃditaḥ ..paratra ca sukhī na syāttasmādācāravānbhavet .. 7.2, 14.57 ..
यस्य यद्विहितं कर्म वेदे शास्त्रे च वैदिकैः ॥तस्य तेन समाचारः सदाचारो न चेतरः ॥ ७.२, १४.५८ ॥
yasya yadvihitaṃ karma vede śāstre ca vaidikaiḥ ..tasya tena samācāraḥ sadācāro na cetaraḥ .. 7.2, 14.58 ..
सद्भिराचरितत्वाच्च सदाचारः स उच्यते ॥सदाचारस्य तस्याहुरास्तिक्यं मूलकारणम् ॥ ७.२, १४.५९ ॥
sadbhirācaritatvācca sadācāraḥ sa ucyate ..sadācārasya tasyāhurāstikyaṃ mūlakāraṇam .. 7.2, 14.59 ..
आस्तिकश्चेत्प्रमादाद्यैः सदाचारादविच्युतः ॥न दुष्यति नरो नित्यं तस्मादास्तिकतां व्रजेत् ॥ ७.२, १४.६० ॥
āstikaścetpramādādyaiḥ sadācārādavicyutaḥ ..na duṣyati naro nityaṃ tasmādāstikatāṃ vrajet .. 7.2, 14.60 ..
यथेहास्ति सुखं दुःखं सुकृतैर्दुष्कृतैरपि ॥तथा परत्र चास्तीति मतिरास्तिक्यमुच्यते ॥ ७.२, १४.६१ ॥
yathehāsti sukhaṃ duḥkhaṃ sukṛtairduṣkṛtairapi ..tathā paratra cāstīti matirāstikyamucyate .. 7.2, 14.61 ..
रहस्यमन्यद्वक्ष्यामि गोपनीयमिदं प्रिये ॥न वाच्यं यस्य कस्यापि नास्तिकस्याथ वा पशोः ॥ ७.२, १४.६२ ॥
rahasyamanyadvakṣyāmi gopanīyamidaṃ priye ..na vācyaṃ yasya kasyāpi nāstikasyātha vā paśoḥ .. 7.2, 14.62 ..
सदाचारविहीनस्य पतितस्यान्त्यजस्य च ॥पञ्चाक्षरात्परं नास्ति परित्राणं कलौ युगे ॥ ७.२, १४.६३ ॥
sadācāravihīnasya patitasyāntyajasya ca ..pañcākṣarātparaṃ nāsti paritrāṇaṃ kalau yuge .. 7.2, 14.63 ..
गच्छतस्तिष्ठतो वापि स्वेच्छया कर्म कुर्वतः ॥अशुचेर्वा शुचेर्वापि मन्त्रो ऽयन्न च निष्फलः ॥ ७.२, १४.६४ ॥
gacchatastiṣṭhato vāpi svecchayā karma kurvataḥ ..aśucervā śucervāpi mantro 'yanna ca niṣphalaḥ .. 7.2, 14.64 ..
अनाचारवतां पुंसामविशुद्धषडध्वनाम् ॥अनादिष्टो ऽपि गुरुणा मन्त्रो ऽयं न च निष्फलः ॥ ७.२, १४.६५ ॥
anācāravatāṃ puṃsāmaviśuddhaṣaḍadhvanām ..anādiṣṭo 'pi guruṇā mantro 'yaṃ na ca niṣphalaḥ .. 7.2, 14.65 ..
अन्त्यजस्यापि मूर्खस्य मूढस्य पतितस्य च ॥निर्मर्यादस्य नीचस्य मंत्रो ऽयं न च निष्फलः ॥ ७.२, १४.६६ ॥
antyajasyāpi mūrkhasya mūḍhasya patitasya ca ..nirmaryādasya nīcasya maṃtro 'yaṃ na ca niṣphalaḥ .. 7.2, 14.66 ..
सर्वावस्थां गतस्यापि मयि भक्तिमतः परम् ॥सिध्यत्येव न संदेहो नापरस्य तु कस्यचित् ॥ ७.२, १४.६७ ॥
sarvāvasthāṃ gatasyāpi mayi bhaktimataḥ param ..sidhyatyeva na saṃdeho nāparasya tu kasyacit .. 7.2, 14.67 ..
न लग्नतिथिनक्षत्रवारयोगादयः प्रिये ॥अस्यात्यंतमवेक्ष्याः स्युर्नैष सप्तस्सदोदितः ॥ ७.२, १४.६८ ॥
na lagnatithinakṣatravārayogādayaḥ priye ..asyātyaṃtamavekṣyāḥ syurnaiṣa saptassadoditaḥ .. 7.2, 14.68 ..
न कदाचिन्न कस्यापि रिपुरेष महामनुः ॥सुसिद्धो वापि सिद्धो वा साध्यो वापि भविष्यति ॥ ७.२, १४.६९ ॥
na kadācinna kasyāpi ripureṣa mahāmanuḥ ..susiddho vāpi siddho vā sādhyo vāpi bhaviṣyati .. 7.2, 14.69 ..
