| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
ततः स्नानादिकं सर्वं समाप्याचार्यचोदितः ॥ गच्छेद्बद्धांजलिर्ध्यायञ्छिवमण्डलपार्श्वतः ॥ ७.२,१८.१॥
tataḥ snānādikaṃ sarvaṃ samāpyācāryacoditaḥ .. gacchedbaddhāṃjalirdhyāyañchivamaṇḍalapārśvataḥ .. 7.2,18.1..
अथ पूजां विना सर्वं कृत्वा पूर्वदिने यथा ॥ नेत्रबंधनपर्यंतं दर्शयेन्मण्डलं गुरुः ॥ ७.२,१८.२॥
atha pūjāṃ vinā sarvaṃ kṛtvā pūrvadine yathā .. netrabaṃdhanaparyaṃtaṃ darśayenmaṇḍalaṃ guruḥ .. 7.2,18.2..
बद्धनेत्रेण शिष्येण पुष्पावकिरणे कृते ॥ यत्रापतंति पुष्णाणि तस्य नामा ऽस्य संदिशेत् ॥ ७.२,१८.३॥
baddhanetreṇa śiṣyeṇa puṣpāvakiraṇe kṛte .. yatrāpataṃti puṣṇāṇi tasya nāmā 'sya saṃdiśet .. 7.2,18.3..
तं चोपनीय निर्माल्यमण्डले ऽस्मिन्यथा पुरा ॥ पूजयेद्देवमीशानं जुहुयाच्च शिवानले ॥ ७.२,१८.४॥
taṃ copanīya nirmālyamaṇḍale 'sminyathā purā .. pūjayeddevamīśānaṃ juhuyācca śivānale .. 7.2,18.4..
शिष्येण यदि दुःस्वप्नो दृष्टस्तद्दोषशांतये ॥ शतमर्धं तदर्धं वा जुहुयान्मूलविद्यया ॥ ७.२,१८.५॥
śiṣyeṇa yadi duḥsvapno dṛṣṭastaddoṣaśāṃtaye .. śatamardhaṃ tadardhaṃ vā juhuyānmūlavidyayā .. 7.2,18.5..
ततः सूत्रं शिखाबद्धं लंबयित्वा यथा पुरा ॥ आधारपूजाप्रभृति यन्निवृत्तिकलाश्रयम् ॥ ७.२,१८.६॥
tataḥ sūtraṃ śikhābaddhaṃ laṃbayitvā yathā purā .. ādhārapūjāprabhṛti yannivṛttikalāśrayam .. 7.2,18.6..
वागीश्वरीपूजनांतं कुर्याद्धोमपुरस्सरम् ॥ अथ प्रणम्य वागीशं निवृत्तेर्व्यापिकां सतीम् ॥ ७.२,१८.७॥
vāgīśvarīpūjanāṃtaṃ kuryāddhomapurassaram .. atha praṇamya vāgīśaṃ nivṛttervyāpikāṃ satīm .. 7.2,18.7..
मण्डले देवमभ्यर्च्य हुत्वा चैवाहुतित्रयम् ॥ प्रापयेच्च शिशोः प्राप्तिं युगपत्सर्वयोनिषु ॥ ७.२,१८.८॥
maṇḍale devamabhyarcya hutvā caivāhutitrayam .. prāpayecca śiśoḥ prāptiṃ yugapatsarvayoniṣu .. 7.2,18.8..
सूत्रदेहे ऽथ शिष्यस्य ताडनप्रोक्षणादिकम् ॥ कृत्वात्मानं समादाय द्वादशांते निवेद्य च ॥ ७.२,१८.९॥
sūtradehe 'tha śiṣyasya tāḍanaprokṣaṇādikam .. kṛtvātmānaṃ samādāya dvādaśāṃte nivedya ca .. 7.2,18.9..
ततो ऽप्यादाय मूलेन मुद्रया शास्त्रदृष्टया ॥ योजयेन्मनसाचार्यो युगपत्सर्वयोनिषु ॥ ७.२,१८.१०॥
tato 'pyādāya mūlena mudrayā śāstradṛṣṭayā .. yojayenmanasācāryo yugapatsarvayoniṣu .. 7.2,18.10..
देवानां जातयश्चाष्टौ तिरश्चां पञ्च जातयः ॥ जात्यैकया च मानुष्या योनयश्च चतुर्दश ॥ ७.२,१८.११॥
devānāṃ jātayaścāṣṭau tiraścāṃ pañca jātayaḥ .. jātyaikayā ca mānuṣyā yonayaśca caturdaśa .. 7.2,18.11..
तासु सर्वासु युगपत्प्रवेशाय शिशोर्धिया ॥ वागीशान्यां यथान्यायं शिष्यात्मानं निवेशयेत् ॥ ७.२,१८.१२॥
tāsu sarvāsu yugapatpraveśāya śiśordhiyā .. vāgīśānyāṃ yathānyāyaṃ śiṣyātmānaṃ niveśayet .. 7.2,18.12..
गर्भनिष्पत्तये देवं संपूज्य प्रणिपत्य च ॥ हुत्वा चैव यथान्यायं निष्पन्नं तदनुस्मरेत् ॥ ७.२,१८.१३॥
garbhaniṣpattaye devaṃ saṃpūjya praṇipatya ca .. hutvā caiva yathānyāyaṃ niṣpannaṃ tadanusmaret .. 7.2,18.13..
निष्पन्नस्यैवमुत्पत्तिमनुवृत्तिं च कर्मणा ॥ आर्जवं भोगनिष्पत्तिः कुर्यात्प्रीतिं परां तथा ॥ ७.२,१८.१४॥
niṣpannasyaivamutpattimanuvṛttiṃ ca karmaṇā .. ārjavaṃ bhoganiṣpattiḥ kuryātprītiṃ parāṃ tathā .. 7.2,18.14..
निष्कृत्यर्थं च जात्यायुर्भोगसंस्कारसिद्धये ॥ हुत्वाहुतित्रयं देवं प्रार्थयेद्देशिकोत्तमः ॥ ७.२,१८.१५॥
niṣkṛtyarthaṃ ca jātyāyurbhogasaṃskārasiddhaye .. hutvāhutitrayaṃ devaṃ prārthayeddeśikottamaḥ .. 7.2,18.15..
भोक्तृत्वविषयासंगमलं तत्कायशोधनम् ॥ कृत्वैवमेव शिष्यस्य छिंद्यात्पाशत्रयं ततः ॥ ७.२,१८.१६॥
bhoktṛtvaviṣayāsaṃgamalaṃ tatkāyaśodhanam .. kṛtvaivameva śiṣyasya chiṃdyātpāśatrayaṃ tataḥ .. 7.2,18.16..
