Vayaviya Samhita - Uttara

Adhyaya - 19

Consecreation of the aspirant and the greatness of the Mantras

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
उपमन्युरुवाच॥
अतः परं प्रवक्ष्यामि साधकं नाम नामतः ॥ संस्कारमन्त्रमाहात्म्यं कथने सूचितं मया ॥ ७.२,१९.१॥
ataḥ paraṃ pravakṣyāmi sādhakaṃ nāma nāmataḥ || saṃskāramantramāhātmyaṃ kathane sūcitaṃ mayā || 7.2,19.1||

Samhita : 12

Adhyaya :   19

Shloka :   1

संपूज्य मंडले देवं स्थाप्य कुम्भे च पूर्ववत् ॥ हुत्वा शिष्यमनुष्णीषं प्रापयेद्भुवि मंडले ॥ ७.२,१९.२॥
saṃpūjya maṃḍale devaṃ sthāpya kumbhe ca pūrvavat || hutvā śiṣyamanuṣṇīṣaṃ prāpayedbhuvi maṃḍale || 7.2,19.2||

Samhita : 12

Adhyaya :   19

Shloka :   2

पूर्वांतं पूर्ववत्कृत्वा हुत्वाहुतिशतं तथा ॥ संतर्प्य मूलमन्त्रेण कलशैर्देशिकोत्तमः ॥ ७.२,१९.३॥
pūrvāṃtaṃ pūrvavatkṛtvā hutvāhutiśataṃ tathā || saṃtarpya mūlamantreṇa kalaśairdeśikottamaḥ || 7.2,19.3||

Samhita : 12

Adhyaya :   19

Shloka :   3

सन्दीप्य च यथापूर्वं कृत्वा पूर्वोदितं क्रमात् ॥ अभिषिच्य यथापूर्वं प्रदद्यान्मन्त्रमुत्तमम् ॥ ७.२,१९.४॥
sandīpya ca yathāpūrvaṃ kṛtvā pūrvoditaṃ kramāt || abhiṣicya yathāpūrvaṃ pradadyānmantramuttamam || 7.2,19.4||

Samhita : 12

Adhyaya :   19

Shloka :   4

तत्र विद्योपदेशांतं कृत्वा विस्तरशः क्रमात् ॥ पुष्पाम्बुना शिशोः पाणौ विद्यां शैवीं समर्पयेत् ॥ ७.२,१९.५॥
tatra vidyopadeśāṃtaṃ kṛtvā vistaraśaḥ kramāt || puṣpāmbunā śiśoḥ pāṇau vidyāṃ śaivīṃ samarpayet || 7.2,19.5||

Samhita : 12

Adhyaya :   19

Shloka :   5

तवैहिकामुष्मिकयोः सर्वसिद्धिफलप्रदः ॥ भवत्येव महामन्त्रः प्रसादात्परमेष्ठिनः ॥ ७.२,१९.६॥
tavaihikāmuṣmikayoḥ sarvasiddhiphalapradaḥ || bhavatyeva mahāmantraḥ prasādātparameṣṭhinaḥ || 7.2,19.6||

Samhita : 12

Adhyaya :   19

Shloka :   6

इत्युत्वा देवमभ्यर्च्य लब्धानुज्ञः शिवाद्गुरुः ॥ साधनं शिवयोगं च साधकाय समादिशेत् ॥ ७.२,१९.७॥
ityutvā devamabhyarcya labdhānujñaḥ śivādguruḥ || sādhanaṃ śivayogaṃ ca sādhakāya samādiśet || 7.2,19.7||

Samhita : 12

Adhyaya :   19

Shloka :   7

तच्छ्रुत्वा गुरुसंदेशं क्रमशो मंत्रसाधकः ॥ पुरतो विनियोगस्य मन्त्रसाधनमाचरेत् ॥ ७.२,१९.८॥
tacchrutvā gurusaṃdeśaṃ kramaśo maṃtrasādhakaḥ || purato viniyogasya mantrasādhanamācaret || 7.2,19.8||

Samhita : 12

Adhyaya :   19

Shloka :   8

साधनं मूलमन्त्रस्य पुरश्चरणमुच्यते ॥ पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणः ॥ ७.२,१९.९॥
sādhanaṃ mūlamantrasya puraścaraṇamucyate || purataścaraṇīyatvādviniyogākhyakarmaṇaḥ || 7.2,19.9||

