| |
|

This overlay will guide you through the buttons:

कृष्ण उवाच॥
भगवञ्छ्रोतुमिच्छामि शिवाश्रमनिषेविणाम् ॥ शिवशास्त्रोदितं कर्म नित्यनैमित्तिकं तथा ॥ ७.२,२१.१॥
bhagavañchrotumicchāmi śivāśramaniṣeviṇām .. śivaśāstroditaṃ karma nityanaimittikaṃ tathā .. 7.2,21.1..
उपमन्युरुवाच॥
प्रातरुत्थाय शयनाद्ध्यात्वा देवं सहाम्बया ॥ विचार्य कार्यं निर्गच्छेद्गृहादभ्युदिते ऽरुणे ॥ ७.२,२१.२॥
prātarutthāya śayanāddhyātvā devaṃ sahāmbayā .. vicārya kāryaṃ nirgacchedgṛhādabhyudite 'ruṇe .. 7.2,21.2..
अबाधे विजने देशे कुर्यादावश्यकं ततः ॥ कृत्वा शौचं विधानेन दंतधावनमाचरेत् ॥ ७.२,२१.३॥
abādhe vijane deśe kuryādāvaśyakaṃ tataḥ .. kṛtvā śaucaṃ vidhānena daṃtadhāvanamācaret .. 7.2,21.3..
अलाभे दंतकाष्ठानामष्टम्यादिदिनेषु च ॥ अपां द्वादशगण्डूषैः कुर्यादास्यविशोधनम् ॥ ७.२,२१.४॥
alābhe daṃtakāṣṭhānāmaṣṭamyādidineṣu ca .. apāṃ dvādaśagaṇḍūṣaiḥ kuryādāsyaviśodhanam .. 7.2,21.4..
आचम्य विधिवत्पश्चाद्वारुणं स्नानमाचरेत् ॥ नद्यां वा देवखाते वा ह्रदे वाथ गृहे ऽपि वा ॥ ७.२,२१.५॥
ācamya vidhivatpaścādvāruṇaṃ snānamācaret .. nadyāṃ vā devakhāte vā hrade vātha gṛhe 'pi vā .. 7.2,21.5..
स्नानद्रव्याणि तत्तीरे स्थापयित्वा बहिर्मलम् ॥ व्यापोह्य मृदमालिप्य स्नात्वा गोमयमालिपेत् ॥ ७.२,२१.६॥
snānadravyāṇi tattīre sthāpayitvā bahirmalam .. vyāpohya mṛdamālipya snātvā gomayamālipet .. 7.2,21.6..
स्नात्वा पुनः पुनर्वस्त्रं त्यक्त्वावाथ विशोध्य च ॥ सुस्नातो नृपवद्भूयः शुद्धं वासो वसीत च ॥ ७.२,२१.७॥
snātvā punaḥ punarvastraṃ tyaktvāvātha viśodhya ca .. susnāto nṛpavadbhūyaḥ śuddhaṃ vāso vasīta ca .. 7.2,21.7..
मलस्नानं सुगंधाद्यैः स्नानं दन्तविशोधनम् ॥ न कुर्याद्ब्रह्मचारी च तपस्वी विधवा तथा ॥ ७.२,२१.८॥
malasnānaṃ sugaṃdhādyaiḥ snānaṃ dantaviśodhanam .. na kuryādbrahmacārī ca tapasvī vidhavā tathā .. 7.2,21.8..
सोपवीतश्शिखां बद्धा प्रविश्य च जलांतरम् ॥ अवगाह्य समाचांतो जले न्यस्येत्त्रिमंडलम् ॥ ७.२,२१.९॥
sopavītaśśikhāṃ baddhā praviśya ca jalāṃtaram .. avagāhya samācāṃto jale nyasyettrimaṃḍalam .. 7.2,21.9..
सौम्ये मग्नः पुनर्मंत्रं जपेच्छक्त्या शिवं स्मरेत् ॥ उत्थायाचम्य तेनैव स्वात्मानमभिषेचयेत् ॥ ७.२,२१.१०॥
saumye magnaḥ punarmaṃtraṃ japecchaktyā śivaṃ smaret .. utthāyācamya tenaiva svātmānamabhiṣecayet .. 7.2,21.10..
गोशृंगेण सदर्भेण पालाशेन दलेन वा ॥ पाद्मेन वाथ पाणिभ्यां पञ्चकृत्वस्त्रिरेव वा ॥ ७.२,२१.११॥
gośṛṃgeṇa sadarbheṇa pālāśena dalena vā .. pādmena vātha pāṇibhyāṃ pañcakṛtvastrireva vā .. 7.2,21.11..
