Vayaviya Samhita - Uttara

Adhyaya - 18

Purification of the Six paths

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
उपमन्युरुवाच॥
ततः स्नानादिकं सर्वं समाप्याचार्यचोदितः ॥ गच्छेद्बद्धांजलिर्ध्यायञ्छिवमण्डलपार्श्वतः ॥ ७.२,१८.१॥
tataḥ snānādikaṃ sarvaṃ samāpyācāryacoditaḥ || gacchedbaddhāṃjalirdhyāyañchivamaṇḍalapārśvataḥ || 7.2,18.1||

Samhita : 12

Adhyaya :   18

Shloka :   1

अथ पूजां विना सर्वं कृत्वा पूर्वदिने यथा ॥ नेत्रबंधनपर्यंतं दर्शयेन्मण्डलं गुरुः ॥ ७.२,१८.२॥
atha pūjāṃ vinā sarvaṃ kṛtvā pūrvadine yathā || netrabaṃdhanaparyaṃtaṃ darśayenmaṇḍalaṃ guruḥ || 7.2,18.2||

Samhita : 12

Adhyaya :   18

Shloka :   2

बद्धनेत्रेण शिष्येण पुष्पावकिरणे कृते ॥ यत्रापतंति पुष्णाणि तस्य नामा ऽस्य संदिशेत् ॥ ७.२,१८.३॥
baddhanetreṇa śiṣyeṇa puṣpāvakiraṇe kṛte || yatrāpataṃti puṣṇāṇi tasya nāmā 'sya saṃdiśet || 7.2,18.3||

Samhita : 12

Adhyaya :   18

Shloka :   3

तं चोपनीय निर्माल्यमण्डले ऽस्मिन्यथा पुरा ॥ पूजयेद्देवमीशानं जुहुयाच्च शिवानले ॥ ७.२,१८.४॥
taṃ copanīya nirmālyamaṇḍale 'sminyathā purā || pūjayeddevamīśānaṃ juhuyācca śivānale || 7.2,18.4||

Samhita : 12

Adhyaya :   18

Shloka :   4

शिष्येण यदि दुःस्वप्नो दृष्टस्तद्दोषशांतये ॥ शतमर्धं तदर्धं वा जुहुयान्मूलविद्यया ॥ ७.२,१८.५॥
śiṣyeṇa yadi duḥsvapno dṛṣṭastaddoṣaśāṃtaye || śatamardhaṃ tadardhaṃ vā juhuyānmūlavidyayā || 7.2,18.5||

Samhita : 12

Adhyaya :   18

Shloka :   5

ततः सूत्रं शिखाबद्धं लंबयित्वा यथा पुरा ॥ आधारपूजाप्रभृति यन्निवृत्तिकलाश्रयम् ॥ ७.२,१८.६॥
tataḥ sūtraṃ śikhābaddhaṃ laṃbayitvā yathā purā || ādhārapūjāprabhṛti yannivṛttikalāśrayam || 7.2,18.6||

Samhita : 12

Adhyaya :   18

Shloka :   6

वागीश्वरीपूजनांतं कुर्याद्धोमपुरस्सरम् ॥ अथ प्रणम्य वागीशं निवृत्तेर्व्यापिकां सतीम् ॥ ७.२,१८.७॥
vāgīśvarīpūjanāṃtaṃ kuryāddhomapurassaram || atha praṇamya vāgīśaṃ nivṛttervyāpikāṃ satīm || 7.2,18.7||

Samhita : 12

Adhyaya :   18

Shloka :   7

मण्डले देवमभ्यर्च्य हुत्वा चैवाहुतित्रयम् ॥ प्रापयेच्च शिशोः प्राप्तिं युगपत्सर्वयोनिषु ॥ ७.२,१८.८॥
maṇḍale devamabhyarcya hutvā caivāhutitrayam || prāpayecca śiśoḥ prāptiṃ yugapatsarvayoniṣu || 7.2,18.8||

Samhita : 12

Adhyaya :   18

Shloka :   8

सूत्रदेहे ऽथ शिष्यस्य ताडनप्रोक्षणादिकम् ॥ कृत्वात्मानं समादाय द्वादशांते निवेद्य च ॥ ७.२,१८.९॥
sūtradehe 'tha śiṣyasya tāḍanaprokṣaṇādikam || kṛtvātmānaṃ samādāya dvādaśāṃte nivedya ca || 7.2,18.9||

Samhita : 12

Adhyaya :   18

Shloka :   9

ततो ऽप्यादाय मूलेन मुद्रया शास्त्रदृष्टया ॥ योजयेन्मनसाचार्यो युगपत्सर्वयोनिषु ॥ ७.२,१८.१०॥
tato 'pyādāya mūlena mudrayā śāstradṛṣṭayā || yojayenmanasācāryo yugapatsarvayoniṣu || 7.2,18.10||

Samhita : 12

Adhyaya :   18

Shloka :   10

देवानां जातयश्चाष्टौ तिरश्चां पञ्च जातयः ॥ जात्यैकया च मानुष्या योनयश्च चतुर्दश ॥ ७.२,१८.११॥
devānāṃ jātayaścāṣṭau tiraścāṃ pañca jātayaḥ || jātyaikayā ca mānuṣyā yonayaśca caturdaśa || 7.2,18.11||

Samhita : 12

Adhyaya :   18

Shloka :   11

तासु सर्वासु युगपत्प्रवेशाय शिशोर्धिया ॥ वागीशान्यां यथान्यायं शिष्यात्मानं निवेशयेत् ॥ ७.२,१८.१२॥
tāsu sarvāsu yugapatpraveśāya śiśordhiyā || vāgīśānyāṃ yathānyāyaṃ śiṣyātmānaṃ niveśayet || 7.2,18.12||

Samhita : 12

Adhyaya :   18

Shloka :   12

गर्भनिष्पत्तये देवं संपूज्य प्रणिपत्य च ॥ हुत्वा चैव यथान्यायं निष्पन्नं तदनुस्मरेत् ॥ ७.२,१८.१३॥
garbhaniṣpattaye devaṃ saṃpūjya praṇipatya ca || hutvā caiva yathānyāyaṃ niṣpannaṃ tadanusmaret || 7.2,18.13||

Samhita : 12

Adhyaya :   18

Shloka :   13

निष्पन्नस्यैवमुत्पत्तिमनुवृत्तिं च कर्मणा ॥ आर्जवं भोगनिष्पत्तिः कुर्यात्प्रीतिं परां तथा ॥ ७.२,१८.१४॥
niṣpannasyaivamutpattimanuvṛttiṃ ca karmaṇā || ārjavaṃ bhoganiṣpattiḥ kuryātprītiṃ parāṃ tathā || 7.2,18.14||

Samhita : 12

Adhyaya :   18

Shloka :   14

निष्कृत्यर्थं च जात्यायुर्भोगसंस्कारसिद्धये ॥ हुत्वाहुतित्रयं देवं प्रार्थयेद्देशिकोत्तमः ॥ ७.२,१८.१५॥
niṣkṛtyarthaṃ ca jātyāyurbhogasaṃskārasiddhaye || hutvāhutitrayaṃ devaṃ prārthayeddeśikottamaḥ || 7.2,18.15||

Samhita : 12

Adhyaya :   18

Shloka :   15

भोक्तृत्वविषयासंगमलं तत्कायशोधनम् ॥ कृत्वैवमेव शिष्यस्य छिंद्यात्पाशत्रयं ततः ॥ ७.२,१८.१६॥
bhoktṛtvaviṣayāsaṃgamalaṃ tatkāyaśodhanam || kṛtvaivameva śiṣyasya chiṃdyātpāśatrayaṃ tataḥ || 7.2,18.16||

