Vayaviya Samhita - Uttara

Adhyaya - 2

Glory of Lord Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः॥
किं तत्पाशुपतं ज्ञानं कथं पशुपतिश्शिवः ॥ कथं धौम्याग्रजः पृष्टः कृष्णेनाक्लिष्टकर्मणा ॥ ७.२,२.१॥
kiṃ tatpāśupataṃ jñānaṃ kathaṃ paśupatiśśivaḥ || kathaṃ dhaumyāgrajaḥ pṛṣṭaḥ kṛṣṇenākliṣṭakarmaṇā || 7.2,2.1||

Samhita : 12

Adhyaya :   2

Shloka :   1

एतत्सर्वं समाचक्ष्व वायो शंकरविग्रह ॥ तत्समो न हि वक्तास्ति त्रैलोक्येष्वपरः प्रभुः ॥ ७.२,२.२॥
etatsarvaṃ samācakṣva vāyo śaṃkaravigraha || tatsamo na hi vaktāsti trailokyeṣvaparaḥ prabhuḥ || 7.2,2.2||

Samhita : 12

Adhyaya :   2

Shloka :   2

सूत उवाच॥
इत्याकर्ण्य वचस्तेषां महर्षीणां प्रभंजनः ॥ संस्मृत्य शिवमीशानं प्रवक्तुमुपचक्रमे ॥ ७.२,२.३॥
ityākarṇya vacasteṣāṃ maharṣīṇāṃ prabhaṃjanaḥ || saṃsmṛtya śivamīśānaṃ pravaktumupacakrame || 7.2,2.3||

Samhita : 12

Adhyaya :   2

Shloka :   3

वायुरुवाच॥
पुरा साक्षान्महेशेन श्रीकंठाख्येन मन्दरे ॥ देव्यै देवेन कथितं ज्ञानं पाशुपतं परम् ॥ ७.२,२.४॥
purā sākṣānmaheśena śrīkaṃṭhākhyena mandare || devyai devena kathitaṃ jñānaṃ pāśupataṃ param || 7.2,2.4||

Samhita : 12

Adhyaya :   2

Shloka :   4

तदेव पृष्टं कृष्णेन विष्णुना विश्वयोनिना ॥ पशुत्वं च सुरादीनां पतित्वं च शिवस्य च ॥ ७.२,२.५॥
tadeva pṛṣṭaṃ kṛṣṇena viṣṇunā viśvayoninā || paśutvaṃ ca surādīnāṃ patitvaṃ ca śivasya ca || 7.2,2.5||

Samhita : 12

Adhyaya :   2

Shloka :   5

यथोपदिष्टं कृष्णाय मुनिना ह्युपमन्युना ॥ तथा समासतो वक्ष्ये तच्छृणुध्वमतंद्रिताः ॥ ७.२,२.६॥
yathopadiṣṭaṃ kṛṣṇāya muninā hyupamanyunā || tathā samāsato vakṣye tacchṛṇudhvamataṃdritāḥ || 7.2,2.6||

Samhita : 12

Adhyaya :   2

Shloka :   6

पुरोपमन्युमासीनं विष्णुःकृष्णवपुर्धरः ॥ प्रणिपत्य यथान्यायमिदं वचनमब्रवीत् ॥ ७.२,२.७॥
puropamanyumāsīnaṃ viṣṇuḥkṛṣṇavapurdharaḥ || praṇipatya yathānyāyamidaṃ vacanamabravīt || 7.2,2.7||

Samhita : 12

Adhyaya :   2

Shloka :   7

श्रीकृष्ण उवाच॥
भगवञ्छ्रोतुमिच्छामि देव्यै देवेन भाषितम् ॥ दिव्यं पाशुपतं ज्ञानं विभूतिं वास्य कृत्स्नशः ॥ ७.२,२.८॥
bhagavañchrotumicchāmi devyai devena bhāṣitam || divyaṃ pāśupataṃ jñānaṃ vibhūtiṃ vāsya kṛtsnaśaḥ || 7.2,2.8||

Samhita : 12

Adhyaya :   2

Shloka :   8

कथं पशुपतिर्देवः पशवः के प्रकीर्तिताः ॥ कैः पाशैस्ते निबध्यंते विमुच्यंते च ते कथम् ॥ ७.२,२.९॥
kathaṃ paśupatirdevaḥ paśavaḥ ke prakīrtitāḥ || kaiḥ pāśaiste nibadhyaṃte vimucyaṃte ca te katham || 7.2,2.9||

Samhita : 12

Adhyaya :   2

Shloka :   9

इति संचोदितः श्रीमानुपमन्युर्महात्मना ॥ प्रणम्य देवं देवीं च प्राह पुष्टो यथा तथा ॥ ७.२,२.१०॥
iti saṃcoditaḥ śrīmānupamanyurmahātmanā || praṇamya devaṃ devīṃ ca prāha puṣṭo yathā tathā || 7.2,2.10||

Samhita : 12

Adhyaya :   2

Shloka :   10

उपमन्युरुवाच॥
ब्रह्माद्याः स्थावरांताश्च देवदेवस्य शूलिनः ॥ पशवः परिकीर्त्यंते संसारवशवर्तिनः ॥ ७.२,२.११॥
brahmādyāḥ sthāvarāṃtāśca devadevasya śūlinaḥ || paśavaḥ parikīrtyaṃte saṃsāravaśavartinaḥ || 7.2,2.11||

Samhita : 12

Adhyaya :   2

Shloka :   11

तेषां पतित्वाद्देवेशः शिवः पशुपतिः स्मृतः ॥ मलमायादिभिः पाशैः स बध्नाति पशून्पतिः ॥ ७.२,२.१२॥
teṣāṃ patitvāddeveśaḥ śivaḥ paśupatiḥ smṛtaḥ || malamāyādibhiḥ pāśaiḥ sa badhnāti paśūnpatiḥ || 7.2,2.12||

Samhita : 12

Adhyaya :   2

Shloka :   12

स एव मोचकस्तेषां भक्त्या सम्यगुपासितः ॥ चतुर्विंशतितत्त्वानि मायाकर्मगुणा अमी ॥ ७.२,२.१३॥
sa eva mocakasteṣāṃ bhaktyā samyagupāsitaḥ || caturviṃśatitattvāni māyākarmaguṇā amī || 7.2,2.13||

Samhita : 12

Adhyaya :   2

Shloka :   13

विषया इति कथ्यन्ते पाशा जीवनिबन्धनाः ॥ ब्रह्मादिस्तम्बपर्यंतान् पशून्बद्ध्वा महेश्वरः ॥ ७.२,२.१४॥
viṣayā iti kathyante pāśā jīvanibandhanāḥ || brahmādistambaparyaṃtān paśūnbaddhvā maheśvaraḥ || 7.2,2.14||

Samhita : 12

Adhyaya :   2

Shloka :   14

पाशैरेतैः पतिर्देवः कार्यं कारयति स्वकम् ॥ तस्याज्ञया महेशस्य प्रकृतिः पुरुषोचिताम् ॥ ७.२,२.१५॥
pāśairetaiḥ patirdevaḥ kāryaṃ kārayati svakam || tasyājñayā maheśasya prakṛtiḥ puruṣocitām || 7.2,2.15||

