| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
अथैवं संस्कृतं शिष्यं कृतपाशुपतव्रतम् ॥ आचार्यत्वे ऽभिषिंचेत तद्योगत्वेन चान्यथा ॥ ७.२,२०.१॥
athaivaṃ saṃskṛtaṃ śiṣyaṃ kṛtapāśupatavratam .. ācāryatve 'bhiṣiṃceta tadyogatvena cānyathā .. 7.2,20.1..
मण्डलं पूर्ववत्कृत्त्वा संपूज्य परमेश्वरम् ॥ स्थापयत्पञ्चकलशान्दिक्षु मध्ये च पूर्ववत् ॥ ७.२,२०.२॥
maṇḍalaṃ pūrvavatkṛttvā saṃpūjya parameśvaram .. sthāpayatpañcakalaśāndikṣu madhye ca pūrvavat .. 7.2,20.2..
निवृत्तिं पुरतो न्यस्य प्रतिष्ठां पश्चिमे घटे ॥ विद्यां दक्षिणतः शांतिमुत्तरे मध्यतः पराम् ॥ ७.२,२०.३॥
nivṛttiṃ purato nyasya pratiṣṭhāṃ paścime ghaṭe .. vidyāṃ dakṣiṇataḥ śāṃtimuttare madhyataḥ parām .. 7.2,20.3..
कृत्वा रक्षादिकं तत्र बद्ध्वा मुद्रां च धैनवीम् ॥ अभिमंत्र्य घटान्हुत्वा पूर्णांतं च यथा पुरा ॥ ७.२,२०.४॥
kṛtvā rakṣādikaṃ tatra baddhvā mudrāṃ ca dhainavīm .. abhimaṃtrya ghaṭānhutvā pūrṇāṃtaṃ ca yathā purā .. 7.2,20.4..
प्रवेश्य मंडले शिष्यमनुष्णीषं च देशिकः ॥ तर्पणाद्यं तु मंत्राणां कुर्यात्पूर्वावसानकम् ॥ ७.२,२०.५॥
praveśya maṃḍale śiṣyamanuṣṇīṣaṃ ca deśikaḥ .. tarpaṇādyaṃ tu maṃtrāṇāṃ kuryātpūrvāvasānakam .. 7.2,20.5..
ततः संपूज्य देवेशमनुज्ञाप्य च पूर्ववत् ॥ अभिषेकाय तं शिष्यमासनं त्वधिरोहयेत् ॥ ७.२,२०.६॥
tataḥ saṃpūjya deveśamanujñāpya ca pūrvavat .. abhiṣekāya taṃ śiṣyamāsanaṃ tvadhirohayet .. 7.2,20.6..
सकलीकृत्य तं पश्चात्कलापञ्चकरूपिणम् ॥ न्यस्तमंत्रतनुं बद्ध्वा शिवं शिष्यं समर्पयेत् ॥ ७.२,२०.७॥
sakalīkṛtya taṃ paścātkalāpañcakarūpiṇam .. nyastamaṃtratanuṃ baddhvā śivaṃ śiṣyaṃ samarpayet .. 7.2,20.7..
ततो निवृत्तिकुंभादिघटानुद्धृत्य वै क्रमात् ॥ मध्यमान्ताच्छिवेनैव शिष्यं तमभिषेचयत् ॥ ७.२,२०.८॥
tato nivṛttikuṃbhādighaṭānuddhṛtya vai kramāt .. madhyamāntācchivenaiva śiṣyaṃ tamabhiṣecayat .. 7.2,20.8..
शिवहस्तं समर्प्याथ शिशोः शिरसि देशिकः ॥ शिवभावसमापन्नः शिवाचार्यं तमादिशेत् ॥ ७.२,२०.९॥
śivahastaṃ samarpyātha śiśoḥ śirasi deśikaḥ .. śivabhāvasamāpannaḥ śivācāryaṃ tamādiśet .. 7.2,20.9..
अथालंकृत्य तं देवमाराध्य शिवमण्डले ॥ शतमष्टोत्तरं हुत्वा दद्यात्पूर्णाहुतिं ततः ॥ ७.२,२०.१०॥
athālaṃkṛtya taṃ devamārādhya śivamaṇḍale .. śatamaṣṭottaraṃ hutvā dadyātpūrṇāhutiṃ tataḥ .. 7.2,20.10..
