| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
पुण्ये ऽहनि शुचौ देशे बहुदोषविवर्जिते ॥देशिकः प्रथमं कुर्यात्संस्कारं समयाह्वयम् ॥ ७.२, १६.१ ॥
puṇye 'hani śucau deśe bahudoṣavivarjite ..deśikaḥ prathamaṃ kuryātsaṃskāraṃ samayāhvayam .. 7.2, 16.1 ..
परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः ॥शिल्पिशास्त्रोक्तमार्गेण मण्डपं तत्र कल्पयेत् ॥ ७.२, १६.२ ॥
parīkṣya bhūmiṃ vidhivadgaṃdhavarṇarasādibhiḥ ..śilpiśāstroktamārgeṇa maṇḍapaṃ tatra kalpayet .. 7.2, 16.2 ..
कृत्वा वेदिं च तन्मध्ये कुण्डानि परिकल्पयेत् ॥अष्टदिक्षु तथा दिक्षु तत्रैशान्यां पुनः क्रमात् ॥ ७.२, १६.३ ॥
kṛtvā vediṃ ca tanmadhye kuṇḍāni parikalpayet ..aṣṭadikṣu tathā dikṣu tatraiśānyāṃ punaḥ kramāt .. 7.2, 16.3 ..
प्रधानकुंडं कुर्वीत यद्वा पश्चिमभागतः ॥प्रधानमेकमेवाथ कृत्वा शोभां प्रकल्पयेत् ॥ ७.२, १६.४ ॥
pradhānakuṃḍaṃ kurvīta yadvā paścimabhāgataḥ ..pradhānamekamevātha kṛtvā śobhāṃ prakalpayet .. 7.2, 16.4 ..
वितानध्वजमालाभिर्विविधाभिरनेकशः ॥वेदिमध्ये ततः कुर्यान्मंडलं शुभलक्षणम् ॥ ७.२, १६.५ ॥
vitānadhvajamālābhirvividhābhiranekaśaḥ ..vedimadhye tataḥ kuryānmaṃḍalaṃ śubhalakṣaṇam .. 7.2, 16.5 ..
रक्तहेमादिभिश्चूर्णैरीश्वरावाहनोचितम् ॥सिंदूरशालिनीवारचूर्णैरेवाथ निर्धनः ॥ ७.२, १६.६ ॥
raktahemādibhiścūrṇairīśvarāvāhanocitam ..siṃdūraśālinīvāracūrṇairevātha nirdhanaḥ .. 7.2, 16.6 ..
एकहस्तं द्विहस्तं वा सितं वा रक्तमेव वा ॥एकहस्तस्य पद्मस्य कर्णिकाष्टांगुला मता ॥ ७.२, १६.७ ॥
ekahastaṃ dvihastaṃ vā sitaṃ vā raktameva vā ..ekahastasya padmasya karṇikāṣṭāṃgulā matā .. 7.2, 16.7 ..
केसराणि तदर्धानि शेषं चाष्टदलादिकम् ॥द्विहस्तस्य तु पद्मस्य द्विगुणं कर्णिकादिकम् ॥ ७.२, १६.८ ॥
kesarāṇi tadardhāni śeṣaṃ cāṣṭadalādikam ..dvihastasya tu padmasya dviguṇaṃ karṇikādikam .. 7.2, 16.8 ..
कृत्वा शोभोपशोभाढ्यमैशान्यां तस्य कल्पयेत् ॥एकहस्तं तदर्धं वा पुनर्वेद्यः तु मंडलम् ॥ ७.२, १६.९ ॥
kṛtvā śobhopaśobhāḍhyamaiśānyāṃ tasya kalpayet ..ekahastaṃ tadardhaṃ vā punarvedyaḥ tu maṃḍalam .. 7.2, 16.9 ..
व्रीहितंदुलसिद्धार्थतिलपुष्पकुशास्तृते ॥तत्र लक्षणसंयुक्तं शिवकुंभं प्रसाधयेत् ॥ ७.२, १६.१० ॥
vrīhitaṃdulasiddhārthatilapuṣpakuśāstṛte ..tatra lakṣaṇasaṃyuktaṃ śivakuṃbhaṃ prasādhayet .. 7.2, 16.10 ..
सौवर्णं राजतं वापि ताम्रजं मृन्मयं तु वा ॥गन्धपुष्पाक्षताकीर्णं कुशदूर्वांकुराचितम् ॥ ७.२, १६.११ ॥
sauvarṇaṃ rājataṃ vāpi tāmrajaṃ mṛnmayaṃ tu vā ..gandhapuṣpākṣatākīrṇaṃ kuśadūrvāṃkurācitam .. 7.2, 16.11 ..
सितसूत्रावृतं कंठे नववस्त्रयुगावृतम् ॥शुद्धाम्बुपूर्णमुत्कूर्चं सद्रव्यं सपिधानकम् ॥ ७.२, १६.१२ ॥
sitasūtrāvṛtaṃ kaṃṭhe navavastrayugāvṛtam ..śuddhāmbupūrṇamutkūrcaṃ sadravyaṃ sapidhānakam .. 7.2, 16.12 ..
भृङ्गारं वर्धनीं चापि शंखं च चक्रमेव वा ॥विना सूत्रादिकं सर्वं पद्मपत्रमथापि वा ॥ ७.२, १६.१३ ॥
bhṛṅgāraṃ vardhanīṃ cāpi śaṃkhaṃ ca cakrameva vā ..vinā sūtrādikaṃ sarvaṃ padmapatramathāpi vā .. 7.2, 16.13 ..
तस्यासनारविंदस्य कल्पयेदुत्तरे दले ॥अग्रतश्चंदनांभोभिरस्त्रराजस्य वर्धनीम् ॥ ७.२, १६.१४ ॥
tasyāsanāraviṃdasya kalpayeduttare dale ..agrataścaṃdanāṃbhobhirastrarājasya vardhanīm .. 7.2, 16.14 ..
मण्डलस्य ततः प्राच्यां मंत्रकुंभे च पूर्ववत् ॥कृत्वा विधिवदीशस्य महापूजां समाचरेत् ॥ ७.२, १६.१५ ॥
maṇḍalasya tataḥ prācyāṃ maṃtrakuṃbhe ca pūrvavat ..kṛtvā vidhivadīśasya mahāpūjāṃ samācaret .. 7.2, 16.15 ..
अथार्णवस्य तीरे वा नद्यां गोष्ठे ऽपि वा गिरौ ॥देवागरे गृहे वापि देशे ऽन्यस्मिन्मनोहरे ॥ ७.२, १६.१६ ॥
athārṇavasya tīre vā nadyāṃ goṣṭhe 'pi vā girau ..devāgare gṛhe vāpi deśe 'nyasminmanohare .. 7.2, 16.16 ..
कृत्वा पूर्वोदितं सर्वं विना वा मंडपादिकम् ॥मंडलं पूर्ववत्कृत्वा स्थंडिलं च विभावसोः ॥ ७.२, १६.१७ ॥
kṛtvā pūrvoditaṃ sarvaṃ vinā vā maṃḍapādikam ..maṃḍalaṃ pūrvavatkṛtvā sthaṃḍilaṃ ca vibhāvasoḥ .. 7.2, 16.17 ..
प्रविश्य पूजाभवनं प्रहृष्टवदनो गुरुः ॥सर्वमंगलसंयुक्तः समाचरितनैत्यकः ॥ ७.२, १६.१८ ॥
praviśya pūjābhavanaṃ prahṛṣṭavadano guruḥ ..sarvamaṃgalasaṃyuktaḥ samācaritanaityakaḥ .. 7.2, 16.18 ..
महापूजां महेशस्य कृत्वा मण्डलमध्यतः ॥शिवकुंभे तथा भूयः शिवमावाह्य पूजयेत् ॥ ७.२, १६.१९ ॥
mahāpūjāṃ maheśasya kṛtvā maṇḍalamadhyataḥ ..śivakuṃbhe tathā bhūyaḥ śivamāvāhya pūjayet .. 7.2, 16.19 ..
पश्चिमाभिमुखं ध्यात्वा यज्ञरक्षकमीश्वरम् ॥अर्चयेदस्त्रवर्धन्यामस्त्रमीशस्य दक्षिणे ॥ ७.२, १६.२० ॥
paścimābhimukhaṃ dhyātvā yajñarakṣakamīśvaram ..arcayedastravardhanyāmastramīśasya dakṣiṇe .. 7.2, 16.20 ..