निकृत्या परि बद्धस्य पाशस्यात्यंतभेदतः ॥ कृत्वा शिष्यस्य चैतन्यं स्वच्छं मन्येत केवलम् ॥ ७.२,१८.१७॥
nikṛtyā pari baddhasya pāśasyātyaṃtabhedataḥ .. kṛtvā śiṣyasya caitanyaṃ svacchaṃ manyeta kevalam .. 7.2,18.17..
हुत्वा पूर्णाहुतिं वह्नौ ब्रह्माणं पूजयेत्ततः ॥ हुत्वाहुतित्रयं तस्मै शिवाज्ञामनुसंदिशेत् ॥ ७.२,१८.१८॥
hutvā pūrṇāhutiṃ vahnau brahmāṇaṃ pūjayettataḥ .. hutvāhutitrayaṃ tasmai śivājñāmanusaṃdiśet .. 7.2,18.18..
पितामह त्वया नास्य यातुः शैवं परं पदम् ॥ प्रतिबन्धो विधातव्यः शैवाज्ञैषा गरीयसी ॥ ७.२,१८.१९॥
pitāmaha tvayā nāsya yātuḥ śaivaṃ paraṃ padam .. pratibandho vidhātavyaḥ śaivājñaiṣā garīyasī .. 7.2,18.19..
इत्यादिश्य तमभ्यर्च्य विसृज च विधानतः ॥ समभ्यर्च्य महादेवं जुहुयादाहुतित्रयम् ॥ ७.२,१८.२०॥
ityādiśya tamabhyarcya visṛja ca vidhānataḥ .. samabhyarcya mahādevaṃ juhuyādāhutitrayam .. 7.2,18.20..
निवृत्त्या शुद्धमुद्धृत्य शिष्यात्मानं यथा पुरा ॥ निवेश्यात्मनि सूत्रे च वागीशं पूजयेत्ततः ॥ ७.२,१८.२१॥
nivṛttyā śuddhamuddhṛtya śiṣyātmānaṃ yathā purā .. niveśyātmani sūtre ca vāgīśaṃ pūjayettataḥ .. 7.2,18.21..
हुत्वाहुतित्रयं तस्मै प्रणम्य च विसृज्य ताम् ॥ कुर्यान्निवृत्तः संधानं प्रतिष्ठां कलया सह ॥ ७.२,१८.२२॥
hutvāhutitrayaṃ tasmai praṇamya ca visṛjya tām .. kuryānnivṛttaḥ saṃdhānaṃ pratiṣṭhāṃ kalayā saha .. 7.2,18.22..
संधाने युगपत्पूजां कृत्वा हुत्वाहुतित्रयम् ॥ शिष्यात्मनः प्रतिष्ठायां प्रवेशं त्वथ भावयेत् ॥ ७.२,१८.२३॥
saṃdhāne yugapatpūjāṃ kṛtvā hutvāhutitrayam .. śiṣyātmanaḥ pratiṣṭhāyāṃ praveśaṃ tvatha bhāvayet .. 7.2,18.23..
ततः प्रतिष्ठामावाह्य कृत्वाशेषं पुरोदितम् ॥ तद्व्याप्तिं व्यापिकां तस्य वागीशानीं च भावयेत् ॥ ७.२,१८.२४॥
tataḥ pratiṣṭhāmāvāhya kṛtvāśeṣaṃ puroditam .. tadvyāptiṃ vyāpikāṃ tasya vāgīśānīṃ ca bhāvayet .. 7.2,18.24..
पूर्णेदुमंडलप्रख्यां कृत्वा शेषं च पूर्ववत् ॥ विष्णवे संविशेदाज्ञां शिवस्य परमात्मनः ॥ ७.२,१८.२५॥
pūrṇedumaṃḍalaprakhyāṃ kṛtvā śeṣaṃ ca pūrvavat .. viṣṇave saṃviśedājñāṃ śivasya paramātmanaḥ .. 7.2,18.25..
विष्णोर्विसर्जनाद्यं च कृत्वा शेषं च विद्यया ॥ प्रतिष्ठामनुसंधाय तस्यां चापि यथा पुरा ॥ ७.२,१८.२६॥
viṣṇorvisarjanādyaṃ ca kṛtvā śeṣaṃ ca vidyayā .. pratiṣṭhāmanusaṃdhāya tasyāṃ cāpi yathā purā .. 7.2,18.26..
कृत्वानुचिन्त्य तद्व्याप्तिं वागीशां च यथाक्रमम् ॥ दीप्ताग्नौ पूर्णहोमान्तं कृत्वा शेषं च पूर्ववत् ॥ ७.२,१८.२७॥
kṛtvānucintya tadvyāptiṃ vāgīśāṃ ca yathākramam .. dīptāgnau pūrṇahomāntaṃ kṛtvā śeṣaṃ ca pūrvavat .. 7.2,18.27..
नीलरुद्रमुपस्थाप्य तस्मै पूजादिकं तथा ॥ कृत्वा कर्म शिवाज्ञां च दद्यात्पूर्वोक्तवर्त्मना ॥ ७.२,१८.२८॥
nīlarudramupasthāpya tasmai pūjādikaṃ tathā .. kṛtvā karma śivājñāṃ ca dadyātpūrvoktavartmanā .. 7.2,18.28..
तपस्तमपि चोद्वास्य कृत्वा तस्याथ शांतये ॥ विद्याकलां समाधाय तद्व्याप्तिं चावलोकयेत् ॥ ७.२,१८.२९॥
tapastamapi codvāsya kṛtvā tasyātha śāṃtaye .. vidyākalāṃ samādhāya tadvyāptiṃ cāvalokayet .. 7.2,18.29..
स्वात्मनो व्यापिकां तद्वद्वागीशीं च यथा पुरा ॥ बालार्कसदृशाकारां भासयंतीं दिशो दश ॥ ७.२,१८.३०॥
svātmano vyāpikāṃ tadvadvāgīśīṃ ca yathā purā .. bālārkasadṛśākārāṃ bhāsayaṃtīṃ diśo daśa .. 7.2,18.30..
ततः शेषं यथापूर्वं कृत्वा देवं महेश्वरम् ॥ आवाह्याराध्य हुत्वास्मै शिवाज्ञां मनसा दिशेत् ॥ ७.२,१८.३१॥
tataḥ śeṣaṃ yathāpūrvaṃ kṛtvā devaṃ maheśvaram .. āvāhyārādhya hutvāsmai śivājñāṃ manasā diśet .. 7.2,18.31..
महेश्वरं तथोत्सृज्य कृत्वान्यां च कलामिमाम् ॥ शांत्यतीतां कलां नीत्वा तद्व्याप्तिमवलोकयेत् ॥ ७.२,१८.३२॥
maheśvaraṃ tathotsṛjya kṛtvānyāṃ ca kalāmimām .. śāṃtyatītāṃ kalāṃ nītvā tadvyāptimavalokayet .. 7.2,18.32..