पुनः सम्पूज्य देवेशं प्रणम्य भुवि दंडवत् ॥ शिरस्यंजलिमाधाय शिवं विज्ञापयेद्गुरुः ॥ ७.२,२०.११॥
punaḥ sampūjya deveśaṃ praṇamya bhuvi daṃḍavat .. śirasyaṃjalimādhāya śivaṃ vijñāpayedguruḥ .. 7.2,20.11..
भगवंस्त्वत्प्रसादेन देशिको.यं मया कृतः ॥ अनुगृह्य त्वया देव दिव्याज्ञास्मै प्रदीयताम् ॥ ७.२,२०.१२॥
bhagavaṃstvatprasādena deśiko.yaṃ mayā kṛtaḥ .. anugṛhya tvayā deva divyājñāsmai pradīyatām .. 7.2,20.12..
एवं विज्ञाप्य शिष्येण सह भूयः प्रणम्य च ॥ शिवं शिवागमं दिव्यं पूजयेच्छिववद्गुरुः ॥ ७.२,२०.१३॥
evaṃ vijñāpya śiṣyeṇa saha bhūyaḥ praṇamya ca .. śivaṃ śivāgamaṃ divyaṃ pūjayecchivavadguruḥ .. 7.2,20.13..
पुनः शिवमनुज्ञाप्य शिवज्ञानस्य पुस्तकम् ॥ उभाभ्यामथ पाणिभ्यां दद्याच्छिष्याय देशिकः ॥ ७.२,२०.१४॥
punaḥ śivamanujñāpya śivajñānasya pustakam .. ubhābhyāmatha pāṇibhyāṃ dadyācchiṣyāya deśikaḥ .. 7.2,20.14..
स ताम्मूर्ध्नि समाधाय विद्यां विद्यासनोपरि ॥ अधिरोप्य यथान्यायमभिवंद्य समर्चयेत् ॥ ७.२,२०.१५॥
sa tāmmūrdhni samādhāya vidyāṃ vidyāsanopari .. adhiropya yathānyāyamabhivaṃdya samarcayet .. 7.2,20.15..
अथ तस्मै गुरुर्दद्याद्राजोपकरणान्यपि ॥ आचार्यपदवीं प्राप्तो राज्यं चापि यतो ऽर्हति ॥ ७.२,२०.१६॥
atha tasmai gururdadyādrājopakaraṇānyapi .. ācāryapadavīṃ prāpto rājyaṃ cāpi yato 'rhati .. 7.2,20.16..
अथानुशासनं कुर्यात्पूर्वैराचरितं यथा ॥ यथा च शिवशास्त्रोक्तं यथा लोकेषु पूज्यते ॥ ७.२,२०.१७॥
athānuśāsanaṃ kuryātpūrvairācaritaṃ yathā .. yathā ca śivaśāstroktaṃ yathā lokeṣu pūjyate .. 7.2,20.17..
शिष्यान्परिक्ष्य यत्नेन शिवशास्त्रोक्तलक्षणैः ॥ संस्कृत्य च शिवज्ञानं तेभ्यो दद्याच्च देशिकः ॥ ७.२,२०.१८॥
śiṣyānparikṣya yatnena śivaśāstroktalakṣaṇaiḥ .. saṃskṛtya ca śivajñānaṃ tebhyo dadyācca deśikaḥ .. 7.2,20.18..
एवं सर्वमनायासं शौचं क्षांतिं दयां तथा ॥ अस्पृहामप्यसूयां च यत्नेन च विभावयेत् ॥ ७.२,२०.१९॥
evaṃ sarvamanāyāsaṃ śaucaṃ kṣāṃtiṃ dayāṃ tathā .. aspṛhāmapyasūyāṃ ca yatnena ca vibhāvayet .. 7.2,20.19..
इत्थमादिश्य तं शिष्यं शिवमुद्वास्य मंडलात् ॥ शिवकुंभानलादींश्च सदस्यानपि पूजयेत् ॥ ७.२,२०.२०॥
itthamādiśya taṃ śiṣyaṃ śivamudvāsya maṃḍalāt .. śivakuṃbhānalādīṃśca sadasyānapi pūjayet .. 7.2,20.20..