Samhita : 12

Adhyaya :   2

Shloka :   15

बुद्धिं प्रसूते सा बुद्धिरहंकारमहंकृतिः ॥ इन्द्रियाणि दशैकं च तन्मात्रापञ्चकं तथा ॥ ७.२,२.१६॥
buddhiṃ prasūte sā buddhirahaṃkāramahaṃkṛtiḥ || indriyāṇi daśaikaṃ ca tanmātrāpañcakaṃ tathā || 7.2,2.16||

Samhita : 12

Adhyaya :   2

Shloka :   16

शासनाद्देवदेवस्य शिवस्य शिवदायिनः ॥ तन्मात्राण्यपि तस्यैव शासनेन महीयसा ॥ ७.२,२.१७॥
śāsanāddevadevasya śivasya śivadāyinaḥ || tanmātrāṇyapi tasyaiva śāsanena mahīyasā || 7.2,2.17||

Samhita : 12

Adhyaya :   2

Shloka :   17

महाभूतान्यशेषाणि भावयंत्यनुपूर्वशः ॥ ब्रह्मादीनां तृणान्तानां देहिनां देहसंगतिम् ॥ ७.२,२.१८॥
mahābhūtānyaśeṣāṇi bhāvayaṃtyanupūrvaśaḥ || brahmādīnāṃ tṛṇāntānāṃ dehināṃ dehasaṃgatim || 7.2,2.18||

Samhita : 12

Adhyaya :   2

Shloka :   18

महाभूतान्यशेषाणि जनयंति शिवाज्ञया ॥ अध्यवस्यति वै बुद्धिरहंकारोभिमन्यते ॥ ७.२,२.१९॥
mahābhūtānyaśeṣāṇi janayaṃti śivājñayā || adhyavasyati vai buddhirahaṃkārobhimanyate || 7.2,2.19||

Samhita : 12

Adhyaya :   2

Shloka :   19

चित्तं चेतयते चापि मनः संकल्पयत्यपि ॥ श्रोत्रादीनि च गृह्णन्ति शब्दादीन्विषयान् पृथक् ॥ ७.२,२.२०॥
cittaṃ cetayate cāpi manaḥ saṃkalpayatyapi || śrotrādīni ca gṛhṇanti śabdādīnviṣayān pṛthak || 7.2,2.20||

Samhita : 12

Adhyaya :   2

Shloka :   20

स्वानेव नान्यान्देवस्य दिव्येनाज्ञाबलेन वै ॥ वागादीन्यपि यान्यासंस्तानि कर्मेन्द्रियाणि च ॥ ७.२,२.२१॥
svāneva nānyāndevasya divyenājñābalena vai || vāgādīnyapi yānyāsaṃstāni karmendriyāṇi ca || 7.2,2.21||

Samhita : 12

Adhyaya :   2

Shloka :   21

यथा स्वं कर्म कुर्वन्ति नान्यत्किंचिच्छिवाज्ञया ॥ शब्दादयोपि गृह्यंते क्रियन्ते वचनादयः ॥ ७.२,२.२२॥
yathā svaṃ karma kurvanti nānyatkiṃcicchivājñayā || śabdādayopi gṛhyaṃte kriyante vacanādayaḥ || 7.2,2.22||

Samhita : 12

Adhyaya :   2

Shloka :   22

अविलंघ्या हि सर्वेषामाज्ञा शंभोर्गरीयसी ॥ अवकाशमशेषाणां भूतानां संप्रयच्छति ॥ ७.२,२.२३॥
avilaṃghyā hi sarveṣāmājñā śaṃbhorgarīyasī || avakāśamaśeṣāṇāṃ bhūtānāṃ saṃprayacchati || 7.2,2.23||

Samhita : 12

Adhyaya :   2

Shloka :   23

आकाशः परमेशस्य शासनादेव सर्वगः ॥ प्राणाद्यैश्च तथा नामभेदैरंतर्बहिर्जगत् ॥ ७.२,२.२४॥
ākāśaḥ parameśasya śāsanādeva sarvagaḥ || prāṇādyaiśca tathā nāmabhedairaṃtarbahirjagat || 7.2,2.24||

Samhita : 12

Adhyaya :   2

Shloka :   24

बिभर्ति सर्वं शर्वस्य शासनेन प्रभञ्जनः ॥ हव्यं वहति देवानां कव्यं कव्याशिनामपि ॥ ७.२,२.२५॥
bibharti sarvaṃ śarvasya śāsanena prabhañjanaḥ || havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi || 7.2,2.25||

Samhita : 12

Adhyaya :   2

Shloka :   25

पाकाद्यं च करोत्यग्निः परमेश्वरशासनात् ॥ संजीवनाद्यं सर्वस्य कुर्वत्यापस्तदाज्ञया ॥ ७.२,२.२६॥
pākādyaṃ ca karotyagniḥ parameśvaraśāsanāt || saṃjīvanādyaṃ sarvasya kurvatyāpastadājñayā || 7.2,2.26||

Samhita : 12

Adhyaya :   2

Shloka :   26

विश्वम्भरा जगन्नित्यं धत्ते विश्वेश्वराज्ञया ॥ देवान्पात्यसुरान् हंति त्रिलोकमभिरक्षति ॥ ७.२,२.२७॥
viśvambharā jagannityaṃ dhatte viśveśvarājñayā || devānpātyasurān haṃti trilokamabhirakṣati || 7.2,2.27||

Samhita : 12

Adhyaya :   2

Shloka :   27

आज्ञया तस्य देवेन्द्रः सर्वैर्देवैरलंघ्यया ॥ आधिपत्यमपां नित्यं कुरुते वरुणस्सदा ॥ ७.२,२.२८॥
ājñayā tasya devendraḥ sarvairdevairalaṃghyayā || ādhipatyamapāṃ nityaṃ kurute varuṇassadā || 7.2,2.28||

Samhita : 12

Adhyaya :   2

Shloka :   28

पाशैर्बध्नाति च यथा दंड्यांस्तस्यैव शासनात् ॥ ददाति नित्यं यक्षेन्द्रो द्रविणं द्रविणेश्वरः ॥ ७.२,२.२९॥
pāśairbadhnāti ca yathā daṃḍyāṃstasyaiva śāsanāt || dadāti nityaṃ yakṣendro draviṇaṃ draviṇeśvaraḥ || 7.2,2.29||

Samhita : 12

Adhyaya :   2

Shloka :   29

पुण्यानुरूपं भूतेभ्यः पुरुषस्यानुशासनात् ॥ करोति संपदः शश्वज्ज्ञानं चापि सुमेधसाम् ॥ ७.२,२.३०॥
puṇyānurūpaṃ bhūtebhyaḥ puruṣasyānuśāsanāt || karoti saṃpadaḥ śaśvajjñānaṃ cāpi sumedhasām || 7.2,2.30||

