Vayaviya Samhita - Uttara

Adhyaya - 15

Greatness of the preceptor

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीकृष्ण उवाच॥
भगवान्मंत्रमाहात्म्यं भवता कथितं प्रभो ॥ तत्प्रयोगविधानं च साक्षाच्छ्रुतिसमं यथा ॥ 1॥
bhagavānmaṃtramāhātmyaṃ bhavatā kathitaṃ prabho || tatprayogavidhānaṃ ca sākṣācchrutisamaṃ yathā || 1||

Samhita : 12

Adhyaya :   15

Shloka :   1

इदानीं श्रोतुमिच्छामि शिवसंस्कारमुत्तमम् ॥ मंत्रसंग्रहणे किंचित्सूचितन्न तु विस्मृतम् ॥ 2॥
idānīṃ śrotumicchāmi śivasaṃskāramuttamam || maṃtrasaṃgrahaṇe kiṃcitsūcitanna tu vismṛtam || 2||

Samhita : 12

Adhyaya :   15

Shloka :   2

उपमन्युरुवाच॥
हन्त ते कथयिष्यामि सर्वपापविशोधनम् ॥ संस्कारं परमं पुण्यं शिवेन पतिभाषितम् ॥ 3॥
hanta te kathayiṣyāmi sarvapāpaviśodhanam || saṃskāraṃ paramaṃ puṇyaṃ śivena patibhāṣitam || 3||

Samhita : 12

Adhyaya :   15

Shloka :   3

सम्यक्कृताधिकारः स्यात्पूजादिषु नरो यतः ॥ संस्कारः कथ्यते तेन षडध्वपरिशोधनम् ॥ 4॥
samyakkṛtādhikāraḥ syātpūjādiṣu naro yataḥ || saṃskāraḥ kathyate tena ṣaḍadhvapariśodhanam || 4||

Samhita : 12

Adhyaya :   15

Shloka :   4

दीयते येन विज्ञानं क्षीयते पाशबंधनम् ॥ तस्मात्संस्कार एवायं दीक्षेत्यपि च कथ्यते ॥ 5॥
dīyate yena vijñānaṃ kṣīyate pāśabaṃdhanam || tasmātsaṃskāra evāyaṃ dīkṣetyapi ca kathyate || 5||

Samhita : 12

Adhyaya :   15

Shloka :   5

शांभवी चैव शाक्ती च मांत्री चैव शिवागमे ॥ दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना ॥ 6॥
śāṃbhavī caiva śāktī ca māṃtrī caiva śivāgame || dīkṣopadiśyate tredhā śivena paramātmanā || 6||

Samhita : 12

Adhyaya :   15

Shloka :   6

गुरोरालोकमात्रेण स्पर्शात्संभाषणादपि ॥ सद्यस्संज्ञा भवेज्जंतोः पाशोपक्षयकारिणी ॥ 7॥
gurorālokamātreṇa sparśātsaṃbhāṣaṇādapi || sadyassaṃjñā bhavejjaṃtoḥ pāśopakṣayakāriṇī || 7||

Samhita : 12

Adhyaya :   15

Shloka :   7

सा दीक्षा शांभवी प्रोक्ता सा पुनर्भिद्यते द्विधा ॥ तीव्रा तीव्रतरा चेति पाशो पक्षयभेदतः ॥ 8॥
sā dīkṣā śāṃbhavī proktā sā punarbhidyate dvidhā || tīvrā tīvratarā ceti pāśo pakṣayabhedataḥ || 8||

Samhita : 12

Adhyaya :   15

Shloka :   8

यया स्यान्निर्वृतिः सद्यस्सैव तीव्रतरा मता ॥ तीव्रा तु जीवतोत्यंतं पुंसः पापविशोधिका ॥ 9॥
yayā syānnirvṛtiḥ sadyassaiva tīvratarā matā || tīvrā tu jīvatotyaṃtaṃ puṃsaḥ pāpaviśodhikā || 9||

Samhita : 12

Adhyaya :   15

Shloka :   9

शक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु ॥ गुरुणा योगमार्गेण क्रियते ज्ञानचक्षुषा ॥ 10॥
śaktī jñānavatī dīkṣā śiṣyadehaṃ praviśya tu || guruṇā yogamārgeṇa kriyate jñānacakṣuṣā || 10||

Samhita : 12

Adhyaya :   15

Shloka :   10

मांत्री क्रियावती दीक्षा कुंडमंडलपूर्विका ॥ मंदमंदतरोद्देशात्कर्तव्या गुरुणा बहिः ॥ 11॥
māṃtrī kriyāvatī dīkṣā kuṃḍamaṃḍalapūrvikā || maṃdamaṃdataroddeśātkartavyā guruṇā bahiḥ || 11||

Samhita : 12

Adhyaya :   15

Shloka :   11

शक्तिपातानुसारेण शिष्यो ऽनुग्रहमर्हति ॥ शैवधर्मानुसारस्य तन्मूलत्वात्समासतः ॥ 12॥
śaktipātānusāreṇa śiṣyo 'nugrahamarhati || śaivadharmānusārasya tanmūlatvātsamāsataḥ || 12||

Samhita : 12

Adhyaya :   15

Shloka :   12

यत्र शक्तिर्न पतिता तत्र शुद्धिर्न जायते ॥ न विद्या न शिवाचारो न मुक्तिर्न च सिद्धयः ॥ 13॥
yatra śaktirna patitā tatra śuddhirna jāyate || na vidyā na śivācāro na muktirna ca siddhayaḥ || 13||

Samhita : 12

Adhyaya :   15

Shloka :   13

तस्माल्लिंगानि संवीक्ष्य शक्तिपातस्य भूयसः ॥ ज्ञानेन क्रियया वाथ गुरुश्शिष्यं विशोधयेत् ॥ 14॥
tasmālliṃgāni saṃvīkṣya śaktipātasya bhūyasaḥ || jñānena kriyayā vātha guruśśiṣyaṃ viśodhayet || 14||

Samhita : 12

Adhyaya :   15

Shloka :   14

यो ऽन्यथा कुरुते मोहात्स विनश्यति दुर्मतिः ॥ तस्मात्सर्वप्रकारेण गुरुः शिष्यं परीक्षयेत् ॥ 15॥
yo 'nyathā kurute mohātsa vinaśyati durmatiḥ || tasmātsarvaprakāreṇa guruḥ śiṣyaṃ parīkṣayet || 15||

Samhita : 12

Adhyaya :   15

Shloka :   15

लक्षणं शक्तिपातस्य प्रबोधानंदसंभवः ॥ सा यस्मात्परमा शक्तिः प्रबोधानंदरूपिणी ॥ 16॥
lakṣaṇaṃ śaktipātasya prabodhānaṃdasaṃbhavaḥ || sā yasmātparamā śaktiḥ prabodhānaṃdarūpiṇī || 16||

Samhita : 12

Adhyaya :   15

Shloka :   16

आनंदबोधयोर्लिंगमंतःकरणविक्रियाः ॥ यथा स्यात्कंपरोमांचस्वरनेत्रांगविक्रियाः ॥ 17॥
ānaṃdabodhayorliṃgamaṃtaḥkaraṇavikriyāḥ || yathā syātkaṃparomāṃcasvaranetrāṃgavikriyāḥ || 17||

Samhita : 12

Adhyaya :   15

Shloka :   17

शिष्योपि लक्षणैरेभिः कुर्याद्गुरुपरीक्षणम् ॥ तत्संपर्कैः शिवार्चादौ संगतैर्वाथ तद्गतैः ॥ 18॥
śiṣyopi lakṣaṇairebhiḥ kuryādguruparīkṣaṇam || tatsaṃparkaiḥ śivārcādau saṃgatairvātha tadgataiḥ || 18||

Samhita : 12

Adhyaya :   15

Shloka :   18

शिष्यस्तु शिक्षणीयत्वाद्गुरोर्गौरवकारणात् ॥ तस्मात्सर्वप्रयत्नेन गुरोर्गौरवमाचरेत् ॥ 19॥
śiṣyastu śikṣaṇīyatvādgurorgauravakāraṇāt || tasmātsarvaprayatnena gurorgauravamācaret || 19||