मन्त्रकुम्भे च विन्यस्य मन्त्रं मन्त्रविशारदः ॥कृत्वा मुद्रादिकं सर्वं मन्त्रयागं समाचरेत् ॥ ७.२, १६.२१ ॥
mantrakumbhe ca vinyasya mantraṃ mantraviśāradaḥ ..kṛtvā mudrādikaṃ sarvaṃ mantrayāgaṃ samācaret .. 7.2, 16.21 ..
ततश्शिवानले होमं कुर्याद्देशिकसत्तमः ॥प्रधानकुण्डे परितो जुहुयुश्चापरे द्विजाः ॥ ७.२, १६.२२ ॥
tataśśivānale homaṃ kuryāddeśikasattamaḥ ..pradhānakuṇḍe parito juhuyuścāpare dvijāḥ .. 7.2, 16.22 ..
आचार्यात्पादमर्धं वा होमस्तेषां विधीयते ॥प्रधानकुण्ड एवाथ जुहुयाद्देशिकोत्तमः ॥ ७.२, १६.२३ ॥
ācāryātpādamardhaṃ vā homasteṣāṃ vidhīyate ..pradhānakuṇḍa evātha juhuyāddeśikottamaḥ .. 7.2, 16.23 ..
स्वाध्यायमपरे कुर्युः स्तोत्रं मंगलवाचनम् ॥जपं च विधिवच्चान्ये शिवभक्तिपरायणाः ॥ ७.२, १६.२४ ॥
svādhyāyamapare kuryuḥ stotraṃ maṃgalavācanam ..japaṃ ca vidhivaccānye śivabhaktiparāyaṇāḥ .. 7.2, 16.24 ..
नृत्यं गीतं च वाद्यं च मंगलान्यपराणि च ॥पूजनं च सदस्यानां कृत्वा सम्यग्विधानतः ॥ ७.२, १६.२५ ॥
nṛtyaṃ gītaṃ ca vādyaṃ ca maṃgalānyaparāṇi ca ..pūjanaṃ ca sadasyānāṃ kṛtvā samyagvidhānataḥ .. 7.2, 16.25 ..
पुण्याहं कारयित्वाथ पुनः संपूज्य शंकरम् ॥प्रार्थयेद्देशिको देवं शिष्यानुग्रहकाम्यया ॥ ७.२, १६.२६ ॥
puṇyāhaṃ kārayitvātha punaḥ saṃpūjya śaṃkaram ..prārthayeddeśiko devaṃ śiṣyānugrahakāmyayā .. 7.2, 16.26 ..
प्रसीद देवदेवेश देहमाविश्य मामकम् ॥विमोचयैनं विश्वेश घृणया च घृणानिधे ॥ ७.२, १६.२७ ॥
prasīda devadeveśa dehamāviśya māmakam ..vimocayainaṃ viśveśa ghṛṇayā ca ghṛṇānidhe .. 7.2, 16.27 ..
अथ चैवं करोमीति लब्धानुज्ञस्तु देशिकः ॥आनीयोपोषितं शिष्यं हविष्याशिनमेव वा ॥ ७.२, १६.२८ ॥
atha caivaṃ karomīti labdhānujñastu deśikaḥ ..ānīyopoṣitaṃ śiṣyaṃ haviṣyāśinameva vā .. 7.2, 16.28 ..
एकाशनं वा विरतं स्नातं प्रातःकृतक्रियम् ॥जपंतं प्रणवं देवं ध्यायंतं कृतमंगलम् ॥ ७.२, १६.२९ ॥
ekāśanaṃ vā virataṃ snātaṃ prātaḥkṛtakriyam ..japaṃtaṃ praṇavaṃ devaṃ dhyāyaṃtaṃ kṛtamaṃgalam .. 7.2, 16.29 ..
द्वारस्य पश्चिमस्याग्रमण्डले दक्षिणस्य वा ॥दर्भासने समासीनं विधायोदङ्मुखं शिशुम् ॥ ७.२, १६.३० ॥
dvārasya paścimasyāgramaṇḍale dakṣiṇasya vā ..darbhāsane samāsīnaṃ vidhāyodaṅmukhaṃ śiśum .. 7.2, 16.30 ..
स्वयं प्राग्वदनस्तिष्ठन्नूर्ध्वकायं कृतांजलिम् ॥संप्रोक्ष्य प्रोक्षणौतोयैर्मूर्धन्यस्त्रेण मुद्रया ॥ ७.२, १६.३१ ॥
svayaṃ prāgvadanastiṣṭhannūrdhvakāyaṃ kṛtāṃjalim ..saṃprokṣya prokṣaṇautoyairmūrdhanyastreṇa mudrayā .. 7.2, 16.31 ..
पुष्पक्षेपेण संताड्य बध्नीयाल्लोचनं गुरुः ॥दुकूलार्धेन वस्त्रेण मंत्रितेन नवेन च ॥ ७.२, १६.३२ ॥
puṣpakṣepeṇa saṃtāḍya badhnīyāllocanaṃ guruḥ ..dukūlārdhena vastreṇa maṃtritena navena ca .. 7.2, 16.32 ..
ततः प्रवेशयेच्छिष्यं गुरुर्द्वारेण मंडलम् ॥सो ऽपि तेनेरितः शंभोराचरेत्त्रिः प्रदक्षिणम् ॥ ७.२, १६.३३ ॥
tataḥ praveśayecchiṣyaṃ gururdvāreṇa maṃḍalam ..so 'pi teneritaḥ śaṃbhorācarettriḥ pradakṣiṇam .. 7.2, 16.33 ..
ततस्सुवर्णसंमिश्रं दत्त्वा पुष्पांजलिं प्रभोः ॥प्राङ्मुखश्चोदङ्मुखो वा प्रणमेद्दंडवत्क्षितो ॥ ७.२, १६.३४ ॥
tatassuvarṇasaṃmiśraṃ dattvā puṣpāṃjaliṃ prabhoḥ ..prāṅmukhaścodaṅmukho vā praṇameddaṃḍavatkṣito .. 7.2, 16.34 ..
ततस्संप्रोक्ष्य मूलेन शिरस्यस्त्रेण पूर्ववत् ॥संताड्य देशिकस्तस्य मोचयेन्नेत्रबंधनम् ॥ ७.२, १६.३५ ॥
tatassaṃprokṣya mūlena śirasyastreṇa pūrvavat ..saṃtāḍya deśikastasya mocayennetrabaṃdhanam .. 7.2, 16.35 ..
स दृष्ट्वा मंडलं भूयः प्रणमेत्साञ्जलिः प्रभुम् ॥अथासीनं शिवाचार्यो मंडलस्य तु दक्षिणे ॥ ७.२, १६.३६ ॥
sa dṛṣṭvā maṃḍalaṃ bhūyaḥ praṇametsāñjaliḥ prabhum ..athāsīnaṃ śivācāryo maṃḍalasya tu dakṣiṇe .. 7.2, 16.36 ..
उपवेश्यात्मनस्सव्ये शिष्यं दर्भासने गुरुः ॥आराध्य च महादेवं शिवहस्तं प्रविन्यसेत् ॥ ७.२, १६.३७ ॥
upaveśyātmanassavye śiṣyaṃ darbhāsane guruḥ ..ārādhya ca mahādevaṃ śivahastaṃ pravinyaset .. 7.2, 16.37 ..
शिवतेजोमयं पाणिं शिवमंत्रमुदीरयेत् ॥शिवाभिमानसंपन्नो न्यसेच्छिष्यस्य मस्तके ॥ ७.२, १६.३८ ॥
śivatejomayaṃ pāṇiṃ śivamaṃtramudīrayet ..śivābhimānasaṃpanno nyasecchiṣyasya mastake .. 7.2, 16.38 ..
सर्वांगालंबनं चैव कुर्यात्तेनैव देशिकः ॥शिष्यो ऽपि प्रणमेद्भूमौ देशिकाकृतमीश्वरम् ॥ ७.२, १६.३९ ॥
sarvāṃgālaṃbanaṃ caiva kuryāttenaiva deśikaḥ ..śiṣyo 'pi praṇamedbhūmau deśikākṛtamīśvaram .. 7.2, 16.39 ..