Samhita : 12

Adhyaya :   2

Shloka :   30

निग्रहं चाप्यसाधूनामीशानश्शिवशासनात् ॥ धत्ते तु धरणीं मूर्ध्ना शेषः शिवनियोगतः ॥ ७.२,२.३१॥
nigrahaṃ cāpyasādhūnāmīśānaśśivaśāsanāt || dhatte tu dharaṇīṃ mūrdhnā śeṣaḥ śivaniyogataḥ || 7.2,2.31||

Samhita : 12

Adhyaya :   2

Shloka :   31

यामाहुस्तामसीं रौद्रीं मूर्तिमंतकरीं हरेः ॥ सृजत्यशेषमीशस्य शासनाच्चतुराननः ॥ ७.२,२.३२॥
yāmāhustāmasīṃ raudrīṃ mūrtimaṃtakarīṃ hareḥ || sṛjatyaśeṣamīśasya śāsanāccaturānanaḥ || 7.2,2.32||

Samhita : 12

Adhyaya :   2

Shloka :   32

अन्याभिर्मूर्तिभिः स्वाभिः पाति चांते निहन्ति च ॥ विष्णुः पालयते विश्वं कालकालस्य शासनात् ॥ ७.२,२.३३॥
anyābhirmūrtibhiḥ svābhiḥ pāti cāṃte nihanti ca || viṣṇuḥ pālayate viśvaṃ kālakālasya śāsanāt || 7.2,2.33||

Samhita : 12

Adhyaya :   2

Shloka :   33

सृजते त्रसते चापि स्वकाभिस्तनुभिस्त्रिभिः ॥ हरत्यंते जगत्सर्वं हरस्तस्यैव शासनात् ॥ ७.२,२.३४॥
sṛjate trasate cāpi svakābhistanubhistribhiḥ || haratyaṃte jagatsarvaṃ harastasyaiva śāsanāt || 7.2,2.34||

Samhita : 12

Adhyaya :   2

Shloka :   34

सृजत्यपि च विश्वात्मा त्रिधा भिन्नस्तु रक्षति ॥ कालः करोति सकलं कालस्संहरति प्रजाः ॥ ७.२,२.३५॥
sṛjatyapi ca viśvātmā tridhā bhinnastu rakṣati || kālaḥ karoti sakalaṃ kālassaṃharati prajāḥ || 7.2,2.35||

Samhita : 12

Adhyaya :   2

Shloka :   35

कालः पालयते विश्वं कालकालस्य शासनात् ॥ त्रिभिरंशैर्जगद्बिभ्रत्तेजोभिर्वृष्टिमादिशन् ॥ ७.२,२.३६॥
kālaḥ pālayate viśvaṃ kālakālasya śāsanāt || tribhiraṃśairjagadbibhrattejobhirvṛṣṭimādiśan || 7.2,2.36||

Samhita : 12

Adhyaya :   2

Shloka :   36

दिवि वर्षत्यसौ भानुर्देवदेवस्य शासनात् ॥ पुष्णात्योषधिजातानि भूतान्याह्लादयत्यपि ॥ ७.२,२.३७॥
divi varṣatyasau bhānurdevadevasya śāsanāt || puṣṇātyoṣadhijātāni bhūtānyāhlādayatyapi || 7.2,2.37||

Samhita : 12

Adhyaya :   2

Shloka :   37

देवैश्च पीयते चंद्रश्चन्द्रभूषणशासनात् ॥ आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा ॥ ७.२,२.३८॥
devaiśca pīyate caṃdraścandrabhūṣaṇaśāsanāt || ādityā vasavo rudrā aśvinau marutastathā || 7.2,2.38||

Samhita : 12

Adhyaya :   2

Shloka :   38

खेचरा ऋषयस्सिद्धा भोगिनो मनुजा मृगाः ॥ पशवः पक्षिणश्चैव कीटाद्याः स्थावराणि च ॥ ७.२,२.३९॥
khecarā ṛṣayassiddhā bhogino manujā mṛgāḥ || paśavaḥ pakṣiṇaścaiva kīṭādyāḥ sthāvarāṇi ca || 7.2,2.39||

Samhita : 12

Adhyaya :   2

Shloka :   39

नद्यस्समुद्रा गिरयः काननानि सरांसि च ॥ वेदाः सांगाश्च शास्त्राणि मंत्रस्तोममखादयः ॥ ७.२,२.४०॥
nadyassamudrā girayaḥ kānanāni sarāṃsi ca || vedāḥ sāṃgāśca śāstrāṇi maṃtrastomamakhādayaḥ || 7.2,2.40||

Samhita : 12

Adhyaya :   2

Shloka :   40

कालाग्न्यादिशिवांतानि भुवनानि सहाधिपैः ॥ ब्रह्मांडान्यप्यसंख्यानि तेषामावरणानि च ॥ ७.२,२.४१॥
kālāgnyādiśivāṃtāni bhuvanāni sahādhipaiḥ || brahmāṃḍānyapyasaṃkhyāni teṣāmāvaraṇāni ca || 7.2,2.41||

Samhita : 12

Adhyaya :   2

Shloka :   41

वर्तमानान्यतीतानि भविष्यन्त्यपि कृत्स्नशः ॥ दिशश्च विदिशश्चैव कालभेदाः कलादयः ॥ ७.२,२.४२॥
vartamānānyatītāni bhaviṣyantyapi kṛtsnaśaḥ || diśaśca vidiśaścaiva kālabhedāḥ kalādayaḥ || 7.2,2.42||

Samhita : 12

Adhyaya :   2

Shloka :   42

यच्च किंचिज्जगत्यस्मिन् दृश्यते श्रूयते ऽपि वा ॥ तत्सर्वं शंकरस्याज्ञा बलेन समधिष्ठितम् ॥ ७.२,२.४३॥
yacca kiṃcijjagatyasmin dṛśyate śrūyate 'pi vā || tatsarvaṃ śaṃkarasyājñā balena samadhiṣṭhitam || 7.2,2.43||

Samhita : 12

Adhyaya :   2

Shloka :   43

आज्ञाबलात्तस्य धरा स्थितेह धराधरा वारिधराः समुद्राः ॥ ज्योतिर्गणाः शक्रमुखाश्च देवाः स्थिरं चिरं वा चिदचिद्यदस्ति ॥ ७.२,२.४४॥
ājñābalāttasya dharā sthiteha dharādharā vāridharāḥ samudrāḥ || jyotirgaṇāḥ śakramukhāśca devāḥ sthiraṃ ciraṃ vā cidacidyadasti || 7.2,2.44||

Samhita : 12

Adhyaya :   2

Shloka :   44

उपमन्युरुवाच॥
अत्याश्चर्यमिदं कृष्ण शंभोरमितकर्मणः ॥ आज्ञाकृतं शृणुष्वैतच्छ्रुतं श्रुतिमुखे मया ॥ ७.२,२.४५॥
atyāścaryamidaṃ kṛṣṇa śaṃbhoramitakarmaṇaḥ || ājñākṛtaṃ śṛṇuṣvaitacchrutaṃ śrutimukhe mayā || 7.2,2.45||