Samhita : 12

Adhyaya :   15

Shloka :   19

यो गुरुस्स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ॥ गुरुर्वा शिव एवाथ विद्याकारेण संस्थितः ॥ 20॥
yo gurussa śivaḥ prokto yaḥ śivaḥ sa guruḥ smṛtaḥ || gururvā śiva evātha vidyākāreṇa saṃsthitaḥ || 20||

Samhita : 12

Adhyaya :   15

Shloka :   20

यथा शिवस्तथा विद्या यथा विद्या तथा गुरुः ॥ शिवविद्या गुरूणां च पूजया सदृशं फलम् ॥ 21॥
yathā śivastathā vidyā yathā vidyā tathā guruḥ || śivavidyā gurūṇāṃ ca pūjayā sadṛśaṃ phalam || 21||

Samhita : 12

Adhyaya :   15

Shloka :   21

सर्वदेवात्मकश्चासौ सर्वमंत्रमयो गुरुः ॥ तस्मात्सर्वप्रयत्नेन यस्याज्ञां शिरसा वहेत् ॥ 22॥
sarvadevātmakaścāsau sarvamaṃtramayo guruḥ || tasmātsarvaprayatnena yasyājñāṃ śirasā vahet || 22||

Samhita : 12

Adhyaya :   15

Shloka :   22

श्रेयो ऽर्थी यदि गुर्वाज्ञां मनसापि न लंघयेत् ॥ गुर्वाज्ञापालको यस्माज्ज्ञानसंपत्तिमश्नुते ॥ 23॥
śreyo 'rthī yadi gurvājñāṃ manasāpi na laṃghayet || gurvājñāpālako yasmājjñānasaṃpattimaśnute || 23||

Samhita : 12

Adhyaya :   15

Shloka :   23

गच्छंस्तिष्ठन्स्वपन्भुंजन्नान्यत्कर्म समाचरेत् ॥ समक्षं यदि कुर्वीत सर्वं चानुज्ञया गुरोः ॥ 24॥
gacchaṃstiṣṭhansvapanbhuṃjannānyatkarma samācaret || samakṣaṃ yadi kurvīta sarvaṃ cānujñayā guroḥ || 24||

Samhita : 12

Adhyaya :   15

Shloka :   24

गुरोर्गृहे समक्षं वा न यथेष्टासनो भवेत् ॥ गुरुर्देवो यतः साक्षात्तद्गृहं देवमन्दिरम् ॥ 25॥
gurorgṛhe samakṣaṃ vā na yatheṣṭāsano bhavet || gururdevo yataḥ sākṣāttadgṛhaṃ devamandiram || 25||

Samhita : 12

Adhyaya :   15

Shloka :   25

पापिनां च यथा संगात्तत्पापात्पतितो भवेत् ॥ यथेह वह्निसंपर्कान्मलं त्यजति कांचनम् ॥ 26॥
pāpināṃ ca yathā saṃgāttatpāpātpatito bhavet || yatheha vahnisaṃparkānmalaṃ tyajati kāṃcanam || 26||

Samhita : 12

Adhyaya :   15

Shloka :   26

तथैव गुरुसंपर्कात्पापं त्यजति मानवः ॥ यथा वह्निसमीपस्थो घृतकुम्भो विलीयते ॥ 27॥
tathaiva gurusaṃparkātpāpaṃ tyajati mānavaḥ || yathā vahnisamīpastho ghṛtakumbho vilīyate || 27||

Samhita : 12

Adhyaya :   15

Shloka :   27

तथा पापं विलीयेत ह्याचार्यस्य समीपतः ॥ यथा प्रज्वलितो वह्निः शुष्कमार्द्रं च निर्दहेत् ॥ 28॥
tathā pāpaṃ vilīyeta hyācāryasya samīpataḥ || yathā prajvalito vahniḥ śuṣkamārdraṃ ca nirdahet || 28||

Samhita : 12

Adhyaya :   15

Shloka :   28

तथायमपि संतुष्टो गुरुः पापं क्षणाद्दहेत् ॥ मनसा कर्मणा वाचा गुरोः क्रोधं न कारयेत् ॥ 29॥
tathāyamapi saṃtuṣṭo guruḥ pāpaṃ kṣaṇāddahet || manasā karmaṇā vācā guroḥ krodhaṃ na kārayet || 29||

Samhita : 12

Adhyaya :   15

Shloka :   29

तस्य क्रोधेन दह्यंते ह्यायुःश्रीज्ञानसत्क्रियाः ॥ तत्क्रोधकारिणो ये स्युस्तेषां यज्ञाश्च निष्फलाः ॥ 30॥
tasya krodhena dahyaṃte hyāyuḥśrījñānasatkriyāḥ || tatkrodhakāriṇo ye syusteṣāṃ yajñāśca niṣphalāḥ || 30||

Samhita : 12

Adhyaya :   15

Shloka :   30

यमश्च नियमाश्चैव नात्र कार्या विचारणा ॥ गुरोर्विरुद्धं यद्वाक्यं न वदेज्जातुचिन्नरः ॥ 31॥
yamaśca niyamāścaiva nātra kāryā vicāraṇā || gurorviruddhaṃ yadvākyaṃ na vadejjātucinnaraḥ || 31||

Samhita : 12

Adhyaya :   15

Shloka :   31

वदेद्यदि महामोहाद्रौरवं नरकं व्रजेत् ॥ मनसा कर्मणा वाचा गुरुमुद्दिश्य यत्नतः ॥ 32॥
vadedyadi mahāmohādrauravaṃ narakaṃ vrajet || manasā karmaṇā vācā gurumuddiśya yatnataḥ || 32||

Samhita : 12

Adhyaya :   15

Shloka :   32

श्रेयोर्थी चेन्नरो धीमान्न मिथ्याचारमाचरेत् ॥ गुरोर्हितं प्रियं कुर्यादादिष्टो वा न वा सदा ॥ 33॥
śreyorthī cennaro dhīmānna mithyācāramācaret || gurorhitaṃ priyaṃ kuryādādiṣṭo vā na vā sadā || 33||

Samhita : 12

Adhyaya :   15

Shloka :   33

असमक्षं समक्षं वा तस्य कार्यं समाचरेत् ॥ इत्थमाचारवान्भक्तो नित्यमुद्युक्तमानसः ॥ 34॥
asamakṣaṃ samakṣaṃ vā tasya kāryaṃ samācaret || itthamācāravānbhakto nityamudyuktamānasaḥ || 34||

Samhita : 12

Adhyaya :   15

Shloka :   34

गुरुप्रियकरः शिष्यः शैवधर्मांस्ततो ऽर्हति ॥ गुरुश्चेद्गुणवान्प्राज्ञः परमानंदभासकः ॥ 35॥
gurupriyakaraḥ śiṣyaḥ śaivadharmāṃstato 'rhati || guruścedguṇavānprājñaḥ paramānaṃdabhāsakaḥ || 35||

Samhita : 12

Adhyaya :   15

Shloka :   35

तत्त्वविच्छिवसंसक्तो मुक्तिदो न तु चापरः ॥ संवित्संजननं तत्त्वं परमानंदसंभवम् ॥ 36॥
tattvavicchivasaṃsakto muktido na tu cāparaḥ || saṃvitsaṃjananaṃ tattvaṃ paramānaṃdasaṃbhavam || 36||

Samhita : 12

Adhyaya :   15

Shloka :   36

तत्तत्त्वं विदितं येन स एवानंददर्शकः ॥ न पुनर्नाममात्रेण संविदारहितस्तु यः ॥ 37॥
tattattvaṃ viditaṃ yena sa evānaṃdadarśakaḥ || na punarnāmamātreṇa saṃvidārahitastu yaḥ || 37||

Samhita : 12

Adhyaya :   15

Shloka :   37

अन्योन्यं तारयेन्नौका किं शिला तारयेच्छिलाम् ॥ एतस्या नाममात्रेण मुक्तिर्वै नाममात्रिका ॥ 38॥
anyonyaṃ tārayennaukā kiṃ śilā tārayecchilām || etasyā nāmamātreṇa muktirvai nāmamātrikā || 38||