ततश्शिवानले देवं समभ्यर्च्य यथाविधि ॥हुताहुतित्रयं शिष्यमुपवेश्य यथा पुरा ॥ ७.२, १६.४० ॥
tataśśivānale devaṃ samabhyarcya yathāvidhi ..hutāhutitrayaṃ śiṣyamupaveśya yathā purā .. 7.2, 16.40 ..
दर्भाग्रैः संस्पृशंस्तं च विद्ययात्मानमाविशेत् ॥नमस्कृत्य महादेवं नाडीसंधानमाचरेत् ॥ ७.२, १६.४१ ॥
darbhāgraiḥ saṃspṛśaṃstaṃ ca vidyayātmānamāviśet ..namaskṛtya mahādevaṃ nāḍīsaṃdhānamācaret .. 7.2, 16.41 ..
शिवशास्त्रोक्तमार्गेण कृत्वा प्राणस्य निर्गमम् ॥शिष्यदेहप्रवेशं च स्मृत्वा मंत्रांस्तु तर्पयेत् ॥ ७.२, १६.४२ ॥
śivaśāstroktamārgeṇa kṛtvā prāṇasya nirgamam ..śiṣyadehapraveśaṃ ca smṛtvā maṃtrāṃstu tarpayet .. 7.2, 16.42 ..
संतर्पणाय मूलस्य तेनैवाहुतयो दश ॥देयास्तिस्रस्तथांगानामंगैरेव यथाक्रमम् ॥ ७.२, १६.४३ ॥
saṃtarpaṇāya mūlasya tenaivāhutayo daśa ..deyāstisrastathāṃgānāmaṃgaireva yathākramam .. 7.2, 16.43 ..
ततः पूर्णाहुतिं दत्त्वा प्रायश्चित्ताय देशिकः ॥पुनर्दशाहुतीन्कुर्यान्मूलमंत्रेण मंत्रवित् ॥ ७.२, १६.४४ ॥
tataḥ pūrṇāhutiṃ dattvā prāyaścittāya deśikaḥ ..punardaśāhutīnkuryānmūlamaṃtreṇa maṃtravit .. 7.2, 16.44 ..
पुनः संपूज्य देवेशं सम्यगाचम्य देशिकः ॥हुत्वा चैव यथान्यायं स्वजात्या वैश्यमुद्धरेत् ॥ ७.२, १६.४५ ॥
punaḥ saṃpūjya deveśaṃ samyagācamya deśikaḥ ..hutvā caiva yathānyāyaṃ svajātyā vaiśyamuddharet .. 7.2, 16.45 ..
तस्यैवं जनयेत्क्षात्रमुद्धारं च ततः पुनः ॥कृत्वा तथैव विप्रत्वं जनयेदस्य देशिकः ॥ ७.२, १६.४६ ॥
tasyaivaṃ janayetkṣātramuddhāraṃ ca tataḥ punaḥ ..kṛtvā tathaiva vipratvaṃ janayedasya deśikaḥ .. 7.2, 16.46 ..
राजन्यं चैवमुद्धृत्य कृत्वा विप्रं पुनस्तयोः ॥रुद्रत्वं जनयेद्विप्रे रुद्रनामैव साधयेत् ॥ ७.२, १६.४७ ॥
rājanyaṃ caivamuddhṛtya kṛtvā vipraṃ punastayoḥ ..rudratvaṃ janayedvipre rudranāmaiva sādhayet .. 7.2, 16.47 ..
प्रोक्षणं ताडनं कृत्वा शिशोस्स्वात्मानमात्मनि ॥शिवात्मकमनुस्मृत्य स्फुरंतं विस्फुलिंगवत् ॥ ७.२, १६.४८ ॥
prokṣaṇaṃ tāḍanaṃ kṛtvā śiśossvātmānamātmani ..śivātmakamanusmṛtya sphuraṃtaṃ visphuliṃgavat .. 7.2, 16.48 ..
नाड्या यथोक्तया वायुं रेचयेन्मंत्रतो गुरुः ॥निर्गम्य प्रविशेन्नाड्या शिष्यस्य हृदयं तथा ॥ ७.२, १६.४९ ॥
nāḍyā yathoktayā vāyuṃ recayenmaṃtrato guruḥ ..nirgamya praviśennāḍyā śiṣyasya hṛdayaṃ tathā .. 7.2, 16.49 ..
प्रविश्य तस्य चैतन्यं नीलबिन्दुनिभं स्मरन् ॥स्वतेजसापास्तमलं ज्वलंतमनुचिंतयेत् ॥ ७.२, १६.५० ॥
praviśya tasya caitanyaṃ nīlabindunibhaṃ smaran ..svatejasāpāstamalaṃ jvalaṃtamanuciṃtayet .. 7.2, 16.50 ..
तमादाय तया नाड्या मंत्री संहारमुद्रया ॥न पूरकेण निवेश्यैनमेकीभावार्थमात्मनः ॥ ७.२, १६.५१ ॥
tamādāya tayā nāḍyā maṃtrī saṃhāramudrayā ..na pūrakeṇa niveśyainamekībhāvārthamātmanaḥ .. 7.2, 16.51 ..
कुंभकेन तथा नाड्या रेचकेन यथा पुरा ॥तस्मादादाय शिष्यस्य हृदये तन्निवेशयेत् ॥ ७.२, १६.५२ ॥
kuṃbhakena tathā nāḍyā recakena yathā purā ..tasmādādāya śiṣyasya hṛdaye tanniveśayet .. 7.2, 16.52 ..
तमालभ्य शिवाल्लब्धं तस्मै दत्त्वोपवीतकम् ॥हुत्वा"हुतित्रयं पश्चाद्दद्यात्पूर्णाहुतिं ततः ॥ ७.२, १६.५३ ॥
tamālabhya śivāllabdhaṃ tasmai dattvopavītakam ..hutvā"hutitrayaṃ paścāddadyātpūrṇāhutiṃ tataḥ .. 7.2, 16.53 ..
देवस्य दक्षिणे शिष्यमुपवेश्यवरासने ॥कुशपुष्पपरिस्तीर्णे बद्धांजलिरुदङ्मुखम् ॥ ७.२, १६.५४ ॥
devasya dakṣiṇe śiṣyamupaveśyavarāsane ..kuśapuṣpaparistīrṇe baddhāṃjalirudaṅmukham .. 7.2, 16.54 ..
स्वस्तिकासनमारूढं विधाय प्राङ्मुखः स्वयम् ॥वरासनस्थितो मंत्रैर्महामंगलनिःस्वनैः ॥ ७.२, १६.५५ ॥
svastikāsanamārūḍhaṃ vidhāya prāṅmukhaḥ svayam ..varāsanasthito maṃtrairmahāmaṃgalaniḥsvanaiḥ .. 7.2, 16.55 ..
समादाय घटं पूर्णं पूर्णमेव प्रसादितम् ॥ध्यायमानः शिवं शिष्यमाभिषिंचेत देशिकः ॥ ७.२, १६.५६ ॥
samādāya ghaṭaṃ pūrṇaṃ pūrṇameva prasāditam ..dhyāyamānaḥ śivaṃ śiṣyamābhiṣiṃceta deśikaḥ .. 7.2, 16.56 ..
अथापनुद्य स्नानांबु परिधाय सितांबरम् ॥आचान्तोलंकृतश्शिष्यः प्रांजलिर्मंडपं व्रजेत् ॥ ७.२, १६.५७ ॥
athāpanudya snānāṃbu paridhāya sitāṃbaram ..ācāntolaṃkṛtaśśiṣyaḥ prāṃjalirmaṃḍapaṃ vrajet .. 7.2, 16.57 ..
उपवेश्य यथापूर्वं तं गुरुर्दर्भविष्टरे ॥संपूज्य मंडलं देवं करन्यासं समाचरेत् ॥ ७.२, १६.५८ ॥
upaveśya yathāpūrvaṃ taṃ gururdarbhaviṣṭare ..saṃpūjya maṃḍalaṃ devaṃ karanyāsaṃ samācaret .. 7.2, 16.58 ..