Samhita : 12

Adhyaya :   2

Shloka :   45

पुरा किल सुराः सेंद्रा विवदंतः परस्परम् ॥ असुरान्समरे जित्वा जेताहमहमित्युत ॥ ७.२,२.४६॥
purā kila surāḥ seṃdrā vivadaṃtaḥ parasparam || asurānsamare jitvā jetāhamahamityuta || 7.2,2.46||

Samhita : 12

Adhyaya :   2

Shloka :   46

तदा महेश्वरस्तेषां मध्यतो वरवेषधृक् ॥ स्वलक्षणैर्विहीनांगः स्वयं यक्ष इवाभवत् ॥ ७.२,२.४७॥
tadā maheśvarasteṣāṃ madhyato varaveṣadhṛk || svalakṣaṇairvihīnāṃgaḥ svayaṃ yakṣa ivābhavat || 7.2,2.47||

Samhita : 12

Adhyaya :   2

Shloka :   47

स तानाह सुरानेकं तृणमादाय भूतले ॥ य एतद्विकृतं कर्तुं क्षमते स तु दैत्यजित् ॥ ७.२,२.४८॥
sa tānāha surānekaṃ tṛṇamādāya bhūtale || ya etadvikṛtaṃ kartuṃ kṣamate sa tu daityajit || 7.2,2.48||

Samhita : 12

Adhyaya :   2

Shloka :   48

यक्षस्य वचनं श्रुत्वा वज्रपाणिः शचीपतिः ॥ किंचित्क्रुद्धो विहस्यैनं तृणमादातुमुद्यतः ॥ ७.२,२.४९॥
yakṣasya vacanaṃ śrutvā vajrapāṇiḥ śacīpatiḥ || kiṃcitkruddho vihasyainaṃ tṛṇamādātumudyataḥ || 7.2,2.49||

Samhita : 12

Adhyaya :   2

Shloka :   49

न तत्तृणमुपदातुं मनसापि च शक्यते ॥ यथा तथापि तच्छेत्तुं वज्रं वज्रधरो ऽसृजत् ॥ ७.२,२.५०॥
na tattṛṇamupadātuṃ manasāpi ca śakyate || yathā tathāpi tacchettuṃ vajraṃ vajradharo 'sṛjat || 7.2,2.50||

Samhita : 12

Adhyaya :   2

Shloka :   50

तद्वज्रं निजवज्रेण संसृष्टमिव सर्वतः ॥ तृणेनाभिहतं तेन तिर्यगग्रं पपात ह ॥ ७.२,२.५१॥
tadvajraṃ nijavajreṇa saṃsṛṣṭamiva sarvataḥ || tṛṇenābhihataṃ tena tiryagagraṃ papāta ha || 7.2,2.51||

Samhita : 12

Adhyaya :   2

Shloka :   51

ततश्चान्ये सुसंरब्धा लोकपाला महाबलाः ॥ ससृजुस्तृणमुद्दिश्य स्वायुधानि सहस्रशः ॥ ७.२,२.५२॥
tataścānye susaṃrabdhā lokapālā mahābalāḥ || sasṛjustṛṇamuddiśya svāyudhāni sahasraśaḥ || 7.2,2.52||

Samhita : 12

Adhyaya :   2

Shloka :   52

प्रजज्ज्वाल महावह्निः प्रचंडः पवनो ववौ ॥ प्रवृद्धो ऽपांपतिर्यद्वत्प्रलये समुपस्थिते ॥ ७.२,२.५३॥
prajajjvāla mahāvahniḥ pracaṃḍaḥ pavano vavau || pravṛddho 'pāṃpatiryadvatpralaye samupasthite || 7.2,2.53||

Samhita : 12

Adhyaya :   2

Shloka :   53

एवं देवैस्समारब्धं तृणमुद्दिश्य यत्नतः ॥ व्यर्थमासीदहो कृष्ण यक्षस्यात्मबलेन वै ॥ ७.२,२.५४॥
evaṃ devaissamārabdhaṃ tṛṇamuddiśya yatnataḥ || vyarthamāsīdaho kṛṣṇa yakṣasyātmabalena vai || 7.2,2.54||

Samhita : 12

Adhyaya :   2

Shloka :   54

तदाह यक्षं देवेंद्रः को भवानित्यमर्षितः ॥ ततस्स पश्यतामेव तेषामंतरधादथ ॥ ७.२,२.५५॥
tadāha yakṣaṃ deveṃdraḥ ko bhavānityamarṣitaḥ || tatassa paśyatāmeva teṣāmaṃtaradhādatha || 7.2,2.55||

Samhita : 12

Adhyaya :   2

Shloka :   55

तदंतरे हैमवती देवी दिव्यविभूषणा ॥ आविरासीन्नभोरंगे शोभमाना शुचिस्मिता ॥ ७.२,२.५६॥
tadaṃtare haimavatī devī divyavibhūṣaṇā || āvirāsīnnabhoraṃge śobhamānā śucismitā || 7.2,2.56||

Samhita : 12

Adhyaya :   2

Shloka :   56

तां दृष्ट्वा विस्मयाविष्टा देवाः शक्रपुरोगमाः ॥ प्रणम्य यक्षं पप्रच्छुः को ऽसौ यक्षो विलक्षणः ॥ ७.२,२.५७॥
tāṃ dṛṣṭvā vismayāviṣṭā devāḥ śakrapurogamāḥ || praṇamya yakṣaṃ papracchuḥ ko 'sau yakṣo vilakṣaṇaḥ || 7.2,2.57||

Samhita : 12

Adhyaya :   2

Shloka :   57

सा ऽब्रवीत्सस्मितं देवी स युष्माकमगोचरः ॥ तेनेदं भ्रम्यते चक्रं संसाराख्यं चराचरम् ॥ ७.२,२.५८॥
sā 'bravītsasmitaṃ devī sa yuṣmākamagocaraḥ || tenedaṃ bhramyate cakraṃ saṃsārākhyaṃ carācaram || 7.2,2.58||

Samhita : 12

Adhyaya :   2

Shloka :   58

तेनादौ क्रियते विश्वं तेन संह्रियते पुनः ॥ न तन्नियन्ता कश्चित्स्यात्तेन सर्वं नियम्यते ॥ ७.२,२.५९॥
tenādau kriyate viśvaṃ tena saṃhriyate punaḥ || na tanniyantā kaścitsyāttena sarvaṃ niyamyate || 7.2,2.59||

Samhita : 12

Adhyaya :   2

Shloka :   59

इत्युक्त्वा सा महादेवी तत्रैवांतरधत्त वै ॥ देवाश्च विस्मिताः सर्वे तां प्रणम्य दिवं ययुः ॥ ७.२,२.६०॥
ityuktvā sā mahādevī tatraivāṃtaradhatta vai || devāśca vismitāḥ sarve tāṃ praṇamya divaṃ yayuḥ || 7.2,2.60||

Samhita : 12

Adhyaya :   2

Shloka :   60

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे द्वितीयो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe dvitīyo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   2