Samhita : 12

Adhyaya :   18

Shloka :   16

निकृत्या परि बद्धस्य पाशस्यात्यंतभेदतः ॥ कृत्वा शिष्यस्य चैतन्यं स्वच्छं मन्येत केवलम् ॥ ७.२,१८.१७॥
nikṛtyā pari baddhasya pāśasyātyaṃtabhedataḥ || kṛtvā śiṣyasya caitanyaṃ svacchaṃ manyeta kevalam || 7.2,18.17||

Samhita : 12

Adhyaya :   18

Shloka :   17

हुत्वा पूर्णाहुतिं वह्नौ ब्रह्माणं पूजयेत्ततः ॥ हुत्वाहुतित्रयं तस्मै शिवाज्ञामनुसंदिशेत् ॥ ७.२,१८.१८॥
hutvā pūrṇāhutiṃ vahnau brahmāṇaṃ pūjayettataḥ || hutvāhutitrayaṃ tasmai śivājñāmanusaṃdiśet || 7.2,18.18||

Samhita : 12

Adhyaya :   18

Shloka :   18

पितामह त्वया नास्य यातुः शैवं परं पदम् ॥ प्रतिबन्धो विधातव्यः शैवाज्ञैषा गरीयसी ॥ ७.२,१८.१९॥
pitāmaha tvayā nāsya yātuḥ śaivaṃ paraṃ padam || pratibandho vidhātavyaḥ śaivājñaiṣā garīyasī || 7.2,18.19||

Samhita : 12

Adhyaya :   18

Shloka :   19

इत्यादिश्य तमभ्यर्च्य विसृज च विधानतः ॥ समभ्यर्च्य महादेवं जुहुयादाहुतित्रयम् ॥ ७.२,१८.२०॥
ityādiśya tamabhyarcya visṛja ca vidhānataḥ || samabhyarcya mahādevaṃ juhuyādāhutitrayam || 7.2,18.20||

Samhita : 12

Adhyaya :   18

Shloka :   20

निवृत्त्या शुद्धमुद्धृत्य शिष्यात्मानं यथा पुरा ॥ निवेश्यात्मनि सूत्रे च वागीशं पूजयेत्ततः ॥ ७.२,१८.२१॥
nivṛttyā śuddhamuddhṛtya śiṣyātmānaṃ yathā purā || niveśyātmani sūtre ca vāgīśaṃ pūjayettataḥ || 7.2,18.21||

Samhita : 12

Adhyaya :   18

Shloka :   21

हुत्वाहुतित्रयं तस्मै प्रणम्य च विसृज्य ताम् ॥ कुर्यान्निवृत्तः संधानं प्रतिष्ठां कलया सह ॥ ७.२,१८.२२॥
hutvāhutitrayaṃ tasmai praṇamya ca visṛjya tām || kuryānnivṛttaḥ saṃdhānaṃ pratiṣṭhāṃ kalayā saha || 7.2,18.22||

Samhita : 12

Adhyaya :   18

Shloka :   22

संधाने युगपत्पूजां कृत्वा हुत्वाहुतित्रयम् ॥ शिष्यात्मनः प्रतिष्ठायां प्रवेशं त्वथ भावयेत् ॥ ७.२,१८.२३॥
saṃdhāne yugapatpūjāṃ kṛtvā hutvāhutitrayam || śiṣyātmanaḥ pratiṣṭhāyāṃ praveśaṃ tvatha bhāvayet || 7.2,18.23||

Samhita : 12

Adhyaya :   18

Shloka :   23

ततः प्रतिष्ठामावाह्य कृत्वाशेषं पुरोदितम् ॥ तद्व्याप्तिं व्यापिकां तस्य वागीशानीं च भावयेत् ॥ ७.२,१८.२४॥
tataḥ pratiṣṭhāmāvāhya kṛtvāśeṣaṃ puroditam || tadvyāptiṃ vyāpikāṃ tasya vāgīśānīṃ ca bhāvayet || 7.2,18.24||

Samhita : 12

Adhyaya :   18

Shloka :   24

पूर्णेदुमंडलप्रख्यां कृत्वा शेषं च पूर्ववत् ॥ विष्णवे संविशेदाज्ञां शिवस्य परमात्मनः ॥ ७.२,१८.२५॥
pūrṇedumaṃḍalaprakhyāṃ kṛtvā śeṣaṃ ca pūrvavat || viṣṇave saṃviśedājñāṃ śivasya paramātmanaḥ || 7.2,18.25||

Samhita : 12

Adhyaya :   18

Shloka :   25

विष्णोर्विसर्जनाद्यं च कृत्वा शेषं च विद्यया ॥ प्रतिष्ठामनुसंधाय तस्यां चापि यथा पुरा ॥ ७.२,१८.२६॥
viṣṇorvisarjanādyaṃ ca kṛtvā śeṣaṃ ca vidyayā || pratiṣṭhāmanusaṃdhāya tasyāṃ cāpi yathā purā || 7.2,18.26||

Samhita : 12

Adhyaya :   18

Shloka :   26

कृत्वानुचिन्त्य तद्व्याप्तिं वागीशां च यथाक्रमम् ॥ दीप्ताग्नौ पूर्णहोमान्तं कृत्वा शेषं च पूर्ववत् ॥ ७.२,१८.२७॥
kṛtvānucintya tadvyāptiṃ vāgīśāṃ ca yathākramam || dīptāgnau pūrṇahomāntaṃ kṛtvā śeṣaṃ ca pūrvavat || 7.2,18.27||

Samhita : 12

Adhyaya :   18

Shloka :   27

नीलरुद्रमुपस्थाप्य तस्मै पूजादिकं तथा ॥ कृत्वा कर्म शिवाज्ञां च दद्यात्पूर्वोक्तवर्त्मना ॥ ७.२,१८.२८॥
nīlarudramupasthāpya tasmai pūjādikaṃ tathā || kṛtvā karma śivājñāṃ ca dadyātpūrvoktavartmanā || 7.2,18.28||

Samhita : 12

Adhyaya :   18

Shloka :   28

तपस्तमपि चोद्वास्य कृत्वा तस्याथ शांतये ॥ विद्याकलां समाधाय तद्व्याप्तिं चावलोकयेत् ॥ ७.२,१८.२९॥
tapastamapi codvāsya kṛtvā tasyātha śāṃtaye || vidyākalāṃ samādhāya tadvyāptiṃ cāvalokayet || 7.2,18.29||

Samhita : 12

Adhyaya :   18

Shloka :   29

स्वात्मनो व्यापिकां तद्वद्वागीशीं च यथा पुरा ॥ बालार्कसदृशाकारां भासयंतीं दिशो दश ॥ ७.२,१८.३०॥
svātmano vyāpikāṃ tadvadvāgīśīṃ ca yathā purā || bālārkasadṛśākārāṃ bhāsayaṃtīṃ diśo daśa || 7.2,18.30||

Samhita : 12

Adhyaya :   18

Shloka :   30

ततः शेषं यथापूर्वं कृत्वा देवं महेश्वरम् ॥ आवाह्याराध्य हुत्वास्मै शिवाज्ञां मनसा दिशेत् ॥ ७.२,१८.३१॥
tataḥ śeṣaṃ yathāpūrvaṃ kṛtvā devaṃ maheśvaram || āvāhyārādhya hutvāsmai śivājñāṃ manasā diśet || 7.2,18.31||

Samhita : 12

Adhyaya :   18

Shloka :   31

महेश्वरं तथोत्सृज्य कृत्वान्यां च कलामिमाम् ॥ शांत्यतीतां कलां नीत्वा तद्व्याप्तिमवलोकयेत् ॥ ७.२,१८.३२॥
maheśvaraṃ tathotsṛjya kṛtvānyāṃ ca kalāmimām || śāṃtyatītāṃ kalāṃ nītvā tadvyāptimavalokayet || 7.2,18.32||