Samhita : 12

Adhyaya :   19

Shloka :   9

नात्यन्तं करणीयन्तु मुमुक्षोर्मन्त्रसाधनम् ॥ कृतन्तु तदिहान्यत्र तास्यापि शुभदं भवेत् ॥ ७.२,१९.१०॥
nātyantaṃ karaṇīyantu mumukṣormantrasādhanam || kṛtantu tadihānyatra tāsyāpi śubhadaṃ bhavet || 7.2,19.10||

Samhita : 12

Adhyaya :   19

Shloka :   10

शुभे ऽहनि शुभे देशे काले वा दोषवर्जिते ॥ शुक्लदन्तनखः स्नातः कृतपूर्वाह्णिकक्रियः ॥ ७.२,१९.११॥
śubhe 'hani śubhe deśe kāle vā doṣavarjite || śukladantanakhaḥ snātaḥ kṛtapūrvāhṇikakriyaḥ || 7.2,19.11||

Samhita : 12

Adhyaya :   19

Shloka :   11

अलंकृत्य यथा लब्धैर्गंधमाल्यविभूषणैः ॥ सोष्णीषः सोत्तरासंगः सर्वशुक्लसमाहितः ॥ ७.२,१९.१२॥
alaṃkṛtya yathā labdhairgaṃdhamālyavibhūṣaṇaiḥ || soṣṇīṣaḥ sottarāsaṃgaḥ sarvaśuklasamāhitaḥ || 7.2,19.12||

Samhita : 12

Adhyaya :   19

Shloka :   12

देवालये गृहे ऽन्यस्मिन्देशे वा सुमनोहरे ॥ सुखेनाभ्यस्तपूर्वेण त्वासनेन कृतासनः ॥ ७.२,१९.१३॥
devālaye gṛhe 'nyasmindeśe vā sumanohare || sukhenābhyastapūrveṇa tvāsanena kṛtāsanaḥ || 7.2,19.13||

Samhita : 12

Adhyaya :   19

Shloka :   13

तनुं कृत्वात्मनः शैवीं शिवशास्त्रोक्तवर्त्मना ॥ संपूज्य देवदेवेशं नकुलीश्वरमीश्वरम् ॥ ७.२,१९.१४॥
tanuṃ kṛtvātmanaḥ śaivīṃ śivaśāstroktavartmanā || saṃpūjya devadeveśaṃ nakulīśvaramīśvaram || 7.2,19.14||

Samhita : 12

Adhyaya :   19

Shloka :   14

निवेद्य पायसं तस्मै समप्याराधनं क्रमात् ॥ प्रणिपत्य च तं देवं प्राप्तानुज्ञश्च तन्मुखात् ॥ ७.२,१९.१५॥
nivedya pāyasaṃ tasmai samapyārādhanaṃ kramāt || praṇipatya ca taṃ devaṃ prāptānujñaśca tanmukhāt || 7.2,19.15||

Samhita : 12

Adhyaya :   19

Shloka :   15

कोटिवारं तदर्धं वा तदर्धं वा जपेच्छिवम् ॥ लक्षविंशतिकं वापि दशलक्षमथापि वा ॥ ७.२,१९.१६॥
koṭivāraṃ tadardhaṃ vā tadardhaṃ vā japecchivam || lakṣaviṃśatikaṃ vāpi daśalakṣamathāpi vā || 7.2,19.16||

Samhita : 12

Adhyaya :   19

Shloka :   16

ततश्च पायसाक्षारलवणैकमिताशनः ॥ अहिंसकः क्षमी शांतो दांतश्चैव सदा भवेत् ॥ ७.२,१९.१७॥
tataśca pāyasākṣāralavaṇaikamitāśanaḥ || ahiṃsakaḥ kṣamī śāṃto dāṃtaścaiva sadā bhavet || 7.2,19.17||

Samhita : 12

Adhyaya :   19

Shloka :   17

अलाभे पायसस्याश्नन्फलमूलादिकानि वा ॥ विहितानि शिवेनैव विशिष्टान्युत्तरोत्तरम् ॥ ७.२,१९.१८॥
alābhe pāyasasyāśnanphalamūlādikāni vā || vihitāni śivenaiva viśiṣṭānyuttarottaram || 7.2,19.18||