Samhita : 12

Adhyaya :   15

Shloka :   38

यैः पुनर्विदितं तत्त्वं ते मुक्ता मोचयन्त्यपि ॥ तत्त्वहीने कुतो बोधः कुतो ह्यात्मपरिग्रहः ॥ 39॥
yaiḥ punarviditaṃ tattvaṃ te muktā mocayantyapi || tattvahīne kuto bodhaḥ kuto hyātmaparigrahaḥ || 39||

Samhita : 12

Adhyaya :   15

Shloka :   39

परिग्रहविनिर्मुक्तः पशुरित्यभिधीयते ॥ पशुभिः प्रेरितश्चापि पशुत्वं नातिवर्तते ॥ 40॥
parigrahavinirmuktaḥ paśurityabhidhīyate || paśubhiḥ preritaścāpi paśutvaṃ nātivartate || 40||

Samhita : 12

Adhyaya :   15

Shloka :   40

तस्मात्तत्त्वविदेवेह मुक्तो मोचक इष्यते ॥ सर्वलक्षणसंयुक्तः सर्वशास्त्रविदप्ययम् ॥ 41॥
tasmāttattvavideveha mukto mocaka iṣyate || sarvalakṣaṇasaṃyuktaḥ sarvaśāstravidapyayam || 41||

Samhita : 12

Adhyaya :   15

Shloka :   41

सर्वोपायविधिज्ञो ऽपि तत्त्वहीनस्तु निष्फलः ॥ यस्यानुभवपर्यंता बुद्धिस्तत्त्वे प्रवर्तते ॥ 42॥
sarvopāyavidhijño 'pi tattvahīnastu niṣphalaḥ || yasyānubhavaparyaṃtā buddhistattve pravartate || 42||

Samhita : 12

Adhyaya :   15

Shloka :   42

तस्यावलोकनाद्यैश्च परानन्दो ऽभिजायते ॥ तस्माद्यस्यैव संपर्कात्प्रबोधानंदसंभवः ॥ 43॥
tasyāvalokanādyaiśca parānando 'bhijāyate || tasmādyasyaiva saṃparkātprabodhānaṃdasaṃbhavaḥ || 43||

Samhita : 12

Adhyaya :   15

Shloka :   43

गुरुं तमेव वृणुयान्नापरं मतिमान्नरः ॥ स शिष्यैर्विनयाचारचतुरैरुचितो गुरुः ॥ 44॥
guruṃ tameva vṛṇuyānnāparaṃ matimānnaraḥ || sa śiṣyairvinayācāracaturairucito guruḥ || 44||

Samhita : 12

Adhyaya :   15

Shloka :   44

यावद्विज्ञायते तावत्सेवनीयो मुमुक्षुभिः ॥ ज्ञाते तस्मिन्स्थिरा भक्तिर्यावत्तत्त्वं समाश्रयेत् ॥ 45॥
yāvadvijñāyate tāvatsevanīyo mumukṣubhiḥ || jñāte tasminsthirā bhaktiryāvattattvaṃ samāśrayet || 45||

Samhita : 12

Adhyaya :   15

Shloka :   45

न तु तत्त्वं त्यजेज्जातु नोपेक्षेत कथंचन ॥ यत्रानंदः प्रबोधो वा नाल्पमप्युपलभ्यते ॥ 46॥
na tu tattvaṃ tyajejjātu nopekṣeta kathaṃcana || yatrānaṃdaḥ prabodho vā nālpamapyupalabhyate || 46||

Samhita : 12

Adhyaya :   15

Shloka :   46

वत्सरादपि शिष्येण सो ऽन्यं गुरुमुपाश्रयेत् ॥ गुरुमन्यं प्रपन्ने ऽपि नावमन्येत पौर्विकम् ॥ 47॥
vatsarādapi śiṣyeṇa so 'nyaṃ gurumupāśrayet || gurumanyaṃ prapanne 'pi nāvamanyeta paurvikam || 47||

Samhita : 12

Adhyaya :   15

Shloka :   47

गुरोर्भ्रात्ःंस्तथा पुत्रान्बोधकान्प्रेरकानपि ॥ तत्रादावुपसंगम्य ब्राह्मणं वेदपारगम् ॥ 47॥
gurorbhrātḥṃstathā putrānbodhakānprerakānapi || tatrādāvupasaṃgamya brāhmaṇaṃ vedapāragam || 47||

Samhita : 12

Adhyaya :   15

Shloka :   48

गुरुमाराधयेत्प्राज्ञं शुभगं प्रियदर्शनम् ॥ सर्वाभयप्रदातारं करुणाक्रांतमानसम् ॥ 48॥
gurumārādhayetprājñaṃ śubhagaṃ priyadarśanam || sarvābhayapradātāraṃ karuṇākrāṃtamānasam || 48||

Samhita : 12

Adhyaya :   15

Shloka :   49

तोषयेत्तं प्रयत्नेन मनसा कर्मणा गिरा ॥ तावदाराधयेच्छिष्यः प्रसन्नोसौ भवेद्यथा ॥ 49॥
toṣayettaṃ prayatnena manasā karmaṇā girā || tāvadārādhayecchiṣyaḥ prasannosau bhavedyathā || 49||

Samhita : 12

Adhyaya :   15

Shloka :   50

तस्मिन्प्रसन्ने शिष्यस्य सद्यः पापक्षयो भवेत् ॥ तस्माद्धनानि रत्नानि क्षेत्राणि च गृहाणि च ॥ 50॥
tasminprasanne śiṣyasya sadyaḥ pāpakṣayo bhavet || tasmāddhanāni ratnāni kṣetrāṇi ca gṛhāṇi ca || 50||

Samhita : 12

Adhyaya :   15

Shloka :   51

भूषणानि च वासांसि यानशय्यासनानि च ॥ एतानि गुरवे दद्याद्भक्त्या वित्तानुसारतः ॥ 51॥
bhūṣaṇāni ca vāsāṃsi yānaśayyāsanāni ca || etāni gurave dadyādbhaktyā vittānusārataḥ || 51||

Samhita : 12

Adhyaya :   15

Shloka :   52

वित्तशाठ्यं न कुर्वीत यदीच्छेत्परमां गतिम् ॥ स एव जनको माता भर्ता बन्धुर्धनं सुखम् ॥ 52॥
vittaśāṭhyaṃ na kurvīta yadīcchetparamāṃ gatim || sa eva janako mātā bhartā bandhurdhanaṃ sukham || 52||

Samhita : 12

Adhyaya :   15

Shloka :   53

सखा मित्रं च यत्तस्मात्सर्वं तस्मै निवेदयेत् ॥ निवेद्य पश्चात्स्वात्मानं सान्वयं सपरिग्रहम् ॥ 53॥
sakhā mitraṃ ca yattasmātsarvaṃ tasmai nivedayet || nivedya paścātsvātmānaṃ sānvayaṃ saparigraham || 53||

Samhita : 12

Adhyaya :   15

Shloka :   54

समर्प्य सोदकं तस्मै नित्यं तद्वशगो भवेत् ॥ यदा शिवाय स्वात्मानं दत्तवान् देशिकात्मने ॥ 54॥
samarpya sodakaṃ tasmai nityaṃ tadvaśago bhavet || yadā śivāya svātmānaṃ dattavān deśikātmane || 54||

Samhita : 12

Adhyaya :   15

Shloka :   55

तदा शैवो भवेद्देही न ततो ऽस्ति पुनर्भवः ॥ गुरुश्च स्वाश्रितं शिष्यं वर्षमेकं परीक्षयेत् ॥ 55॥
tadā śaivo bhaveddehī na tato 'sti punarbhavaḥ || guruśca svāśritaṃ śiṣyaṃ varṣamekaṃ parīkṣayet || 55||

Samhita : 12

Adhyaya :   15

Shloka :   56

ब्राह्मणं क्षत्रियं वैश्यं द्विवर्षं च त्रिवर्षकम् ॥ प्राणद्रव्यप्रदानाद्यैरादेशैश्च समासमैः ॥ 56॥
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ dvivarṣaṃ ca trivarṣakam || prāṇadravyapradānādyairādeśaiśca samāsamaiḥ || 56||