ततस्तु भस्मना देवं ध्यायन्मनसि देशिकः ॥समालभेत पाणिभ्यां शिशुं शिवमुदीरयेत् ॥ ७.२, १६.५९ ॥
tatastu bhasmanā devaṃ dhyāyanmanasi deśikaḥ ..samālabheta pāṇibhyāṃ śiśuṃ śivamudīrayet .. 7.2, 16.59 ..
अथ तस्य शिवाचार्यो दहनप्लावनादिकम् ॥सकलीकरणं कृत्वा मातृकान्यासवर्त्मना ॥ ७.२, १६.६० ॥
atha tasya śivācāryo dahanaplāvanādikam ..sakalīkaraṇaṃ kṛtvā mātṛkānyāsavartmanā .. 7.2, 16.60 ..
ततः शिवासनं ध्यात्वा शिष्यमूर्ध्नि देशिकः ॥तत्रावाह्य यथान्यायमर्चयेन्मनसा शिवम् ॥ ७.२, १६.६१ ॥
tataḥ śivāsanaṃ dhyātvā śiṣyamūrdhni deśikaḥ ..tatrāvāhya yathānyāyamarcayenmanasā śivam .. 7.2, 16.61 ..
प्रार्थयेत्प्रांजलिर्देवं नित्यमत्र स्थितो भव ॥इति विज्ञाप्य तं शंभोस्तेजसा भासुरं स्मरेत् ॥ ७.२, १६.६२ ॥
prārthayetprāṃjalirdevaṃ nityamatra sthito bhava ..iti vijñāpya taṃ śaṃbhostejasā bhāsuraṃ smaret .. 7.2, 16.62 ..
संपूज्याथ शिवं शैवीमाज्ञां प्राप्य शिवात्मिकाम् ॥कर्णे शिष्यस्य शनकैश्शिवमन्त्रमुदीरयेत् ॥ ७.२, १६.६३ ॥
saṃpūjyātha śivaṃ śaivīmājñāṃ prāpya śivātmikām ..karṇe śiṣyasya śanakaiśśivamantramudīrayet .. 7.2, 16.63 ..
स तु बद्धांजलिः श्रुत्वा मन्त्रं तद्गतमानसः ॥शनैस्तं व्याहरेच्छिष्यशिवाचार्यस्य शासनात् ॥ ७.२, १६.६४ ॥
sa tu baddhāṃjaliḥ śrutvā mantraṃ tadgatamānasaḥ ..śanaistaṃ vyāharecchiṣyaśivācāryasya śāsanāt .. 7.2, 16.64 ..
ततः शाक्तं च संदिश्य मन्त्रं मन्त्रविचक्षणः ॥उच्चारयित्वा च सुखं तस्मै मंगलमादिशेत् ॥ ७.२, १६.६५ ॥
tataḥ śāktaṃ ca saṃdiśya mantraṃ mantravicakṣaṇaḥ ..uccārayitvā ca sukhaṃ tasmai maṃgalamādiśet .. 7.2, 16.65 ..
ततस्समासान्मन्त्रार्थं वाच्यवाचकयोगतः ॥समदिश्येश्वरं रूपं योगमासनमादिशेत् ॥ ७.२, १६.६६ ॥
tatassamāsānmantrārthaṃ vācyavācakayogataḥ ..samadiśyeśvaraṃ rūpaṃ yogamāsanamādiśet .. 7.2, 16.66 ..
अथ गुर्वाज्ञया शिष्यः शिवाग्निगुरुसन्निधौ ॥भक्त्यैवमभिसंधाय दीक्षावाक्यमुदीरयेत् ॥ ७.२, १६.६७ ॥
atha gurvājñayā śiṣyaḥ śivāgnigurusannidhau ..bhaktyaivamabhisaṃdhāya dīkṣāvākyamudīrayet .. 7.2, 16.67 ..
वरं प्राणपरित्यागश्छेदनं शिरसो ऽपि वा ॥न त्वनभ्यर्च्य भुंजीय भगवन्तं त्रिलोचनम् ॥ ७.२, १६.६८ ॥
varaṃ prāṇaparityāgaśchedanaṃ śiraso 'pi vā ..na tvanabhyarcya bhuṃjīya bhagavantaṃ trilocanam .. 7.2, 16.68 ..
स एव दद्यान्नियतो यावन्मोहविपर्ययः ॥तावदाराधयेद्देवं तन्निष्ठस्तत्परायणः ॥ ७.२, १६.६९ ॥
sa eva dadyānniyato yāvanmohaviparyayaḥ ..tāvadārādhayeddevaṃ tanniṣṭhastatparāyaṇaḥ .. 7.2, 16.69 ..
ततः स समयो नाम भविष्यति शिवाश्रमे ॥लब्धाधिकारो गुर्वाज्ञापालकस्तद्वशो भवेत् ॥ ७.२, १६.७० ॥
tataḥ sa samayo nāma bhaviṣyati śivāśrame ..labdhādhikāro gurvājñāpālakastadvaśo bhavet .. 7.2, 16.70 ..
अतः परं न्यस्तकरो भस्मादाय स्वहस्ततः ॥दद्याच्छिष्याय मूलेन रुद्राक्षं चाभिमंत्रितम् ॥ ७.२, १६.७१ ॥
ataḥ paraṃ nyastakaro bhasmādāya svahastataḥ ..dadyācchiṣyāya mūlena rudrākṣaṃ cābhimaṃtritam .. 7.2, 16.71 ..
प्रतिमा वापि देवस्य गूढदेहमथापि वा ॥पूजाहोमजपध्यानसाधनानि च संभवे ॥ ७.२, १६.७२ ॥
pratimā vāpi devasya gūḍhadehamathāpi vā ..pūjāhomajapadhyānasādhanāni ca saṃbhave .. 7.2, 16.72 ..
सोपि शिष्यः शिवाचार्याल्लब्धानि बहुमानतः ॥आददीताज्ञया तस्य देशिकस्य न चान्यथा ॥ ७.२, १६.७३ ॥
sopi śiṣyaḥ śivācāryāllabdhāni bahumānataḥ ..ādadītājñayā tasya deśikasya na cānyathā .. 7.2, 16.73 ..
आचार्यादाप्तमखिलं शिरस्याधाय भक्तितः ॥रक्षयेत्पूजयेच्छंभुं मठे वा गृह एववा ॥ ७.२, १६.७४ ॥
ācāryādāptamakhilaṃ śirasyādhāya bhaktitaḥ ..rakṣayetpūjayecchaṃbhuṃ maṭhe vā gṛha evavā .. 7.2, 16.74 ..
अतः परं शिवाचारमादिशेदस्य देशिकः ॥भक्तिश्रद्धानुसारेण प्रज्ञायाश्चानुसारतः ॥ ७.२, १६.७५ ॥
ataḥ paraṃ śivācāramādiśedasya deśikaḥ ..bhaktiśraddhānusāreṇa prajñāyāścānusārataḥ .. 7.2, 16.75 ..
यदुक्तं यत्समाज्ञातं यच्चैवान्यत्प्रकीर्तितम् ॥शिवाचार्येण समये तत्सर्वं शिरसा वहेत् ॥ ७.२, १६.७६ ॥
yaduktaṃ yatsamājñātaṃ yaccaivānyatprakīrtitam ..śivācāryeṇa samaye tatsarvaṃ śirasā vahet .. 7.2, 16.76 ..
शिवागमस्य ग्रहणं वाचनं श्रवणं तथा ॥देशिकदेशतः कुर्यान्न स्वेच्छातो न चान्यतः ॥ ७.२, १६.७७ ॥
śivāgamasya grahaṇaṃ vācanaṃ śravaṇaṃ tathā ..deśikadeśataḥ kuryānna svecchāto na cānyataḥ .. 7.2, 16.77 ..
इति संक्षेपतः प्रोक्तः संस्कारः समयाह्वयः ॥साक्षाच्छिवपुरप्राप्तौ नृणां परमसाधनम् ॥ ७.२, १६.७८ ॥
iti saṃkṣepataḥ proktaḥ saṃskāraḥ samayāhvayaḥ ..sākṣācchivapuraprāptau nṛṇāṃ paramasādhanam .. 7.2, 16.78 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे शिष्यसंस्कारवर्णनं नाम षोडशोऽध्यायः॥ ॥ ७.२, १६.७९ ॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe śiṣyasaṃskāravarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ.. .. 7.2, 16.79 ..