उद्यानादौ गृहे चैव वर्धन्या कलशेन वा ॥ अवगाहनकाले ऽद्भिर्मंत्रितैरभिषेचयेत् ॥ ७.२,२१.१२॥
udyānādau gṛhe caiva vardhanyā kalaśena vā .. avagāhanakāle 'dbhirmaṃtritairabhiṣecayet .. 7.2,21.12..
अथ चेद्वारुणं कर्तुमशक्तः शुद्धवाससा ॥ आर्द्रेण शोधयेद्देहमापादतलमस्तकम् ॥ ७.२,२१.१३॥
atha cedvāruṇaṃ kartumaśaktaḥ śuddhavāsasā .. ārdreṇa śodhayeddehamāpādatalamastakam .. 7.2,21.13..
आग्नेयं वाथ वा मांत्रं कुर्यात्स्नानं शिवेन वा ॥ शिवचिंतापरं स्नानं युक्तस्यात्मीयमुच्यते ॥ ७.२,२१.१४॥
āgneyaṃ vātha vā māṃtraṃ kuryātsnānaṃ śivena vā .. śivaciṃtāparaṃ snānaṃ yuktasyātmīyamucyate .. 7.2,21.14..
स्वसूत्रोक्तविधानेन मंत्राचमनपूर्वकम् ॥ आचरेद्ब्रह्मयज्ञांतं कृत्वा देवादितर्पणम् ॥ ७.२,२१.१५॥
svasūtroktavidhānena maṃtrācamanapūrvakam .. ācaredbrahmayajñāṃtaṃ kṛtvā devāditarpaṇam .. 7.2,21.15..
मंडलस्थं महादेवं ध्यात्वाभ्यर्च्य यथाविधि ॥ दद्यादर्घ्यं ततस्तस्मै शिवायादित्यरूपिणे ॥ ७.२,२१.१६॥
maṃḍalasthaṃ mahādevaṃ dhyātvābhyarcya yathāvidhi .. dadyādarghyaṃ tatastasmai śivāyādityarūpiṇe .. 7.2,21.16..
अथ वैतत्स्वसूत्रोक्तं कृत्वा हस्तौ विशोधयेत् ॥ करन्यासं ततः कृत्वा सकलीकृतविग्रहः ॥ ७.२,२१.१७॥
atha vaitatsvasūtroktaṃ kṛtvā hastau viśodhayet .. karanyāsaṃ tataḥ kṛtvā sakalīkṛtavigrahaḥ .. 7.2,21.17..
वामहस्तगतांभोभिर्गंधसिद्धार्थकान्वितैः ॥ कुशपुंजेन वाभ्युक्ष्य मूलमंत्रसमन्वितैः ॥ ७.२,२१.१८॥
vāmahastagatāṃbhobhirgaṃdhasiddhārthakānvitaiḥ .. kuśapuṃjena vābhyukṣya mūlamaṃtrasamanvitaiḥ .. 7.2,21.18..
आपोहिष्ठादिभिर्मन्त्रैः शेषमाघ्राय वै जलम् ॥ वामनासापुटेनैव देवं संभावयेत्सितम् ॥ ७.२,२१.१९॥
āpohiṣṭhādibhirmantraiḥ śeṣamāghrāya vai jalam .. vāmanāsāpuṭenaiva devaṃ saṃbhāvayetsitam .. 7.2,21.19..
अर्घमादाय देहस्थं सव्यनासापुटेन च ॥ कृष्णवर्णेन बाह्यस्थं भावयेच्च शिलागतम् ॥ ७.२,२१.२०॥
arghamādāya dehasthaṃ savyanāsāpuṭena ca .. kṛṣṇavarṇena bāhyasthaṃ bhāvayecca śilāgatam .. 7.2,21.20..
तर्पयेदथ देवेभ्य ऋषिभिश्च विशेषतः ॥ भूतेभ्यश्च पितृभ्यश्च दद्यादर्घ्यं यथाविधि ॥ ७.२,२१.२१॥
tarpayedatha devebhya ṛṣibhiśca viśeṣataḥ .. bhūtebhyaśca pitṛbhyaśca dadyādarghyaṃ yathāvidhi .. 7.2,21.21..
रक्तचंदनतोयेन हस्तमात्रेण मंडलम् ॥ सुवृत्तं कल्पयेद्भूमौ रक्तचूर्णाद्यलंकृतम् ॥ ७.२,२१.२२॥
raktacaṃdanatoyena hastamātreṇa maṃḍalam .. suvṛttaṃ kalpayedbhūmau raktacūrṇādyalaṃkṛtam .. 7.2,21.22..