Samhita : 12

Adhyaya :   15

Shloka :   57

उत्तमांश्चाधमे कृत्वा नीचानुत्तमकर्मणि ॥ आक्रुष्टास्ताडिता वापि ये विषादं न यान्त्यपि ॥ 57॥
uttamāṃścādhame kṛtvā nīcānuttamakarmaṇi || ākruṣṭāstāḍitā vāpi ye viṣādaṃ na yāntyapi || 57||

Samhita : 12

Adhyaya :   15

Shloka :   58

ते योग्याः संयताः शुद्धाः शिवसंस्कारकर्मणि ॥ अहिंसका दयावंतो नित्यमुद्युक्तचेतसः ॥ 58॥
te yogyāḥ saṃyatāḥ śuddhāḥ śivasaṃskārakarmaṇi || ahiṃsakā dayāvaṃto nityamudyuktacetasaḥ || 58||

Samhita : 12

Adhyaya :   15

Shloka :   59

अमानिनो बुद्धिमंतस्त्यक्तस्पर्धाः प्रियंवदाः ॥ ऋजवो मृदवः स्वच्छा विनीताः स्थिरचेतसः ॥ 59॥
amānino buddhimaṃtastyaktaspardhāḥ priyaṃvadāḥ || ṛjavo mṛdavaḥ svacchā vinītāḥ sthiracetasaḥ || 59||

Samhita : 12

Adhyaya :   15

Shloka :   60

शौचाचारसमायुक्ताः शिवभक्ता द्विजातयः ॥ एवं वृत्तसमोपेता वाङ्मनःकायकर्मभिः ॥ 60॥
śaucācārasamāyuktāḥ śivabhaktā dvijātayaḥ || evaṃ vṛttasamopetā vāṅmanaḥkāyakarmabhiḥ || 60||

Samhita : 12

Adhyaya :   15

Shloka :   61

शोध्या बोध्या यथान्यायमिति शास्त्रेषु निश्चयः ॥ नाधिकारः स्वतो नार्याः शिवसंस्कारकर्मणि ॥ 61॥
śodhyā bodhyā yathānyāyamiti śāstreṣu niścayaḥ || nādhikāraḥ svato nāryāḥ śivasaṃskārakarmaṇi || 61||

Samhita : 12

Adhyaya :   15

Shloka :   62

नियोगाद्भर्तुरस्त्येव भक्तियुक्ता यदीश्वरे ॥ तथैव भर्तृहीनाया पुत्रादेरभ्यनुज्ञया ॥ 62॥
niyogādbharturastyeva bhaktiyuktā yadīśvare || tathaiva bhartṛhīnāyā putrāderabhyanujñayā || 62||

Samhita : 12

Adhyaya :   15

Shloka :   63

अधिकारो भवत्येव कन्यायाः पितुराज्ञया ॥ शूद्राणां मर्त्यजातीनां पतितानां विशेषतः ॥ 63॥
adhikāro bhavatyeva kanyāyāḥ piturājñayā || śūdrāṇāṃ martyajātīnāṃ patitānāṃ viśeṣataḥ || 63||

Samhita : 12

Adhyaya :   15

Shloka :   64

तथा संकरजातीनां नाध्वशुद्धिर्विधीयते ॥ तैप्यकृत्रिमभावश्चेच्छिवे परमकारणे ॥ 64॥
tathā saṃkarajātīnāṃ nādhvaśuddhirvidhīyate || taipyakṛtrimabhāvaścecchive paramakāraṇe || 64||

Samhita : 12

Adhyaya :   15

Shloka :   65

पादोदकप्रदानाद्यैः कुर्युः पापविशोधनम् ॥ अत्रानुलोमजाता ये युक्ता एव द्विजातिषु ॥ 65॥
pādodakapradānādyaiḥ kuryuḥ pāpaviśodhanam || atrānulomajātā ye yuktā eva dvijātiṣu || 65||

Samhita : 12

Adhyaya :   15

Shloka :   66

तेषामध्वविशुद्ध्यादि कुर्यान्मातृकुलोचितम् ॥ या तु कन्या स्वपित्राद्यैश्शिवधर्मे नियोजिता ॥ 66॥
teṣāmadhvaviśuddhyādi kuryānmātṛkulocitam || yā tu kanyā svapitrādyaiśśivadharme niyojitā || 66||

Samhita : 12

Adhyaya :   15

Shloka :   67

सा भक्ताय प्रदातव्या नापराय विरोधिने ॥ दत्ता चेत्प्रतिकूलाय प्रमादाद्बोधयेत्पतिम् ॥ 67॥
sā bhaktāya pradātavyā nāparāya virodhine || dattā cetpratikūlāya pramādādbodhayetpatim || 67||

Samhita : 12

Adhyaya :   15

Shloka :   68

अशक्ता तं परित्यज्य मनसा धर्ममाचरेत् ॥ यथा मुनिवरं त्यक्त्वा पतिमत्रिं पतिव्रता ॥ 68॥
aśaktā taṃ parityajya manasā dharmamācaret || yathā munivaraṃ tyaktvā patimatriṃ pativratā || 68||

Samhita : 12

Adhyaya :   15

Shloka :   69

कृतकृत्या ऽभवत्पूर्वं तपसाराध्य शङ्करम् ॥ यथा नारायणं देवं तपसाराध्य पांडवान् ॥ 69॥
kṛtakṛtyā 'bhavatpūrvaṃ tapasārādhya śaṅkaram || yathā nārāyaṇaṃ devaṃ tapasārādhya pāṃḍavān || 69||

Samhita : 12

Adhyaya :   15

Shloka :   70

पतींल्लब्धवती धर्मे गुरुभिर्न नियोजिता ॥ अस्वातन्त्र्यकृतो दोषो नेहास्ति परमार्थतः ॥ 70॥
patīṃllabdhavatī dharme gurubhirna niyojitā || asvātantryakṛto doṣo nehāsti paramārthataḥ || 70||

Samhita : 12

Adhyaya :   15

Shloka :   71

शिवधर्मे नियुक्तायाश्शिवशासनगौरवात् ॥ बहुनात्र किमुक्तेन यो ऽपि को ऽपि शिवाश्रयः ॥ 71॥
śivadharme niyuktāyāśśivaśāsanagauravāt || bahunātra kimuktena yo 'pi ko 'pi śivāśrayaḥ || 71||

Samhita : 12

Adhyaya :   15

Shloka :   72

संस्कार्यो गुर्वधीनश्चेत्संस्क्रिया न प्रभिद्यते ॥ गुरोरालोकनादेव स्पर्शात्संभाषणादपि ॥ 72॥
saṃskāryo gurvadhīnaścetsaṃskriyā na prabhidyate || gurorālokanādeva sparśātsaṃbhāṣaṇādapi || 72||

Samhita : 12

Adhyaya :   15

Shloka :   73

यस्य संजायते प्रज्ञा तस्य नास्ति पराजयः ॥ मनसा यस्तु संस्कारः क्रियते योगवर्त्मना ॥ 73॥
yasya saṃjāyate prajñā tasya nāsti parājayaḥ || manasā yastu saṃskāraḥ kriyate yogavartmanā || 73||

Samhita : 12

Adhyaya :   15

Shloka :   74

स नेह कथितो गुह्यो गुरुवक्त्रैकगोचरः ॥ क्रियावान्यस्तु संस्कारः कुंडमंडपपूर्वकः ॥ स वक्ष्यते समासेन तस्य शक्यो न विस्तरः ॥ 74॥
sa neha kathito guhyo guruvaktraikagocaraḥ || kriyāvānyastu saṃskāraḥ kuṃḍamaṃḍapapūrvakaḥ || sa vakṣyate samāsena tasya śakyo na vistaraḥ || 74||

Samhita : 12

Adhyaya :   15

Shloka :   75

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यं नाम पञ्चदशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe dīkṣāvidhāne gurumāhātmyaṃ nāma pañcadaśo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   15