स्वात्मनो व्यापिकां तद्वद्वागीशां च विचिंतयेत् ॥ नभोमंडलसंकाशां पूर्णांतं चापि पूर्ववत् ॥ ७.२,१८.३३॥
svātmano vyāpikāṃ tadvadvāgīśāṃ ca viciṃtayet .. nabhomaṃḍalasaṃkāśāṃ pūrṇāṃtaṃ cāpi pūrvavat .. 7.2,18.33..
कृत्वा शेषविधानेन समभ्यर्च्य सदाशिवम् ॥ तस्मै समादिशेदाज्ञां शंभोरमितकर्मणः ॥ ७.२,१८.३४॥
kṛtvā śeṣavidhānena samabhyarcya sadāśivam .. tasmai samādiśedājñāṃ śaṃbhoramitakarmaṇaḥ .. 7.2,18.34..
तत्रापि च यथापूर्वं शिवं शिरसि पूर्ववत् ॥ समभ्यर्च्य च वागीशं प्रणम्य च विसर्जयेत् ॥ ७.२,१८.३५॥
tatrāpi ca yathāpūrvaṃ śivaṃ śirasi pūrvavat .. samabhyarcya ca vāgīśaṃ praṇamya ca visarjayet .. 7.2,18.35..
ततश्शिवेन सम्प्रोक्ष्य शिष्यं शिरसि पूर्ववत् ॥ विलयं शांत्यतीतायाः शक्तितत्त्वे ऽथ चिंतयेत् ॥ ७.२,१८.३६॥
tataśśivena samprokṣya śiṣyaṃ śirasi pūrvavat .. vilayaṃ śāṃtyatītāyāḥ śaktitattve 'tha ciṃtayet .. 7.2,18.36..
षडध्वनः परे पारे सर्वाध्वव्यापिनी पराम् ॥ कोटिसूर्यप्रतीकाशं शैवीं शक्तिञ्च चिन्तयेत् ॥ ७.२,१८.३७॥
ṣaḍadhvanaḥ pare pāre sarvādhvavyāpinī parām .. koṭisūryapratīkāśaṃ śaivīṃ śaktiñca cintayet .. 7.2,18.37..
तदग्रे शिष्यमानीय शुद्धस्फटिकनिर्मलम् ॥ प्रक्षाल्य कर्तरीं पश्चाच्छिवशास्त्रोक्तमार्गतः ॥ ७.२,१८.३८॥
tadagre śiṣyamānīya śuddhasphaṭikanirmalam .. prakṣālya kartarīṃ paścācchivaśāstroktamārgataḥ .. 7.2,18.38..
कुर्यात्तस्य शिखाच्छेदं सह सूत्रेण देशिकः ॥ ततस्तां गोमये न्यस्य शिवाग्नौ जुहुयाच्छिखाम् ॥ ७.२,१८.३९॥
kuryāttasya śikhācchedaṃ saha sūtreṇa deśikaḥ .. tatastāṃ gomaye nyasya śivāgnau juhuyācchikhām .. 7.2,18.39..
वौषडंतेन मूलेन पुनः प्रक्षाल्य कर्तरीम् ॥ हस्ते शिष्यस्य चैतन्यं तद्देहे विनिवर्तयेत् ॥ ७.२,१८.४०॥
vauṣaḍaṃtena mūlena punaḥ prakṣālya kartarīm .. haste śiṣyasya caitanyaṃ taddehe vinivartayet .. 7.2,18.40..
ततः स्नातं समाचांतं कृतस्वस्त्ययनं शिशुम् ॥ प्रवेश्य मंडलाभ्यासं प्रणिपत्य च दंडवत् ॥ ७.२,१८.४१॥
tataḥ snātaṃ samācāṃtaṃ kṛtasvastyayanaṃ śiśum .. praveśya maṃḍalābhyāsaṃ praṇipatya ca daṃḍavat .. 7.2,18.41..
पूजां कृत्वा यथान्यायं क्रियावैकल्यशुद्धये ॥ वाचकेनैव मंत्रेण जुहुयादाहुतित्रयम् ॥ ७.२,१८.४२॥
pūjāṃ kṛtvā yathānyāyaṃ kriyāvaikalyaśuddhaye .. vācakenaiva maṃtreṇa juhuyādāhutitrayam .. 7.2,18.42..
उपांशूच्चारयोगेन जुहुयादाहुतित्रयम् ॥ पुनस्संपूज्य देवेशं मन्त्रवैकल्यशुद्धये ॥ ७.२,१८.४३॥
upāṃśūccārayogena juhuyādāhutitrayam .. punassaṃpūjya deveśaṃ mantravaikalyaśuddhaye .. 7.2,18.43..
मानसोच्चारयोगेन जुहुयादाहुतित्रयम् ॥ तत्र शंभुं समाराध्य मंडलस्थं सहांबया ॥ हुत्वाहुतित्रयं पश्चात्प्रार्थयेत्प्रांजलिर्गुरुः ॥ ७.२,१८.४४॥
mānasoccārayogena juhuyādāhutitrayam .. tatra śaṃbhuṃ samārādhya maṃḍalasthaṃ sahāṃbayā .. hutvāhutitrayaṃ paścātprārthayetprāṃjalirguruḥ .. 7.2,18.44..
भगवंस्त्वत्प्रसादेन शुद्धिरस्य षडध्वनः ॥ कृता तस्मात्परं धाम गमयैनं तवाव्ययम् ॥ ७.२,१८.४५॥
bhagavaṃstvatprasādena śuddhirasya ṣaḍadhvanaḥ .. kṛtā tasmātparaṃ dhāma gamayainaṃ tavāvyayam .. 7.2,18.45..
इति विज्ञाप्य देवाय नाडीसंधानपूर्वकम् ॥ पूर्णांतं पूर्ववत्कृत्वा ततो भूतानि शोधयेत् ॥ ७.२,१८.४६॥
iti vijñāpya devāya nāḍīsaṃdhānapūrvakam .. pūrṇāṃtaṃ pūrvavatkṛtvā tato bhūtāni śodhayet .. 7.2,18.46..
स्थिरास्थिरे ततः शुद्ध्यै शीतोष्णे च ततः पदे ॥ ध्यायेद्व्याप्त्यैकताकारे भूतशोधनकर्मणि ॥ ७.२,१८.४७॥
sthirāsthire tataḥ śuddhyai śītoṣṇe ca tataḥ pade .. dhyāyedvyāptyaikatākāre bhūtaśodhanakarmaṇi .. 7.2,18.47..