Samhita : 12

Adhyaya :   19

Shloka :   18

चरुं भक्ष्यमथो सक्तुकणान्यावकमेव च ॥ शाकं पयो दधि घृतं मूलं फलमथोदकम् ॥ ७.२,१९.१९॥
caruṃ bhakṣyamatho saktukaṇānyāvakameva ca || śākaṃ payo dadhi ghṛtaṃ mūlaṃ phalamathodakam || 7.2,19.19||

Samhita : 12

Adhyaya :   19

Shloka :   19

अभिमंत्र्य च मन्त्रेण भक्ष्यभोज्यादिकानि च ॥ साधने ऽस्मिन्विशेषेण नित्यं भुञ्जीत वाग्यतः ॥ ७.२,१९.२०॥
abhimaṃtrya ca mantreṇa bhakṣyabhojyādikāni ca || sādhane 'sminviśeṣeṇa nityaṃ bhuñjīta vāgyataḥ || 7.2,19.20||

Samhita : 12

Adhyaya :   19

Shloka :   20

मन्त्राष्टशतपूतेन जलेन शुचिना व्रती ॥ स्नायान्नदीनदोत्थेन प्रोक्षयेद्वाथ शक्तितः ॥ ७.२,१९.२१॥
mantrāṣṭaśatapūtena jalena śucinā vratī || snāyānnadīnadotthena prokṣayedvātha śaktitaḥ || 7.2,19.21||

Samhita : 12

Adhyaya :   19

Shloka :   21

तर्पयेच्च तथा नित्यं जुहुयाच्च शिवानले ॥ सप्तभिः पञ्चभिर्द्रव्यैस्त्रिभिर्वाथ घृतेन वा ॥ ७.२,१९.२२॥
tarpayecca tathā nityaṃ juhuyācca śivānale || saptabhiḥ pañcabhirdravyaistribhirvātha ghṛtena vā || 7.2,19.22||

Samhita : 12

Adhyaya :   19

Shloka :   22

इत्थं भक्त्या शिवं शैवो यः साधयति साधकः ॥ तस्येहामुत्र दुष्प्रापं न किंचिदपि विद्यते ॥ ७.२,१९.२३॥
itthaṃ bhaktyā śivaṃ śaivo yaḥ sādhayati sādhakaḥ || tasyehāmutra duṣprāpaṃ na kiṃcidapi vidyate || 7.2,19.23||

Samhita : 12

Adhyaya :   19

Shloka :   23

अथवा ऽहरहर्मंत्रं जपेदेकाग्रमानसः ॥ अनश्नन्नेव साहस्रं विना मन्त्रस्य साधनम् ॥ ७.२,१९.२४॥
athavā 'haraharmaṃtraṃ japedekāgramānasaḥ || anaśnanneva sāhasraṃ vinā mantrasya sādhanam || 7.2,19.24||

Samhita : 12

Adhyaya :   19

Shloka :   24

न तस्य दुर्लभं किंचिन्न तस्यास्त्यशुभं क्वचित् ॥ इह विद्यां श्रियं सौख्यं लब्ध्वा मुक्तिं च विंदति ॥ ७.२,१९.२५॥
na tasya durlabhaṃ kiṃcinna tasyāstyaśubhaṃ kvacit || iha vidyāṃ śriyaṃ saukhyaṃ labdhvā muktiṃ ca viṃdati || 7.2,19.25||

Samhita : 12

Adhyaya :   19

Shloka :   25

साधने विनियोगे च नित्ये नैमित्तिके तथा ॥ जपेज्जलैर्भस्मना च स्नात्वा मन्त्रेण च क्रमात् ॥ ७.२,१९.२६॥
sādhane viniyoge ca nitye naimittike tathā || japejjalairbhasmanā ca snātvā mantreṇa ca kramāt || 7.2,19.26||

Samhita : 12

Adhyaya :   19

Shloka :   26

शुचिर्बद्धशिखस्सूत्री सपवित्रकरस्तथा ॥ धृतत्रिपुंड्ररुद्राक्षो विद्यां पञ्चाक्षरीं जपेत् ॥ ७.२,१९.२७॥
śucirbaddhaśikhassūtrī sapavitrakarastathā || dhṛtatripuṃḍrarudrākṣo vidyāṃ pañcākṣarīṃ japet || 7.2,19.27||

Samhita : 12

Adhyaya :   19

Shloka :   27

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे साधकसंस्कारमन्त्रमाहात्म्यं नामैकोनविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe sādhakasaṃskāramantramāhātmyaṃ nāmaikonaviṃśo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   19