तत्र संपूजयेद्भानुं स्वकीयावरणैः सह ॥ स्वखोल्कायेति मंत्रेण सांगतस्सुखसिद्धये ॥ ७.२,२१.२३॥
tatra saṃpūjayedbhānuṃ svakīyāvaraṇaiḥ saha .. svakholkāyeti maṃtreṇa sāṃgatassukhasiddhaye .. 7.2,21.23..
पुनश्च मंडलं कृत्वा तदंगैः परिपूज्य च ॥ तत्र स्थाप्य हेमपात्रं मागधप्रस्थसंमितम् ॥ ७.२,२१.२४॥
punaśca maṃḍalaṃ kṛtvā tadaṃgaiḥ paripūjya ca .. tatra sthāpya hemapātraṃ māgadhaprasthasaṃmitam .. 7.2,21.24..
पूरयेद्गंधतोयेन रक्तचंदनयोगिना ॥ रक्तपुष्पैस्तिलैश्चैव कुशाक्षतसमन्वितैः ॥ ७.२,२१.२५॥
pūrayedgaṃdhatoyena raktacaṃdanayoginā .. raktapuṣpaistilaiścaiva kuśākṣatasamanvitaiḥ .. 7.2,21.25..
दूर्वापामार्गगव्यैश्च केवलेन जलेन वा ॥ जानुभ्यां धरणीं गत्वा नत्वा देवं च मंडले ॥ ७.२,२१.२६॥
dūrvāpāmārgagavyaiśca kevalena jalena vā .. jānubhyāṃ dharaṇīṃ gatvā natvā devaṃ ca maṃḍale .. 7.2,21.26..
कृत्वा शिरसि तत्पात्रं दद्यादर्घ्यं शिवाय तत् ॥ अथवांजलिना तोयं सदर्भं मूलविद्यया ॥ ७.२,२१.२७॥
kṛtvā śirasi tatpātraṃ dadyādarghyaṃ śivāya tat .. athavāṃjalinā toyaṃ sadarbhaṃ mūlavidyayā .. 7.2,21.27..
उत्क्षिपेदम्बरस्थाय शिवायादित्यमूर्तये ॥ कृत्वा पुनः करन्यासं करशोधनपूर्वकम् ॥ ७.२,२१.२८॥
utkṣipedambarasthāya śivāyādityamūrtaye .. kṛtvā punaḥ karanyāsaṃ karaśodhanapūrvakam .. 7.2,21.28..
बुद्ध्वेशानादिसद्यांतं पञ्चब्रह्ममयं शिवम् ॥ गृहीत्वा भसितं मन्त्रैर्विमृज्याङ्गानि संस्पृशेत् ॥ ७.२,२१.२९॥
buddhveśānādisadyāṃtaṃ pañcabrahmamayaṃ śivam .. gṛhītvā bhasitaṃ mantrairvimṛjyāṅgāni saṃspṛśet .. 7.2,21.29..
या दिनांतैश्शिरोवक्त्रहृद्गुह्यचरणान्क्रमात् ॥ ततो मूलेन सर्वांगमालभ्य वसनान्तरम् ॥ ७.२,२१.३०॥
yā dināṃtaiśśirovaktrahṛdguhyacaraṇānkramāt .. tato mūlena sarvāṃgamālabhya vasanāntaram .. 7.2,21.30..
परिधाय द्विराचम्य प्रोक्ष्यैकादशमन्त्रितैः ॥ जलैराच्छाद्य वासो ऽयद्द्विराचम्य शिवं स्मरेत् ॥ ७.२,२१.३१॥
paridhāya dvirācamya prokṣyaikādaśamantritaiḥ .. jalairācchādya vāso 'yaddvirācamya śivaṃ smaret .. 7.2,21.31..
पुनर्न्यस्तकरो मन्त्री त्रिपुंड्रं भस्मना लिखेत् ॥ अवक्रमाय तं व्यक्तं ललाटे गन्धवारिणा ॥ ७.२,२१.३२॥
punarnyastakaro mantrī tripuṃḍraṃ bhasmanā likhet .. avakramāya taṃ vyaktaṃ lalāṭe gandhavāriṇā .. 7.2,21.32..
वृत्तं वा चतुरस्रं वा बिन्दुमर्धेन्दुमेव वा ॥ ललाटे यादृशं पुण्ड्रं लिखितं भस्मना पुनः ॥ ७.२,२१.३३॥
vṛttaṃ vā caturasraṃ vā bindumardhendumeva vā .. lalāṭe yādṛśaṃ puṇḍraṃ likhitaṃ bhasmanā punaḥ .. 7.2,21.33..