Shloka :   61

ऋषय ऊचुः॥
किं तत्पाशुपतं ज्ञानं कथं पशुपतिश्शिवः ॥ कथं धौम्याग्रजः पृष्टः कृष्णेनाक्लिष्टकर्मणा ॥ ७.२,२.१॥
kiṃ tatpāśupataṃ jñānaṃ kathaṃ paśupatiśśivaḥ || kathaṃ dhaumyāgrajaḥ pṛṣṭaḥ kṛṣṇenākliṣṭakarmaṇā || 7.2,2.1||

Samhita : 12

Adhyaya :   2

Shloka :   1

एतत्सर्वं समाचक्ष्व वायो शंकरविग्रह ॥ तत्समो न हि वक्तास्ति त्रैलोक्येष्वपरः प्रभुः ॥ ७.२,२.२॥
etatsarvaṃ samācakṣva vāyo śaṃkaravigraha || tatsamo na hi vaktāsti trailokyeṣvaparaḥ prabhuḥ || 7.2,2.2||

Samhita : 12

Adhyaya :   2

Shloka :   2

सूत उवाच॥
इत्याकर्ण्य वचस्तेषां महर्षीणां प्रभंजनः ॥ संस्मृत्य शिवमीशानं प्रवक्तुमुपचक्रमे ॥ ७.२,२.३॥
ityākarṇya vacasteṣāṃ maharṣīṇāṃ prabhaṃjanaḥ || saṃsmṛtya śivamīśānaṃ pravaktumupacakrame || 7.2,2.3||

Samhita : 12

Adhyaya :   2

Shloka :   3

वायुरुवाच॥
पुरा साक्षान्महेशेन श्रीकंठाख्येन मन्दरे ॥ देव्यै देवेन कथितं ज्ञानं पाशुपतं परम् ॥ ७.२,२.४॥
purā sākṣānmaheśena śrīkaṃṭhākhyena mandare || devyai devena kathitaṃ jñānaṃ pāśupataṃ param || 7.2,2.4||

Samhita : 12

Adhyaya :   2

Shloka :   4

तदेव पृष्टं कृष्णेन विष्णुना विश्वयोनिना ॥ पशुत्वं च सुरादीनां पतित्वं च शिवस्य च ॥ ७.२,२.५॥
tadeva pṛṣṭaṃ kṛṣṇena viṣṇunā viśvayoninā || paśutvaṃ ca surādīnāṃ patitvaṃ ca śivasya ca || 7.2,2.5||

Samhita : 12

Adhyaya :   2

Shloka :   5

यथोपदिष्टं कृष्णाय मुनिना ह्युपमन्युना ॥ तथा समासतो वक्ष्ये तच्छृणुध्वमतंद्रिताः ॥ ७.२,२.६॥
yathopadiṣṭaṃ kṛṣṇāya muninā hyupamanyunā || tathā samāsato vakṣye tacchṛṇudhvamataṃdritāḥ || 7.2,2.6||

Samhita : 12

Adhyaya :   2

Shloka :   6

पुरोपमन्युमासीनं विष्णुःकृष्णवपुर्धरः ॥ प्रणिपत्य यथान्यायमिदं वचनमब्रवीत् ॥ ७.२,२.७॥
puropamanyumāsīnaṃ viṣṇuḥkṛṣṇavapurdharaḥ || praṇipatya yathānyāyamidaṃ vacanamabravīt || 7.2,2.7||

Samhita : 12

Adhyaya :   2

Shloka :   7

श्रीकृष्ण उवाच॥
भगवञ्छ्रोतुमिच्छामि देव्यै देवेन भाषितम् ॥ दिव्यं पाशुपतं ज्ञानं विभूतिं वास्य कृत्स्नशः ॥ ७.२,२.८॥
bhagavañchrotumicchāmi devyai devena bhāṣitam || divyaṃ pāśupataṃ jñānaṃ vibhūtiṃ vāsya kṛtsnaśaḥ || 7.2,2.8||

Samhita : 12

Adhyaya :   2

Shloka :   8

कथं पशुपतिर्देवः पशवः के प्रकीर्तिताः ॥ कैः पाशैस्ते निबध्यंते विमुच्यंते च ते कथम् ॥ ७.२,२.९॥
kathaṃ paśupatirdevaḥ paśavaḥ ke prakīrtitāḥ || kaiḥ pāśaiste nibadhyaṃte vimucyaṃte ca te katham || 7.2,2.9||

Samhita : 12

Adhyaya :   2

Shloka :   9

इति संचोदितः श्रीमानुपमन्युर्महात्मना ॥ प्रणम्य देवं देवीं च प्राह पुष्टो यथा तथा ॥ ७.२,२.१०॥
iti saṃcoditaḥ śrīmānupamanyurmahātmanā || praṇamya devaṃ devīṃ ca prāha puṣṭo yathā tathā || 7.2,2.10||

Samhita : 12

Adhyaya :   2

Shloka :   10

उपमन्युरुवाच॥
ब्रह्माद्याः स्थावरांताश्च देवदेवस्य शूलिनः ॥ पशवः परिकीर्त्यंते संसारवशवर्तिनः ॥ ७.२,२.११॥
brahmādyāḥ sthāvarāṃtāśca devadevasya śūlinaḥ || paśavaḥ parikīrtyaṃte saṃsāravaśavartinaḥ || 7.2,2.11||

Samhita : 12

Adhyaya :   2

Shloka :   11

तेषां पतित्वाद्देवेशः शिवः पशुपतिः स्मृतः ॥ मलमायादिभिः पाशैः स बध्नाति पशून्पतिः ॥ ७.२,२.१२॥
teṣāṃ patitvāddeveśaḥ śivaḥ paśupatiḥ smṛtaḥ || malamāyādibhiḥ pāśaiḥ sa badhnāti paśūnpatiḥ || 7.2,2.12||

Samhita : 12

Adhyaya :   2

Shloka :   12

स एव मोचकस्तेषां भक्त्या सम्यगुपासितः ॥ चतुर्विंशतितत्त्वानि मायाकर्मगुणा अमी ॥ ७.२,२.१३॥
sa eva mocakasteṣāṃ bhaktyā samyagupāsitaḥ || caturviṃśatitattvāni māyākarmaguṇā amī || 7.2,2.13||

Samhita : 12

Adhyaya :   2

Shloka :   13

विषया इति कथ्यन्ते पाशा जीवनिबन्धनाः ॥ ब्रह्मादिस्तम्बपर्यंतान् पशून्बद्ध्वा महेश्वरः ॥ ७.२,२.१४॥
viṣayā iti kathyante pāśā jīvanibandhanāḥ || brahmādistambaparyaṃtān paśūnbaddhvā maheśvaraḥ || 7.2,2.14||

Samhita : 12

Adhyaya :   2

Shloka :   14

पाशैरेतैः पतिर्देवः कार्यं कारयति स्वकम् ॥ तस्याज्ञया महेशस्य प्रकृतिः पुरुषोचिताम् ॥ ७.२,२.१५॥
pāśairetaiḥ patirdevaḥ kāryaṃ kārayati svakam || tasyājñayā maheśasya prakṛtiḥ puruṣocitām || 7.2,2.15||