सिद्धेन गुरुणादिष्टस्सुसिद्ध इति कथ्यते ॥असिद्धेनापि वा दत्तस्सिद्धसाध्यस्तु केवलः ॥ ७.२, १४.७० ॥
siddhena guruṇādiṣṭassusiddha iti kathyate ..asiddhenāpi vā dattassiddhasādhyastu kevalaḥ .. 7.2, 14.70 ..
असाधितस्साधितो वा सिध्यत्वेन न संशयः ॥श्रद्धातिशययुक्तस्य मयि मंत्रे तथा गुरौ ॥ ७.२, १४.७१ ॥
asādhitassādhito vā sidhyatvena na saṃśayaḥ ..śraddhātiśayayuktasya mayi maṃtre tathā gurau .. 7.2, 14.71 ..
तस्मान्मंत्रान्तरांस्त्यक्त्वा सापायान् धिकारतः ॥आश्रमेत्परमां विद्यां साक्षात्पञ्चाक्षरीं बुधः ॥ ७.२, १४.७२ ॥
tasmānmaṃtrāntarāṃstyaktvā sāpāyān dhikārataḥ ..āśrametparamāṃ vidyāṃ sākṣātpañcākṣarīṃ budhaḥ .. 7.2, 14.72 ..
मंत्रान्तरेषु सिद्धेषु मंत्र एष न सिध्यति ॥सिद्धे त्वस्मिन्महामंत्रे ते च सिद्धा भवंत्युत ॥ ७.२, १४.७३ ॥
maṃtrāntareṣu siddheṣu maṃtra eṣa na sidhyati ..siddhe tvasminmahāmaṃtre te ca siddhā bhavaṃtyuta .. 7.2, 14.73 ..
यथा देवेष्वलब्धो ऽस्मि लब्धेष्वपि महेश्वरि ॥मयि लब्धे तु ते लब्धा मंत्रेष्वेषु समो विधिः ॥ ७.२, १४.७४ ॥
yathā deveṣvalabdho 'smi labdheṣvapi maheśvari ..mayi labdhe tu te labdhā maṃtreṣveṣu samo vidhiḥ .. 7.2, 14.74 ..
ये दोषास्सर्वमंत्राणां न ते ऽस्मिन्संभवंत्यपि ॥अस्य मंत्रस्य जात्यादीननपेक्ष्य प्रवर्तनात् ॥ ७.२, १४.७५ ॥
ye doṣāssarvamaṃtrāṇāṃ na te 'sminsaṃbhavaṃtyapi ..asya maṃtrasya jātyādīnanapekṣya pravartanāt .. 7.2, 14.75 ..
तथापि नैव क्षुद्रेषु फलेषु प्रति योगिषु ॥सहसा विनियुंजीत तस्मादेष महाबलः ॥ ७.२, १४.७६ ॥
tathāpi naiva kṣudreṣu phaleṣu prati yogiṣu ..sahasā viniyuṃjīta tasmādeṣa mahābalaḥ .. 7.2, 14.76 ..
उपमन्युरुवाच॥
एवं साक्षान्महादेव्यै महादेवेन शूलिना ॥हिता य जगतामुक्तः पञ्चाक्षरविधिर्यथा ॥ ७.२, १४.७७ ॥
evaṃ sākṣānmahādevyai mahādevena śūlinā ..hitā ya jagatāmuktaḥ pañcākṣaravidhiryathā .. 7.2, 14.77 ..
य इदं कीर्तयेद्भक्त्या शृणुयाद्वा समाहितः ॥सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम् ॥ ७.२, १४.७८ ॥
ya idaṃ kīrtayedbhaktyā śṛṇuyādvā samāhitaḥ ..sarvapāpavinirmuktaḥ prayāti paramāṃ gatim .. 7.2, 14.78 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे पञ्चाक्षरमहिमवर्णनं नाम चतुर्दशोध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe pañcākṣaramahimavarṇanaṃ nāma caturdaśodhyāyaḥ..
ईश्वर उवाच॥
आज्ञाहीनं क्रियाहीनं श्रद्धाहीनं वरानने ॥आज्ञार्थं दक्षिणाहीनं सदा जप्तं च निष्फलम् ॥ ७.२, १४.१ ॥
ājñāhīnaṃ kriyāhīnaṃ śraddhāhīnaṃ varānane ..ājñārthaṃ dakṣiṇāhīnaṃ sadā japtaṃ ca niṣphalam .. 7.2, 14.1 ..
आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं ममात्मकम् ॥एवं चेद्दक्षिणायुक्तं मंत्रसिद्धिर्महत्फलम् ॥ ७.२, १४.२ ॥
ājñāsiddhaṃ kriyāsiddhaṃ śraddhāsiddhaṃ mamātmakam ..evaṃ ceddakṣiṇāyuktaṃ maṃtrasiddhirmahatphalam .. 7.2, 14.2 ..
उपगम्य गुरुं विप्रमाचार्यं तत्त्ववेदिनम् ॥जापितं सद्गुणोपेतं ध्यानयोगपरायणम् ॥ ७.२, १४.३ ॥
upagamya guruṃ vipramācāryaṃ tattvavedinam ..jāpitaṃ sadguṇopetaṃ dhyānayogaparāyaṇam .. 7.2, 14.3 ..
तोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः ॥वाचा च मनसा चैव कायेन द्रविणेन च ॥ ७.२, १४.४ ॥
toṣayettaṃ prayatnena bhāvaśuddhisamanvitaḥ ..vācā ca manasā caiva kāyena draviṇena ca .. 7.2, 14.4 ..
आचार्यं पूजयेद्विप्रः सर्वदातिप्रयत्नतः ॥हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च ॥ ७.२, १४.५ ॥
ācāryaṃ pūjayedvipraḥ sarvadātiprayatnataḥ ..hastyaśvaratharatnāni kṣetrāṇi ca gṛhāṇi ca .. 7.2, 14.5 ..
भूषणानि च वासांसि धान्यानि च धनानि च ॥एतानि गुरवे दद्याद्भक्त्या च विभवे सति ॥ ७.२, १४.६ ॥
bhūṣaṇāni ca vāsāṃsi dhānyāni ca dhanāni ca ..etāni gurave dadyādbhaktyā ca vibhave sati .. 7.2, 14.6 ..
वित्तशाठ्यं न कुर्वीत यदीच्छेत्सिद्धिमात्मनः ॥पश्चान्निवेद्य स्वात्मानं गुरवे सपरिच्छदम् ॥ ७.२, १४.७ ॥
vittaśāṭhyaṃ na kurvīta yadīcchetsiddhimātmanaḥ ..paścānnivedya svātmānaṃ gurave saparicchadam .. 7.2, 14.7 ..
एवं संपूज्य विधिवद्यथाशक्तित्ववंचयन् ॥आददीत गुरोर्मंत्रं ज्ञानं चैव क्रमेण तु ॥ ७.२, १४.८ ॥
evaṃ saṃpūjya vidhivadyathāśaktitvavaṃcayan ..ādadīta gurormaṃtraṃ jñānaṃ caiva krameṇa tu .. 7.2, 14.8 ..
एवं तुष्टो गुरुः शिष्यं पूजकं वत्सरोषितम् ॥शुश्रूषुमनहंकारं स्नातं शुचिमुपोषितम् ॥ ७.२, १४.९ ॥
evaṃ tuṣṭo guruḥ śiṣyaṃ pūjakaṃ vatsaroṣitam ..śuśrūṣumanahaṃkāraṃ snātaṃ śucimupoṣitam .. 7.2, 14.9 ..
स्नापयित्वा विशुद्ध्यर्थं पूर्णकुंभघृतेन वै ॥जलेन मन्त्रशुद्धेन पुण्यद्रव्ययुतेन च ॥ ७.२, १४.१० ॥
snāpayitvā viśuddhyarthaṃ pūrṇakuṃbhaghṛtena vai ..jalena mantraśuddhena puṇyadravyayutena ca .. 7.2, 14.10 ..
अलंकृत्य सुवेषं च गंधस्रग्वस्त्रभूषणैः ॥पुण्याहं वाचयित्वा च ब्राह्मणानभिपूज्य च ॥ ७.२, १४.११ ॥
alaṃkṛtya suveṣaṃ ca gaṃdhasragvastrabhūṣaṇaiḥ ..puṇyāhaṃ vācayitvā ca brāhmaṇānabhipūjya ca .. 7.2, 14.11 ..
समुद्रतीरे नद्यां च गोष्ठे देवालये ऽपि वा ॥शुचौ देशे गृहे वापि काले सिद्धिकरे तिथौ ॥ ७.२, १४.१२ ॥
samudratīre nadyāṃ ca goṣṭhe devālaye 'pi vā ..śucau deśe gṛhe vāpi kāle siddhikare tithau .. 7.2, 14.12 ..
नक्षत्रे शुभयोगे च सर्वदोषविवर्जिते ॥अनुगृह्य ततो दद्याज्ज्ञानं मम यथाविधि ॥ ७.२, १४.१३ ॥
nakṣatre śubhayoge ca sarvadoṣavivarjite ..anugṛhya tato dadyājjñānaṃ mama yathāvidhi .. 7.2, 14.13 ..
स्वरेणोच्चारयेत्सम्यगेकांते ऽतिप्रसन्नधीः ॥उच्चार्योच्चारयित्वा तमावयोर्मंत्रमुत्तमम् ॥ ७.२, १४.१४ ॥
svareṇoccārayetsamyagekāṃte 'tiprasannadhīḥ ..uccāryoccārayitvā tamāvayormaṃtramuttamam .. 7.2, 14.14 ..
शिवं चास्तु शुभं चास्तु शोभनो ऽस्तु प्रियो ऽस्त्विति ॥एवं दद्याद्गुरुर्मंत्रमाज्ञां चैव ततः परम् ॥ ७.२, १४.१५ ॥
śivaṃ cāstu śubhaṃ cāstu śobhano 'stu priyo 'stviti ..evaṃ dadyādgururmaṃtramājñāṃ caiva tataḥ param .. 7.2, 14.15 ..
एवं लब्ध्वा गुरोर्मंत्रमाज्ञां चैव समाहितः ॥संकल्प्य च जपेन्नित्यं पुरश्चरणपूर्वकम् ॥ ७.२, १४.१६ ॥
evaṃ labdhvā gurormaṃtramājñāṃ caiva samāhitaḥ ..saṃkalpya ca japennityaṃ puraścaraṇapūrvakam .. 7.2, 14.16 ..
यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम् ॥अनन्यस्तत्परो भूत्वा स याति परमां गतिम् ॥ ७.२, १४.१७ ॥
yāvajjīvaṃ japennityamaṣṭottarasahasrakam ..ananyastatparo bhūtvā sa yāti paramāṃ gatim .. 7.2, 14.17 ..
जपेदक्षरलक्षं वै चतुर्गुणितमादरात् ॥नक्ताशी संयमी यस्स पौरश्चरणिकः स्मृतः ॥ ७.२, १४.१८ ॥
japedakṣaralakṣaṃ vai caturguṇitamādarāt ..naktāśī saṃyamī yassa pauraścaraṇikaḥ smṛtaḥ .. 7.2, 14.18 ..
यः पुरश्चरणं कृत्वा नित्यजापी भवेत्पुनः ॥तस्य नास्ति समो लोके स सिद्धः सिद्धदो भवेत् ॥ ७.२, १४.१९ ॥
yaḥ puraścaraṇaṃ kṛtvā nityajāpī bhavetpunaḥ ..tasya nāsti samo loke sa siddhaḥ siddhado bhavet .. 7.2, 14.19 ..
स्नानं कृत्वा शुचौ देशे बद्ध्वा रुचिरमानसम् ॥त्वया मां हृदि संचिंत्य संचिंत्य स्वगुरुं ततः ॥ ७.२, १४.२० ॥
snānaṃ kṛtvā śucau deśe baddhvā ruciramānasam ..tvayā māṃ hṛdi saṃciṃtya saṃciṃtya svaguruṃ tataḥ .. 7.2, 14.20 ..
उदङ्मुखः प्राङ्मुखो वा मौनी चैकाग्रमानसः ॥विशोध्य पञ्चतत्त्वानि दहनप्लावनादिभिः ॥ ७.२, १४.२१ ॥
udaṅmukhaḥ prāṅmukho vā maunī caikāgramānasaḥ ..viśodhya pañcatattvāni dahanaplāvanādibhiḥ .. 7.2, 14.21 ..
मन्त्रन्यासादिकं कृत्वा सफलीकृतविग्रहः ॥आवयोर्विग्रहौ ध्यायन्प्राणापानौ नियम्य च ॥ ७.२, १४.२२ ॥
mantranyāsādikaṃ kṛtvā saphalīkṛtavigrahaḥ ..āvayorvigrahau dhyāyanprāṇāpānau niyamya ca .. 7.2, 14.22 ..
विद्यास्थानं स्वकं रूपमृषिञ्छन्दो ऽधिदैवतम् ॥बीजं शक्तिं तथा वाक्यं स्मृत्वा पञ्चाक्षरीं जपेत् ॥ ७.२, १४.२३ ॥
vidyāsthānaṃ svakaṃ rūpamṛṣiñchando 'dhidaivatam ..bījaṃ śaktiṃ tathā vākyaṃ smṛtvā pañcākṣarīṃ japet .. 7.2, 14.23 ..
उत्तमं मानसं जाप्यमुपांशुं चैवमध्यमम् ॥अधमं वाचिकं प्राहुरागमार्थविशारदाः ॥ ७.२, १४.२४ ॥
uttamaṃ mānasaṃ jāpyamupāṃśuṃ caivamadhyamam ..adhamaṃ vācikaṃ prāhurāgamārthaviśāradāḥ .. 7.2, 14.24 ..
उत्तमं रुद्रदैवत्यं मध्यमं विष्णुदैवतम् ॥अधमं ब्रह्मदैवत्यमित्याहुरनुपूर्वशः ॥ ७.२, १४.२५ ॥
uttamaṃ rudradaivatyaṃ madhyamaṃ viṣṇudaivatam ..adhamaṃ brahmadaivatyamityāhuranupūrvaśaḥ .. 7.2, 14.25 ..
यदुच्चनीचस्वरितैःस्पष्टास्पष्टपदाक्षरैः ॥मंत्रमुच्चारयेद्वाचा वाचिको ऽयं जपस्स्मृतः ॥ ७.२, १४.२६ ॥
yaduccanīcasvaritaiḥspaṣṭāspaṣṭapadākṣaraiḥ ..maṃtramuccārayedvācā vāciko 'yaṃ japassmṛtaḥ .. 7.2, 14.26 ..
जिह्वामात्रपरिस्पंदादीषदुच्चारितो ऽपि वा ॥अपरैरश्रुतः किंचिच्छ्रुतो वोपांशुरुच्यते ॥ ७.२, १४.२७ ॥
jihvāmātraparispaṃdādīṣaduccārito 'pi vā ..aparairaśrutaḥ kiṃcicchruto vopāṃśurucyate .. 7.2, 14.27 ..
धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ॥शब्दार्थचिंतनं भूयः कथ्यते मानसो जपः ॥ ७.२, १४.२८ ॥
dhiyā yadakṣaraśreṇyā varṇādvarṇaṃ padātpadam ..śabdārthaciṃtanaṃ bhūyaḥ kathyate mānaso japaḥ .. 7.2, 14.28 ..