Shloka :   76

श्रीकृष्ण उवाच॥
भगवान्मंत्रमाहात्म्यं भवता कथितं प्रभो ॥ तत्प्रयोगविधानं च साक्षाच्छ्रुतिसमं यथा ॥ 1॥
bhagavānmaṃtramāhātmyaṃ bhavatā kathitaṃ prabho || tatprayogavidhānaṃ ca sākṣācchrutisamaṃ yathā || 1||

Samhita : 12

Adhyaya :   15

Shloka :   1

इदानीं श्रोतुमिच्छामि शिवसंस्कारमुत्तमम् ॥ मंत्रसंग्रहणे किंचित्सूचितन्न तु विस्मृतम् ॥ 2॥
idānīṃ śrotumicchāmi śivasaṃskāramuttamam || maṃtrasaṃgrahaṇe kiṃcitsūcitanna tu vismṛtam || 2||

Samhita : 12

Adhyaya :   15

Shloka :   2

उपमन्युरुवाच॥
हन्त ते कथयिष्यामि सर्वपापविशोधनम् ॥ संस्कारं परमं पुण्यं शिवेन पतिभाषितम् ॥ 3॥
hanta te kathayiṣyāmi sarvapāpaviśodhanam || saṃskāraṃ paramaṃ puṇyaṃ śivena patibhāṣitam || 3||

Samhita : 12

Adhyaya :   15

Shloka :   3

सम्यक्कृताधिकारः स्यात्पूजादिषु नरो यतः ॥ संस्कारः कथ्यते तेन षडध्वपरिशोधनम् ॥ 4॥
samyakkṛtādhikāraḥ syātpūjādiṣu naro yataḥ || saṃskāraḥ kathyate tena ṣaḍadhvapariśodhanam || 4||

Samhita : 12

Adhyaya :   15

Shloka :   4

दीयते येन विज्ञानं क्षीयते पाशबंधनम् ॥ तस्मात्संस्कार एवायं दीक्षेत्यपि च कथ्यते ॥ 5॥
dīyate yena vijñānaṃ kṣīyate pāśabaṃdhanam || tasmātsaṃskāra evāyaṃ dīkṣetyapi ca kathyate || 5||

Samhita : 12

Adhyaya :   15

Shloka :   5

शांभवी चैव शाक्ती च मांत्री चैव शिवागमे ॥ दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना ॥ 6॥
śāṃbhavī caiva śāktī ca māṃtrī caiva śivāgame || dīkṣopadiśyate tredhā śivena paramātmanā || 6||

Samhita : 12

Adhyaya :   15

Shloka :   6

गुरोरालोकमात्रेण स्पर्शात्संभाषणादपि ॥ सद्यस्संज्ञा भवेज्जंतोः पाशोपक्षयकारिणी ॥ 7॥
gurorālokamātreṇa sparśātsaṃbhāṣaṇādapi || sadyassaṃjñā bhavejjaṃtoḥ pāśopakṣayakāriṇī || 7||

Samhita : 12

Adhyaya :   15

Shloka :   7

सा दीक्षा शांभवी प्रोक्ता सा पुनर्भिद्यते द्विधा ॥ तीव्रा तीव्रतरा चेति पाशो पक्षयभेदतः ॥ 8॥
sā dīkṣā śāṃbhavī proktā sā punarbhidyate dvidhā || tīvrā tīvratarā ceti pāśo pakṣayabhedataḥ || 8||

Samhita : 12

Adhyaya :   15

Shloka :   8

यया स्यान्निर्वृतिः सद्यस्सैव तीव्रतरा मता ॥ तीव्रा तु जीवतोत्यंतं पुंसः पापविशोधिका ॥ 9॥
yayā syānnirvṛtiḥ sadyassaiva tīvratarā matā || tīvrā tu jīvatotyaṃtaṃ puṃsaḥ pāpaviśodhikā || 9||

Samhita : 12

Adhyaya :   15

Shloka :   9

शक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु ॥ गुरुणा योगमार्गेण क्रियते ज्ञानचक्षुषा ॥ 10॥
śaktī jñānavatī dīkṣā śiṣyadehaṃ praviśya tu || guruṇā yogamārgeṇa kriyate jñānacakṣuṣā || 10||

Samhita : 12

Adhyaya :   15

Shloka :   10

मांत्री क्रियावती दीक्षा कुंडमंडलपूर्विका ॥ मंदमंदतरोद्देशात्कर्तव्या गुरुणा बहिः ॥ 11॥
māṃtrī kriyāvatī dīkṣā kuṃḍamaṃḍalapūrvikā || maṃdamaṃdataroddeśātkartavyā guruṇā bahiḥ || 11||

Samhita : 12

Adhyaya :   15

Shloka :   11

शक्तिपातानुसारेण शिष्यो ऽनुग्रहमर्हति ॥ शैवधर्मानुसारस्य तन्मूलत्वात्समासतः ॥ 12॥
śaktipātānusāreṇa śiṣyo 'nugrahamarhati || śaivadharmānusārasya tanmūlatvātsamāsataḥ || 12||

Samhita : 12

Adhyaya :   15

Shloka :   12

यत्र शक्तिर्न पतिता तत्र शुद्धिर्न जायते ॥ न विद्या न शिवाचारो न मुक्तिर्न च सिद्धयः ॥ 13॥
yatra śaktirna patitā tatra śuddhirna jāyate || na vidyā na śivācāro na muktirna ca siddhayaḥ || 13||

Samhita : 12

Adhyaya :   15

Shloka :   13

तस्माल्लिंगानि संवीक्ष्य शक्तिपातस्य भूयसः ॥ ज्ञानेन क्रियया वाथ गुरुश्शिष्यं विशोधयेत् ॥ 14॥
tasmālliṃgāni saṃvīkṣya śaktipātasya bhūyasaḥ || jñānena kriyayā vātha guruśśiṣyaṃ viśodhayet || 14||

Samhita : 12

Adhyaya :   15

Shloka :   14

यो ऽन्यथा कुरुते मोहात्स विनश्यति दुर्मतिः ॥ तस्मात्सर्वप्रकारेण गुरुः शिष्यं परीक्षयेत् ॥ 15॥
yo 'nyathā kurute mohātsa vinaśyati durmatiḥ || tasmātsarvaprakāreṇa guruḥ śiṣyaṃ parīkṣayet || 15||

Samhita : 12

Adhyaya :   15

Shloka :   15

लक्षणं शक्तिपातस्य प्रबोधानंदसंभवः ॥ सा यस्मात्परमा शक्तिः प्रबोधानंदरूपिणी ॥ 16॥
lakṣaṇaṃ śaktipātasya prabodhānaṃdasaṃbhavaḥ || sā yasmātparamā śaktiḥ prabodhānaṃdarūpiṇī || 16||

Samhita : 12

Adhyaya :   15

Shloka :   16

आनंदबोधयोर्लिंगमंतःकरणविक्रियाः ॥ यथा स्यात्कंपरोमांचस्वरनेत्रांगविक्रियाः ॥ 17॥
ānaṃdabodhayorliṃgamaṃtaḥkaraṇavikriyāḥ || yathā syātkaṃparomāṃcasvaranetrāṃgavikriyāḥ || 17||

Samhita : 12

Adhyaya :   15

Shloka :   17

शिष्योपि लक्षणैरेभिः कुर्याद्गुरुपरीक्षणम् ॥ तत्संपर्कैः शिवार्चादौ संगतैर्वाथ तद्गतैः ॥ 18॥
śiṣyopi lakṣaṇairebhiḥ kuryādguruparīkṣaṇam || tatsaṃparkaiḥ śivārcādau saṃgatairvātha tadgataiḥ || 18||

Samhita : 12

Adhyaya :   15

Shloka :   18

शिष्यस्तु शिक्षणीयत्वाद्गुरोर्गौरवकारणात् ॥ तस्मात्सर्वप्रयत्नेन गुरोर्गौरवमाचरेत् ॥ 19॥
śiṣyastu śikṣaṇīyatvādgurorgauravakāraṇāt || tasmātsarvaprayatnena gurorgauravamācaret || 19||