युगपद्वाथ संस्कारान्कुर्वीत सगणो गुरुः ॥ तत्र यत्र द्वयं वापि प्रयोगस्योपदिश्यते ॥ ७.२,२०.२१॥
yugapadvātha saṃskārānkurvīta sagaṇo guruḥ .. tatra yatra dvayaṃ vāpi prayogasyopadiśyate .. 7.2,20.21..
तदादावेव कलशान्कल्पयेदध्वशुद्धिवत् ॥ कृत्वा समयसंस्कारमभिषेकं विनाखिलम् ॥ ७.२,२०.२२॥
tadādāveva kalaśānkalpayedadhvaśuddhivat .. kṛtvā samayasaṃskāramabhiṣekaṃ vinākhilam .. 7.2,20.22..
समभ्यर्च्य शिवं भूयः कृत्वा चाध्वविशोधनम् ॥ तस्मिन्परिसमाप्ते तु पुनर्देवं प्रपूजयेत् ॥ ७.२,२०.२३॥
samabhyarcya śivaṃ bhūyaḥ kṛtvā cādhvaviśodhanam .. tasminparisamāpte tu punardevaṃ prapūjayet .. 7.2,20.23..
हुत्वा मंत्रन्तु संतर्प्य संदीप्याशास्य चेश्वरम् ॥ समर्प्य मंत्रं शिष्यस्य पाणौ शेषं समापयेत् ॥ ७.२,२०.२४॥
hutvā maṃtrantu saṃtarpya saṃdīpyāśāsya ceśvaram .. samarpya maṃtraṃ śiṣyasya pāṇau śeṣaṃ samāpayet .. 7.2,20.24..
अथवा मंत्रसंस्कारमनुचिंत्याखिलं क्रमात् ॥ अध्वशुद्धिं गुरुः कुर्यादभिषेकावसानिकम् ॥ ७.२,२०.२५॥
athavā maṃtrasaṃskāramanuciṃtyākhilaṃ kramāt .. adhvaśuddhiṃ guruḥ kuryādabhiṣekāvasānikam .. 7.2,20.25..
तत्र यः शान्त्यतीतादिकलासु विहितो विधिः ॥ स सर्वो ऽपि विधातव्यस्तत्त्वत्रयविशोधने ॥ ७.२,२०.२६॥
tatra yaḥ śāntyatītādikalāsu vihito vidhiḥ .. sa sarvo 'pi vidhātavyastattvatrayaviśodhane .. 7.2,20.26..
शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमुदाहृतम् ॥ शक्तौ शिवस्ततो विद्यात्तस्यास्त्वात्मा समुद्बभौ ॥ ७.२,२०.२७॥
śivavidyātmatattvākhyaṃ tattvatrayamudāhṛtam .. śaktau śivastato vidyāttasyāstvātmā samudbabhau .. 7.2,20.27..
शिवेन शांत्यतीताध्वा व्याप्तस्तदपरः परः ॥ विद्यया परिशिष्टो ऽध्वा ह्यात्मना निखिलः क्रमात् ॥ ७.२,२०.२८॥
śivena śāṃtyatītādhvā vyāptastadaparaḥ paraḥ .. vidyayā pariśiṣṭo 'dhvā hyātmanā nikhilaḥ kramāt .. 7.2,20.28..
दुर्लभं शांभवं मत्वा मंत्रमूलं मनीषिणः ॥ शाक्तं शंसीत संस्कारं शिवशास्त्रार्थपारगाः ॥ ७.२,२०.२९॥
durlabhaṃ śāṃbhavaṃ matvā maṃtramūlaṃ manīṣiṇaḥ .. śāktaṃ śaṃsīta saṃskāraṃ śivaśāstrārthapāragāḥ .. 7.2,20.29..
इति ते सर्वमाख्यातं संस्काराख्यस्य कर्मणः ॥ चातुर्विध्यमिदं कृष्ण किं भूय श्रोतुमिच्छसि ॥ ७.२,२०.३०॥
iti te sarvamākhyātaṃ saṃskārākhyasya karmaṇaḥ .. cāturvidhyamidaṃ kṛṣṇa kiṃ bhūya śrotumicchasi .. 7.2,20.30..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे विशेषादिसंस्कृतिर्नाम विंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe viśeṣādisaṃskṛtirnāma viṃśo 'dhyāyaḥ..