Samhita : 12

Adhyaya :   18

Shloka :   32

स्वात्मनो व्यापिकां तद्वद्वागीशां च विचिंतयेत् ॥ नभोमंडलसंकाशां पूर्णांतं चापि पूर्ववत् ॥ ७.२,१८.३३॥
svātmano vyāpikāṃ tadvadvāgīśāṃ ca viciṃtayet || nabhomaṃḍalasaṃkāśāṃ pūrṇāṃtaṃ cāpi pūrvavat || 7.2,18.33||

Samhita : 12

Adhyaya :   18

Shloka :   33

कृत्वा शेषविधानेन समभ्यर्च्य सदाशिवम् ॥ तस्मै समादिशेदाज्ञां शंभोरमितकर्मणः ॥ ७.२,१८.३४॥
kṛtvā śeṣavidhānena samabhyarcya sadāśivam || tasmai samādiśedājñāṃ śaṃbhoramitakarmaṇaḥ || 7.2,18.34||

Samhita : 12

Adhyaya :   18

Shloka :   34

तत्रापि च यथापूर्वं शिवं शिरसि पूर्ववत् ॥ समभ्यर्च्य च वागीशं प्रणम्य च विसर्जयेत् ॥ ७.२,१८.३५॥
tatrāpi ca yathāpūrvaṃ śivaṃ śirasi pūrvavat || samabhyarcya ca vāgīśaṃ praṇamya ca visarjayet || 7.2,18.35||

Samhita : 12

Adhyaya :   18

Shloka :   35

ततश्शिवेन सम्प्रोक्ष्य शिष्यं शिरसि पूर्ववत् ॥ विलयं शांत्यतीतायाः शक्तितत्त्वे ऽथ चिंतयेत् ॥ ७.२,१८.३६॥
tataśśivena samprokṣya śiṣyaṃ śirasi pūrvavat || vilayaṃ śāṃtyatītāyāḥ śaktitattve 'tha ciṃtayet || 7.2,18.36||

Samhita : 12

Adhyaya :   18

Shloka :   36

षडध्वनः परे पारे सर्वाध्वव्यापिनी पराम् ॥ कोटिसूर्यप्रतीकाशं शैवीं शक्तिञ्च चिन्तयेत् ॥ ७.२,१८.३७॥
ṣaḍadhvanaḥ pare pāre sarvādhvavyāpinī parām || koṭisūryapratīkāśaṃ śaivīṃ śaktiñca cintayet || 7.2,18.37||

Samhita : 12

Adhyaya :   18

Shloka :   37

तदग्रे शिष्यमानीय शुद्धस्फटिकनिर्मलम् ॥ प्रक्षाल्य कर्तरीं पश्चाच्छिवशास्त्रोक्तमार्गतः ॥ ७.२,१८.३८॥
tadagre śiṣyamānīya śuddhasphaṭikanirmalam || prakṣālya kartarīṃ paścācchivaśāstroktamārgataḥ || 7.2,18.38||

Samhita : 12

Adhyaya :   18

Shloka :   38

कुर्यात्तस्य शिखाच्छेदं सह सूत्रेण देशिकः ॥ ततस्तां गोमये न्यस्य शिवाग्नौ जुहुयाच्छिखाम् ॥ ७.२,१८.३९॥
kuryāttasya śikhācchedaṃ saha sūtreṇa deśikaḥ || tatastāṃ gomaye nyasya śivāgnau juhuyācchikhām || 7.2,18.39||

Samhita : 12

Adhyaya :   18

Shloka :   39

वौषडंतेन मूलेन पुनः प्रक्षाल्य कर्तरीम् ॥ हस्ते शिष्यस्य चैतन्यं तद्देहे विनिवर्तयेत् ॥ ७.२,१८.४०॥
vauṣaḍaṃtena mūlena punaḥ prakṣālya kartarīm || haste śiṣyasya caitanyaṃ taddehe vinivartayet || 7.2,18.40||

Samhita : 12

Adhyaya :   18

Shloka :   40

ततः स्नातं समाचांतं कृतस्वस्त्ययनं शिशुम् ॥ प्रवेश्य मंडलाभ्यासं प्रणिपत्य च दंडवत् ॥ ७.२,१८.४१॥
tataḥ snātaṃ samācāṃtaṃ kṛtasvastyayanaṃ śiśum || praveśya maṃḍalābhyāsaṃ praṇipatya ca daṃḍavat || 7.2,18.41||

Samhita : 12

Adhyaya :   18

Shloka :   41

पूजां कृत्वा यथान्यायं क्रियावैकल्यशुद्धये ॥ वाचकेनैव मंत्रेण जुहुयादाहुतित्रयम् ॥ ७.२,१८.४२॥
pūjāṃ kṛtvā yathānyāyaṃ kriyāvaikalyaśuddhaye || vācakenaiva maṃtreṇa juhuyādāhutitrayam || 7.2,18.42||

Samhita : 12

Adhyaya :   18

Shloka :   42

उपांशूच्चारयोगेन जुहुयादाहुतित्रयम् ॥ पुनस्संपूज्य देवेशं मन्त्रवैकल्यशुद्धये ॥ ७.२,१८.४३॥
upāṃśūccārayogena juhuyādāhutitrayam || punassaṃpūjya deveśaṃ mantravaikalyaśuddhaye || 7.2,18.43||

Samhita : 12

Adhyaya :   18

Shloka :   43

मानसोच्चारयोगेन जुहुयादाहुतित्रयम् ॥ तत्र शंभुं समाराध्य मंडलस्थं सहांबया ॥ हुत्वाहुतित्रयं पश्चात्प्रार्थयेत्प्रांजलिर्गुरुः ॥ ७.२,१८.४४॥
mānasoccārayogena juhuyādāhutitrayam || tatra śaṃbhuṃ samārādhya maṃḍalasthaṃ sahāṃbayā || hutvāhutitrayaṃ paścātprārthayetprāṃjalirguruḥ || 7.2,18.44||

Samhita : 12

Adhyaya :   18

Shloka :   44

भगवंस्त्वत्प्रसादेन शुद्धिरस्य षडध्वनः ॥ कृता तस्मात्परं धाम गमयैनं तवाव्ययम् ॥ ७.२,१८.४५॥
bhagavaṃstvatprasādena śuddhirasya ṣaḍadhvanaḥ || kṛtā tasmātparaṃ dhāma gamayainaṃ tavāvyayam || 7.2,18.45||

Samhita : 12

Adhyaya :   18

Shloka :   45

इति विज्ञाप्य देवाय नाडीसंधानपूर्वकम् ॥ पूर्णांतं पूर्ववत्कृत्वा ततो भूतानि शोधयेत् ॥ ७.२,१८.४६॥
iti vijñāpya devāya nāḍīsaṃdhānapūrvakam || pūrṇāṃtaṃ pūrvavatkṛtvā tato bhūtāni śodhayet || 7.2,18.46||

Samhita : 12

Adhyaya :   18

Shloka :   46

स्थिरास्थिरे ततः शुद्ध्यै शीतोष्णे च ततः पदे ॥ ध्यायेद्व्याप्त्यैकताकारे भूतशोधनकर्मणि ॥ ७.२,१८.४७॥
sthirāsthire tataḥ śuddhyai śītoṣṇe ca tataḥ pade || dhyāyedvyāptyaikatākāre bhūtaśodhanakarmaṇi || 7.2,18.47||