उपमन्युरुवाच॥
पुण्ये ऽहनि शुचौ देशे बहुदोषविवर्जिते ॥देशिकः प्रथमं कुर्यात्संस्कारं समयाह्वयम् ॥ ७.२, १६.१ ॥
puṇye 'hani śucau deśe bahudoṣavivarjite ..deśikaḥ prathamaṃ kuryātsaṃskāraṃ samayāhvayam .. 7.2, 16.1 ..
परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः ॥शिल्पिशास्त्रोक्तमार्गेण मण्डपं तत्र कल्पयेत् ॥ ७.२, १६.२ ॥
parīkṣya bhūmiṃ vidhivadgaṃdhavarṇarasādibhiḥ ..śilpiśāstroktamārgeṇa maṇḍapaṃ tatra kalpayet .. 7.2, 16.2 ..
कृत्वा वेदिं च तन्मध्ये कुण्डानि परिकल्पयेत् ॥अष्टदिक्षु तथा दिक्षु तत्रैशान्यां पुनः क्रमात् ॥ ७.२, १६.३ ॥
kṛtvā vediṃ ca tanmadhye kuṇḍāni parikalpayet ..aṣṭadikṣu tathā dikṣu tatraiśānyāṃ punaḥ kramāt .. 7.2, 16.3 ..
प्रधानकुंडं कुर्वीत यद्वा पश्चिमभागतः ॥प्रधानमेकमेवाथ कृत्वा शोभां प्रकल्पयेत् ॥ ७.२, १६.४ ॥
pradhānakuṃḍaṃ kurvīta yadvā paścimabhāgataḥ ..pradhānamekamevātha kṛtvā śobhāṃ prakalpayet .. 7.2, 16.4 ..
वितानध्वजमालाभिर्विविधाभिरनेकशः ॥वेदिमध्ये ततः कुर्यान्मंडलं शुभलक्षणम् ॥ ७.२, १६.५ ॥
vitānadhvajamālābhirvividhābhiranekaśaḥ ..vedimadhye tataḥ kuryānmaṃḍalaṃ śubhalakṣaṇam .. 7.2, 16.5 ..
रक्तहेमादिभिश्चूर्णैरीश्वरावाहनोचितम् ॥सिंदूरशालिनीवारचूर्णैरेवाथ निर्धनः ॥ ७.२, १६.६ ॥
raktahemādibhiścūrṇairīśvarāvāhanocitam ..siṃdūraśālinīvāracūrṇairevātha nirdhanaḥ .. 7.2, 16.6 ..
एकहस्तं द्विहस्तं वा सितं वा रक्तमेव वा ॥एकहस्तस्य पद्मस्य कर्णिकाष्टांगुला मता ॥ ७.२, १६.७ ॥
ekahastaṃ dvihastaṃ vā sitaṃ vā raktameva vā ..ekahastasya padmasya karṇikāṣṭāṃgulā matā .. 7.2, 16.7 ..
केसराणि तदर्धानि शेषं चाष्टदलादिकम् ॥द्विहस्तस्य तु पद्मस्य द्विगुणं कर्णिकादिकम् ॥ ७.२, १६.८ ॥
kesarāṇi tadardhāni śeṣaṃ cāṣṭadalādikam ..dvihastasya tu padmasya dviguṇaṃ karṇikādikam .. 7.2, 16.8 ..
कृत्वा शोभोपशोभाढ्यमैशान्यां तस्य कल्पयेत् ॥एकहस्तं तदर्धं वा पुनर्वेद्यः तु मंडलम् ॥ ७.२, १६.९ ॥
kṛtvā śobhopaśobhāḍhyamaiśānyāṃ tasya kalpayet ..ekahastaṃ tadardhaṃ vā punarvedyaḥ tu maṃḍalam .. 7.2, 16.9 ..
व्रीहितंदुलसिद्धार्थतिलपुष्पकुशास्तृते ॥तत्र लक्षणसंयुक्तं शिवकुंभं प्रसाधयेत् ॥ ७.२, १६.१० ॥
vrīhitaṃdulasiddhārthatilapuṣpakuśāstṛte ..tatra lakṣaṇasaṃyuktaṃ śivakuṃbhaṃ prasādhayet .. 7.2, 16.10 ..
सौवर्णं राजतं वापि ताम्रजं मृन्मयं तु वा ॥गन्धपुष्पाक्षताकीर्णं कुशदूर्वांकुराचितम् ॥ ७.२, १६.११ ॥
sauvarṇaṃ rājataṃ vāpi tāmrajaṃ mṛnmayaṃ tu vā ..gandhapuṣpākṣatākīrṇaṃ kuśadūrvāṃkurācitam .. 7.2, 16.11 ..
सितसूत्रावृतं कंठे नववस्त्रयुगावृतम् ॥शुद्धाम्बुपूर्णमुत्कूर्चं सद्रव्यं सपिधानकम् ॥ ७.२, १६.१२ ॥
sitasūtrāvṛtaṃ kaṃṭhe navavastrayugāvṛtam ..śuddhāmbupūrṇamutkūrcaṃ sadravyaṃ sapidhānakam .. 7.2, 16.12 ..
भृङ्गारं वर्धनीं चापि शंखं च चक्रमेव वा ॥विना सूत्रादिकं सर्वं पद्मपत्रमथापि वा ॥ ७.२, १६.१३ ॥
bhṛṅgāraṃ vardhanīṃ cāpi śaṃkhaṃ ca cakrameva vā ..vinā sūtrādikaṃ sarvaṃ padmapatramathāpi vā .. 7.2, 16.13 ..
तस्यासनारविंदस्य कल्पयेदुत्तरे दले ॥अग्रतश्चंदनांभोभिरस्त्रराजस्य वर्धनीम् ॥ ७.२, १६.१४ ॥
tasyāsanāraviṃdasya kalpayeduttare dale ..agrataścaṃdanāṃbhobhirastrarājasya vardhanīm .. 7.2, 16.14 ..
मण्डलस्य ततः प्राच्यां मंत्रकुंभे च पूर्ववत् ॥कृत्वा विधिवदीशस्य महापूजां समाचरेत् ॥ ७.२, १६.१५ ॥
maṇḍalasya tataḥ prācyāṃ maṃtrakuṃbhe ca pūrvavat ..kṛtvā vidhivadīśasya mahāpūjāṃ samācaret .. 7.2, 16.15 ..
अथार्णवस्य तीरे वा नद्यां गोष्ठे ऽपि वा गिरौ ॥देवागरे गृहे वापि देशे ऽन्यस्मिन्मनोहरे ॥ ७.२, १६.१६ ॥
athārṇavasya tīre vā nadyāṃ goṣṭhe 'pi vā girau ..devāgare gṛhe vāpi deśe 'nyasminmanohare .. 7.2, 16.16 ..
कृत्वा पूर्वोदितं सर्वं विना वा मंडपादिकम् ॥मंडलं पूर्ववत्कृत्वा स्थंडिलं च विभावसोः ॥ ७.२, १६.१७ ॥
kṛtvā pūrvoditaṃ sarvaṃ vinā vā maṃḍapādikam ..maṃḍalaṃ pūrvavatkṛtvā sthaṃḍilaṃ ca vibhāvasoḥ .. 7.2, 16.17 ..
प्रविश्य पूजाभवनं प्रहृष्टवदनो गुरुः ॥सर्वमंगलसंयुक्तः समाचरितनैत्यकः ॥ ७.२, १६.१८ ॥
praviśya pūjābhavanaṃ prahṛṣṭavadano guruḥ ..sarvamaṃgalasaṃyuktaḥ samācaritanaityakaḥ .. 7.2, 16.18 ..
महापूजां महेशस्य कृत्वा मण्डलमध्यतः ॥शिवकुंभे तथा भूयः शिवमावाह्य पूजयेत् ॥ ७.२, १६.१९ ॥
mahāpūjāṃ maheśasya kṛtvā maṇḍalamadhyataḥ ..śivakuṃbhe tathā bhūyaḥ śivamāvāhya pūjayet .. 7.2, 16.19 ..
पश्चिमाभिमुखं ध्यात्वा यज्ञरक्षकमीश्वरम् ॥अर्चयेदस्त्रवर्धन्यामस्त्रमीशस्य दक्षिणे ॥ ७.२, १६.२० ॥
paścimābhimukhaṃ dhyātvā yajñarakṣakamīśvaram ..arcayedastravardhanyāmastramīśasya dakṣiṇe .. 7.2, 16.20 ..