भूतानां ग्रंथिविच्छेदं कृत्वा त्यक्त्वा सहाधिपैः ॥ भूतानि स्थितयोगेन यो जपेत्परमे शिवे ॥ ७.२,१८.४८॥
bhūtānāṃ graṃthivicchedaṃ kṛtvā tyaktvā sahādhipaiḥ .. bhūtāni sthitayogena yo japetparame śive .. 7.2,18.48..
विशोध्यास्य तनुं दग्ध्वा प्लावयित्वा सुधाकणैः ॥ स्थाप्यात्मानं ततः कुर्याद्विशुद्धाध्वमयं वपुः ॥ ७.२,१८.४९॥
viśodhyāsya tanuṃ dagdhvā plāvayitvā sudhākaṇaiḥ .. sthāpyātmānaṃ tataḥ kuryādviśuddhādhvamayaṃ vapuḥ .. 7.2,18.49..
तत्रादौ शान्त्यतीतां तु व्यापिकां स्वाध्वनः कलाम् ॥ शुद्धामेव शिशोर्मूर्ध्नि न्यसेच्छान्तिमुखे तथा ॥ ७.२,१८.५०॥
tatrādau śāntyatītāṃ tu vyāpikāṃ svādhvanaḥ kalām .. śuddhāmeva śiśormūrdhni nyasecchāntimukhe tathā .. 7.2,18.50..
विद्यां गलादिनाभ्यंतं प्रतिष्ठां तदधः क्रमात् ॥ जान्वंतं तदधो न्यस्येन्निवृत्तिं चानुचिंतयेत् ॥ ७.२,१८.५१॥
vidyāṃ galādinābhyaṃtaṃ pratiṣṭhāṃ tadadhaḥ kramāt .. jānvaṃtaṃ tadadho nyasyennivṛttiṃ cānuciṃtayet .. 7.2,18.51..
स्वबीजैस्सूत्रमंत्रं च न्यस्यां गैस्तं शिवात्मकम् ॥ बुद्ध्वा तं हृदयांभोजे देवमावाह्य पूजयेत् ॥ ७.२,१८.५२॥
svabījaissūtramaṃtraṃ ca nyasyāṃ gaistaṃ śivātmakam .. buddhvā taṃ hṛdayāṃbhoje devamāvāhya pūjayet .. 7.2,18.52..
आशास्य नित्यसांनिध्यं शिवस्वात्म्यं शिशौ गुरुः ॥ शिवतेजोमयस्यास्य शिशोरापादयेद्गुणान् ॥ ७.२,१८.५३॥
āśāsya nityasāṃnidhyaṃ śivasvātmyaṃ śiśau guruḥ .. śivatejomayasyāsya śiśorāpādayedguṇān .. 7.2,18.53..
अणिमादीन्प्रसीदेति प्रदद्यादाहुतित्रयम् ॥ तथैव तु गुणानेव पुनरस्योपपादयेत् ॥ ७.२,१८.५४॥
aṇimādīnprasīdeti pradadyādāhutitrayam .. tathaiva tu guṇāneva punarasyopapādayet .. 7.2,18.54..
सर्वज्ञातां तथा तृप्तिं बोधं चाद्यन्तवर्जितम् ॥ अलुप्तशक्तिं स्वातन्त्र्यमनंतां शक्तिमेव च ॥ ७.२,१८.५५॥
sarvajñātāṃ tathā tṛptiṃ bodhaṃ cādyantavarjitam .. aluptaśaktiṃ svātantryamanaṃtāṃ śaktimeva ca .. 7.2,18.55..
ततो देवमनुज्ञाप्य सद्यादिकलशैस्तु तम् ॥ अभिषिंचेत देवेशं ध्यायन्हृदि यथाक्रमम् ॥ ७.२,१८.५६॥
tato devamanujñāpya sadyādikalaśaistu tam .. abhiṣiṃceta deveśaṃ dhyāyanhṛdi yathākramam .. 7.2,18.56..
अथोपवेश्य तं शिष्यं शिवमभ्यर्च्य पूर्ववत् ॥ लब्धानुज्ञः शिवाच्छैवीं विद्यामस्मै समादिशेत् ॥ ७.२,१८.५७॥
athopaveśya taṃ śiṣyaṃ śivamabhyarcya pūrvavat .. labdhānujñaḥ śivācchaivīṃ vidyāmasmai samādiśet .. 7.2,18.57..
ओंकारपूर्विकां तत्र संपुटान्तु नमो ऽंतगाम् ॥ शिवशक्तियुताञ्चैव शक्तिविद्यां च तादृशीम् ॥ ७.२,१८.५८॥
oṃkārapūrvikāṃ tatra saṃpuṭāntu namo 'ṃtagām .. śivaśaktiyutāñcaiva śaktividyāṃ ca tādṛśīm .. 7.2,18.58..
ऋषिं छन्दश्च देवं च शिवतां शिवयोस्तथा ॥ पूजां सावरणां शम्भोरासनानि च सन्दिशेत् ॥ ७.२,१८.५९॥
ṛṣiṃ chandaśca devaṃ ca śivatāṃ śivayostathā .. pūjāṃ sāvaraṇāṃ śambhorāsanāni ca sandiśet .. 7.2,18.59..
पुनः संपूज्य देवेशं यन्मया समनुष्ठितम् ॥ सुकृतं कुरु तत्सर्वमिति विज्ञापयेच्छिवम् ॥ ७.२,१८.६०॥
punaḥ saṃpūjya deveśaṃ yanmayā samanuṣṭhitam .. sukṛtaṃ kuru tatsarvamiti vijñāpayecchivam .. 7.2,18.60..
सहशिष्यो गुरुर्देवं दण्डवत्क्षितिमंडले ॥ प्रणम्योद्वासयेत्तस्मान्मंडलात्पावकादपि ॥ ७.२,१८.६१॥
sahaśiṣyo gururdevaṃ daṇḍavatkṣitimaṃḍale .. praṇamyodvāsayettasmānmaṃḍalātpāvakādapi .. 7.2,18.61..
ततः सदसिकाः सर्वे पूज्याः पूजार्हकाः क्रमात् ॥ सेव्या वित्तानुसारेण सदस्याश्च सहर्त्विजः ॥ ७.२,१८.६२॥
tataḥ sadasikāḥ sarve pūjyāḥ pūjārhakāḥ kramāt .. sevyā vittānusāreṇa sadasyāśca sahartvijaḥ .. 7.2,18.62..
वित्तशाठ्यं न कुर्वीत यदीच्छेच्छिवमात्मनः ॥ ७.२,१८.६३॥
vittaśāṭhyaṃ na kurvīta yadīcchecchivamātmanaḥ .. 7.2,18.63..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे षडध्वशुद्ध्यादिकथनं नामाष्टादशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe ṣaḍadhvaśuddhyādikathanaṃ nāmāṣṭādaśo 'dhyāyaḥ..