Samhita : 12

Adhyaya :   18

Shloka :   47

भूतानां ग्रंथिविच्छेदं कृत्वा त्यक्त्वा सहाधिपैः ॥ भूतानि स्थितयोगेन यो जपेत्परमे शिवे ॥ ७.२,१८.४८॥
bhūtānāṃ graṃthivicchedaṃ kṛtvā tyaktvā sahādhipaiḥ || bhūtāni sthitayogena yo japetparame śive || 7.2,18.48||

Samhita : 12

Adhyaya :   18

Shloka :   48

विशोध्यास्य तनुं दग्ध्वा प्लावयित्वा सुधाकणैः ॥ स्थाप्यात्मानं ततः कुर्याद्विशुद्धाध्वमयं वपुः ॥ ७.२,१८.४९॥
viśodhyāsya tanuṃ dagdhvā plāvayitvā sudhākaṇaiḥ || sthāpyātmānaṃ tataḥ kuryādviśuddhādhvamayaṃ vapuḥ || 7.2,18.49||

Samhita : 12

Adhyaya :   18

Shloka :   49

तत्रादौ शान्त्यतीतां तु व्यापिकां स्वाध्वनः कलाम् ॥ शुद्धामेव शिशोर्मूर्ध्नि न्यसेच्छान्तिमुखे तथा ॥ ७.२,१८.५०॥
tatrādau śāntyatītāṃ tu vyāpikāṃ svādhvanaḥ kalām || śuddhāmeva śiśormūrdhni nyasecchāntimukhe tathā || 7.2,18.50||

Samhita : 12

Adhyaya :   18

Shloka :   50

विद्यां गलादिनाभ्यंतं प्रतिष्ठां तदधः क्रमात् ॥ जान्वंतं तदधो न्यस्येन्निवृत्तिं चानुचिंतयेत् ॥ ७.२,१८.५१॥
vidyāṃ galādinābhyaṃtaṃ pratiṣṭhāṃ tadadhaḥ kramāt || jānvaṃtaṃ tadadho nyasyennivṛttiṃ cānuciṃtayet || 7.2,18.51||

Samhita : 12

Adhyaya :   18

Shloka :   51

स्वबीजैस्सूत्रमंत्रं च न्यस्यां गैस्तं शिवात्मकम् ॥ बुद्ध्वा तं हृदयांभोजे देवमावाह्य पूजयेत् ॥ ७.२,१८.५२॥
svabījaissūtramaṃtraṃ ca nyasyāṃ gaistaṃ śivātmakam || buddhvā taṃ hṛdayāṃbhoje devamāvāhya pūjayet || 7.2,18.52||

Samhita : 12

Adhyaya :   18

Shloka :   52

आशास्य नित्यसांनिध्यं शिवस्वात्म्यं शिशौ गुरुः ॥ शिवतेजोमयस्यास्य शिशोरापादयेद्गुणान् ॥ ७.२,१८.५३॥
āśāsya nityasāṃnidhyaṃ śivasvātmyaṃ śiśau guruḥ || śivatejomayasyāsya śiśorāpādayedguṇān || 7.2,18.53||

Samhita : 12

Adhyaya :   18

Shloka :   53

अणिमादीन्प्रसीदेति प्रदद्यादाहुतित्रयम् ॥ तथैव तु गुणानेव पुनरस्योपपादयेत् ॥ ७.२,१८.५४॥
aṇimādīnprasīdeti pradadyādāhutitrayam || tathaiva tu guṇāneva punarasyopapādayet || 7.2,18.54||

Samhita : 12

Adhyaya :   18

Shloka :   54

सर्वज्ञातां तथा तृप्तिं बोधं चाद्यन्तवर्जितम् ॥ अलुप्तशक्तिं स्वातन्त्र्यमनंतां शक्तिमेव च ॥ ७.२,१८.५५॥
sarvajñātāṃ tathā tṛptiṃ bodhaṃ cādyantavarjitam || aluptaśaktiṃ svātantryamanaṃtāṃ śaktimeva ca || 7.2,18.55||

Samhita : 12

Adhyaya :   18

Shloka :   55

ततो देवमनुज्ञाप्य सद्यादिकलशैस्तु तम् ॥ अभिषिंचेत देवेशं ध्यायन्हृदि यथाक्रमम् ॥ ७.२,१८.५६॥
tato devamanujñāpya sadyādikalaśaistu tam || abhiṣiṃceta deveśaṃ dhyāyanhṛdi yathākramam || 7.2,18.56||

Samhita : 12

Adhyaya :   18

Shloka :   56

अथोपवेश्य तं शिष्यं शिवमभ्यर्च्य पूर्ववत् ॥ लब्धानुज्ञः शिवाच्छैवीं विद्यामस्मै समादिशेत् ॥ ७.२,१८.५७॥
athopaveśya taṃ śiṣyaṃ śivamabhyarcya pūrvavat || labdhānujñaḥ śivācchaivīṃ vidyāmasmai samādiśet || 7.2,18.57||

Samhita : 12

Adhyaya :   18

Shloka :   57

ओंकारपूर्विकां तत्र संपुटान्तु नमो ऽंतगाम् ॥ शिवशक्तियुताञ्चैव शक्तिविद्यां च तादृशीम् ॥ ७.२,१८.५८॥
oṃkārapūrvikāṃ tatra saṃpuṭāntu namo 'ṃtagām || śivaśaktiyutāñcaiva śaktividyāṃ ca tādṛśīm || 7.2,18.58||

Samhita : 12

Adhyaya :   18

Shloka :   58

ऋषिं छन्दश्च देवं च शिवतां शिवयोस्तथा ॥ पूजां सावरणां शम्भोरासनानि च सन्दिशेत् ॥ ७.२,१८.५९॥
ṛṣiṃ chandaśca devaṃ ca śivatāṃ śivayostathā || pūjāṃ sāvaraṇāṃ śambhorāsanāni ca sandiśet || 7.2,18.59||

Samhita : 12

Adhyaya :   18

Shloka :   59

पुनः संपूज्य देवेशं यन्मया समनुष्ठितम् ॥ सुकृतं कुरु तत्सर्वमिति विज्ञापयेच्छिवम् ॥ ७.२,१८.६०॥
punaḥ saṃpūjya deveśaṃ yanmayā samanuṣṭhitam || sukṛtaṃ kuru tatsarvamiti vijñāpayecchivam || 7.2,18.60||

Samhita : 12

Adhyaya :   18

Shloka :   60

सहशिष्यो गुरुर्देवं दण्डवत्क्षितिमंडले ॥ प्रणम्योद्वासयेत्तस्मान्मंडलात्पावकादपि ॥ ७.२,१८.६१॥
sahaśiṣyo gururdevaṃ daṇḍavatkṣitimaṃḍale || praṇamyodvāsayettasmānmaṃḍalātpāvakādapi || 7.2,18.61||

Samhita : 12

Adhyaya :   18

Shloka :   61

ततः सदसिकाः सर्वे पूज्याः पूजार्हकाः क्रमात् ॥ सेव्या वित्तानुसारेण सदस्याश्च सहर्त्विजः ॥ ७.२,१८.६२॥
tataḥ sadasikāḥ sarve pūjyāḥ pūjārhakāḥ kramāt || sevyā vittānusāreṇa sadasyāśca sahartvijaḥ || 7.2,18.62||

Samhita : 12

Adhyaya :   18

Shloka :   62

वित्तशाठ्यं न कुर्वीत यदीच्छेच्छिवमात्मनः ॥ ७.२,१८.६३॥
vittaśāṭhyaṃ na kurvīta yadīcchecchivamātmanaḥ || 7.2,18.63||

Samhita : 12

Adhyaya :   18

Shloka :   63

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे षडध्वशुद्ध्यादिकथनं नामाष्टादशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe ṣaḍadhvaśuddhyādikathanaṃ nāmāṣṭādaśo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   18