मन्त्रकुम्भे च विन्यस्य मन्त्रं मन्त्रविशारदः ॥कृत्वा मुद्रादिकं सर्वं मन्त्रयागं समाचरेत् ॥ ७.२, १६.२१ ॥
mantrakumbhe ca vinyasya mantraṃ mantraviśāradaḥ ..kṛtvā mudrādikaṃ sarvaṃ mantrayāgaṃ samācaret .. 7.2, 16.21 ..
ततश्शिवानले होमं कुर्याद्देशिकसत्तमः ॥प्रधानकुण्डे परितो जुहुयुश्चापरे द्विजाः ॥ ७.२, १६.२२ ॥
tataśśivānale homaṃ kuryāddeśikasattamaḥ ..pradhānakuṇḍe parito juhuyuścāpare dvijāḥ .. 7.2, 16.22 ..
आचार्यात्पादमर्धं वा होमस्तेषां विधीयते ॥प्रधानकुण्ड एवाथ जुहुयाद्देशिकोत्तमः ॥ ७.२, १६.२३ ॥
ācāryātpādamardhaṃ vā homasteṣāṃ vidhīyate ..pradhānakuṇḍa evātha juhuyāddeśikottamaḥ .. 7.2, 16.23 ..
स्वाध्यायमपरे कुर्युः स्तोत्रं मंगलवाचनम् ॥जपं च विधिवच्चान्ये शिवभक्तिपरायणाः ॥ ७.२, १६.२४ ॥
svādhyāyamapare kuryuḥ stotraṃ maṃgalavācanam ..japaṃ ca vidhivaccānye śivabhaktiparāyaṇāḥ .. 7.2, 16.24 ..
नृत्यं गीतं च वाद्यं च मंगलान्यपराणि च ॥पूजनं च सदस्यानां कृत्वा सम्यग्विधानतः ॥ ७.२, १६.२५ ॥
nṛtyaṃ gītaṃ ca vādyaṃ ca maṃgalānyaparāṇi ca ..pūjanaṃ ca sadasyānāṃ kṛtvā samyagvidhānataḥ .. 7.2, 16.25 ..
पुण्याहं कारयित्वाथ पुनः संपूज्य शंकरम् ॥प्रार्थयेद्देशिको देवं शिष्यानुग्रहकाम्यया ॥ ७.२, १६.२६ ॥
puṇyāhaṃ kārayitvātha punaḥ saṃpūjya śaṃkaram ..prārthayeddeśiko devaṃ śiṣyānugrahakāmyayā .. 7.2, 16.26 ..
प्रसीद देवदेवेश देहमाविश्य मामकम् ॥विमोचयैनं विश्वेश घृणया च घृणानिधे ॥ ७.२, १६.२७ ॥
prasīda devadeveśa dehamāviśya māmakam ..vimocayainaṃ viśveśa ghṛṇayā ca ghṛṇānidhe .. 7.2, 16.27 ..
अथ चैवं करोमीति लब्धानुज्ञस्तु देशिकः ॥आनीयोपोषितं शिष्यं हविष्याशिनमेव वा ॥ ७.२, १६.२८ ॥
atha caivaṃ karomīti labdhānujñastu deśikaḥ ..ānīyopoṣitaṃ śiṣyaṃ haviṣyāśinameva vā .. 7.2, 16.28 ..
एकाशनं वा विरतं स्नातं प्रातःकृतक्रियम् ॥जपंतं प्रणवं देवं ध्यायंतं कृतमंगलम् ॥ ७.२, १६.२९ ॥
ekāśanaṃ vā virataṃ snātaṃ prātaḥkṛtakriyam ..japaṃtaṃ praṇavaṃ devaṃ dhyāyaṃtaṃ kṛtamaṃgalam .. 7.2, 16.29 ..
द्वारस्य पश्चिमस्याग्रमण्डले दक्षिणस्य वा ॥दर्भासने समासीनं विधायोदङ्मुखं शिशुम् ॥ ७.२, १६.३० ॥
dvārasya paścimasyāgramaṇḍale dakṣiṇasya vā ..darbhāsane samāsīnaṃ vidhāyodaṅmukhaṃ śiśum .. 7.2, 16.30 ..
स्वयं प्राग्वदनस्तिष्ठन्नूर्ध्वकायं कृतांजलिम् ॥संप्रोक्ष्य प्रोक्षणौतोयैर्मूर्धन्यस्त्रेण मुद्रया ॥ ७.२, १६.३१ ॥
svayaṃ prāgvadanastiṣṭhannūrdhvakāyaṃ kṛtāṃjalim ..saṃprokṣya prokṣaṇautoyairmūrdhanyastreṇa mudrayā .. 7.2, 16.31 ..
पुष्पक्षेपेण संताड्य बध्नीयाल्लोचनं गुरुः ॥दुकूलार्धेन वस्त्रेण मंत्रितेन नवेन च ॥ ७.२, १६.३२ ॥
puṣpakṣepeṇa saṃtāḍya badhnīyāllocanaṃ guruḥ ..dukūlārdhena vastreṇa maṃtritena navena ca .. 7.2, 16.32 ..
ततः प्रवेशयेच्छिष्यं गुरुर्द्वारेण मंडलम् ॥सो ऽपि तेनेरितः शंभोराचरेत्त्रिः प्रदक्षिणम् ॥ ७.२, १६.३३ ॥
tataḥ praveśayecchiṣyaṃ gururdvāreṇa maṃḍalam ..so 'pi teneritaḥ śaṃbhorācarettriḥ pradakṣiṇam .. 7.2, 16.33 ..
ततस्सुवर्णसंमिश्रं दत्त्वा पुष्पांजलिं प्रभोः ॥प्राङ्मुखश्चोदङ्मुखो वा प्रणमेद्दंडवत्क्षितो ॥ ७.२, १६.३४ ॥
tatassuvarṇasaṃmiśraṃ dattvā puṣpāṃjaliṃ prabhoḥ ..prāṅmukhaścodaṅmukho vā praṇameddaṃḍavatkṣito .. 7.2, 16.34 ..
ततस्संप्रोक्ष्य मूलेन शिरस्यस्त्रेण पूर्ववत् ॥संताड्य देशिकस्तस्य मोचयेन्नेत्रबंधनम् ॥ ७.२, १६.३५ ॥
tatassaṃprokṣya mūlena śirasyastreṇa pūrvavat ..saṃtāḍya deśikastasya mocayennetrabaṃdhanam .. 7.2, 16.35 ..
स दृष्ट्वा मंडलं भूयः प्रणमेत्साञ्जलिः प्रभुम् ॥अथासीनं शिवाचार्यो मंडलस्य तु दक्षिणे ॥ ७.२, १६.३६ ॥
sa dṛṣṭvā maṃḍalaṃ bhūyaḥ praṇametsāñjaliḥ prabhum ..athāsīnaṃ śivācāryo maṃḍalasya tu dakṣiṇe .. 7.2, 16.36 ..
उपवेश्यात्मनस्सव्ये शिष्यं दर्भासने गुरुः ॥आराध्य च महादेवं शिवहस्तं प्रविन्यसेत् ॥ ७.२, १६.३७ ॥
upaveśyātmanassavye śiṣyaṃ darbhāsane guruḥ ..ārādhya ca mahādevaṃ śivahastaṃ pravinyaset .. 7.2, 16.37 ..
शिवतेजोमयं पाणिं शिवमंत्रमुदीरयेत् ॥शिवाभिमानसंपन्नो न्यसेच्छिष्यस्य मस्तके ॥ ७.२, १६.३८ ॥
śivatejomayaṃ pāṇiṃ śivamaṃtramudīrayet ..śivābhimānasaṃpanno nyasecchiṣyasya mastake .. 7.2, 16.38 ..
सर्वांगालंबनं चैव कुर्यात्तेनैव देशिकः ॥शिष्यो ऽपि प्रणमेद्भूमौ देशिकाकृतमीश्वरम् ॥ ७.२, १६.३९ ॥
sarvāṃgālaṃbanaṃ caiva kuryāttenaiva deśikaḥ ..śiṣyo 'pi praṇamedbhūmau deśikākṛtamīśvaram .. 7.2, 16.39 ..