उपमन्युरुवाच॥
ततः स्नानादिकं सर्वं समाप्याचार्यचोदितः ॥ गच्छेद्बद्धांजलिर्ध्यायञ्छिवमण्डलपार्श्वतः ॥ ७.२,१८.१॥
tataḥ snānādikaṃ sarvaṃ samāpyācāryacoditaḥ .. gacchedbaddhāṃjalirdhyāyañchivamaṇḍalapārśvataḥ .. 7.2,18.1..
अथ पूजां विना सर्वं कृत्वा पूर्वदिने यथा ॥ नेत्रबंधनपर्यंतं दर्शयेन्मण्डलं गुरुः ॥ ७.२,१८.२॥
atha pūjāṃ vinā sarvaṃ kṛtvā pūrvadine yathā .. netrabaṃdhanaparyaṃtaṃ darśayenmaṇḍalaṃ guruḥ .. 7.2,18.2..
बद्धनेत्रेण शिष्येण पुष्पावकिरणे कृते ॥ यत्रापतंति पुष्णाणि तस्य नामा ऽस्य संदिशेत् ॥ ७.२,१८.३॥
baddhanetreṇa śiṣyeṇa puṣpāvakiraṇe kṛte .. yatrāpataṃti puṣṇāṇi tasya nāmā 'sya saṃdiśet .. 7.2,18.3..
तं चोपनीय निर्माल्यमण्डले ऽस्मिन्यथा पुरा ॥ पूजयेद्देवमीशानं जुहुयाच्च शिवानले ॥ ७.२,१८.४॥
taṃ copanīya nirmālyamaṇḍale 'sminyathā purā .. pūjayeddevamīśānaṃ juhuyācca śivānale .. 7.2,18.4..
शिष्येण यदि दुःस्वप्नो दृष्टस्तद्दोषशांतये ॥ शतमर्धं तदर्धं वा जुहुयान्मूलविद्यया ॥ ७.२,१८.५॥
śiṣyeṇa yadi duḥsvapno dṛṣṭastaddoṣaśāṃtaye .. śatamardhaṃ tadardhaṃ vā juhuyānmūlavidyayā .. 7.2,18.5..
ततः सूत्रं शिखाबद्धं लंबयित्वा यथा पुरा ॥ आधारपूजाप्रभृति यन्निवृत्तिकलाश्रयम् ॥ ७.२,१८.६॥
tataḥ sūtraṃ śikhābaddhaṃ laṃbayitvā yathā purā .. ādhārapūjāprabhṛti yannivṛttikalāśrayam .. 7.2,18.6..
वागीश्वरीपूजनांतं कुर्याद्धोमपुरस्सरम् ॥ अथ प्रणम्य वागीशं निवृत्तेर्व्यापिकां सतीम् ॥ ७.२,१८.७॥
vāgīśvarīpūjanāṃtaṃ kuryāddhomapurassaram .. atha praṇamya vāgīśaṃ nivṛttervyāpikāṃ satīm .. 7.2,18.7..
मण्डले देवमभ्यर्च्य हुत्वा चैवाहुतित्रयम् ॥ प्रापयेच्च शिशोः प्राप्तिं युगपत्सर्वयोनिषु ॥ ७.२,१८.८॥
maṇḍale devamabhyarcya hutvā caivāhutitrayam .. prāpayecca śiśoḥ prāptiṃ yugapatsarvayoniṣu .. 7.2,18.8..
सूत्रदेहे ऽथ शिष्यस्य ताडनप्रोक्षणादिकम् ॥ कृत्वात्मानं समादाय द्वादशांते निवेद्य च ॥ ७.२,१८.९॥
sūtradehe 'tha śiṣyasya tāḍanaprokṣaṇādikam .. kṛtvātmānaṃ samādāya dvādaśāṃte nivedya ca .. 7.2,18.9..
ततो ऽप्यादाय मूलेन मुद्रया शास्त्रदृष्टया ॥ योजयेन्मनसाचार्यो युगपत्सर्वयोनिषु ॥ ७.२,१८.१०॥
tato 'pyādāya mūlena mudrayā śāstradṛṣṭayā .. yojayenmanasācāryo yugapatsarvayoniṣu .. 7.2,18.10..
देवानां जातयश्चाष्टौ तिरश्चां पञ्च जातयः ॥ जात्यैकया च मानुष्या योनयश्च चतुर्दश ॥ ७.२,१८.११॥
devānāṃ jātayaścāṣṭau tiraścāṃ pañca jātayaḥ .. jātyaikayā ca mānuṣyā yonayaśca caturdaśa .. 7.2,18.11..
तासु सर्वासु युगपत्प्रवेशाय शिशोर्धिया ॥ वागीशान्यां यथान्यायं शिष्यात्मानं निवेशयेत् ॥ ७.२,१८.१२॥
tāsu sarvāsu yugapatpraveśāya śiśordhiyā .. vāgīśānyāṃ yathānyāyaṃ śiṣyātmānaṃ niveśayet .. 7.2,18.12..
गर्भनिष्पत्तये देवं संपूज्य प्रणिपत्य च ॥ हुत्वा चैव यथान्यायं निष्पन्नं तदनुस्मरेत् ॥ ७.२,१८.१३॥
garbhaniṣpattaye devaṃ saṃpūjya praṇipatya ca .. hutvā caiva yathānyāyaṃ niṣpannaṃ tadanusmaret .. 7.2,18.13..
निष्पन्नस्यैवमुत्पत्तिमनुवृत्तिं च कर्मणा ॥ आर्जवं भोगनिष्पत्तिः कुर्यात्प्रीतिं परां तथा ॥ ७.२,१८.१४॥
niṣpannasyaivamutpattimanuvṛttiṃ ca karmaṇā .. ārjavaṃ bhoganiṣpattiḥ kuryātprītiṃ parāṃ tathā .. 7.2,18.14..
निष्कृत्यर्थं च जात्यायुर्भोगसंस्कारसिद्धये ॥ हुत्वाहुतित्रयं देवं प्रार्थयेद्देशिकोत्तमः ॥ ७.२,१८.१५॥
niṣkṛtyarthaṃ ca jātyāyurbhogasaṃskārasiddhaye .. hutvāhutitrayaṃ devaṃ prārthayeddeśikottamaḥ .. 7.2,18.15..
भोक्तृत्वविषयासंगमलं तत्कायशोधनम् ॥ कृत्वैवमेव शिष्यस्य छिंद्यात्पाशत्रयं ततः ॥ ७.२,१८.१६॥
bhoktṛtvaviṣayāsaṃgamalaṃ tatkāyaśodhanam .. kṛtvaivameva śiṣyasya chiṃdyātpāśatrayaṃ tataḥ .. 7.2,18.16..