Shloka :   64

उपमन्युरुवाच॥
ततः स्नानादिकं सर्वं समाप्याचार्यचोदितः ॥ गच्छेद्बद्धांजलिर्ध्यायञ्छिवमण्डलपार्श्वतः ॥ ७.२,१८.१॥
tataḥ snānādikaṃ sarvaṃ samāpyācāryacoditaḥ || gacchedbaddhāṃjalirdhyāyañchivamaṇḍalapārśvataḥ || 7.2,18.1||

Samhita : 12

Adhyaya :   18

Shloka :   1

अथ पूजां विना सर्वं कृत्वा पूर्वदिने यथा ॥ नेत्रबंधनपर्यंतं दर्शयेन्मण्डलं गुरुः ॥ ७.२,१८.२॥
atha pūjāṃ vinā sarvaṃ kṛtvā pūrvadine yathā || netrabaṃdhanaparyaṃtaṃ darśayenmaṇḍalaṃ guruḥ || 7.2,18.2||

Samhita : 12

Adhyaya :   18

Shloka :   2

बद्धनेत्रेण शिष्येण पुष्पावकिरणे कृते ॥ यत्रापतंति पुष्णाणि तस्य नामा ऽस्य संदिशेत् ॥ ७.२,१८.३॥
baddhanetreṇa śiṣyeṇa puṣpāvakiraṇe kṛte || yatrāpataṃti puṣṇāṇi tasya nāmā 'sya saṃdiśet || 7.2,18.3||

Samhita : 12

Adhyaya :   18

Shloka :   3

तं चोपनीय निर्माल्यमण्डले ऽस्मिन्यथा पुरा ॥ पूजयेद्देवमीशानं जुहुयाच्च शिवानले ॥ ७.२,१८.४॥
taṃ copanīya nirmālyamaṇḍale 'sminyathā purā || pūjayeddevamīśānaṃ juhuyācca śivānale || 7.2,18.4||

Samhita : 12

Adhyaya :   18

Shloka :   4

शिष्येण यदि दुःस्वप्नो दृष्टस्तद्दोषशांतये ॥ शतमर्धं तदर्धं वा जुहुयान्मूलविद्यया ॥ ७.२,१८.५॥
śiṣyeṇa yadi duḥsvapno dṛṣṭastaddoṣaśāṃtaye || śatamardhaṃ tadardhaṃ vā juhuyānmūlavidyayā || 7.2,18.5||

Samhita : 12

Adhyaya :   18

Shloka :   5

ततः सूत्रं शिखाबद्धं लंबयित्वा यथा पुरा ॥ आधारपूजाप्रभृति यन्निवृत्तिकलाश्रयम् ॥ ७.२,१८.६॥
tataḥ sūtraṃ śikhābaddhaṃ laṃbayitvā yathā purā || ādhārapūjāprabhṛti yannivṛttikalāśrayam || 7.2,18.6||

Samhita : 12

Adhyaya :   18

Shloka :   6

वागीश्वरीपूजनांतं कुर्याद्धोमपुरस्सरम् ॥ अथ प्रणम्य वागीशं निवृत्तेर्व्यापिकां सतीम् ॥ ७.२,१८.७॥
vāgīśvarīpūjanāṃtaṃ kuryāddhomapurassaram || atha praṇamya vāgīśaṃ nivṛttervyāpikāṃ satīm || 7.2,18.7||

Samhita : 12

Adhyaya :   18

Shloka :   7

मण्डले देवमभ्यर्च्य हुत्वा चैवाहुतित्रयम् ॥ प्रापयेच्च शिशोः प्राप्तिं युगपत्सर्वयोनिषु ॥ ७.२,१८.८॥
maṇḍale devamabhyarcya hutvā caivāhutitrayam || prāpayecca śiśoḥ prāptiṃ yugapatsarvayoniṣu || 7.2,18.8||

Samhita : 12

Adhyaya :   18

Shloka :   8

सूत्रदेहे ऽथ शिष्यस्य ताडनप्रोक्षणादिकम् ॥ कृत्वात्मानं समादाय द्वादशांते निवेद्य च ॥ ७.२,१८.९॥
sūtradehe 'tha śiṣyasya tāḍanaprokṣaṇādikam || kṛtvātmānaṃ samādāya dvādaśāṃte nivedya ca || 7.2,18.9||

Samhita : 12

Adhyaya :   18

Shloka :   9

ततो ऽप्यादाय मूलेन मुद्रया शास्त्रदृष्टया ॥ योजयेन्मनसाचार्यो युगपत्सर्वयोनिषु ॥ ७.२,१८.१०॥
tato 'pyādāya mūlena mudrayā śāstradṛṣṭayā || yojayenmanasācāryo yugapatsarvayoniṣu || 7.2,18.10||

Samhita : 12

Adhyaya :   18

Shloka :   10

देवानां जातयश्चाष्टौ तिरश्चां पञ्च जातयः ॥ जात्यैकया च मानुष्या योनयश्च चतुर्दश ॥ ७.२,१८.११॥
devānāṃ jātayaścāṣṭau tiraścāṃ pañca jātayaḥ || jātyaikayā ca mānuṣyā yonayaśca caturdaśa || 7.2,18.11||

Samhita : 12

Adhyaya :   18

Shloka :   11

तासु सर्वासु युगपत्प्रवेशाय शिशोर्धिया ॥ वागीशान्यां यथान्यायं शिष्यात्मानं निवेशयेत् ॥ ७.२,१८.१२॥
tāsu sarvāsu yugapatpraveśāya śiśordhiyā || vāgīśānyāṃ yathānyāyaṃ śiṣyātmānaṃ niveśayet || 7.2,18.12||

Samhita : 12

Adhyaya :   18

Shloka :   12

गर्भनिष्पत्तये देवं संपूज्य प्रणिपत्य च ॥ हुत्वा चैव यथान्यायं निष्पन्नं तदनुस्मरेत् ॥ ७.२,१८.१३॥
garbhaniṣpattaye devaṃ saṃpūjya praṇipatya ca || hutvā caiva yathānyāyaṃ niṣpannaṃ tadanusmaret || 7.2,18.13||

Samhita : 12

Adhyaya :   18

Shloka :   13

निष्पन्नस्यैवमुत्पत्तिमनुवृत्तिं च कर्मणा ॥ आर्जवं भोगनिष्पत्तिः कुर्यात्प्रीतिं परां तथा ॥ ७.२,१८.१४॥
niṣpannasyaivamutpattimanuvṛttiṃ ca karmaṇā || ārjavaṃ bhoganiṣpattiḥ kuryātprītiṃ parāṃ tathā || 7.2,18.14||

Samhita : 12

Adhyaya :   18

Shloka :   14

निष्कृत्यर्थं च जात्यायुर्भोगसंस्कारसिद्धये ॥ हुत्वाहुतित्रयं देवं प्रार्थयेद्देशिकोत्तमः ॥ ७.२,१८.१५॥
niṣkṛtyarthaṃ ca jātyāyurbhogasaṃskārasiddhaye || hutvāhutitrayaṃ devaṃ prārthayeddeśikottamaḥ || 7.2,18.15||

Samhita : 12

Adhyaya :   18

Shloka :   15

भोक्तृत्वविषयासंगमलं तत्कायशोधनम् ॥ कृत्वैवमेव शिष्यस्य छिंद्यात्पाशत्रयं ततः ॥ ७.२,१८.१६॥
bhoktṛtvaviṣayāsaṃgamalaṃ tatkāyaśodhanam || kṛtvaivameva śiṣyasya chiṃdyātpāśatrayaṃ tataḥ || 7.2,18.16||