ततश्शिवानले देवं समभ्यर्च्य यथाविधि ॥हुताहुतित्रयं शिष्यमुपवेश्य यथा पुरा ॥ ७.२, १६.४० ॥
tataśśivānale devaṃ samabhyarcya yathāvidhi ..hutāhutitrayaṃ śiṣyamupaveśya yathā purā .. 7.2, 16.40 ..
दर्भाग्रैः संस्पृशंस्तं च विद्ययात्मानमाविशेत् ॥नमस्कृत्य महादेवं नाडीसंधानमाचरेत् ॥ ७.२, १६.४१ ॥
darbhāgraiḥ saṃspṛśaṃstaṃ ca vidyayātmānamāviśet ..namaskṛtya mahādevaṃ nāḍīsaṃdhānamācaret .. 7.2, 16.41 ..
शिवशास्त्रोक्तमार्गेण कृत्वा प्राणस्य निर्गमम् ॥शिष्यदेहप्रवेशं च स्मृत्वा मंत्रांस्तु तर्पयेत् ॥ ७.२, १६.४२ ॥
śivaśāstroktamārgeṇa kṛtvā prāṇasya nirgamam ..śiṣyadehapraveśaṃ ca smṛtvā maṃtrāṃstu tarpayet .. 7.2, 16.42 ..
संतर्पणाय मूलस्य तेनैवाहुतयो दश ॥देयास्तिस्रस्तथांगानामंगैरेव यथाक्रमम् ॥ ७.२, १६.४३ ॥
saṃtarpaṇāya mūlasya tenaivāhutayo daśa ..deyāstisrastathāṃgānāmaṃgaireva yathākramam .. 7.2, 16.43 ..
ततः पूर्णाहुतिं दत्त्वा प्रायश्चित्ताय देशिकः ॥पुनर्दशाहुतीन्कुर्यान्मूलमंत्रेण मंत्रवित् ॥ ७.२, १६.४४ ॥
tataḥ pūrṇāhutiṃ dattvā prāyaścittāya deśikaḥ ..punardaśāhutīnkuryānmūlamaṃtreṇa maṃtravit .. 7.2, 16.44 ..
पुनः संपूज्य देवेशं सम्यगाचम्य देशिकः ॥हुत्वा चैव यथान्यायं स्वजात्या वैश्यमुद्धरेत् ॥ ७.२, १६.४५ ॥
punaḥ saṃpūjya deveśaṃ samyagācamya deśikaḥ ..hutvā caiva yathānyāyaṃ svajātyā vaiśyamuddharet .. 7.2, 16.45 ..
तस्यैवं जनयेत्क्षात्रमुद्धारं च ततः पुनः ॥कृत्वा तथैव विप्रत्वं जनयेदस्य देशिकः ॥ ७.२, १६.४६ ॥
tasyaivaṃ janayetkṣātramuddhāraṃ ca tataḥ punaḥ ..kṛtvā tathaiva vipratvaṃ janayedasya deśikaḥ .. 7.2, 16.46 ..
राजन्यं चैवमुद्धृत्य कृत्वा विप्रं पुनस्तयोः ॥रुद्रत्वं जनयेद्विप्रे रुद्रनामैव साधयेत् ॥ ७.२, १६.४७ ॥
rājanyaṃ caivamuddhṛtya kṛtvā vipraṃ punastayoḥ ..rudratvaṃ janayedvipre rudranāmaiva sādhayet .. 7.2, 16.47 ..
प्रोक्षणं ताडनं कृत्वा शिशोस्स्वात्मानमात्मनि ॥शिवात्मकमनुस्मृत्य स्फुरंतं विस्फुलिंगवत् ॥ ७.२, १६.४८ ॥
prokṣaṇaṃ tāḍanaṃ kṛtvā śiśossvātmānamātmani ..śivātmakamanusmṛtya sphuraṃtaṃ visphuliṃgavat .. 7.2, 16.48 ..
नाड्या यथोक्तया वायुं रेचयेन्मंत्रतो गुरुः ॥निर्गम्य प्रविशेन्नाड्या शिष्यस्य हृदयं तथा ॥ ७.२, १६.४९ ॥
nāḍyā yathoktayā vāyuṃ recayenmaṃtrato guruḥ ..nirgamya praviśennāḍyā śiṣyasya hṛdayaṃ tathā .. 7.2, 16.49 ..
प्रविश्य तस्य चैतन्यं नीलबिन्दुनिभं स्मरन् ॥स्वतेजसापास्तमलं ज्वलंतमनुचिंतयेत् ॥ ७.२, १६.५० ॥
praviśya tasya caitanyaṃ nīlabindunibhaṃ smaran ..svatejasāpāstamalaṃ jvalaṃtamanuciṃtayet .. 7.2, 16.50 ..
तमादाय तया नाड्या मंत्री संहारमुद्रया ॥न पूरकेण निवेश्यैनमेकीभावार्थमात्मनः ॥ ७.२, १६.५१ ॥
tamādāya tayā nāḍyā maṃtrī saṃhāramudrayā ..na pūrakeṇa niveśyainamekībhāvārthamātmanaḥ .. 7.2, 16.51 ..
कुंभकेन तथा नाड्या रेचकेन यथा पुरा ॥तस्मादादाय शिष्यस्य हृदये तन्निवेशयेत् ॥ ७.२, १६.५२ ॥
kuṃbhakena tathā nāḍyā recakena yathā purā ..tasmādādāya śiṣyasya hṛdaye tanniveśayet .. 7.2, 16.52 ..
तमालभ्य शिवाल्लब्धं तस्मै दत्त्वोपवीतकम् ॥हुत्वा"हुतित्रयं पश्चाद्दद्यात्पूर्णाहुतिं ततः ॥ ७.२, १६.५३ ॥
tamālabhya śivāllabdhaṃ tasmai dattvopavītakam ..hutvā"hutitrayaṃ paścāddadyātpūrṇāhutiṃ tataḥ .. 7.2, 16.53 ..
देवस्य दक्षिणे शिष्यमुपवेश्यवरासने ॥कुशपुष्पपरिस्तीर्णे बद्धांजलिरुदङ्मुखम् ॥ ७.२, १६.५४ ॥
devasya dakṣiṇe śiṣyamupaveśyavarāsane ..kuśapuṣpaparistīrṇe baddhāṃjalirudaṅmukham .. 7.2, 16.54 ..
स्वस्तिकासनमारूढं विधाय प्राङ्मुखः स्वयम् ॥वरासनस्थितो मंत्रैर्महामंगलनिःस्वनैः ॥ ७.२, १६.५५ ॥
svastikāsanamārūḍhaṃ vidhāya prāṅmukhaḥ svayam ..varāsanasthito maṃtrairmahāmaṃgalaniḥsvanaiḥ .. 7.2, 16.55 ..
समादाय घटं पूर्णं पूर्णमेव प्रसादितम् ॥ध्यायमानः शिवं शिष्यमाभिषिंचेत देशिकः ॥ ७.२, १६.५६ ॥
samādāya ghaṭaṃ pūrṇaṃ pūrṇameva prasāditam ..dhyāyamānaḥ śivaṃ śiṣyamābhiṣiṃceta deśikaḥ .. 7.2, 16.56 ..
अथापनुद्य स्नानांबु परिधाय सितांबरम् ॥आचान्तोलंकृतश्शिष्यः प्रांजलिर्मंडपं व्रजेत् ॥ ७.२, १६.५७ ॥
athāpanudya snānāṃbu paridhāya sitāṃbaram ..ācāntolaṃkṛtaśśiṣyaḥ prāṃjalirmaṃḍapaṃ vrajet .. 7.2, 16.57 ..
उपवेश्य यथापूर्वं तं गुरुर्दर्भविष्टरे ॥संपूज्य मंडलं देवं करन्यासं समाचरेत् ॥ ७.२, १६.५८ ॥
upaveśya yathāpūrvaṃ taṃ gururdarbhaviṣṭare ..saṃpūjya maṃḍalaṃ devaṃ karanyāsaṃ samācaret .. 7.2, 16.58 ..