वाचिकस्त्वेक एव स्यादुपांशुः शतमुच्यते ॥साहस्रं मानसः प्रोक्तः सगर्भस्तु शताधिकः ॥ ७.२, १४.२९ ॥
vācikastveka eva syādupāṃśuḥ śatamucyate ..sāhasraṃ mānasaḥ proktaḥ sagarbhastu śatādhikaḥ .. 7.2, 14.29 ..
प्राणायामसमायुक्तस्सगर्भो जप उच्यते ॥आद्यंतयोरगर्भो ऽपि प्राणायामः प्रशस्यते ॥ ७.२, १४.३० ॥
prāṇāyāmasamāyuktassagarbho japa ucyate ..ādyaṃtayoragarbho 'pi prāṇāyāmaḥ praśasyate .. 7.2, 14.30 ..
चत्वारिंशत्समावृत्तीः प्राणानायम्य संस्मरेत् ॥मंत्रं मंत्रार्थविद्धीमानशक्तः शक्तितो जपेत् ॥ ७.२, १४.३१ ॥
catvāriṃśatsamāvṛttīḥ prāṇānāyamya saṃsmaret ..maṃtraṃ maṃtrārthaviddhīmānaśaktaḥ śaktito japet .. 7.2, 14.31 ..
पञ्चकं त्रिकमेकं वा प्राणायामं समाचरेत् ॥अगर्भं वा सगर्भं वा सगर्भस्तत्र शस्यते ॥ ७.२, १४.३२ ॥
pañcakaṃ trikamekaṃ vā prāṇāyāmaṃ samācaret ..agarbhaṃ vā sagarbhaṃ vā sagarbhastatra śasyate .. 7.2, 14.32 ..
सगर्भादपि साहस्रं सध्यानो जप उच्यते ॥एषु पञ्चविधेष्वेकः कर्तव्यः शक्तितो जपः ॥ ७.२, १४.३३ ॥
sagarbhādapi sāhasraṃ sadhyāno japa ucyate ..eṣu pañcavidheṣvekaḥ kartavyaḥ śaktito japaḥ .. 7.2, 14.33 ..
अङ्गुल्या जपसंख्यानमेकमेवमुदाहृतम् ॥रेखयाष्टगुणं विद्यात्पुत्रजीवैर्दशाधिकम् ॥ ७.२, १४.३४ ॥
aṅgulyā japasaṃkhyānamekamevamudāhṛtam ..rekhayāṣṭaguṇaṃ vidyātputrajīvairdaśādhikam .. 7.2, 14.34 ..
शतं स्याच्छंखमणिभिः प्रवालैस्तु सहस्रकम् ॥स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥ ७.२, १४.३५ ॥
śataṃ syācchaṃkhamaṇibhiḥ pravālaistu sahasrakam ..sphaṭikairdaśasāhasraṃ mauktikairlakṣamucyate .. 7.2, 14.35 ..
पद्माक्षैर्दशलक्षन्तु सौवर्णैः कोटिरुच्यते ॥कुशग्रंथ्या च रुद्राक्षैरनंतगुणितं भवेत् ॥ ७.२, १४.३६ ॥
padmākṣairdaśalakṣantu sauvarṇaiḥ koṭirucyate ..kuśagraṃthyā ca rudrākṣairanaṃtaguṇitaṃ bhavet .. 7.2, 14.36 ..
त्रिंशदक्षैः कृता माला धनदा जपकर्मणि ॥सप्तविंशतिसंख्यातैरक्षैः पुष्टिप्रदा भवेत् ॥ ७.२, १४.३७ ॥
triṃśadakṣaiḥ kṛtā mālā dhanadā japakarmaṇi ..saptaviṃśatisaṃkhyātairakṣaiḥ puṣṭipradā bhavet .. 7.2, 14.37 ..
पञ्चविंशतिसंख्यातैः कृता मुक्तिं प्रयच्छति ॥अक्षैस्तु पञ्चदशभिरभिचारफलप्रदा ॥ ७.२, १४.३८ ॥
pañcaviṃśatisaṃkhyātaiḥ kṛtā muktiṃ prayacchati ..akṣaistu pañcadaśabhirabhicāraphalapradā .. 7.2, 14.38 ..
अङ्गुलयःपुराणेषु अङ्गुलिविन्यासःसामवेदे अङ्गुलिविन्यासः[1]॥ ॥ ७.२, १४.३९ ॥
aṅgulayaḥpurāṇeṣu aṅgulivinyāsaḥsāmavede aṅgulivinyāsaḥ[1].. .. 7.2, 14.39 ..
अंगुष्ठं मोक्षदं विद्यात्तर्जनीं शत्रुनाशिनीम् ॥मध्यमां धनदां शांतिं करोत्येषा ह्यनामिका ॥ ७.२, १४.४० ॥
aṃguṣṭhaṃ mokṣadaṃ vidyāttarjanīṃ śatrunāśinīm ..madhyamāṃ dhanadāṃ śāṃtiṃ karotyeṣā hyanāmikā .. 7.2, 14.40 ..