Samhita : 12

Adhyaya :   15

Shloka :   19

यो गुरुस्स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ॥ गुरुर्वा शिव एवाथ विद्याकारेण संस्थितः ॥ 20॥
yo gurussa śivaḥ prokto yaḥ śivaḥ sa guruḥ smṛtaḥ || gururvā śiva evātha vidyākāreṇa saṃsthitaḥ || 20||

Samhita : 12

Adhyaya :   15

Shloka :   20

यथा शिवस्तथा विद्या यथा विद्या तथा गुरुः ॥ शिवविद्या गुरूणां च पूजया सदृशं फलम् ॥ 21॥
yathā śivastathā vidyā yathā vidyā tathā guruḥ || śivavidyā gurūṇāṃ ca pūjayā sadṛśaṃ phalam || 21||

Samhita : 12

Adhyaya :   15

Shloka :   21

सर्वदेवात्मकश्चासौ सर्वमंत्रमयो गुरुः ॥ तस्मात्सर्वप्रयत्नेन यस्याज्ञां शिरसा वहेत् ॥ 22॥
sarvadevātmakaścāsau sarvamaṃtramayo guruḥ || tasmātsarvaprayatnena yasyājñāṃ śirasā vahet || 22||

Samhita : 12

Adhyaya :   15

Shloka :   22

श्रेयो ऽर्थी यदि गुर्वाज्ञां मनसापि न लंघयेत् ॥ गुर्वाज्ञापालको यस्माज्ज्ञानसंपत्तिमश्नुते ॥ 23॥
śreyo 'rthī yadi gurvājñāṃ manasāpi na laṃghayet || gurvājñāpālako yasmājjñānasaṃpattimaśnute || 23||

Samhita : 12

Adhyaya :   15

Shloka :   23

गच्छंस्तिष्ठन्स्वपन्भुंजन्नान्यत्कर्म समाचरेत् ॥ समक्षं यदि कुर्वीत सर्वं चानुज्ञया गुरोः ॥ 24॥
gacchaṃstiṣṭhansvapanbhuṃjannānyatkarma samācaret || samakṣaṃ yadi kurvīta sarvaṃ cānujñayā guroḥ || 24||

Samhita : 12

Adhyaya :   15

Shloka :   24

गुरोर्गृहे समक्षं वा न यथेष्टासनो भवेत् ॥ गुरुर्देवो यतः साक्षात्तद्गृहं देवमन्दिरम् ॥ 25॥
gurorgṛhe samakṣaṃ vā na yatheṣṭāsano bhavet || gururdevo yataḥ sākṣāttadgṛhaṃ devamandiram || 25||

Samhita : 12

Adhyaya :   15

Shloka :   25

पापिनां च यथा संगात्तत्पापात्पतितो भवेत् ॥ यथेह वह्निसंपर्कान्मलं त्यजति कांचनम् ॥ 26॥
pāpināṃ ca yathā saṃgāttatpāpātpatito bhavet || yatheha vahnisaṃparkānmalaṃ tyajati kāṃcanam || 26||

Samhita : 12

Adhyaya :   15

Shloka :   26

तथैव गुरुसंपर्कात्पापं त्यजति मानवः ॥ यथा वह्निसमीपस्थो घृतकुम्भो विलीयते ॥ 27॥
tathaiva gurusaṃparkātpāpaṃ tyajati mānavaḥ || yathā vahnisamīpastho ghṛtakumbho vilīyate || 27||

Samhita : 12

Adhyaya :   15

Shloka :   27

तथा पापं विलीयेत ह्याचार्यस्य समीपतः ॥ यथा प्रज्वलितो वह्निः शुष्कमार्द्रं च निर्दहेत् ॥ 28॥
tathā pāpaṃ vilīyeta hyācāryasya samīpataḥ || yathā prajvalito vahniḥ śuṣkamārdraṃ ca nirdahet || 28||

Samhita : 12

Adhyaya :   15

Shloka :   28

तथायमपि संतुष्टो गुरुः पापं क्षणाद्दहेत् ॥ मनसा कर्मणा वाचा गुरोः क्रोधं न कारयेत् ॥ 29॥
tathāyamapi saṃtuṣṭo guruḥ pāpaṃ kṣaṇāddahet || manasā karmaṇā vācā guroḥ krodhaṃ na kārayet || 29||

Samhita : 12

Adhyaya :   15

Shloka :   29

तस्य क्रोधेन दह्यंते ह्यायुःश्रीज्ञानसत्क्रियाः ॥ तत्क्रोधकारिणो ये स्युस्तेषां यज्ञाश्च निष्फलाः ॥ 30॥
tasya krodhena dahyaṃte hyāyuḥśrījñānasatkriyāḥ || tatkrodhakāriṇo ye syusteṣāṃ yajñāśca niṣphalāḥ || 30||

Samhita : 12

Adhyaya :   15

Shloka :   30

यमश्च नियमाश्चैव नात्र कार्या विचारणा ॥ गुरोर्विरुद्धं यद्वाक्यं न वदेज्जातुचिन्नरः ॥ 31॥
yamaśca niyamāścaiva nātra kāryā vicāraṇā || gurorviruddhaṃ yadvākyaṃ na vadejjātucinnaraḥ || 31||

Samhita : 12

Adhyaya :   15

Shloka :   31

वदेद्यदि महामोहाद्रौरवं नरकं व्रजेत् ॥ मनसा कर्मणा वाचा गुरुमुद्दिश्य यत्नतः ॥ 32॥
vadedyadi mahāmohādrauravaṃ narakaṃ vrajet || manasā karmaṇā vācā gurumuddiśya yatnataḥ || 32||

Samhita : 12

Adhyaya :   15

Shloka :   32

श्रेयोर्थी चेन्नरो धीमान्न मिथ्याचारमाचरेत् ॥ गुरोर्हितं प्रियं कुर्यादादिष्टो वा न वा सदा ॥ 33॥
śreyorthī cennaro dhīmānna mithyācāramācaret || gurorhitaṃ priyaṃ kuryādādiṣṭo vā na vā sadā || 33||

Samhita : 12

Adhyaya :   15

Shloka :   33

असमक्षं समक्षं वा तस्य कार्यं समाचरेत् ॥ इत्थमाचारवान्भक्तो नित्यमुद्युक्तमानसः ॥ 34॥
asamakṣaṃ samakṣaṃ vā tasya kāryaṃ samācaret || itthamācāravānbhakto nityamudyuktamānasaḥ || 34||

Samhita : 12

Adhyaya :   15

Shloka :   34

गुरुप्रियकरः शिष्यः शैवधर्मांस्ततो ऽर्हति ॥ गुरुश्चेद्गुणवान्प्राज्ञः परमानंदभासकः ॥ 35॥
gurupriyakaraḥ śiṣyaḥ śaivadharmāṃstato 'rhati || guruścedguṇavānprājñaḥ paramānaṃdabhāsakaḥ || 35||

Samhita : 12

Adhyaya :   15

Shloka :   35

तत्त्वविच्छिवसंसक्तो मुक्तिदो न तु चापरः ॥ संवित्संजननं तत्त्वं परमानंदसंभवम् ॥ 36॥
tattvavicchivasaṃsakto muktido na tu cāparaḥ || saṃvitsaṃjananaṃ tattvaṃ paramānaṃdasaṃbhavam || 36||

Samhita : 12

Adhyaya :   15

Shloka :   36

तत्तत्त्वं विदितं येन स एवानंददर्शकः ॥ न पुनर्नाममात्रेण संविदारहितस्तु यः ॥ 37॥
tattattvaṃ viditaṃ yena sa evānaṃdadarśakaḥ || na punarnāmamātreṇa saṃvidārahitastu yaḥ || 37||

Samhita : 12

Adhyaya :   15

Shloka :   37

अन्योन्यं तारयेन्नौका किं शिला तारयेच्छिलाम् ॥ एतस्या नाममात्रेण मुक्तिर्वै नाममात्रिका ॥ 38॥
anyonyaṃ tārayennaukā kiṃ śilā tārayecchilām || etasyā nāmamātreṇa muktirvai nāmamātrikā || 38||