Shloka :   28

उपमन्युरुवाच॥
अतः परं प्रवक्ष्यामि साधकं नाम नामतः ॥ संस्कारमन्त्रमाहात्म्यं कथने सूचितं मया ॥ ७.२,१९.१॥
ataḥ paraṃ pravakṣyāmi sādhakaṃ nāma nāmataḥ || saṃskāramantramāhātmyaṃ kathane sūcitaṃ mayā || 7.2,19.1||

Samhita : 12

Adhyaya :   19

Shloka :   1

संपूज्य मंडले देवं स्थाप्य कुम्भे च पूर्ववत् ॥ हुत्वा शिष्यमनुष्णीषं प्रापयेद्भुवि मंडले ॥ ७.२,१९.२॥
saṃpūjya maṃḍale devaṃ sthāpya kumbhe ca pūrvavat || hutvā śiṣyamanuṣṇīṣaṃ prāpayedbhuvi maṃḍale || 7.2,19.2||

Samhita : 12

Adhyaya :   19

Shloka :   2

पूर्वांतं पूर्ववत्कृत्वा हुत्वाहुतिशतं तथा ॥ संतर्प्य मूलमन्त्रेण कलशैर्देशिकोत्तमः ॥ ७.२,१९.३॥
pūrvāṃtaṃ pūrvavatkṛtvā hutvāhutiśataṃ tathā || saṃtarpya mūlamantreṇa kalaśairdeśikottamaḥ || 7.2,19.3||

Samhita : 12

Adhyaya :   19

Shloka :   3

सन्दीप्य च यथापूर्वं कृत्वा पूर्वोदितं क्रमात् ॥ अभिषिच्य यथापूर्वं प्रदद्यान्मन्त्रमुत्तमम् ॥ ७.२,१९.४॥
sandīpya ca yathāpūrvaṃ kṛtvā pūrvoditaṃ kramāt || abhiṣicya yathāpūrvaṃ pradadyānmantramuttamam || 7.2,19.4||

Samhita : 12

Adhyaya :   19

Shloka :   4

तत्र विद्योपदेशांतं कृत्वा विस्तरशः क्रमात् ॥ पुष्पाम्बुना शिशोः पाणौ विद्यां शैवीं समर्पयेत् ॥ ७.२,१९.५॥
tatra vidyopadeśāṃtaṃ kṛtvā vistaraśaḥ kramāt || puṣpāmbunā śiśoḥ pāṇau vidyāṃ śaivīṃ samarpayet || 7.2,19.5||

Samhita : 12

Adhyaya :   19

Shloka :   5

तवैहिकामुष्मिकयोः सर्वसिद्धिफलप्रदः ॥ भवत्येव महामन्त्रः प्रसादात्परमेष्ठिनः ॥ ७.२,१९.६॥
tavaihikāmuṣmikayoḥ sarvasiddhiphalapradaḥ || bhavatyeva mahāmantraḥ prasādātparameṣṭhinaḥ || 7.2,19.6||

Samhita : 12

Adhyaya :   19

Shloka :   6

इत्युत्वा देवमभ्यर्च्य लब्धानुज्ञः शिवाद्गुरुः ॥ साधनं शिवयोगं च साधकाय समादिशेत् ॥ ७.२,१९.७॥
ityutvā devamabhyarcya labdhānujñaḥ śivādguruḥ || sādhanaṃ śivayogaṃ ca sādhakāya samādiśet || 7.2,19.7||

Samhita : 12

Adhyaya :   19

Shloka :   7

तच्छ्रुत्वा गुरुसंदेशं क्रमशो मंत्रसाधकः ॥ पुरतो विनियोगस्य मन्त्रसाधनमाचरेत् ॥ ७.२,१९.८॥
tacchrutvā gurusaṃdeśaṃ kramaśo maṃtrasādhakaḥ || purato viniyogasya mantrasādhanamācaret || 7.2,19.8||

Samhita : 12

Adhyaya :   19

Shloka :   8

साधनं मूलमन्त्रस्य पुरश्चरणमुच्यते ॥ पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणः ॥ ७.२,१९.९॥
sādhanaṃ mūlamantrasya puraścaraṇamucyate || purataścaraṇīyatvādviniyogākhyakarmaṇaḥ || 7.2,19.9||