Samhita : 12

Adhyaya :   18

Shloka :   16

निकृत्या परि बद्धस्य पाशस्यात्यंतभेदतः ॥ कृत्वा शिष्यस्य चैतन्यं स्वच्छं मन्येत केवलम् ॥ ७.२,१८.१७॥
nikṛtyā pari baddhasya pāśasyātyaṃtabhedataḥ || kṛtvā śiṣyasya caitanyaṃ svacchaṃ manyeta kevalam || 7.2,18.17||

Samhita : 12

Adhyaya :   18

Shloka :   17

हुत्वा पूर्णाहुतिं वह्नौ ब्रह्माणं पूजयेत्ततः ॥ हुत्वाहुतित्रयं तस्मै शिवाज्ञामनुसंदिशेत् ॥ ७.२,१८.१८॥
hutvā pūrṇāhutiṃ vahnau brahmāṇaṃ pūjayettataḥ || hutvāhutitrayaṃ tasmai śivājñāmanusaṃdiśet || 7.2,18.18||

Samhita : 12

Adhyaya :   18

Shloka :   18

पितामह त्वया नास्य यातुः शैवं परं पदम् ॥ प्रतिबन्धो विधातव्यः शैवाज्ञैषा गरीयसी ॥ ७.२,१८.१९॥
pitāmaha tvayā nāsya yātuḥ śaivaṃ paraṃ padam || pratibandho vidhātavyaḥ śaivājñaiṣā garīyasī || 7.2,18.19||

Samhita : 12

Adhyaya :   18

Shloka :   19

इत्यादिश्य तमभ्यर्च्य विसृज च विधानतः ॥ समभ्यर्च्य महादेवं जुहुयादाहुतित्रयम् ॥ ७.२,१८.२०॥
ityādiśya tamabhyarcya visṛja ca vidhānataḥ || samabhyarcya mahādevaṃ juhuyādāhutitrayam || 7.2,18.20||

Samhita : 12

Adhyaya :   18

Shloka :   20

निवृत्त्या शुद्धमुद्धृत्य शिष्यात्मानं यथा पुरा ॥ निवेश्यात्मनि सूत्रे च वागीशं पूजयेत्ततः ॥ ७.२,१८.२१॥
nivṛttyā śuddhamuddhṛtya śiṣyātmānaṃ yathā purā || niveśyātmani sūtre ca vāgīśaṃ pūjayettataḥ || 7.2,18.21||

Samhita : 12

Adhyaya :   18

Shloka :   21

हुत्वाहुतित्रयं तस्मै प्रणम्य च विसृज्य ताम् ॥ कुर्यान्निवृत्तः संधानं प्रतिष्ठां कलया सह ॥ ७.२,१८.२२॥
hutvāhutitrayaṃ tasmai praṇamya ca visṛjya tām || kuryānnivṛttaḥ saṃdhānaṃ pratiṣṭhāṃ kalayā saha || 7.2,18.22||

Samhita : 12

Adhyaya :   18

Shloka :   22

संधाने युगपत्पूजां कृत्वा हुत्वाहुतित्रयम् ॥ शिष्यात्मनः प्रतिष्ठायां प्रवेशं त्वथ भावयेत् ॥ ७.२,१८.२३॥
saṃdhāne yugapatpūjāṃ kṛtvā hutvāhutitrayam || śiṣyātmanaḥ pratiṣṭhāyāṃ praveśaṃ tvatha bhāvayet || 7.2,18.23||

Samhita : 12

Adhyaya :   18

Shloka :   23

ततः प्रतिष्ठामावाह्य कृत्वाशेषं पुरोदितम् ॥ तद्व्याप्तिं व्यापिकां तस्य वागीशानीं च भावयेत् ॥ ७.२,१८.२४॥
tataḥ pratiṣṭhāmāvāhya kṛtvāśeṣaṃ puroditam || tadvyāptiṃ vyāpikāṃ tasya vāgīśānīṃ ca bhāvayet || 7.2,18.24||

Samhita : 12

Adhyaya :   18

Shloka :   24

पूर्णेदुमंडलप्रख्यां कृत्वा शेषं च पूर्ववत् ॥ विष्णवे संविशेदाज्ञां शिवस्य परमात्मनः ॥ ७.२,१८.२५॥
pūrṇedumaṃḍalaprakhyāṃ kṛtvā śeṣaṃ ca pūrvavat || viṣṇave saṃviśedājñāṃ śivasya paramātmanaḥ || 7.2,18.25||

Samhita : 12

Adhyaya :   18

Shloka :   25

विष्णोर्विसर्जनाद्यं च कृत्वा शेषं च विद्यया ॥ प्रतिष्ठामनुसंधाय तस्यां चापि यथा पुरा ॥ ७.२,१८.२६॥
viṣṇorvisarjanādyaṃ ca kṛtvā śeṣaṃ ca vidyayā || pratiṣṭhāmanusaṃdhāya tasyāṃ cāpi yathā purā || 7.2,18.26||

Samhita : 12

Adhyaya :   18

Shloka :   26

कृत्वानुचिन्त्य तद्व्याप्तिं वागीशां च यथाक्रमम् ॥ दीप्ताग्नौ पूर्णहोमान्तं कृत्वा शेषं च पूर्ववत् ॥ ७.२,१८.२७॥
kṛtvānucintya tadvyāptiṃ vāgīśāṃ ca yathākramam || dīptāgnau pūrṇahomāntaṃ kṛtvā śeṣaṃ ca pūrvavat || 7.2,18.27||

Samhita : 12

Adhyaya :   18

Shloka :   27

नीलरुद्रमुपस्थाप्य तस्मै पूजादिकं तथा ॥ कृत्वा कर्म शिवाज्ञां च दद्यात्पूर्वोक्तवर्त्मना ॥ ७.२,१८.२८॥
nīlarudramupasthāpya tasmai pūjādikaṃ tathā || kṛtvā karma śivājñāṃ ca dadyātpūrvoktavartmanā || 7.2,18.28||

Samhita : 12

Adhyaya :   18

Shloka :   28

तपस्तमपि चोद्वास्य कृत्वा तस्याथ शांतये ॥ विद्याकलां समाधाय तद्व्याप्तिं चावलोकयेत् ॥ ७.२,१८.२९॥
tapastamapi codvāsya kṛtvā tasyātha śāṃtaye || vidyākalāṃ samādhāya tadvyāptiṃ cāvalokayet || 7.2,18.29||

Samhita : 12

Adhyaya :   18

Shloka :   29

स्वात्मनो व्यापिकां तद्वद्वागीशीं च यथा पुरा ॥ बालार्कसदृशाकारां भासयंतीं दिशो दश ॥ ७.२,१८.३०॥
svātmano vyāpikāṃ tadvadvāgīśīṃ ca yathā purā || bālārkasadṛśākārāṃ bhāsayaṃtīṃ diśo daśa || 7.2,18.30||

Samhita : 12

Adhyaya :   18

Shloka :   30

ततः शेषं यथापूर्वं कृत्वा देवं महेश्वरम् ॥ आवाह्याराध्य हुत्वास्मै शिवाज्ञां मनसा दिशेत् ॥ ७.२,१८.३१॥
tataḥ śeṣaṃ yathāpūrvaṃ kṛtvā devaṃ maheśvaram || āvāhyārādhya hutvāsmai śivājñāṃ manasā diśet || 7.2,18.31||

Samhita : 12

Adhyaya :   18

Shloka :   31

महेश्वरं तथोत्सृज्य कृत्वान्यां च कलामिमाम् ॥ शांत्यतीतां कलां नीत्वा तद्व्याप्तिमवलोकयेत् ॥ ७.२,१८.३२॥
maheśvaraṃ tathotsṛjya kṛtvānyāṃ ca kalāmimām || śāṃtyatītāṃ kalāṃ nītvā tadvyāptimavalokayet || 7.2,18.32||