उपमन्युरुवाच॥
अथैवं संस्कृतं शिष्यं कृतपाशुपतव्रतम् ॥ आचार्यत्वे ऽभिषिंचेत तद्योगत्वेन चान्यथा ॥ ७.२,२०.१॥
athaivaṃ saṃskṛtaṃ śiṣyaṃ kṛtapāśupatavratam .. ācāryatve 'bhiṣiṃceta tadyogatvena cānyathā .. 7.2,20.1..
मण्डलं पूर्ववत्कृत्त्वा संपूज्य परमेश्वरम् ॥ स्थापयत्पञ्चकलशान्दिक्षु मध्ये च पूर्ववत् ॥ ७.२,२०.२॥
maṇḍalaṃ pūrvavatkṛttvā saṃpūjya parameśvaram .. sthāpayatpañcakalaśāndikṣu madhye ca pūrvavat .. 7.2,20.2..
निवृत्तिं पुरतो न्यस्य प्रतिष्ठां पश्चिमे घटे ॥ विद्यां दक्षिणतः शांतिमुत्तरे मध्यतः पराम् ॥ ७.२,२०.३॥
nivṛttiṃ purato nyasya pratiṣṭhāṃ paścime ghaṭe .. vidyāṃ dakṣiṇataḥ śāṃtimuttare madhyataḥ parām .. 7.2,20.3..
कृत्वा रक्षादिकं तत्र बद्ध्वा मुद्रां च धैनवीम् ॥ अभिमंत्र्य घटान्हुत्वा पूर्णांतं च यथा पुरा ॥ ७.२,२०.४॥
kṛtvā rakṣādikaṃ tatra baddhvā mudrāṃ ca dhainavīm .. abhimaṃtrya ghaṭānhutvā pūrṇāṃtaṃ ca yathā purā .. 7.2,20.4..
प्रवेश्य मंडले शिष्यमनुष्णीषं च देशिकः ॥ तर्पणाद्यं तु मंत्राणां कुर्यात्पूर्वावसानकम् ॥ ७.२,२०.५॥
praveśya maṃḍale śiṣyamanuṣṇīṣaṃ ca deśikaḥ .. tarpaṇādyaṃ tu maṃtrāṇāṃ kuryātpūrvāvasānakam .. 7.2,20.5..
ततः संपूज्य देवेशमनुज्ञाप्य च पूर्ववत् ॥ अभिषेकाय तं शिष्यमासनं त्वधिरोहयेत् ॥ ७.२,२०.६॥
tataḥ saṃpūjya deveśamanujñāpya ca pūrvavat .. abhiṣekāya taṃ śiṣyamāsanaṃ tvadhirohayet .. 7.2,20.6..
सकलीकृत्य तं पश्चात्कलापञ्चकरूपिणम् ॥ न्यस्तमंत्रतनुं बद्ध्वा शिवं शिष्यं समर्पयेत् ॥ ७.२,२०.७॥
sakalīkṛtya taṃ paścātkalāpañcakarūpiṇam .. nyastamaṃtratanuṃ baddhvā śivaṃ śiṣyaṃ samarpayet .. 7.2,20.7..
ततो निवृत्तिकुंभादिघटानुद्धृत्य वै क्रमात् ॥ मध्यमान्ताच्छिवेनैव शिष्यं तमभिषेचयत् ॥ ७.२,२०.८॥
tato nivṛttikuṃbhādighaṭānuddhṛtya vai kramāt .. madhyamāntācchivenaiva śiṣyaṃ tamabhiṣecayat .. 7.2,20.8..
शिवहस्तं समर्प्याथ शिशोः शिरसि देशिकः ॥ शिवभावसमापन्नः शिवाचार्यं तमादिशेत् ॥ ७.२,२०.९॥
śivahastaṃ samarpyātha śiśoḥ śirasi deśikaḥ .. śivabhāvasamāpannaḥ śivācāryaṃ tamādiśet .. 7.2,20.9..
अथालंकृत्य तं देवमाराध्य शिवमण्डले ॥ शतमष्टोत्तरं हुत्वा दद्यात्पूर्णाहुतिं ततः ॥ ७.२,२०.१०॥
athālaṃkṛtya taṃ devamārādhya śivamaṇḍale .. śatamaṣṭottaraṃ hutvā dadyātpūrṇāhutiṃ tataḥ .. 7.2,20.10..