अष्टोत्तरशतं माला तत्र स्यादुत्तमोत्तमा ॥शतसंख्योत्तमा माला पञ्चाशद्भिस्तु मध्यमा ॥ ७.२, १४.४१ ॥
aṣṭottaraśataṃ mālā tatra syāduttamottamā ..śatasaṃkhyottamā mālā pañcāśadbhistu madhyamā .. 7.2, 14.41 ..
चतुः पञ्चाशदक्षैस्तु हृच्छ्रेष्ठा हि प्रकीर्तिता ॥इत्येवं मालया कुर्याज्जपं कस्मै न दर्शयेत् ॥ ७.२, १४.४२ ॥
catuḥ pañcāśadakṣaistu hṛcchreṣṭhā hi prakīrtitā ..ityevaṃ mālayā kuryājjapaṃ kasmai na darśayet .. 7.2, 14.42 ..
कनिष्ठा क्षरिणी प्रोक्ता जपकर्मणि शोभना ॥अंगुष्ठेन जपेज्जप्यमन्यैरंगुलिभिस्सह ॥ ७.२, १४.४३ ॥
kaniṣṭhā kṣariṇī proktā japakarmaṇi śobhanā ..aṃguṣṭhena japejjapyamanyairaṃgulibhissaha .. 7.2, 14.43 ..
अंगुष्ठेन विना जप्यं कृतं तदफलं यतः ॥गृहे जपं समं विद्याद्गोष्ठे शतगुणं विदुः ॥ ७.२, १४.४४ ॥
aṃguṣṭhena vinā japyaṃ kṛtaṃ tadaphalaṃ yataḥ ..gṛhe japaṃ samaṃ vidyādgoṣṭhe śataguṇaṃ viduḥ .. 7.2, 14.44 ..
पुण्यारण्ये तथारामे सहस्रगुणमुच्यते ॥अयुतं पर्वते पुण्ये नद्यां लक्षमुदाहृतम् ॥ ७.२, १४.४५ ॥
puṇyāraṇye tathārāme sahasraguṇamucyate ..ayutaṃ parvate puṇye nadyāṃ lakṣamudāhṛtam .. 7.2, 14.45 ..
कोटिं देवालये प्राहुरनन्तं मम सन्निधौ ॥सूर्यस्याग्नेर्गुरोरिंदोर्दीपस्य च जलस्य च ॥ ७.२, १४.४६ ॥
koṭiṃ devālaye prāhuranantaṃ mama sannidhau ..sūryasyāgnerguroriṃdordīpasya ca jalasya ca .. 7.2, 14.46 ..
विप्राणां च गवां चैव सन्निधौ शस्यते जपः ॥तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम् ॥ ७.२, १४.४७ ॥
viprāṇāṃ ca gavāṃ caiva sannidhau śasyate japaḥ ..tatpūrvābhimukhaṃ vaśyaṃ dakṣiṇaṃ cābhicārikam .. 7.2, 14.47 ..
पश्चिमं धनदं विद्यादौत्तरं शातिदं भवेत् ॥सूर्याग्निविप्रदेवानां गुरूणामपि सन्निधौ ॥ ७.२, १४.४८ ॥
paścimaṃ dhanadaṃ vidyādauttaraṃ śātidaṃ bhavet ..sūryāgnivipradevānāṃ gurūṇāmapi sannidhau .. 7.2, 14.48 ..
अन्येषां च प्रसक्तानां मन्त्रं न विमुखो जपेत् ॥उष्णीषी कुंचुकी नम्रो मुक्तकेशो गलावृतः ॥ ७.२, १४.४९ ॥
anyeṣāṃ ca prasaktānāṃ mantraṃ na vimukho japet ..uṣṇīṣī kuṃcukī namro muktakeśo galāvṛtaḥ .. 7.2, 14.49 ..
अपवित्रकरो ऽशुद्धो विलपन्न जपेत्क्वचित् ॥क्रोधं मदं क्षुतं त्रीणि निष्ठीवनविजृंभणे ॥ ७.२, १४.५० ॥
apavitrakaro 'śuddho vilapanna japetkvacit ..krodhaṃ madaṃ kṣutaṃ trīṇi niṣṭhīvanavijṛṃbhaṇe .. 7.2, 14.50 ..
दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि ॥आचमेत्संभवे तेषां स्मरेद्वा मां त्वया सह ॥ ७.२, १४.५१ ॥
darśanaṃ ca śvanīcānāṃ varjayejjapakarmaṇi ..ācametsaṃbhave teṣāṃ smaredvā māṃ tvayā saha .. 7.2, 14.51 ..
ज्योतींषि च प्रपश्येद्वा कुर्याद्वा प्राणसंयमम् ॥अनासनः शयाने वा गच्छन्नुत्थित एव वा ॥ ७.२, १४.५२ ॥
jyotīṃṣi ca prapaśyedvā kuryādvā prāṇasaṃyamam ..anāsanaḥ śayāne vā gacchannutthita eva vā .. 7.2, 14.52 ..
रथ्यायामशिवे स्थाने न जपेत्तिमिरान्तरे ॥प्रसार्य न जपेत्पादौ कुक्कुटासन एव वा ॥ ७.२, १४.५३ ॥
rathyāyāmaśive sthāne na japettimirāntare ..prasārya na japetpādau kukkuṭāsana eva vā .. 7.2, 14.53 ..