Samhita : 12

Adhyaya :   2

Shloka :   15

बुद्धिं प्रसूते सा बुद्धिरहंकारमहंकृतिः ॥ इन्द्रियाणि दशैकं च तन्मात्रापञ्चकं तथा ॥ ७.२,२.१६॥
buddhiṃ prasūte sā buddhirahaṃkāramahaṃkṛtiḥ || indriyāṇi daśaikaṃ ca tanmātrāpañcakaṃ tathā || 7.2,2.16||

Samhita : 12

Adhyaya :   2

Shloka :   16

शासनाद्देवदेवस्य शिवस्य शिवदायिनः ॥ तन्मात्राण्यपि तस्यैव शासनेन महीयसा ॥ ७.२,२.१७॥
śāsanāddevadevasya śivasya śivadāyinaḥ || tanmātrāṇyapi tasyaiva śāsanena mahīyasā || 7.2,2.17||

Samhita : 12

Adhyaya :   2

Shloka :   17

महाभूतान्यशेषाणि भावयंत्यनुपूर्वशः ॥ ब्रह्मादीनां तृणान्तानां देहिनां देहसंगतिम् ॥ ७.२,२.१८॥
mahābhūtānyaśeṣāṇi bhāvayaṃtyanupūrvaśaḥ || brahmādīnāṃ tṛṇāntānāṃ dehināṃ dehasaṃgatim || 7.2,2.18||

Samhita : 12

Adhyaya :   2

Shloka :   18

महाभूतान्यशेषाणि जनयंति शिवाज्ञया ॥ अध्यवस्यति वै बुद्धिरहंकारोभिमन्यते ॥ ७.२,२.१९॥
mahābhūtānyaśeṣāṇi janayaṃti śivājñayā || adhyavasyati vai buddhirahaṃkārobhimanyate || 7.2,2.19||

Samhita : 12

Adhyaya :   2

Shloka :   19

चित्तं चेतयते चापि मनः संकल्पयत्यपि ॥ श्रोत्रादीनि च गृह्णन्ति शब्दादीन्विषयान् पृथक् ॥ ७.२,२.२०॥
cittaṃ cetayate cāpi manaḥ saṃkalpayatyapi || śrotrādīni ca gṛhṇanti śabdādīnviṣayān pṛthak || 7.2,2.20||

Samhita : 12

Adhyaya :   2

Shloka :   20

स्वानेव नान्यान्देवस्य दिव्येनाज्ञाबलेन वै ॥ वागादीन्यपि यान्यासंस्तानि कर्मेन्द्रियाणि च ॥ ७.२,२.२१॥
svāneva nānyāndevasya divyenājñābalena vai || vāgādīnyapi yānyāsaṃstāni karmendriyāṇi ca || 7.2,2.21||

Samhita : 12

Adhyaya :   2

Shloka :   21

यथा स्वं कर्म कुर्वन्ति नान्यत्किंचिच्छिवाज्ञया ॥ शब्दादयोपि गृह्यंते क्रियन्ते वचनादयः ॥ ७.२,२.२२॥
yathā svaṃ karma kurvanti nānyatkiṃcicchivājñayā || śabdādayopi gṛhyaṃte kriyante vacanādayaḥ || 7.2,2.22||

Samhita : 12

Adhyaya :   2

Shloka :   22

अविलंघ्या हि सर्वेषामाज्ञा शंभोर्गरीयसी ॥ अवकाशमशेषाणां भूतानां संप्रयच्छति ॥ ७.२,२.२३॥
avilaṃghyā hi sarveṣāmājñā śaṃbhorgarīyasī || avakāśamaśeṣāṇāṃ bhūtānāṃ saṃprayacchati || 7.2,2.23||

Samhita : 12

Adhyaya :   2

Shloka :   23

आकाशः परमेशस्य शासनादेव सर्वगः ॥ प्राणाद्यैश्च तथा नामभेदैरंतर्बहिर्जगत् ॥ ७.२,२.२४॥
ākāśaḥ parameśasya śāsanādeva sarvagaḥ || prāṇādyaiśca tathā nāmabhedairaṃtarbahirjagat || 7.2,2.24||

Samhita : 12

Adhyaya :   2

Shloka :   24

बिभर्ति सर्वं शर्वस्य शासनेन प्रभञ्जनः ॥ हव्यं वहति देवानां कव्यं कव्याशिनामपि ॥ ७.२,२.२५॥
bibharti sarvaṃ śarvasya śāsanena prabhañjanaḥ || havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi || 7.2,2.25||

Samhita : 12

Adhyaya :   2

Shloka :   25

पाकाद्यं च करोत्यग्निः परमेश्वरशासनात् ॥ संजीवनाद्यं सर्वस्य कुर्वत्यापस्तदाज्ञया ॥ ७.२,२.२६॥
pākādyaṃ ca karotyagniḥ parameśvaraśāsanāt || saṃjīvanādyaṃ sarvasya kurvatyāpastadājñayā || 7.2,2.26||

Samhita : 12

Adhyaya :   2

Shloka :   26

विश्वम्भरा जगन्नित्यं धत्ते विश्वेश्वराज्ञया ॥ देवान्पात्यसुरान् हंति त्रिलोकमभिरक्षति ॥ ७.२,२.२७॥
viśvambharā jagannityaṃ dhatte viśveśvarājñayā || devānpātyasurān haṃti trilokamabhirakṣati || 7.2,2.27||

Samhita : 12

Adhyaya :   2

Shloka :   27

आज्ञया तस्य देवेन्द्रः सर्वैर्देवैरलंघ्यया ॥ आधिपत्यमपां नित्यं कुरुते वरुणस्सदा ॥ ७.२,२.२८॥
ājñayā tasya devendraḥ sarvairdevairalaṃghyayā || ādhipatyamapāṃ nityaṃ kurute varuṇassadā || 7.2,2.28||

Samhita : 12

Adhyaya :   2

Shloka :   28

पाशैर्बध्नाति च यथा दंड्यांस्तस्यैव शासनात् ॥ ददाति नित्यं यक्षेन्द्रो द्रविणं द्रविणेश्वरः ॥ ७.२,२.२९॥
pāśairbadhnāti ca yathā daṃḍyāṃstasyaiva śāsanāt || dadāti nityaṃ yakṣendro draviṇaṃ draviṇeśvaraḥ || 7.2,2.29||

Samhita : 12

Adhyaya :   2

Shloka :   29

पुण्यानुरूपं भूतेभ्यः पुरुषस्यानुशासनात् ॥ करोति संपदः शश्वज्ज्ञानं चापि सुमेधसाम् ॥ ७.२,२.३०॥
puṇyānurūpaṃ bhūtebhyaḥ puruṣasyānuśāsanāt || karoti saṃpadaḥ śaśvajjñānaṃ cāpi sumedhasām || 7.2,2.30||