पुनः सम्पूज्य देवेशं प्रणम्य भुवि दंडवत् ॥ शिरस्यंजलिमाधाय शिवं विज्ञापयेद्गुरुः ॥ ७.२,२०.११॥
punaḥ sampūjya deveśaṃ praṇamya bhuvi daṃḍavat .. śirasyaṃjalimādhāya śivaṃ vijñāpayedguruḥ .. 7.2,20.11..
भगवंस्त्वत्प्रसादेन देशिको.यं मया कृतः ॥ अनुगृह्य त्वया देव दिव्याज्ञास्मै प्रदीयताम् ॥ ७.२,२०.१२॥
bhagavaṃstvatprasādena deśiko.yaṃ mayā kṛtaḥ .. anugṛhya tvayā deva divyājñāsmai pradīyatām .. 7.2,20.12..
एवं विज्ञाप्य शिष्येण सह भूयः प्रणम्य च ॥ शिवं शिवागमं दिव्यं पूजयेच्छिववद्गुरुः ॥ ७.२,२०.१३॥
evaṃ vijñāpya śiṣyeṇa saha bhūyaḥ praṇamya ca .. śivaṃ śivāgamaṃ divyaṃ pūjayecchivavadguruḥ .. 7.2,20.13..
पुनः शिवमनुज्ञाप्य शिवज्ञानस्य पुस्तकम् ॥ उभाभ्यामथ पाणिभ्यां दद्याच्छिष्याय देशिकः ॥ ७.२,२०.१४॥
punaḥ śivamanujñāpya śivajñānasya pustakam .. ubhābhyāmatha pāṇibhyāṃ dadyācchiṣyāya deśikaḥ .. 7.2,20.14..
स ताम्मूर्ध्नि समाधाय विद्यां विद्यासनोपरि ॥ अधिरोप्य यथान्यायमभिवंद्य समर्चयेत् ॥ ७.२,२०.१५॥
sa tāmmūrdhni samādhāya vidyāṃ vidyāsanopari .. adhiropya yathānyāyamabhivaṃdya samarcayet .. 7.2,20.15..
अथ तस्मै गुरुर्दद्याद्राजोपकरणान्यपि ॥ आचार्यपदवीं प्राप्तो राज्यं चापि यतो ऽर्हति ॥ ७.२,२०.१६॥
atha tasmai gururdadyādrājopakaraṇānyapi .. ācāryapadavīṃ prāpto rājyaṃ cāpi yato 'rhati .. 7.2,20.16..
अथानुशासनं कुर्यात्पूर्वैराचरितं यथा ॥ यथा च शिवशास्त्रोक्तं यथा लोकेषु पूज्यते ॥ ७.२,२०.१७॥
athānuśāsanaṃ kuryātpūrvairācaritaṃ yathā .. yathā ca śivaśāstroktaṃ yathā lokeṣu pūjyate .. 7.2,20.17..
शिष्यान्परिक्ष्य यत्नेन शिवशास्त्रोक्तलक्षणैः ॥ संस्कृत्य च शिवज्ञानं तेभ्यो दद्याच्च देशिकः ॥ ७.२,२०.१८॥
śiṣyānparikṣya yatnena śivaśāstroktalakṣaṇaiḥ .. saṃskṛtya ca śivajñānaṃ tebhyo dadyācca deśikaḥ .. 7.2,20.18..
एवं सर्वमनायासं शौचं क्षांतिं दयां तथा ॥ अस्पृहामप्यसूयां च यत्नेन च विभावयेत् ॥ ७.२,२०.१९॥
evaṃ sarvamanāyāsaṃ śaucaṃ kṣāṃtiṃ dayāṃ tathā .. aspṛhāmapyasūyāṃ ca yatnena ca vibhāvayet .. 7.2,20.19..
इत्थमादिश्य तं शिष्यं शिवमुद्वास्य मंडलात् ॥ शिवकुंभानलादींश्च सदस्यानपि पूजयेत् ॥ ७.२,२०.२०॥
itthamādiśya taṃ śiṣyaṃ śivamudvāsya maṃḍalāt .. śivakuṃbhānalādīṃśca sadasyānapi pūjayet .. 7.2,20.20..