ततस्तु भस्मना देवं ध्यायन्मनसि देशिकः ॥समालभेत पाणिभ्यां शिशुं शिवमुदीरयेत् ॥ ७.२, १६.५९ ॥
tatastu bhasmanā devaṃ dhyāyanmanasi deśikaḥ ..samālabheta pāṇibhyāṃ śiśuṃ śivamudīrayet .. 7.2, 16.59 ..
अथ तस्य शिवाचार्यो दहनप्लावनादिकम् ॥सकलीकरणं कृत्वा मातृकान्यासवर्त्मना ॥ ७.२, १६.६० ॥
atha tasya śivācāryo dahanaplāvanādikam ..sakalīkaraṇaṃ kṛtvā mātṛkānyāsavartmanā .. 7.2, 16.60 ..
ततः शिवासनं ध्यात्वा शिष्यमूर्ध्नि देशिकः ॥तत्रावाह्य यथान्यायमर्चयेन्मनसा शिवम् ॥ ७.२, १६.६१ ॥
tataḥ śivāsanaṃ dhyātvā śiṣyamūrdhni deśikaḥ ..tatrāvāhya yathānyāyamarcayenmanasā śivam .. 7.2, 16.61 ..
प्रार्थयेत्प्रांजलिर्देवं नित्यमत्र स्थितो भव ॥इति विज्ञाप्य तं शंभोस्तेजसा भासुरं स्मरेत् ॥ ७.२, १६.६२ ॥
prārthayetprāṃjalirdevaṃ nityamatra sthito bhava ..iti vijñāpya taṃ śaṃbhostejasā bhāsuraṃ smaret .. 7.2, 16.62 ..
संपूज्याथ शिवं शैवीमाज्ञां प्राप्य शिवात्मिकाम् ॥कर्णे शिष्यस्य शनकैश्शिवमन्त्रमुदीरयेत् ॥ ७.२, १६.६३ ॥
saṃpūjyātha śivaṃ śaivīmājñāṃ prāpya śivātmikām ..karṇe śiṣyasya śanakaiśśivamantramudīrayet .. 7.2, 16.63 ..
स तु बद्धांजलिः श्रुत्वा मन्त्रं तद्गतमानसः ॥शनैस्तं व्याहरेच्छिष्यशिवाचार्यस्य शासनात् ॥ ७.२, १६.६४ ॥
sa tu baddhāṃjaliḥ śrutvā mantraṃ tadgatamānasaḥ ..śanaistaṃ vyāharecchiṣyaśivācāryasya śāsanāt .. 7.2, 16.64 ..
ततः शाक्तं च संदिश्य मन्त्रं मन्त्रविचक्षणः ॥उच्चारयित्वा च सुखं तस्मै मंगलमादिशेत् ॥ ७.२, १६.६५ ॥
tataḥ śāktaṃ ca saṃdiśya mantraṃ mantravicakṣaṇaḥ ..uccārayitvā ca sukhaṃ tasmai maṃgalamādiśet .. 7.2, 16.65 ..
ततस्समासान्मन्त्रार्थं वाच्यवाचकयोगतः ॥समदिश्येश्वरं रूपं योगमासनमादिशेत् ॥ ७.२, १६.६६ ॥
tatassamāsānmantrārthaṃ vācyavācakayogataḥ ..samadiśyeśvaraṃ rūpaṃ yogamāsanamādiśet .. 7.2, 16.66 ..
अथ गुर्वाज्ञया शिष्यः शिवाग्निगुरुसन्निधौ ॥भक्त्यैवमभिसंधाय दीक्षावाक्यमुदीरयेत् ॥ ७.२, १६.६७ ॥
atha gurvājñayā śiṣyaḥ śivāgnigurusannidhau ..bhaktyaivamabhisaṃdhāya dīkṣāvākyamudīrayet .. 7.2, 16.67 ..
वरं प्राणपरित्यागश्छेदनं शिरसो ऽपि वा ॥न त्वनभ्यर्च्य भुंजीय भगवन्तं त्रिलोचनम् ॥ ७.२, १६.६८ ॥
varaṃ prāṇaparityāgaśchedanaṃ śiraso 'pi vā ..na tvanabhyarcya bhuṃjīya bhagavantaṃ trilocanam .. 7.2, 16.68 ..
स एव दद्यान्नियतो यावन्मोहविपर्ययः ॥तावदाराधयेद्देवं तन्निष्ठस्तत्परायणः ॥ ७.२, १६.६९ ॥
sa eva dadyānniyato yāvanmohaviparyayaḥ ..tāvadārādhayeddevaṃ tanniṣṭhastatparāyaṇaḥ .. 7.2, 16.69 ..
ततः स समयो नाम भविष्यति शिवाश्रमे ॥लब्धाधिकारो गुर्वाज्ञापालकस्तद्वशो भवेत् ॥ ७.२, १६.७० ॥
tataḥ sa samayo nāma bhaviṣyati śivāśrame ..labdhādhikāro gurvājñāpālakastadvaśo bhavet .. 7.2, 16.70 ..
अतः परं न्यस्तकरो भस्मादाय स्वहस्ततः ॥दद्याच्छिष्याय मूलेन रुद्राक्षं चाभिमंत्रितम् ॥ ७.२, १६.७१ ॥
ataḥ paraṃ nyastakaro bhasmādāya svahastataḥ ..dadyācchiṣyāya mūlena rudrākṣaṃ cābhimaṃtritam .. 7.2, 16.71 ..
प्रतिमा वापि देवस्य गूढदेहमथापि वा ॥पूजाहोमजपध्यानसाधनानि च संभवे ॥ ७.२, १६.७२ ॥
pratimā vāpi devasya gūḍhadehamathāpi vā ..pūjāhomajapadhyānasādhanāni ca saṃbhave .. 7.2, 16.72 ..
सोपि शिष्यः शिवाचार्याल्लब्धानि बहुमानतः ॥आददीताज्ञया तस्य देशिकस्य न चान्यथा ॥ ७.२, १६.७३ ॥
sopi śiṣyaḥ śivācāryāllabdhāni bahumānataḥ ..ādadītājñayā tasya deśikasya na cānyathā .. 7.2, 16.73 ..
आचार्यादाप्तमखिलं शिरस्याधाय भक्तितः ॥रक्षयेत्पूजयेच्छंभुं मठे वा गृह एववा ॥ ७.२, १६.७४ ॥
ācāryādāptamakhilaṃ śirasyādhāya bhaktitaḥ ..rakṣayetpūjayecchaṃbhuṃ maṭhe vā gṛha evavā .. 7.2, 16.74 ..
अतः परं शिवाचारमादिशेदस्य देशिकः ॥भक्तिश्रद्धानुसारेण प्रज्ञायाश्चानुसारतः ॥ ७.२, १६.७५ ॥
ataḥ paraṃ śivācāramādiśedasya deśikaḥ ..bhaktiśraddhānusāreṇa prajñāyāścānusārataḥ .. 7.2, 16.75 ..
यदुक्तं यत्समाज्ञातं यच्चैवान्यत्प्रकीर्तितम् ॥शिवाचार्येण समये तत्सर्वं शिरसा वहेत् ॥ ७.२, १६.७६ ॥
yaduktaṃ yatsamājñātaṃ yaccaivānyatprakīrtitam ..śivācāryeṇa samaye tatsarvaṃ śirasā vahet .. 7.2, 16.76 ..
शिवागमस्य ग्रहणं वाचनं श्रवणं तथा ॥देशिकदेशतः कुर्यान्न स्वेच्छातो न चान्यतः ॥ ७.२, १६.७७ ॥
śivāgamasya grahaṇaṃ vācanaṃ śravaṇaṃ tathā ..deśikadeśataḥ kuryānna svecchāto na cānyataḥ .. 7.2, 16.77 ..
इति संक्षेपतः प्रोक्तः संस्कारः समयाह्वयः ॥साक्षाच्छिवपुरप्राप्तौ नृणां परमसाधनम् ॥ ७.२, १६.७८ ॥
iti saṃkṣepataḥ proktaḥ saṃskāraḥ samayāhvayaḥ ..sākṣācchivapuraprāptau nṛṇāṃ paramasādhanam .. 7.2, 16.78 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे शिष्यसंस्कारवर्णनं नाम षोडशोऽध्यायः॥ ॥ ७.२, १६.७९ ॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe śiṣyasaṃskāravarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ.. .. 7.2, 16.79 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In