यानशय्याधिरूढो वा चिंताव्याकुलितो ऽथ वा ॥शक्तश्चेत्सर्वमेवैतदशक्तः शक्तितो जपेत् ॥ ७.२, १४.५४ ॥
yānaśayyādhirūḍho vā ciṃtāvyākulito 'tha vā ..śaktaścetsarvamevaitadaśaktaḥ śaktito japet .. 7.2, 14.54 ..
किमत्र बहुनोक्तेन समासेन वचः शृणु ॥सदाचारो जपञ्छुद्धं ध्यायन्भद्रं समश्नुते ॥ ७.२, १४.५५ ॥
kimatra bahunoktena samāsena vacaḥ śṛṇu ..sadācāro japañchuddhaṃ dhyāyanbhadraṃ samaśnute .. 7.2, 14.55 ..
आचारः परमो धर्म आचारः परमं धनं ॥आचारः परमा विद्या आचारः परमा गतिः ॥ ७.२, १४.५६ ॥
ācāraḥ paramo dharma ācāraḥ paramaṃ dhanaṃ ..ācāraḥ paramā vidyā ācāraḥ paramā gatiḥ .. 7.2, 14.56 ..
आचारहीनः पुरुषो लोके भवति निंदितः ॥परत्र च सुखी न स्यात्तस्मादाचारवान्भवेत् ॥ ७.२, १४.५७ ॥
ācārahīnaḥ puruṣo loke bhavati niṃditaḥ ..paratra ca sukhī na syāttasmādācāravānbhavet .. 7.2, 14.57 ..
यस्य यद्विहितं कर्म वेदे शास्त्रे च वैदिकैः ॥तस्य तेन समाचारः सदाचारो न चेतरः ॥ ७.२, १४.५८ ॥
yasya yadvihitaṃ karma vede śāstre ca vaidikaiḥ ..tasya tena samācāraḥ sadācāro na cetaraḥ .. 7.2, 14.58 ..
सद्भिराचरितत्वाच्च सदाचारः स उच्यते ॥सदाचारस्य तस्याहुरास्तिक्यं मूलकारणम् ॥ ७.२, १४.५९ ॥
sadbhirācaritatvācca sadācāraḥ sa ucyate ..sadācārasya tasyāhurāstikyaṃ mūlakāraṇam .. 7.2, 14.59 ..
आस्तिकश्चेत्प्रमादाद्यैः सदाचारादविच्युतः ॥न दुष्यति नरो नित्यं तस्मादास्तिकतां व्रजेत् ॥ ७.२, १४.६० ॥
āstikaścetpramādādyaiḥ sadācārādavicyutaḥ ..na duṣyati naro nityaṃ tasmādāstikatāṃ vrajet .. 7.2, 14.60 ..
यथेहास्ति सुखं दुःखं सुकृतैर्दुष्कृतैरपि ॥तथा परत्र चास्तीति मतिरास्तिक्यमुच्यते ॥ ७.२, १४.६१ ॥
yathehāsti sukhaṃ duḥkhaṃ sukṛtairduṣkṛtairapi ..tathā paratra cāstīti matirāstikyamucyate .. 7.2, 14.61 ..
रहस्यमन्यद्वक्ष्यामि गोपनीयमिदं प्रिये ॥न वाच्यं यस्य कस्यापि नास्तिकस्याथ वा पशोः ॥ ७.२, १४.६२ ॥
rahasyamanyadvakṣyāmi gopanīyamidaṃ priye ..na vācyaṃ yasya kasyāpi nāstikasyātha vā paśoḥ .. 7.2, 14.62 ..
सदाचारविहीनस्य पतितस्यान्त्यजस्य च ॥पञ्चाक्षरात्परं नास्ति परित्राणं कलौ युगे ॥ ७.२, १४.६३ ॥
sadācāravihīnasya patitasyāntyajasya ca ..pañcākṣarātparaṃ nāsti paritrāṇaṃ kalau yuge .. 7.2, 14.63 ..
गच्छतस्तिष्ठतो वापि स्वेच्छया कर्म कुर्वतः ॥अशुचेर्वा शुचेर्वापि मन्त्रो ऽयन्न च निष्फलः ॥ ७.२, १४.६४ ॥
gacchatastiṣṭhato vāpi svecchayā karma kurvataḥ ..aśucervā śucervāpi mantro 'yanna ca niṣphalaḥ .. 7.2, 14.64 ..
अनाचारवतां पुंसामविशुद्धषडध्वनाम् ॥अनादिष्टो ऽपि गुरुणा मन्त्रो ऽयं न च निष्फलः ॥ ७.२, १४.६५ ॥
anācāravatāṃ puṃsāmaviśuddhaṣaḍadhvanām ..anādiṣṭo 'pi guruṇā mantro 'yaṃ na ca niṣphalaḥ .. 7.2, 14.65 ..
अन्त्यजस्यापि मूर्खस्य मूढस्य पतितस्य च ॥निर्मर्यादस्य नीचस्य मंत्रो ऽयं न च निष्फलः ॥ ७.२, १४.६६ ॥
antyajasyāpi mūrkhasya mūḍhasya patitasya ca ..nirmaryādasya nīcasya maṃtro 'yaṃ na ca niṣphalaḥ .. 7.2, 14.66 ..