युगपद्वाथ संस्कारान्कुर्वीत सगणो गुरुः ॥ तत्र यत्र द्वयं वापि प्रयोगस्योपदिश्यते ॥ ७.२,२०.२१॥
yugapadvātha saṃskārānkurvīta sagaṇo guruḥ .. tatra yatra dvayaṃ vāpi prayogasyopadiśyate .. 7.2,20.21..
तदादावेव कलशान्कल्पयेदध्वशुद्धिवत् ॥ कृत्वा समयसंस्कारमभिषेकं विनाखिलम् ॥ ७.२,२०.२२॥
tadādāveva kalaśānkalpayedadhvaśuddhivat .. kṛtvā samayasaṃskāramabhiṣekaṃ vinākhilam .. 7.2,20.22..
समभ्यर्च्य शिवं भूयः कृत्वा चाध्वविशोधनम् ॥ तस्मिन्परिसमाप्ते तु पुनर्देवं प्रपूजयेत् ॥ ७.२,२०.२३॥
samabhyarcya śivaṃ bhūyaḥ kṛtvā cādhvaviśodhanam .. tasminparisamāpte tu punardevaṃ prapūjayet .. 7.2,20.23..
हुत्वा मंत्रन्तु संतर्प्य संदीप्याशास्य चेश्वरम् ॥ समर्प्य मंत्रं शिष्यस्य पाणौ शेषं समापयेत् ॥ ७.२,२०.२४॥
hutvā maṃtrantu saṃtarpya saṃdīpyāśāsya ceśvaram .. samarpya maṃtraṃ śiṣyasya pāṇau śeṣaṃ samāpayet .. 7.2,20.24..
अथवा मंत्रसंस्कारमनुचिंत्याखिलं क्रमात् ॥ अध्वशुद्धिं गुरुः कुर्यादभिषेकावसानिकम् ॥ ७.२,२०.२५॥
athavā maṃtrasaṃskāramanuciṃtyākhilaṃ kramāt .. adhvaśuddhiṃ guruḥ kuryādabhiṣekāvasānikam .. 7.2,20.25..
तत्र यः शान्त्यतीतादिकलासु विहितो विधिः ॥ स सर्वो ऽपि विधातव्यस्तत्त्वत्रयविशोधने ॥ ७.२,२०.२६॥
tatra yaḥ śāntyatītādikalāsu vihito vidhiḥ .. sa sarvo 'pi vidhātavyastattvatrayaviśodhane .. 7.2,20.26..
शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमुदाहृतम् ॥ शक्तौ शिवस्ततो विद्यात्तस्यास्त्वात्मा समुद्बभौ ॥ ७.२,२०.२७॥
śivavidyātmatattvākhyaṃ tattvatrayamudāhṛtam .. śaktau śivastato vidyāttasyāstvātmā samudbabhau .. 7.2,20.27..
शिवेन शांत्यतीताध्वा व्याप्तस्तदपरः परः ॥ विद्यया परिशिष्टो ऽध्वा ह्यात्मना निखिलः क्रमात् ॥ ७.२,२०.२८॥
śivena śāṃtyatītādhvā vyāptastadaparaḥ paraḥ .. vidyayā pariśiṣṭo 'dhvā hyātmanā nikhilaḥ kramāt .. 7.2,20.28..
दुर्लभं शांभवं मत्वा मंत्रमूलं मनीषिणः ॥ शाक्तं शंसीत संस्कारं शिवशास्त्रार्थपारगाः ॥ ७.२,२०.२९॥
durlabhaṃ śāṃbhavaṃ matvā maṃtramūlaṃ manīṣiṇaḥ .. śāktaṃ śaṃsīta saṃskāraṃ śivaśāstrārthapāragāḥ .. 7.2,20.29..
इति ते सर्वमाख्यातं संस्काराख्यस्य कर्मणः ॥ चातुर्विध्यमिदं कृष्ण किं भूय श्रोतुमिच्छसि ॥ ७.२,२०.३०॥
iti te sarvamākhyātaṃ saṃskārākhyasya karmaṇaḥ .. cāturvidhyamidaṃ kṛṣṇa kiṃ bhūya śrotumicchasi .. 7.2,20.30..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे विशेषादिसंस्कृतिर्नाम विंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe viśeṣādisaṃskṛtirnāma viṃśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In