निकृत्या परि बद्धस्य पाशस्यात्यंतभेदतः ॥ कृत्वा शिष्यस्य चैतन्यं स्वच्छं मन्येत केवलम् ॥ ७.२,१८.१७॥
nikṛtyā pari baddhasya pāśasyātyaṃtabhedataḥ .. kṛtvā śiṣyasya caitanyaṃ svacchaṃ manyeta kevalam .. 7.2,18.17..
हुत्वा पूर्णाहुतिं वह्नौ ब्रह्माणं पूजयेत्ततः ॥ हुत्वाहुतित्रयं तस्मै शिवाज्ञामनुसंदिशेत् ॥ ७.२,१८.१८॥
hutvā pūrṇāhutiṃ vahnau brahmāṇaṃ pūjayettataḥ .. hutvāhutitrayaṃ tasmai śivājñāmanusaṃdiśet .. 7.2,18.18..
पितामह त्वया नास्य यातुः शैवं परं पदम् ॥ प्रतिबन्धो विधातव्यः शैवाज्ञैषा गरीयसी ॥ ७.२,१८.१९॥
pitāmaha tvayā nāsya yātuḥ śaivaṃ paraṃ padam .. pratibandho vidhātavyaḥ śaivājñaiṣā garīyasī .. 7.2,18.19..
इत्यादिश्य तमभ्यर्च्य विसृज च विधानतः ॥ समभ्यर्च्य महादेवं जुहुयादाहुतित्रयम् ॥ ७.२,१८.२०॥
ityādiśya tamabhyarcya visṛja ca vidhānataḥ .. samabhyarcya mahādevaṃ juhuyādāhutitrayam .. 7.2,18.20..
निवृत्त्या शुद्धमुद्धृत्य शिष्यात्मानं यथा पुरा ॥ निवेश्यात्मनि सूत्रे च वागीशं पूजयेत्ततः ॥ ७.२,१८.२१॥
nivṛttyā śuddhamuddhṛtya śiṣyātmānaṃ yathā purā .. niveśyātmani sūtre ca vāgīśaṃ pūjayettataḥ .. 7.2,18.21..
हुत्वाहुतित्रयं तस्मै प्रणम्य च विसृज्य ताम् ॥ कुर्यान्निवृत्तः संधानं प्रतिष्ठां कलया सह ॥ ७.२,१८.२२॥
hutvāhutitrayaṃ tasmai praṇamya ca visṛjya tām .. kuryānnivṛttaḥ saṃdhānaṃ pratiṣṭhāṃ kalayā saha .. 7.2,18.22..
संधाने युगपत्पूजां कृत्वा हुत्वाहुतित्रयम् ॥ शिष्यात्मनः प्रतिष्ठायां प्रवेशं त्वथ भावयेत् ॥ ७.२,१८.२३॥
saṃdhāne yugapatpūjāṃ kṛtvā hutvāhutitrayam .. śiṣyātmanaḥ pratiṣṭhāyāṃ praveśaṃ tvatha bhāvayet .. 7.2,18.23..
ततः प्रतिष्ठामावाह्य कृत्वाशेषं पुरोदितम् ॥ तद्व्याप्तिं व्यापिकां तस्य वागीशानीं च भावयेत् ॥ ७.२,१८.२४॥
tataḥ pratiṣṭhāmāvāhya kṛtvāśeṣaṃ puroditam .. tadvyāptiṃ vyāpikāṃ tasya vāgīśānīṃ ca bhāvayet .. 7.2,18.24..
पूर्णेदुमंडलप्रख्यां कृत्वा शेषं च पूर्ववत् ॥ विष्णवे संविशेदाज्ञां शिवस्य परमात्मनः ॥ ७.२,१८.२५॥
pūrṇedumaṃḍalaprakhyāṃ kṛtvā śeṣaṃ ca pūrvavat .. viṣṇave saṃviśedājñāṃ śivasya paramātmanaḥ .. 7.2,18.25..
विष्णोर्विसर्जनाद्यं च कृत्वा शेषं च विद्यया ॥ प्रतिष्ठामनुसंधाय तस्यां चापि यथा पुरा ॥ ७.२,१८.२६॥
viṣṇorvisarjanādyaṃ ca kṛtvā śeṣaṃ ca vidyayā .. pratiṣṭhāmanusaṃdhāya tasyāṃ cāpi yathā purā .. 7.2,18.26..
कृत्वानुचिन्त्य तद्व्याप्तिं वागीशां च यथाक्रमम् ॥ दीप्ताग्नौ पूर्णहोमान्तं कृत्वा शेषं च पूर्ववत् ॥ ७.२,१८.२७॥
kṛtvānucintya tadvyāptiṃ vāgīśāṃ ca yathākramam .. dīptāgnau pūrṇahomāntaṃ kṛtvā śeṣaṃ ca pūrvavat .. 7.2,18.27..
नीलरुद्रमुपस्थाप्य तस्मै पूजादिकं तथा ॥ कृत्वा कर्म शिवाज्ञां च दद्यात्पूर्वोक्तवर्त्मना ॥ ७.२,१८.२८॥
nīlarudramupasthāpya tasmai pūjādikaṃ tathā .. kṛtvā karma śivājñāṃ ca dadyātpūrvoktavartmanā .. 7.2,18.28..
तपस्तमपि चोद्वास्य कृत्वा तस्याथ शांतये ॥ विद्याकलां समाधाय तद्व्याप्तिं चावलोकयेत् ॥ ७.२,१८.२९॥
tapastamapi codvāsya kṛtvā tasyātha śāṃtaye .. vidyākalāṃ samādhāya tadvyāptiṃ cāvalokayet .. 7.2,18.29..
स्वात्मनो व्यापिकां तद्वद्वागीशीं च यथा पुरा ॥ बालार्कसदृशाकारां भासयंतीं दिशो दश ॥ ७.२,१८.३०॥
svātmano vyāpikāṃ tadvadvāgīśīṃ ca yathā purā .. bālārkasadṛśākārāṃ bhāsayaṃtīṃ diśo daśa .. 7.2,18.30..
ततः शेषं यथापूर्वं कृत्वा देवं महेश्वरम् ॥ आवाह्याराध्य हुत्वास्मै शिवाज्ञां मनसा दिशेत् ॥ ७.२,१८.३१॥
tataḥ śeṣaṃ yathāpūrvaṃ kṛtvā devaṃ maheśvaram .. āvāhyārādhya hutvāsmai śivājñāṃ manasā diśet .. 7.2,18.31..
महेश्वरं तथोत्सृज्य कृत्वान्यां च कलामिमाम् ॥ शांत्यतीतां कलां नीत्वा तद्व्याप्तिमवलोकयेत् ॥ ७.२,१८.३२॥
maheśvaraṃ tathotsṛjya kṛtvānyāṃ ca kalāmimām .. śāṃtyatītāṃ kalāṃ nītvā tadvyāptimavalokayet .. 7.2,18.32..