Samhita : 12

Adhyaya :   15

Shloka :   38

यैः पुनर्विदितं तत्त्वं ते मुक्ता मोचयन्त्यपि ॥ तत्त्वहीने कुतो बोधः कुतो ह्यात्मपरिग्रहः ॥ 39॥
yaiḥ punarviditaṃ tattvaṃ te muktā mocayantyapi || tattvahīne kuto bodhaḥ kuto hyātmaparigrahaḥ || 39||

Samhita : 12

Adhyaya :   15

Shloka :   39

परिग्रहविनिर्मुक्तः पशुरित्यभिधीयते ॥ पशुभिः प्रेरितश्चापि पशुत्वं नातिवर्तते ॥ 40॥
parigrahavinirmuktaḥ paśurityabhidhīyate || paśubhiḥ preritaścāpi paśutvaṃ nātivartate || 40||

Samhita : 12

Adhyaya :   15

Shloka :   40

तस्मात्तत्त्वविदेवेह मुक्तो मोचक इष्यते ॥ सर्वलक्षणसंयुक्तः सर्वशास्त्रविदप्ययम् ॥ 41॥
tasmāttattvavideveha mukto mocaka iṣyate || sarvalakṣaṇasaṃyuktaḥ sarvaśāstravidapyayam || 41||

Samhita : 12

Adhyaya :   15

Shloka :   41

सर्वोपायविधिज्ञो ऽपि तत्त्वहीनस्तु निष्फलः ॥ यस्यानुभवपर्यंता बुद्धिस्तत्त्वे प्रवर्तते ॥ 42॥
sarvopāyavidhijño 'pi tattvahīnastu niṣphalaḥ || yasyānubhavaparyaṃtā buddhistattve pravartate || 42||

Samhita : 12

Adhyaya :   15

Shloka :   42

तस्यावलोकनाद्यैश्च परानन्दो ऽभिजायते ॥ तस्माद्यस्यैव संपर्कात्प्रबोधानंदसंभवः ॥ 43॥
tasyāvalokanādyaiśca parānando 'bhijāyate || tasmādyasyaiva saṃparkātprabodhānaṃdasaṃbhavaḥ || 43||

Samhita : 12

Adhyaya :   15

Shloka :   43

गुरुं तमेव वृणुयान्नापरं मतिमान्नरः ॥ स शिष्यैर्विनयाचारचतुरैरुचितो गुरुः ॥ 44॥
guruṃ tameva vṛṇuyānnāparaṃ matimānnaraḥ || sa śiṣyairvinayācāracaturairucito guruḥ || 44||

Samhita : 12

Adhyaya :   15

Shloka :   44

यावद्विज्ञायते तावत्सेवनीयो मुमुक्षुभिः ॥ ज्ञाते तस्मिन्स्थिरा भक्तिर्यावत्तत्त्वं समाश्रयेत् ॥ 45॥
yāvadvijñāyate tāvatsevanīyo mumukṣubhiḥ || jñāte tasminsthirā bhaktiryāvattattvaṃ samāśrayet || 45||

Samhita : 12

Adhyaya :   15

Shloka :   45

न तु तत्त्वं त्यजेज्जातु नोपेक्षेत कथंचन ॥ यत्रानंदः प्रबोधो वा नाल्पमप्युपलभ्यते ॥ 46॥
na tu tattvaṃ tyajejjātu nopekṣeta kathaṃcana || yatrānaṃdaḥ prabodho vā nālpamapyupalabhyate || 46||

Samhita : 12

Adhyaya :   15

Shloka :   46

वत्सरादपि शिष्येण सो ऽन्यं गुरुमुपाश्रयेत् ॥ गुरुमन्यं प्रपन्ने ऽपि नावमन्येत पौर्विकम् ॥ 47॥
vatsarādapi śiṣyeṇa so 'nyaṃ gurumupāśrayet || gurumanyaṃ prapanne 'pi nāvamanyeta paurvikam || 47||

Samhita : 12

Adhyaya :   15

Shloka :   47

गुरोर्भ्रात्ःंस्तथा पुत्रान्बोधकान्प्रेरकानपि ॥ तत्रादावुपसंगम्य ब्राह्मणं वेदपारगम् ॥ 47॥
gurorbhrātḥṃstathā putrānbodhakānprerakānapi || tatrādāvupasaṃgamya brāhmaṇaṃ vedapāragam || 47||

Samhita : 12

Adhyaya :   15

Shloka :   48

गुरुमाराधयेत्प्राज्ञं शुभगं प्रियदर्शनम् ॥ सर्वाभयप्रदातारं करुणाक्रांतमानसम् ॥ 48॥
gurumārādhayetprājñaṃ śubhagaṃ priyadarśanam || sarvābhayapradātāraṃ karuṇākrāṃtamānasam || 48||

Samhita : 12

Adhyaya :   15

Shloka :   49

तोषयेत्तं प्रयत्नेन मनसा कर्मणा गिरा ॥ तावदाराधयेच्छिष्यः प्रसन्नोसौ भवेद्यथा ॥ 49॥
toṣayettaṃ prayatnena manasā karmaṇā girā || tāvadārādhayecchiṣyaḥ prasannosau bhavedyathā || 49||

Samhita : 12

Adhyaya :   15

Shloka :   50

तस्मिन्प्रसन्ने शिष्यस्य सद्यः पापक्षयो भवेत् ॥ तस्माद्धनानि रत्नानि क्षेत्राणि च गृहाणि च ॥ 50॥
tasminprasanne śiṣyasya sadyaḥ pāpakṣayo bhavet || tasmāddhanāni ratnāni kṣetrāṇi ca gṛhāṇi ca || 50||

Samhita : 12

Adhyaya :   15

Shloka :   51

भूषणानि च वासांसि यानशय्यासनानि च ॥ एतानि गुरवे दद्याद्भक्त्या वित्तानुसारतः ॥ 51॥
bhūṣaṇāni ca vāsāṃsi yānaśayyāsanāni ca || etāni gurave dadyādbhaktyā vittānusārataḥ || 51||

Samhita : 12

Adhyaya :   15

Shloka :   52

वित्तशाठ्यं न कुर्वीत यदीच्छेत्परमां गतिम् ॥ स एव जनको माता भर्ता बन्धुर्धनं सुखम् ॥ 52॥
vittaśāṭhyaṃ na kurvīta yadīcchetparamāṃ gatim || sa eva janako mātā bhartā bandhurdhanaṃ sukham || 52||

Samhita : 12

Adhyaya :   15

Shloka :   53

सखा मित्रं च यत्तस्मात्सर्वं तस्मै निवेदयेत् ॥ निवेद्य पश्चात्स्वात्मानं सान्वयं सपरिग्रहम् ॥ 53॥
sakhā mitraṃ ca yattasmātsarvaṃ tasmai nivedayet || nivedya paścātsvātmānaṃ sānvayaṃ saparigraham || 53||

Samhita : 12

Adhyaya :   15

Shloka :   54

समर्प्य सोदकं तस्मै नित्यं तद्वशगो भवेत् ॥ यदा शिवाय स्वात्मानं दत्तवान् देशिकात्मने ॥ 54॥
samarpya sodakaṃ tasmai nityaṃ tadvaśago bhavet || yadā śivāya svātmānaṃ dattavān deśikātmane || 54||

Samhita : 12

Adhyaya :   15

Shloka :   55

तदा शैवो भवेद्देही न ततो ऽस्ति पुनर्भवः ॥ गुरुश्च स्वाश्रितं शिष्यं वर्षमेकं परीक्षयेत् ॥ 55॥
tadā śaivo bhaveddehī na tato 'sti punarbhavaḥ || guruśca svāśritaṃ śiṣyaṃ varṣamekaṃ parīkṣayet || 55||

Samhita : 12

Adhyaya :   15

Shloka :   56

ब्राह्मणं क्षत्रियं वैश्यं द्विवर्षं च त्रिवर्षकम् ॥ प्राणद्रव्यप्रदानाद्यैरादेशैश्च समासमैः ॥ 56॥
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ dvivarṣaṃ ca trivarṣakam || prāṇadravyapradānādyairādeśaiśca samāsamaiḥ || 56||