Samhita : 12

Adhyaya :   2

Shloka :   30

निग्रहं चाप्यसाधूनामीशानश्शिवशासनात् ॥ धत्ते तु धरणीं मूर्ध्ना शेषः शिवनियोगतः ॥ ७.२,२.३१॥
nigrahaṃ cāpyasādhūnāmīśānaśśivaśāsanāt || dhatte tu dharaṇīṃ mūrdhnā śeṣaḥ śivaniyogataḥ || 7.2,2.31||

Samhita : 12

Adhyaya :   2

Shloka :   31

यामाहुस्तामसीं रौद्रीं मूर्तिमंतकरीं हरेः ॥ सृजत्यशेषमीशस्य शासनाच्चतुराननः ॥ ७.२,२.३२॥
yāmāhustāmasīṃ raudrīṃ mūrtimaṃtakarīṃ hareḥ || sṛjatyaśeṣamīśasya śāsanāccaturānanaḥ || 7.2,2.32||

Samhita : 12

Adhyaya :   2

Shloka :   32

अन्याभिर्मूर्तिभिः स्वाभिः पाति चांते निहन्ति च ॥ विष्णुः पालयते विश्वं कालकालस्य शासनात् ॥ ७.२,२.३३॥
anyābhirmūrtibhiḥ svābhiḥ pāti cāṃte nihanti ca || viṣṇuḥ pālayate viśvaṃ kālakālasya śāsanāt || 7.2,2.33||

Samhita : 12

Adhyaya :   2

Shloka :   33

सृजते त्रसते चापि स्वकाभिस्तनुभिस्त्रिभिः ॥ हरत्यंते जगत्सर्वं हरस्तस्यैव शासनात् ॥ ७.२,२.३४॥
sṛjate trasate cāpi svakābhistanubhistribhiḥ || haratyaṃte jagatsarvaṃ harastasyaiva śāsanāt || 7.2,2.34||

Samhita : 12

Adhyaya :   2

Shloka :   34

सृजत्यपि च विश्वात्मा त्रिधा भिन्नस्तु रक्षति ॥ कालः करोति सकलं कालस्संहरति प्रजाः ॥ ७.२,२.३५॥
sṛjatyapi ca viśvātmā tridhā bhinnastu rakṣati || kālaḥ karoti sakalaṃ kālassaṃharati prajāḥ || 7.2,2.35||

Samhita : 12

Adhyaya :   2

Shloka :   35

कालः पालयते विश्वं कालकालस्य शासनात् ॥ त्रिभिरंशैर्जगद्बिभ्रत्तेजोभिर्वृष्टिमादिशन् ॥ ७.२,२.३६॥
kālaḥ pālayate viśvaṃ kālakālasya śāsanāt || tribhiraṃśairjagadbibhrattejobhirvṛṣṭimādiśan || 7.2,2.36||

Samhita : 12

Adhyaya :   2

Shloka :   36

दिवि वर्षत्यसौ भानुर्देवदेवस्य शासनात् ॥ पुष्णात्योषधिजातानि भूतान्याह्लादयत्यपि ॥ ७.२,२.३७॥
divi varṣatyasau bhānurdevadevasya śāsanāt || puṣṇātyoṣadhijātāni bhūtānyāhlādayatyapi || 7.2,2.37||

Samhita : 12

Adhyaya :   2

Shloka :   37

देवैश्च पीयते चंद्रश्चन्द्रभूषणशासनात् ॥ आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा ॥ ७.२,२.३८॥
devaiśca pīyate caṃdraścandrabhūṣaṇaśāsanāt || ādityā vasavo rudrā aśvinau marutastathā || 7.2,2.38||

Samhita : 12

Adhyaya :   2

Shloka :   38

खेचरा ऋषयस्सिद्धा भोगिनो मनुजा मृगाः ॥ पशवः पक्षिणश्चैव कीटाद्याः स्थावराणि च ॥ ७.२,२.३९॥
khecarā ṛṣayassiddhā bhogino manujā mṛgāḥ || paśavaḥ pakṣiṇaścaiva kīṭādyāḥ sthāvarāṇi ca || 7.2,2.39||

Samhita : 12

Adhyaya :   2

Shloka :   39

नद्यस्समुद्रा गिरयः काननानि सरांसि च ॥ वेदाः सांगाश्च शास्त्राणि मंत्रस्तोममखादयः ॥ ७.२,२.४०॥
nadyassamudrā girayaḥ kānanāni sarāṃsi ca || vedāḥ sāṃgāśca śāstrāṇi maṃtrastomamakhādayaḥ || 7.2,2.40||

Samhita : 12

Adhyaya :   2

Shloka :   40

कालाग्न्यादिशिवांतानि भुवनानि सहाधिपैः ॥ ब्रह्मांडान्यप्यसंख्यानि तेषामावरणानि च ॥ ७.२,२.४१॥
kālāgnyādiśivāṃtāni bhuvanāni sahādhipaiḥ || brahmāṃḍānyapyasaṃkhyāni teṣāmāvaraṇāni ca || 7.2,2.41||

Samhita : 12

Adhyaya :   2

Shloka :   41

वर्तमानान्यतीतानि भविष्यन्त्यपि कृत्स्नशः ॥ दिशश्च विदिशश्चैव कालभेदाः कलादयः ॥ ७.२,२.४२॥
vartamānānyatītāni bhaviṣyantyapi kṛtsnaśaḥ || diśaśca vidiśaścaiva kālabhedāḥ kalādayaḥ || 7.2,2.42||

Samhita : 12

Adhyaya :   2

Shloka :   42

यच्च किंचिज्जगत्यस्मिन् दृश्यते श्रूयते ऽपि वा ॥ तत्सर्वं शंकरस्याज्ञा बलेन समधिष्ठितम् ॥ ७.२,२.४३॥
yacca kiṃcijjagatyasmin dṛśyate śrūyate 'pi vā || tatsarvaṃ śaṃkarasyājñā balena samadhiṣṭhitam || 7.2,2.43||

Samhita : 12

Adhyaya :   2

Shloka :   43

आज्ञाबलात्तस्य धरा स्थितेह धराधरा वारिधराः समुद्राः ॥ ज्योतिर्गणाः शक्रमुखाश्च देवाः स्थिरं चिरं वा चिदचिद्यदस्ति ॥ ७.२,२.४४॥
ājñābalāttasya dharā sthiteha dharādharā vāridharāḥ samudrāḥ || jyotirgaṇāḥ śakramukhāśca devāḥ sthiraṃ ciraṃ vā cidacidyadasti || 7.2,2.44||

Samhita : 12

Adhyaya :   2

Shloka :   44

उपमन्युरुवाच॥
अत्याश्चर्यमिदं कृष्ण शंभोरमितकर्मणः ॥ आज्ञाकृतं शृणुष्वैतच्छ्रुतं श्रुतिमुखे मया ॥ ७.२,२.४५॥
atyāścaryamidaṃ kṛṣṇa śaṃbhoramitakarmaṇaḥ || ājñākṛtaṃ śṛṇuṣvaitacchrutaṃ śrutimukhe mayā || 7.2,2.45||