Samhita : 12

Adhyaya :   18

Shloka :   32

स्वात्मनो व्यापिकां तद्वद्वागीशां च विचिंतयेत् ॥ नभोमंडलसंकाशां पूर्णांतं चापि पूर्ववत् ॥ ७.२,१८.३३॥
svātmano vyāpikāṃ tadvadvāgīśāṃ ca viciṃtayet || nabhomaṃḍalasaṃkāśāṃ pūrṇāṃtaṃ cāpi pūrvavat || 7.2,18.33||

Samhita : 12

Adhyaya :   18

Shloka :   33

कृत्वा शेषविधानेन समभ्यर्च्य सदाशिवम् ॥ तस्मै समादिशेदाज्ञां शंभोरमितकर्मणः ॥ ७.२,१८.३४॥
kṛtvā śeṣavidhānena samabhyarcya sadāśivam || tasmai samādiśedājñāṃ śaṃbhoramitakarmaṇaḥ || 7.2,18.34||

Samhita : 12

Adhyaya :   18

Shloka :   34

तत्रापि च यथापूर्वं शिवं शिरसि पूर्ववत् ॥ समभ्यर्च्य च वागीशं प्रणम्य च विसर्जयेत् ॥ ७.२,१८.३५॥
tatrāpi ca yathāpūrvaṃ śivaṃ śirasi pūrvavat || samabhyarcya ca vāgīśaṃ praṇamya ca visarjayet || 7.2,18.35||

Samhita : 12

Adhyaya :   18

Shloka :   35

ततश्शिवेन सम्प्रोक्ष्य शिष्यं शिरसि पूर्ववत् ॥ विलयं शांत्यतीतायाः शक्तितत्त्वे ऽथ चिंतयेत् ॥ ७.२,१८.३६॥
tataśśivena samprokṣya śiṣyaṃ śirasi pūrvavat || vilayaṃ śāṃtyatītāyāḥ śaktitattve 'tha ciṃtayet || 7.2,18.36||

Samhita : 12

Adhyaya :   18

Shloka :   36

षडध्वनः परे पारे सर्वाध्वव्यापिनी पराम् ॥ कोटिसूर्यप्रतीकाशं शैवीं शक्तिञ्च चिन्तयेत् ॥ ७.२,१८.३७॥
ṣaḍadhvanaḥ pare pāre sarvādhvavyāpinī parām || koṭisūryapratīkāśaṃ śaivīṃ śaktiñca cintayet || 7.2,18.37||

Samhita : 12

Adhyaya :   18

Shloka :   37

तदग्रे शिष्यमानीय शुद्धस्फटिकनिर्मलम् ॥ प्रक्षाल्य कर्तरीं पश्चाच्छिवशास्त्रोक्तमार्गतः ॥ ७.२,१८.३८॥
tadagre śiṣyamānīya śuddhasphaṭikanirmalam || prakṣālya kartarīṃ paścācchivaśāstroktamārgataḥ || 7.2,18.38||

Samhita : 12

Adhyaya :   18

Shloka :   38

कुर्यात्तस्य शिखाच्छेदं सह सूत्रेण देशिकः ॥ ततस्तां गोमये न्यस्य शिवाग्नौ जुहुयाच्छिखाम् ॥ ७.२,१८.३९॥
kuryāttasya śikhācchedaṃ saha sūtreṇa deśikaḥ || tatastāṃ gomaye nyasya śivāgnau juhuyācchikhām || 7.2,18.39||

Samhita : 12

Adhyaya :   18

Shloka :   39

वौषडंतेन मूलेन पुनः प्रक्षाल्य कर्तरीम् ॥ हस्ते शिष्यस्य चैतन्यं तद्देहे विनिवर्तयेत् ॥ ७.२,१८.४०॥
vauṣaḍaṃtena mūlena punaḥ prakṣālya kartarīm || haste śiṣyasya caitanyaṃ taddehe vinivartayet || 7.2,18.40||

Samhita : 12

Adhyaya :   18

Shloka :   40

ततः स्नातं समाचांतं कृतस्वस्त्ययनं शिशुम् ॥ प्रवेश्य मंडलाभ्यासं प्रणिपत्य च दंडवत् ॥ ७.२,१८.४१॥
tataḥ snātaṃ samācāṃtaṃ kṛtasvastyayanaṃ śiśum || praveśya maṃḍalābhyāsaṃ praṇipatya ca daṃḍavat || 7.2,18.41||

Samhita : 12

Adhyaya :   18

Shloka :   41

पूजां कृत्वा यथान्यायं क्रियावैकल्यशुद्धये ॥ वाचकेनैव मंत्रेण जुहुयादाहुतित्रयम् ॥ ७.२,१८.४२॥
pūjāṃ kṛtvā yathānyāyaṃ kriyāvaikalyaśuddhaye || vācakenaiva maṃtreṇa juhuyādāhutitrayam || 7.2,18.42||

Samhita : 12

Adhyaya :   18

Shloka :   42

उपांशूच्चारयोगेन जुहुयादाहुतित्रयम् ॥ पुनस्संपूज्य देवेशं मन्त्रवैकल्यशुद्धये ॥ ७.२,१८.४३॥
upāṃśūccārayogena juhuyādāhutitrayam || punassaṃpūjya deveśaṃ mantravaikalyaśuddhaye || 7.2,18.43||

Samhita : 12

Adhyaya :   18

Shloka :   43

मानसोच्चारयोगेन जुहुयादाहुतित्रयम् ॥ तत्र शंभुं समाराध्य मंडलस्थं सहांबया ॥ हुत्वाहुतित्रयं पश्चात्प्रार्थयेत्प्रांजलिर्गुरुः ॥ ७.२,१८.४४॥
mānasoccārayogena juhuyādāhutitrayam || tatra śaṃbhuṃ samārādhya maṃḍalasthaṃ sahāṃbayā || hutvāhutitrayaṃ paścātprārthayetprāṃjalirguruḥ || 7.2,18.44||

Samhita : 12

Adhyaya :   18

Shloka :   44

भगवंस्त्वत्प्रसादेन शुद्धिरस्य षडध्वनः ॥ कृता तस्मात्परं धाम गमयैनं तवाव्ययम् ॥ ७.२,१८.४५॥
bhagavaṃstvatprasādena śuddhirasya ṣaḍadhvanaḥ || kṛtā tasmātparaṃ dhāma gamayainaṃ tavāvyayam || 7.2,18.45||

Samhita : 12

Adhyaya :   18

Shloka :   45

इति विज्ञाप्य देवाय नाडीसंधानपूर्वकम् ॥ पूर्णांतं पूर्ववत्कृत्वा ततो भूतानि शोधयेत् ॥ ७.२,१८.४६॥
iti vijñāpya devāya nāḍīsaṃdhānapūrvakam || pūrṇāṃtaṃ pūrvavatkṛtvā tato bhūtāni śodhayet || 7.2,18.46||

Samhita : 12

Adhyaya :   18

Shloka :   46

स्थिरास्थिरे ततः शुद्ध्यै शीतोष्णे च ततः पदे ॥ ध्यायेद्व्याप्त्यैकताकारे भूतशोधनकर्मणि ॥ ७.२,१८.४७॥
sthirāsthire tataḥ śuddhyai śītoṣṇe ca tataḥ pade || dhyāyedvyāptyaikatākāre bhūtaśodhanakarmaṇi || 7.2,18.47||