Samhita : 12

Adhyaya :   15

Shloka :   57

उत्तमांश्चाधमे कृत्वा नीचानुत्तमकर्मणि ॥ आक्रुष्टास्ताडिता वापि ये विषादं न यान्त्यपि ॥ 57॥
uttamāṃścādhame kṛtvā nīcānuttamakarmaṇi || ākruṣṭāstāḍitā vāpi ye viṣādaṃ na yāntyapi || 57||

Samhita : 12

Adhyaya :   15

Shloka :   58

ते योग्याः संयताः शुद्धाः शिवसंस्कारकर्मणि ॥ अहिंसका दयावंतो नित्यमुद्युक्तचेतसः ॥ 58॥
te yogyāḥ saṃyatāḥ śuddhāḥ śivasaṃskārakarmaṇi || ahiṃsakā dayāvaṃto nityamudyuktacetasaḥ || 58||

Samhita : 12

Adhyaya :   15

Shloka :   59

अमानिनो बुद्धिमंतस्त्यक्तस्पर्धाः प्रियंवदाः ॥ ऋजवो मृदवः स्वच्छा विनीताः स्थिरचेतसः ॥ 59॥
amānino buddhimaṃtastyaktaspardhāḥ priyaṃvadāḥ || ṛjavo mṛdavaḥ svacchā vinītāḥ sthiracetasaḥ || 59||

Samhita : 12

Adhyaya :   15

Shloka :   60

शौचाचारसमायुक्ताः शिवभक्ता द्विजातयः ॥ एवं वृत्तसमोपेता वाङ्मनःकायकर्मभिः ॥ 60॥
śaucācārasamāyuktāḥ śivabhaktā dvijātayaḥ || evaṃ vṛttasamopetā vāṅmanaḥkāyakarmabhiḥ || 60||

Samhita : 12

Adhyaya :   15

Shloka :   61

शोध्या बोध्या यथान्यायमिति शास्त्रेषु निश्चयः ॥ नाधिकारः स्वतो नार्याः शिवसंस्कारकर्मणि ॥ 61॥
śodhyā bodhyā yathānyāyamiti śāstreṣu niścayaḥ || nādhikāraḥ svato nāryāḥ śivasaṃskārakarmaṇi || 61||

Samhita : 12

Adhyaya :   15

Shloka :   62

नियोगाद्भर्तुरस्त्येव भक्तियुक्ता यदीश्वरे ॥ तथैव भर्तृहीनाया पुत्रादेरभ्यनुज्ञया ॥ 62॥
niyogādbharturastyeva bhaktiyuktā yadīśvare || tathaiva bhartṛhīnāyā putrāderabhyanujñayā || 62||

Samhita : 12

Adhyaya :   15

Shloka :   63

अधिकारो भवत्येव कन्यायाः पितुराज्ञया ॥ शूद्राणां मर्त्यजातीनां पतितानां विशेषतः ॥ 63॥
adhikāro bhavatyeva kanyāyāḥ piturājñayā || śūdrāṇāṃ martyajātīnāṃ patitānāṃ viśeṣataḥ || 63||

Samhita : 12

Adhyaya :   15

Shloka :   64

तथा संकरजातीनां नाध्वशुद्धिर्विधीयते ॥ तैप्यकृत्रिमभावश्चेच्छिवे परमकारणे ॥ 64॥
tathā saṃkarajātīnāṃ nādhvaśuddhirvidhīyate || taipyakṛtrimabhāvaścecchive paramakāraṇe || 64||

Samhita : 12

Adhyaya :   15

Shloka :   65

पादोदकप्रदानाद्यैः कुर्युः पापविशोधनम् ॥ अत्रानुलोमजाता ये युक्ता एव द्विजातिषु ॥ 65॥
pādodakapradānādyaiḥ kuryuḥ pāpaviśodhanam || atrānulomajātā ye yuktā eva dvijātiṣu || 65||

Samhita : 12

Adhyaya :   15

Shloka :   66

तेषामध्वविशुद्ध्यादि कुर्यान्मातृकुलोचितम् ॥ या तु कन्या स्वपित्राद्यैश्शिवधर्मे नियोजिता ॥ 66॥
teṣāmadhvaviśuddhyādi kuryānmātṛkulocitam || yā tu kanyā svapitrādyaiśśivadharme niyojitā || 66||

Samhita : 12

Adhyaya :   15

Shloka :   67

सा भक्ताय प्रदातव्या नापराय विरोधिने ॥ दत्ता चेत्प्रतिकूलाय प्रमादाद्बोधयेत्पतिम् ॥ 67॥
sā bhaktāya pradātavyā nāparāya virodhine || dattā cetpratikūlāya pramādādbodhayetpatim || 67||

Samhita : 12

Adhyaya :   15

Shloka :   68

अशक्ता तं परित्यज्य मनसा धर्ममाचरेत् ॥ यथा मुनिवरं त्यक्त्वा पतिमत्रिं पतिव्रता ॥ 68॥
aśaktā taṃ parityajya manasā dharmamācaret || yathā munivaraṃ tyaktvā patimatriṃ pativratā || 68||

Samhita : 12

Adhyaya :   15

Shloka :   69

कृतकृत्या ऽभवत्पूर्वं तपसाराध्य शङ्करम् ॥ यथा नारायणं देवं तपसाराध्य पांडवान् ॥ 69॥
kṛtakṛtyā 'bhavatpūrvaṃ tapasārādhya śaṅkaram || yathā nārāyaṇaṃ devaṃ tapasārādhya pāṃḍavān || 69||

Samhita : 12

Adhyaya :   15

Shloka :   70

पतींल्लब्धवती धर्मे गुरुभिर्न नियोजिता ॥ अस्वातन्त्र्यकृतो दोषो नेहास्ति परमार्थतः ॥ 70॥
patīṃllabdhavatī dharme gurubhirna niyojitā || asvātantryakṛto doṣo nehāsti paramārthataḥ || 70||

Samhita : 12

Adhyaya :   15

Shloka :   71

शिवधर्मे नियुक्तायाश्शिवशासनगौरवात् ॥ बहुनात्र किमुक्तेन यो ऽपि को ऽपि शिवाश्रयः ॥ 71॥
śivadharme niyuktāyāśśivaśāsanagauravāt || bahunātra kimuktena yo 'pi ko 'pi śivāśrayaḥ || 71||

Samhita : 12

Adhyaya :   15

Shloka :   72

संस्कार्यो गुर्वधीनश्चेत्संस्क्रिया न प्रभिद्यते ॥ गुरोरालोकनादेव स्पर्शात्संभाषणादपि ॥ 72॥
saṃskāryo gurvadhīnaścetsaṃskriyā na prabhidyate || gurorālokanādeva sparśātsaṃbhāṣaṇādapi || 72||

Samhita : 12

Adhyaya :   15

Shloka :   73

यस्य संजायते प्रज्ञा तस्य नास्ति पराजयः ॥ मनसा यस्तु संस्कारः क्रियते योगवर्त्मना ॥ 73॥
yasya saṃjāyate prajñā tasya nāsti parājayaḥ || manasā yastu saṃskāraḥ kriyate yogavartmanā || 73||

Samhita : 12

Adhyaya :   15

Shloka :   74

स नेह कथितो गुह्यो गुरुवक्त्रैकगोचरः ॥ क्रियावान्यस्तु संस्कारः कुंडमंडपपूर्वकः ॥ स वक्ष्यते समासेन तस्य शक्यो न विस्तरः ॥ 74॥
sa neha kathito guhyo guruvaktraikagocaraḥ || kriyāvānyastu saṃskāraḥ kuṃḍamaṃḍapapūrvakaḥ || sa vakṣyate samāsena tasya śakyo na vistaraḥ || 74||

Samhita : 12

Adhyaya :   15

Shloka :   75

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यं नाम पञ्चदशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe dīkṣāvidhāne gurumāhātmyaṃ nāma pañcadaśo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   15

Shloka :   76

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In