स्वात्मनो व्यापिकां तद्वद्वागीशां च विचिंतयेत् ॥ नभोमंडलसंकाशां पूर्णांतं चापि पूर्ववत् ॥ ७.२,१८.३३॥
svātmano vyāpikāṃ tadvadvāgīśāṃ ca viciṃtayet .. nabhomaṃḍalasaṃkāśāṃ pūrṇāṃtaṃ cāpi pūrvavat .. 7.2,18.33..
कृत्वा शेषविधानेन समभ्यर्च्य सदाशिवम् ॥ तस्मै समादिशेदाज्ञां शंभोरमितकर्मणः ॥ ७.२,१८.३४॥
kṛtvā śeṣavidhānena samabhyarcya sadāśivam .. tasmai samādiśedājñāṃ śaṃbhoramitakarmaṇaḥ .. 7.2,18.34..
तत्रापि च यथापूर्वं शिवं शिरसि पूर्ववत् ॥ समभ्यर्च्य च वागीशं प्रणम्य च विसर्जयेत् ॥ ७.२,१८.३५॥
tatrāpi ca yathāpūrvaṃ śivaṃ śirasi pūrvavat .. samabhyarcya ca vāgīśaṃ praṇamya ca visarjayet .. 7.2,18.35..
ततश्शिवेन सम्प्रोक्ष्य शिष्यं शिरसि पूर्ववत् ॥ विलयं शांत्यतीतायाः शक्तितत्त्वे ऽथ चिंतयेत् ॥ ७.२,१८.३६॥
tataśśivena samprokṣya śiṣyaṃ śirasi pūrvavat .. vilayaṃ śāṃtyatītāyāḥ śaktitattve 'tha ciṃtayet .. 7.2,18.36..
षडध्वनः परे पारे सर्वाध्वव्यापिनी पराम् ॥ कोटिसूर्यप्रतीकाशं शैवीं शक्तिञ्च चिन्तयेत् ॥ ७.२,१८.३७॥
ṣaḍadhvanaḥ pare pāre sarvādhvavyāpinī parām .. koṭisūryapratīkāśaṃ śaivīṃ śaktiñca cintayet .. 7.2,18.37..
तदग्रे शिष्यमानीय शुद्धस्फटिकनिर्मलम् ॥ प्रक्षाल्य कर्तरीं पश्चाच्छिवशास्त्रोक्तमार्गतः ॥ ७.२,१८.३८॥
tadagre śiṣyamānīya śuddhasphaṭikanirmalam .. prakṣālya kartarīṃ paścācchivaśāstroktamārgataḥ .. 7.2,18.38..
कुर्यात्तस्य शिखाच्छेदं सह सूत्रेण देशिकः ॥ ततस्तां गोमये न्यस्य शिवाग्नौ जुहुयाच्छिखाम् ॥ ७.२,१८.३९॥
kuryāttasya śikhācchedaṃ saha sūtreṇa deśikaḥ .. tatastāṃ gomaye nyasya śivāgnau juhuyācchikhām .. 7.2,18.39..
वौषडंतेन मूलेन पुनः प्रक्षाल्य कर्तरीम् ॥ हस्ते शिष्यस्य चैतन्यं तद्देहे विनिवर्तयेत् ॥ ७.२,१८.४०॥
vauṣaḍaṃtena mūlena punaḥ prakṣālya kartarīm .. haste śiṣyasya caitanyaṃ taddehe vinivartayet .. 7.2,18.40..
ततः स्नातं समाचांतं कृतस्वस्त्ययनं शिशुम् ॥ प्रवेश्य मंडलाभ्यासं प्रणिपत्य च दंडवत् ॥ ७.२,१८.४१॥
tataḥ snātaṃ samācāṃtaṃ kṛtasvastyayanaṃ śiśum .. praveśya maṃḍalābhyāsaṃ praṇipatya ca daṃḍavat .. 7.2,18.41..
पूजां कृत्वा यथान्यायं क्रियावैकल्यशुद्धये ॥ वाचकेनैव मंत्रेण जुहुयादाहुतित्रयम् ॥ ७.२,१८.४२॥
pūjāṃ kṛtvā yathānyāyaṃ kriyāvaikalyaśuddhaye .. vācakenaiva maṃtreṇa juhuyādāhutitrayam .. 7.2,18.42..
उपांशूच्चारयोगेन जुहुयादाहुतित्रयम् ॥ पुनस्संपूज्य देवेशं मन्त्रवैकल्यशुद्धये ॥ ७.२,१८.४३॥
upāṃśūccārayogena juhuyādāhutitrayam .. punassaṃpūjya deveśaṃ mantravaikalyaśuddhaye .. 7.2,18.43..
मानसोच्चारयोगेन जुहुयादाहुतित्रयम् ॥ तत्र शंभुं समाराध्य मंडलस्थं सहांबया ॥ हुत्वाहुतित्रयं पश्चात्प्रार्थयेत्प्रांजलिर्गुरुः ॥ ७.२,१८.४४॥
mānasoccārayogena juhuyādāhutitrayam .. tatra śaṃbhuṃ samārādhya maṃḍalasthaṃ sahāṃbayā .. hutvāhutitrayaṃ paścātprārthayetprāṃjalirguruḥ .. 7.2,18.44..
भगवंस्त्वत्प्रसादेन शुद्धिरस्य षडध्वनः ॥ कृता तस्मात्परं धाम गमयैनं तवाव्ययम् ॥ ७.२,१८.४५॥
bhagavaṃstvatprasādena śuddhirasya ṣaḍadhvanaḥ .. kṛtā tasmātparaṃ dhāma gamayainaṃ tavāvyayam .. 7.2,18.45..
इति विज्ञाप्य देवाय नाडीसंधानपूर्वकम् ॥ पूर्णांतं पूर्ववत्कृत्वा ततो भूतानि शोधयेत् ॥ ७.२,१८.४६॥
iti vijñāpya devāya nāḍīsaṃdhānapūrvakam .. pūrṇāṃtaṃ pūrvavatkṛtvā tato bhūtāni śodhayet .. 7.2,18.46..
स्थिरास्थिरे ततः शुद्ध्यै शीतोष्णे च ततः पदे ॥ ध्यायेद्व्याप्त्यैकताकारे भूतशोधनकर्मणि ॥ ७.२,१८.४७॥
sthirāsthire tataḥ śuddhyai śītoṣṇe ca tataḥ pade .. dhyāyedvyāptyaikatākāre bhūtaśodhanakarmaṇi .. 7.2,18.47..