Samhita : 12

Adhyaya :   2

Shloka :   45

पुरा किल सुराः सेंद्रा विवदंतः परस्परम् ॥ असुरान्समरे जित्वा जेताहमहमित्युत ॥ ७.२,२.४६॥
purā kila surāḥ seṃdrā vivadaṃtaḥ parasparam || asurānsamare jitvā jetāhamahamityuta || 7.2,2.46||

Samhita : 12

Adhyaya :   2

Shloka :   46

तदा महेश्वरस्तेषां मध्यतो वरवेषधृक् ॥ स्वलक्षणैर्विहीनांगः स्वयं यक्ष इवाभवत् ॥ ७.२,२.४७॥
tadā maheśvarasteṣāṃ madhyato varaveṣadhṛk || svalakṣaṇairvihīnāṃgaḥ svayaṃ yakṣa ivābhavat || 7.2,2.47||

Samhita : 12

Adhyaya :   2

Shloka :   47

स तानाह सुरानेकं तृणमादाय भूतले ॥ य एतद्विकृतं कर्तुं क्षमते स तु दैत्यजित् ॥ ७.२,२.४८॥
sa tānāha surānekaṃ tṛṇamādāya bhūtale || ya etadvikṛtaṃ kartuṃ kṣamate sa tu daityajit || 7.2,2.48||

Samhita : 12

Adhyaya :   2

Shloka :   48

यक्षस्य वचनं श्रुत्वा वज्रपाणिः शचीपतिः ॥ किंचित्क्रुद्धो विहस्यैनं तृणमादातुमुद्यतः ॥ ७.२,२.४९॥
yakṣasya vacanaṃ śrutvā vajrapāṇiḥ śacīpatiḥ || kiṃcitkruddho vihasyainaṃ tṛṇamādātumudyataḥ || 7.2,2.49||

Samhita : 12

Adhyaya :   2

Shloka :   49

न तत्तृणमुपदातुं मनसापि च शक्यते ॥ यथा तथापि तच्छेत्तुं वज्रं वज्रधरो ऽसृजत् ॥ ७.२,२.५०॥
na tattṛṇamupadātuṃ manasāpi ca śakyate || yathā tathāpi tacchettuṃ vajraṃ vajradharo 'sṛjat || 7.2,2.50||

Samhita : 12

Adhyaya :   2

Shloka :   50

तद्वज्रं निजवज्रेण संसृष्टमिव सर्वतः ॥ तृणेनाभिहतं तेन तिर्यगग्रं पपात ह ॥ ७.२,२.५१॥
tadvajraṃ nijavajreṇa saṃsṛṣṭamiva sarvataḥ || tṛṇenābhihataṃ tena tiryagagraṃ papāta ha || 7.2,2.51||

Samhita : 12

Adhyaya :   2

Shloka :   51

ततश्चान्ये सुसंरब्धा लोकपाला महाबलाः ॥ ससृजुस्तृणमुद्दिश्य स्वायुधानि सहस्रशः ॥ ७.२,२.५२॥
tataścānye susaṃrabdhā lokapālā mahābalāḥ || sasṛjustṛṇamuddiśya svāyudhāni sahasraśaḥ || 7.2,2.52||

Samhita : 12

Adhyaya :   2

Shloka :   52

प्रजज्ज्वाल महावह्निः प्रचंडः पवनो ववौ ॥ प्रवृद्धो ऽपांपतिर्यद्वत्प्रलये समुपस्थिते ॥ ७.२,२.५३॥
prajajjvāla mahāvahniḥ pracaṃḍaḥ pavano vavau || pravṛddho 'pāṃpatiryadvatpralaye samupasthite || 7.2,2.53||

Samhita : 12

Adhyaya :   2

Shloka :   53

एवं देवैस्समारब्धं तृणमुद्दिश्य यत्नतः ॥ व्यर्थमासीदहो कृष्ण यक्षस्यात्मबलेन वै ॥ ७.२,२.५४॥
evaṃ devaissamārabdhaṃ tṛṇamuddiśya yatnataḥ || vyarthamāsīdaho kṛṣṇa yakṣasyātmabalena vai || 7.2,2.54||

Samhita : 12

Adhyaya :   2

Shloka :   54

तदाह यक्षं देवेंद्रः को भवानित्यमर्षितः ॥ ततस्स पश्यतामेव तेषामंतरधादथ ॥ ७.२,२.५५॥
tadāha yakṣaṃ deveṃdraḥ ko bhavānityamarṣitaḥ || tatassa paśyatāmeva teṣāmaṃtaradhādatha || 7.2,2.55||

Samhita : 12

Adhyaya :   2

Shloka :   55

तदंतरे हैमवती देवी दिव्यविभूषणा ॥ आविरासीन्नभोरंगे शोभमाना शुचिस्मिता ॥ ७.२,२.५६॥
tadaṃtare haimavatī devī divyavibhūṣaṇā || āvirāsīnnabhoraṃge śobhamānā śucismitā || 7.2,2.56||

Samhita : 12

Adhyaya :   2

Shloka :   56

तां दृष्ट्वा विस्मयाविष्टा देवाः शक्रपुरोगमाः ॥ प्रणम्य यक्षं पप्रच्छुः को ऽसौ यक्षो विलक्षणः ॥ ७.२,२.५७॥
tāṃ dṛṣṭvā vismayāviṣṭā devāḥ śakrapurogamāḥ || praṇamya yakṣaṃ papracchuḥ ko 'sau yakṣo vilakṣaṇaḥ || 7.2,2.57||

Samhita : 12

Adhyaya :   2

Shloka :   57

सा ऽब्रवीत्सस्मितं देवी स युष्माकमगोचरः ॥ तेनेदं भ्रम्यते चक्रं संसाराख्यं चराचरम् ॥ ७.२,२.५८॥
sā 'bravītsasmitaṃ devī sa yuṣmākamagocaraḥ || tenedaṃ bhramyate cakraṃ saṃsārākhyaṃ carācaram || 7.2,2.58||

Samhita : 12

Adhyaya :   2

Shloka :   58

तेनादौ क्रियते विश्वं तेन संह्रियते पुनः ॥ न तन्नियन्ता कश्चित्स्यात्तेन सर्वं नियम्यते ॥ ७.२,२.५९॥
tenādau kriyate viśvaṃ tena saṃhriyate punaḥ || na tanniyantā kaścitsyāttena sarvaṃ niyamyate || 7.2,2.59||

Samhita : 12

Adhyaya :   2

Shloka :   59

इत्युक्त्वा सा महादेवी तत्रैवांतरधत्त वै ॥ देवाश्च विस्मिताः सर्वे तां प्रणम्य दिवं ययुः ॥ ७.२,२.६०॥
ityuktvā sā mahādevī tatraivāṃtaradhatta vai || devāśca vismitāḥ sarve tāṃ praṇamya divaṃ yayuḥ || 7.2,2.60||

Samhita : 12

Adhyaya :   2

Shloka :   60

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे द्वितीयो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe dvitīyo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   2

Shloka :   61

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In