Samhita : 12

Adhyaya :   19

Shloka :   9

नात्यन्तं करणीयन्तु मुमुक्षोर्मन्त्रसाधनम् ॥ कृतन्तु तदिहान्यत्र तास्यापि शुभदं भवेत् ॥ ७.२,१९.१०॥
nātyantaṃ karaṇīyantu mumukṣormantrasādhanam || kṛtantu tadihānyatra tāsyāpi śubhadaṃ bhavet || 7.2,19.10||

Samhita : 12

Adhyaya :   19

Shloka :   10

शुभे ऽहनि शुभे देशे काले वा दोषवर्जिते ॥ शुक्लदन्तनखः स्नातः कृतपूर्वाह्णिकक्रियः ॥ ७.२,१९.११॥
śubhe 'hani śubhe deśe kāle vā doṣavarjite || śukladantanakhaḥ snātaḥ kṛtapūrvāhṇikakriyaḥ || 7.2,19.11||

Samhita : 12

Adhyaya :   19

Shloka :   11

अलंकृत्य यथा लब्धैर्गंधमाल्यविभूषणैः ॥ सोष्णीषः सोत्तरासंगः सर्वशुक्लसमाहितः ॥ ७.२,१९.१२॥
alaṃkṛtya yathā labdhairgaṃdhamālyavibhūṣaṇaiḥ || soṣṇīṣaḥ sottarāsaṃgaḥ sarvaśuklasamāhitaḥ || 7.2,19.12||

Samhita : 12

Adhyaya :   19

Shloka :   12

देवालये गृहे ऽन्यस्मिन्देशे वा सुमनोहरे ॥ सुखेनाभ्यस्तपूर्वेण त्वासनेन कृतासनः ॥ ७.२,१९.१३॥
devālaye gṛhe 'nyasmindeśe vā sumanohare || sukhenābhyastapūrveṇa tvāsanena kṛtāsanaḥ || 7.2,19.13||

Samhita : 12

Adhyaya :   19

Shloka :   13

तनुं कृत्वात्मनः शैवीं शिवशास्त्रोक्तवर्त्मना ॥ संपूज्य देवदेवेशं नकुलीश्वरमीश्वरम् ॥ ७.२,१९.१४॥
tanuṃ kṛtvātmanaḥ śaivīṃ śivaśāstroktavartmanā || saṃpūjya devadeveśaṃ nakulīśvaramīśvaram || 7.2,19.14||

Samhita : 12

Adhyaya :   19

Shloka :   14

निवेद्य पायसं तस्मै समप्याराधनं क्रमात् ॥ प्रणिपत्य च तं देवं प्राप्तानुज्ञश्च तन्मुखात् ॥ ७.२,१९.१५॥
nivedya pāyasaṃ tasmai samapyārādhanaṃ kramāt || praṇipatya ca taṃ devaṃ prāptānujñaśca tanmukhāt || 7.2,19.15||

Samhita : 12

Adhyaya :   19

Shloka :   15

कोटिवारं तदर्धं वा तदर्धं वा जपेच्छिवम् ॥ लक्षविंशतिकं वापि दशलक्षमथापि वा ॥ ७.२,१९.१६॥
koṭivāraṃ tadardhaṃ vā tadardhaṃ vā japecchivam || lakṣaviṃśatikaṃ vāpi daśalakṣamathāpi vā || 7.2,19.16||

Samhita : 12

Adhyaya :   19

Shloka :   16

ततश्च पायसाक्षारलवणैकमिताशनः ॥ अहिंसकः क्षमी शांतो दांतश्चैव सदा भवेत् ॥ ७.२,१९.१७॥
tataśca pāyasākṣāralavaṇaikamitāśanaḥ || ahiṃsakaḥ kṣamī śāṃto dāṃtaścaiva sadā bhavet || 7.2,19.17||

Samhita : 12

Adhyaya :   19

Shloka :   17

अलाभे पायसस्याश्नन्फलमूलादिकानि वा ॥ विहितानि शिवेनैव विशिष्टान्युत्तरोत्तरम् ॥ ७.२,१९.१८॥
alābhe pāyasasyāśnanphalamūlādikāni vā || vihitāni śivenaiva viśiṣṭānyuttarottaram || 7.2,19.18||