Samhita : 12

Adhyaya :   18

Shloka :   47

भूतानां ग्रंथिविच्छेदं कृत्वा त्यक्त्वा सहाधिपैः ॥ भूतानि स्थितयोगेन यो जपेत्परमे शिवे ॥ ७.२,१८.४८॥
bhūtānāṃ graṃthivicchedaṃ kṛtvā tyaktvā sahādhipaiḥ || bhūtāni sthitayogena yo japetparame śive || 7.2,18.48||

Samhita : 12

Adhyaya :   18

Shloka :   48

विशोध्यास्य तनुं दग्ध्वा प्लावयित्वा सुधाकणैः ॥ स्थाप्यात्मानं ततः कुर्याद्विशुद्धाध्वमयं वपुः ॥ ७.२,१८.४९॥
viśodhyāsya tanuṃ dagdhvā plāvayitvā sudhākaṇaiḥ || sthāpyātmānaṃ tataḥ kuryādviśuddhādhvamayaṃ vapuḥ || 7.2,18.49||

Samhita : 12

Adhyaya :   18

Shloka :   49

तत्रादौ शान्त्यतीतां तु व्यापिकां स्वाध्वनः कलाम् ॥ शुद्धामेव शिशोर्मूर्ध्नि न्यसेच्छान्तिमुखे तथा ॥ ७.२,१८.५०॥
tatrādau śāntyatītāṃ tu vyāpikāṃ svādhvanaḥ kalām || śuddhāmeva śiśormūrdhni nyasecchāntimukhe tathā || 7.2,18.50||

Samhita : 12

Adhyaya :   18

Shloka :   50

विद्यां गलादिनाभ्यंतं प्रतिष्ठां तदधः क्रमात् ॥ जान्वंतं तदधो न्यस्येन्निवृत्तिं चानुचिंतयेत् ॥ ७.२,१८.५१॥
vidyāṃ galādinābhyaṃtaṃ pratiṣṭhāṃ tadadhaḥ kramāt || jānvaṃtaṃ tadadho nyasyennivṛttiṃ cānuciṃtayet || 7.2,18.51||

Samhita : 12

Adhyaya :   18

Shloka :   51

स्वबीजैस्सूत्रमंत्रं च न्यस्यां गैस्तं शिवात्मकम् ॥ बुद्ध्वा तं हृदयांभोजे देवमावाह्य पूजयेत् ॥ ७.२,१८.५२॥
svabījaissūtramaṃtraṃ ca nyasyāṃ gaistaṃ śivātmakam || buddhvā taṃ hṛdayāṃbhoje devamāvāhya pūjayet || 7.2,18.52||

Samhita : 12

Adhyaya :   18

Shloka :   52

आशास्य नित्यसांनिध्यं शिवस्वात्म्यं शिशौ गुरुः ॥ शिवतेजोमयस्यास्य शिशोरापादयेद्गुणान् ॥ ७.२,१८.५३॥
āśāsya nityasāṃnidhyaṃ śivasvātmyaṃ śiśau guruḥ || śivatejomayasyāsya śiśorāpādayedguṇān || 7.2,18.53||

Samhita : 12

Adhyaya :   18

Shloka :   53

अणिमादीन्प्रसीदेति प्रदद्यादाहुतित्रयम् ॥ तथैव तु गुणानेव पुनरस्योपपादयेत् ॥ ७.२,१८.५४॥
aṇimādīnprasīdeti pradadyādāhutitrayam || tathaiva tu guṇāneva punarasyopapādayet || 7.2,18.54||

Samhita : 12

Adhyaya :   18

Shloka :   54

सर्वज्ञातां तथा तृप्तिं बोधं चाद्यन्तवर्जितम् ॥ अलुप्तशक्तिं स्वातन्त्र्यमनंतां शक्तिमेव च ॥ ७.२,१८.५५॥
sarvajñātāṃ tathā tṛptiṃ bodhaṃ cādyantavarjitam || aluptaśaktiṃ svātantryamanaṃtāṃ śaktimeva ca || 7.2,18.55||

Samhita : 12

Adhyaya :   18

Shloka :   55

ततो देवमनुज्ञाप्य सद्यादिकलशैस्तु तम् ॥ अभिषिंचेत देवेशं ध्यायन्हृदि यथाक्रमम् ॥ ७.२,१८.५६॥
tato devamanujñāpya sadyādikalaśaistu tam || abhiṣiṃceta deveśaṃ dhyāyanhṛdi yathākramam || 7.2,18.56||

Samhita : 12

Adhyaya :   18

Shloka :   56

अथोपवेश्य तं शिष्यं शिवमभ्यर्च्य पूर्ववत् ॥ लब्धानुज्ञः शिवाच्छैवीं विद्यामस्मै समादिशेत् ॥ ७.२,१८.५७॥
athopaveśya taṃ śiṣyaṃ śivamabhyarcya pūrvavat || labdhānujñaḥ śivācchaivīṃ vidyāmasmai samādiśet || 7.2,18.57||

Samhita : 12

Adhyaya :   18

Shloka :   57

ओंकारपूर्विकां तत्र संपुटान्तु नमो ऽंतगाम् ॥ शिवशक्तियुताञ्चैव शक्तिविद्यां च तादृशीम् ॥ ७.२,१८.५८॥
oṃkārapūrvikāṃ tatra saṃpuṭāntu namo 'ṃtagām || śivaśaktiyutāñcaiva śaktividyāṃ ca tādṛśīm || 7.2,18.58||

Samhita : 12

Adhyaya :   18

Shloka :   58

ऋषिं छन्दश्च देवं च शिवतां शिवयोस्तथा ॥ पूजां सावरणां शम्भोरासनानि च सन्दिशेत् ॥ ७.२,१८.५९॥
ṛṣiṃ chandaśca devaṃ ca śivatāṃ śivayostathā || pūjāṃ sāvaraṇāṃ śambhorāsanāni ca sandiśet || 7.2,18.59||

Samhita : 12

Adhyaya :   18

Shloka :   59

पुनः संपूज्य देवेशं यन्मया समनुष्ठितम् ॥ सुकृतं कुरु तत्सर्वमिति विज्ञापयेच्छिवम् ॥ ७.२,१८.६०॥
punaḥ saṃpūjya deveśaṃ yanmayā samanuṣṭhitam || sukṛtaṃ kuru tatsarvamiti vijñāpayecchivam || 7.2,18.60||

Samhita : 12

Adhyaya :   18

Shloka :   60

सहशिष्यो गुरुर्देवं दण्डवत्क्षितिमंडले ॥ प्रणम्योद्वासयेत्तस्मान्मंडलात्पावकादपि ॥ ७.२,१८.६१॥
sahaśiṣyo gururdevaṃ daṇḍavatkṣitimaṃḍale || praṇamyodvāsayettasmānmaṃḍalātpāvakādapi || 7.2,18.61||

Samhita : 12

Adhyaya :   18

Shloka :   61

ततः सदसिकाः सर्वे पूज्याः पूजार्हकाः क्रमात् ॥ सेव्या वित्तानुसारेण सदस्याश्च सहर्त्विजः ॥ ७.२,१८.६२॥
tataḥ sadasikāḥ sarve pūjyāḥ pūjārhakāḥ kramāt || sevyā vittānusāreṇa sadasyāśca sahartvijaḥ || 7.2,18.62||

Samhita : 12

Adhyaya :   18

Shloka :   62

वित्तशाठ्यं न कुर्वीत यदीच्छेच्छिवमात्मनः ॥ ७.२,१८.६३॥
vittaśāṭhyaṃ na kurvīta yadīcchecchivamātmanaḥ || 7.2,18.63||

Samhita : 12

Adhyaya :   18

Shloka :   63

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे षडध्वशुद्ध्यादिकथनं नामाष्टादशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe ṣaḍadhvaśuddhyādikathanaṃ nāmāṣṭādaśo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   18

Shloka :   64

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In