भूतानां ग्रंथिविच्छेदं कृत्वा त्यक्त्वा सहाधिपैः ॥ भूतानि स्थितयोगेन यो जपेत्परमे शिवे ॥ ७.२,१८.४८॥
bhūtānāṃ graṃthivicchedaṃ kṛtvā tyaktvā sahādhipaiḥ .. bhūtāni sthitayogena yo japetparame śive .. 7.2,18.48..
विशोध्यास्य तनुं दग्ध्वा प्लावयित्वा सुधाकणैः ॥ स्थाप्यात्मानं ततः कुर्याद्विशुद्धाध्वमयं वपुः ॥ ७.२,१८.४९॥
viśodhyāsya tanuṃ dagdhvā plāvayitvā sudhākaṇaiḥ .. sthāpyātmānaṃ tataḥ kuryādviśuddhādhvamayaṃ vapuḥ .. 7.2,18.49..
तत्रादौ शान्त्यतीतां तु व्यापिकां स्वाध्वनः कलाम् ॥ शुद्धामेव शिशोर्मूर्ध्नि न्यसेच्छान्तिमुखे तथा ॥ ७.२,१८.५०॥
tatrādau śāntyatītāṃ tu vyāpikāṃ svādhvanaḥ kalām .. śuddhāmeva śiśormūrdhni nyasecchāntimukhe tathā .. 7.2,18.50..
विद्यां गलादिनाभ्यंतं प्रतिष्ठां तदधः क्रमात् ॥ जान्वंतं तदधो न्यस्येन्निवृत्तिं चानुचिंतयेत् ॥ ७.२,१८.५१॥
vidyāṃ galādinābhyaṃtaṃ pratiṣṭhāṃ tadadhaḥ kramāt .. jānvaṃtaṃ tadadho nyasyennivṛttiṃ cānuciṃtayet .. 7.2,18.51..
स्वबीजैस्सूत्रमंत्रं च न्यस्यां गैस्तं शिवात्मकम् ॥ बुद्ध्वा तं हृदयांभोजे देवमावाह्य पूजयेत् ॥ ७.२,१८.५२॥
svabījaissūtramaṃtraṃ ca nyasyāṃ gaistaṃ śivātmakam .. buddhvā taṃ hṛdayāṃbhoje devamāvāhya pūjayet .. 7.2,18.52..
आशास्य नित्यसांनिध्यं शिवस्वात्म्यं शिशौ गुरुः ॥ शिवतेजोमयस्यास्य शिशोरापादयेद्गुणान् ॥ ७.२,१८.५३॥
āśāsya nityasāṃnidhyaṃ śivasvātmyaṃ śiśau guruḥ .. śivatejomayasyāsya śiśorāpādayedguṇān .. 7.2,18.53..
अणिमादीन्प्रसीदेति प्रदद्यादाहुतित्रयम् ॥ तथैव तु गुणानेव पुनरस्योपपादयेत् ॥ ७.२,१८.५४॥
aṇimādīnprasīdeti pradadyādāhutitrayam .. tathaiva tu guṇāneva punarasyopapādayet .. 7.2,18.54..
सर्वज्ञातां तथा तृप्तिं बोधं चाद्यन्तवर्जितम् ॥ अलुप्तशक्तिं स्वातन्त्र्यमनंतां शक्तिमेव च ॥ ७.२,१८.५५॥
sarvajñātāṃ tathā tṛptiṃ bodhaṃ cādyantavarjitam .. aluptaśaktiṃ svātantryamanaṃtāṃ śaktimeva ca .. 7.2,18.55..
ततो देवमनुज्ञाप्य सद्यादिकलशैस्तु तम् ॥ अभिषिंचेत देवेशं ध्यायन्हृदि यथाक्रमम् ॥ ७.२,१८.५६॥
tato devamanujñāpya sadyādikalaśaistu tam .. abhiṣiṃceta deveśaṃ dhyāyanhṛdi yathākramam .. 7.2,18.56..
अथोपवेश्य तं शिष्यं शिवमभ्यर्च्य पूर्ववत् ॥ लब्धानुज्ञः शिवाच्छैवीं विद्यामस्मै समादिशेत् ॥ ७.२,१८.५७॥
athopaveśya taṃ śiṣyaṃ śivamabhyarcya pūrvavat .. labdhānujñaḥ śivācchaivīṃ vidyāmasmai samādiśet .. 7.2,18.57..
ओंकारपूर्विकां तत्र संपुटान्तु नमो ऽंतगाम् ॥ शिवशक्तियुताञ्चैव शक्तिविद्यां च तादृशीम् ॥ ७.२,१८.५८॥
oṃkārapūrvikāṃ tatra saṃpuṭāntu namo 'ṃtagām .. śivaśaktiyutāñcaiva śaktividyāṃ ca tādṛśīm .. 7.2,18.58..
ऋषिं छन्दश्च देवं च शिवतां शिवयोस्तथा ॥ पूजां सावरणां शम्भोरासनानि च सन्दिशेत् ॥ ७.२,१८.५९॥
ṛṣiṃ chandaśca devaṃ ca śivatāṃ śivayostathā .. pūjāṃ sāvaraṇāṃ śambhorāsanāni ca sandiśet .. 7.2,18.59..
पुनः संपूज्य देवेशं यन्मया समनुष्ठितम् ॥ सुकृतं कुरु तत्सर्वमिति विज्ञापयेच्छिवम् ॥ ७.२,१८.६०॥
punaḥ saṃpūjya deveśaṃ yanmayā samanuṣṭhitam .. sukṛtaṃ kuru tatsarvamiti vijñāpayecchivam .. 7.2,18.60..
सहशिष्यो गुरुर्देवं दण्डवत्क्षितिमंडले ॥ प्रणम्योद्वासयेत्तस्मान्मंडलात्पावकादपि ॥ ७.२,१८.६१॥
sahaśiṣyo gururdevaṃ daṇḍavatkṣitimaṃḍale .. praṇamyodvāsayettasmānmaṃḍalātpāvakādapi .. 7.2,18.61..
ततः सदसिकाः सर्वे पूज्याः पूजार्हकाः क्रमात् ॥ सेव्या वित्तानुसारेण सदस्याश्च सहर्त्विजः ॥ ७.२,१८.६२॥
tataḥ sadasikāḥ sarve pūjyāḥ pūjārhakāḥ kramāt .. sevyā vittānusāreṇa sadasyāśca sahartvijaḥ .. 7.2,18.62..
वित्तशाठ्यं न कुर्वीत यदीच्छेच्छिवमात्मनः ॥ ७.२,१८.६३॥
vittaśāṭhyaṃ na kurvīta yadīcchecchivamātmanaḥ .. 7.2,18.63..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे षडध्वशुद्ध्यादिकथनं नामाष्टादशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe ṣaḍadhvaśuddhyādikathanaṃ nāmāṣṭādaśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In