सर्वावस्थां गतस्यापि मयि भक्तिमतः परम् ॥सिध्यत्येव न संदेहो नापरस्य तु कस्यचित् ॥ ७.२, १४.६७ ॥
sarvāvasthāṃ gatasyāpi mayi bhaktimataḥ param ..sidhyatyeva na saṃdeho nāparasya tu kasyacit .. 7.2, 14.67 ..
न लग्नतिथिनक्षत्रवारयोगादयः प्रिये ॥अस्यात्यंतमवेक्ष्याः स्युर्नैष सप्तस्सदोदितः ॥ ७.२, १४.६८ ॥
na lagnatithinakṣatravārayogādayaḥ priye ..asyātyaṃtamavekṣyāḥ syurnaiṣa saptassadoditaḥ .. 7.2, 14.68 ..
न कदाचिन्न कस्यापि रिपुरेष महामनुः ॥सुसिद्धो वापि सिद्धो वा साध्यो वापि भविष्यति ॥ ७.२, १४.६९ ॥
na kadācinna kasyāpi ripureṣa mahāmanuḥ ..susiddho vāpi siddho vā sādhyo vāpi bhaviṣyati .. 7.2, 14.69 ..
सिद्धेन गुरुणादिष्टस्सुसिद्ध इति कथ्यते ॥असिद्धेनापि वा दत्तस्सिद्धसाध्यस्तु केवलः ॥ ७.२, १४.७० ॥
siddhena guruṇādiṣṭassusiddha iti kathyate ..asiddhenāpi vā dattassiddhasādhyastu kevalaḥ .. 7.2, 14.70 ..
असाधितस्साधितो वा सिध्यत्वेन न संशयः ॥श्रद्धातिशययुक्तस्य मयि मंत्रे तथा गुरौ ॥ ७.२, १४.७१ ॥
asādhitassādhito vā sidhyatvena na saṃśayaḥ ..śraddhātiśayayuktasya mayi maṃtre tathā gurau .. 7.2, 14.71 ..
तस्मान्मंत्रान्तरांस्त्यक्त्वा सापायान् धिकारतः ॥आश्रमेत्परमां विद्यां साक्षात्पञ्चाक्षरीं बुधः ॥ ७.२, १४.७२ ॥
tasmānmaṃtrāntarāṃstyaktvā sāpāyān dhikārataḥ ..āśrametparamāṃ vidyāṃ sākṣātpañcākṣarīṃ budhaḥ .. 7.2, 14.72 ..
मंत्रान्तरेषु सिद्धेषु मंत्र एष न सिध्यति ॥सिद्धे त्वस्मिन्महामंत्रे ते च सिद्धा भवंत्युत ॥ ७.२, १४.७३ ॥
maṃtrāntareṣu siddheṣu maṃtra eṣa na sidhyati ..siddhe tvasminmahāmaṃtre te ca siddhā bhavaṃtyuta .. 7.2, 14.73 ..
यथा देवेष्वलब्धो ऽस्मि लब्धेष्वपि महेश्वरि ॥मयि लब्धे तु ते लब्धा मंत्रेष्वेषु समो विधिः ॥ ७.२, १४.७४ ॥
yathā deveṣvalabdho 'smi labdheṣvapi maheśvari ..mayi labdhe tu te labdhā maṃtreṣveṣu samo vidhiḥ .. 7.2, 14.74 ..
ये दोषास्सर्वमंत्राणां न ते ऽस्मिन्संभवंत्यपि ॥अस्य मंत्रस्य जात्यादीननपेक्ष्य प्रवर्तनात् ॥ ७.२, १४.७५ ॥
ye doṣāssarvamaṃtrāṇāṃ na te 'sminsaṃbhavaṃtyapi ..asya maṃtrasya jātyādīnanapekṣya pravartanāt .. 7.2, 14.75 ..
तथापि नैव क्षुद्रेषु फलेषु प्रति योगिषु ॥सहसा विनियुंजीत तस्मादेष महाबलः ॥ ७.२, १४.७६ ॥
tathāpi naiva kṣudreṣu phaleṣu prati yogiṣu ..sahasā viniyuṃjīta tasmādeṣa mahābalaḥ .. 7.2, 14.76 ..
उपमन्युरुवाच॥
एवं साक्षान्महादेव्यै महादेवेन शूलिना ॥हिता य जगतामुक्तः पञ्चाक्षरविधिर्यथा ॥ ७.२, १४.७७ ॥
evaṃ sākṣānmahādevyai mahādevena śūlinā ..hitā ya jagatāmuktaḥ pañcākṣaravidhiryathā .. 7.2, 14.77 ..
य इदं कीर्तयेद्भक्त्या शृणुयाद्वा समाहितः ॥सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम् ॥ ७.२, १४.७८ ॥
ya idaṃ kīrtayedbhaktyā śṛṇuyādvā samāhitaḥ ..sarvapāpavinirmuktaḥ prayāti paramāṃ gatim .. 7.2, 14.78 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे पञ्चाक्षरमहिमवर्णनं नाम चतुर्दशोध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe pañcākṣaramahimavarṇanaṃ nāma caturdaśodhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In