Samhita : 12

Adhyaya :   19

Shloka :   18

चरुं भक्ष्यमथो सक्तुकणान्यावकमेव च ॥ शाकं पयो दधि घृतं मूलं फलमथोदकम् ॥ ७.२,१९.१९॥
caruṃ bhakṣyamatho saktukaṇānyāvakameva ca || śākaṃ payo dadhi ghṛtaṃ mūlaṃ phalamathodakam || 7.2,19.19||

Samhita : 12

Adhyaya :   19

Shloka :   19

अभिमंत्र्य च मन्त्रेण भक्ष्यभोज्यादिकानि च ॥ साधने ऽस्मिन्विशेषेण नित्यं भुञ्जीत वाग्यतः ॥ ७.२,१९.२०॥
abhimaṃtrya ca mantreṇa bhakṣyabhojyādikāni ca || sādhane 'sminviśeṣeṇa nityaṃ bhuñjīta vāgyataḥ || 7.2,19.20||

Samhita : 12

Adhyaya :   19

Shloka :   20

मन्त्राष्टशतपूतेन जलेन शुचिना व्रती ॥ स्नायान्नदीनदोत्थेन प्रोक्षयेद्वाथ शक्तितः ॥ ७.२,१९.२१॥
mantrāṣṭaśatapūtena jalena śucinā vratī || snāyānnadīnadotthena prokṣayedvātha śaktitaḥ || 7.2,19.21||

Samhita : 12

Adhyaya :   19

Shloka :   21

तर्पयेच्च तथा नित्यं जुहुयाच्च शिवानले ॥ सप्तभिः पञ्चभिर्द्रव्यैस्त्रिभिर्वाथ घृतेन वा ॥ ७.२,१९.२२॥
tarpayecca tathā nityaṃ juhuyācca śivānale || saptabhiḥ pañcabhirdravyaistribhirvātha ghṛtena vā || 7.2,19.22||

Samhita : 12

Adhyaya :   19

Shloka :   22

इत्थं भक्त्या शिवं शैवो यः साधयति साधकः ॥ तस्येहामुत्र दुष्प्रापं न किंचिदपि विद्यते ॥ ७.२,१९.२३॥
itthaṃ bhaktyā śivaṃ śaivo yaḥ sādhayati sādhakaḥ || tasyehāmutra duṣprāpaṃ na kiṃcidapi vidyate || 7.2,19.23||

Samhita : 12

Adhyaya :   19

Shloka :   23

अथवा ऽहरहर्मंत्रं जपेदेकाग्रमानसः ॥ अनश्नन्नेव साहस्रं विना मन्त्रस्य साधनम् ॥ ७.२,१९.२४॥
athavā 'haraharmaṃtraṃ japedekāgramānasaḥ || anaśnanneva sāhasraṃ vinā mantrasya sādhanam || 7.2,19.24||

Samhita : 12

Adhyaya :   19

Shloka :   24

न तस्य दुर्लभं किंचिन्न तस्यास्त्यशुभं क्वचित् ॥ इह विद्यां श्रियं सौख्यं लब्ध्वा मुक्तिं च विंदति ॥ ७.२,१९.२५॥
na tasya durlabhaṃ kiṃcinna tasyāstyaśubhaṃ kvacit || iha vidyāṃ śriyaṃ saukhyaṃ labdhvā muktiṃ ca viṃdati || 7.2,19.25||

Samhita : 12

Adhyaya :   19

Shloka :   25

साधने विनियोगे च नित्ये नैमित्तिके तथा ॥ जपेज्जलैर्भस्मना च स्नात्वा मन्त्रेण च क्रमात् ॥ ७.२,१९.२६॥
sādhane viniyoge ca nitye naimittike tathā || japejjalairbhasmanā ca snātvā mantreṇa ca kramāt || 7.2,19.26||

Samhita : 12

Adhyaya :   19

Shloka :   26

शुचिर्बद्धशिखस्सूत्री सपवित्रकरस्तथा ॥ धृतत्रिपुंड्ररुद्राक्षो विद्यां पञ्चाक्षरीं जपेत् ॥ ७.२,१९.२७॥
śucirbaddhaśikhassūtrī sapavitrakarastathā || dhṛtatripuṃḍrarudrākṣo vidyāṃ pañcākṣarīṃ japet || 7.2,19.27||

Samhita : 12

Adhyaya :   19

Shloka :   27

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे साधकसंस्कारमन्त्रमाहात्म्यं नामैकोनविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe sādhakasaṃskāramantramāhātmyaṃ nāmaikonaviṃśo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   19

Shloka :   28

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In