तादृशं भुजयोर्मूर्ध्नि स्तनयोरंतरे लिखेत् ॥ सर्वांगोद्धूलनं चैव न समानं त्रिपुण्ड्रकैः ॥ ७.२,२१.३४॥
tādṛśaṃ bhujayormūrdhni stanayoraṃtare likhet .. sarvāṃgoddhūlanaṃ caiva na samānaṃ tripuṇḍrakaiḥ .. 7.2,21.34..
तस्मात्त्रिपुण्ड्रमेवैकं लिखेदुद्धूलनं विना ॥ रुद्राक्षान्धारयेद्मूर्ध्नि कंठे श्रोते करे तथा ॥ ७.२,२१.३५॥
tasmāttripuṇḍramevaikaṃ likheduddhūlanaṃ vinā .. rudrākṣāndhārayedmūrdhni kaṃṭhe śrote kare tathā .. 7.2,21.35..
सुवर्णवर्णमच्छिन्नं शुभं नान्यैर्धृतं शुभम् ॥ विप्रादीनां क्रमाच्छ्रेष्ठं पीतं रक्तमथासितम् ॥ ७.२,२१.३६॥
suvarṇavarṇamacchinnaṃ śubhaṃ nānyairdhṛtaṃ śubham .. viprādīnāṃ kramācchreṣṭhaṃ pītaṃ raktamathāsitam .. 7.2,21.36..
तदलाभे यथालाभं धारणीयमदूषितम् ॥ तत्रापि नोत्तरं नीचैर्धार्यं नीचमथोत्तरैः ॥ ७.२,२१.३७॥
tadalābhe yathālābhaṃ dhāraṇīyamadūṣitam .. tatrāpi nottaraṃ nīcairdhāryaṃ nīcamathottaraiḥ .. 7.2,21.37..
नाशुचिर्धारयेदक्षं सदा कालेषु धारयेत् ॥ इत्थं त्रिसंध्यमथवा द्विसंध्यं सकृदेव वा ॥ ७.२,२१.३८॥
nāśucirdhārayedakṣaṃ sadā kāleṣu dhārayet .. itthaṃ trisaṃdhyamathavā dvisaṃdhyaṃ sakṛdeva vā .. 7.2,21.38..
कृत्वा स्नानादिकं शक्त्या पूजयेत्परमेश्वरम् ॥ प्रजास्थानं समासाद्य बद्ध्वा रुचिरमासनम् ॥ ७.२,२१.३९॥
kṛtvā snānādikaṃ śaktyā pūjayetparameśvaram .. prajāsthānaṃ samāsādya baddhvā ruciramāsanam .. 7.2,21.39..
ध्यायेद्देवं च देवीं च प्राङ्मुखो वाप्युदङ्मुखः ॥ श्वेतादीन्नकुलीशांतांस्तच्छिष्यान्प्रणमेद्गुरुम् ॥ ७.२,२१.४०॥
dhyāyeddevaṃ ca devīṃ ca prāṅmukho vāpyudaṅmukhaḥ .. śvetādīnnakulīśāṃtāṃstacchiṣyānpraṇamedgurum .. 7.2,21.40..
पुनर्देवं शिवं नत्वा ततो नामाष्टकं जपेत् ॥ शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ॥ ७.२,२१.४१॥
punardevaṃ śivaṃ natvā tato nāmāṣṭakaṃ japet .. śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ .. 7.2,21.41..
संसारवैद्यस्सर्वज्ञः परमात्मेति चाष्टकम् ॥ अथवा शिवमेवैकं जपित्वैकादशाधिकम् ॥ ७.२,२१.४२॥
saṃsāravaidyassarvajñaḥ paramātmeti cāṣṭakam .. athavā śivamevaikaṃ japitvaikādaśādhikam .. 7.2,21.42..
जिह्वाग्रे तेजसो राशिं ध्यात्वाव्याध्यादिशांतये ॥ प्रक्षाल्य चरणौ कृत्वा करौ चंदनचर्चितौ ॥ प्रकुर्वीत करन्यासं करशोधनपूर्वकम् ॥ ७.२,२१.४३॥
jihvāgre tejaso rāśiṃ dhyātvāvyādhyādiśāṃtaye .. prakṣālya caraṇau kṛtvā karau caṃdanacarcitau .. prakurvīta karanyāsaṃ karaśodhanapūrvakam .. 7.2,21.43..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिककर्मवर्णनं नामैकविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe nityanaimittikakarmavarṇanaṃ nāmaikaviṃśo 'dhyāyaḥ..
कृष्ण उवाच॥
भगवञ्छ्रोतुमिच्छामि शिवाश्रमनिषेविणाम् ॥ शिवशास्त्रोदितं कर्म नित्यनैमित्तिकं तथा ॥ ७.२,२१.१॥
bhagavañchrotumicchāmi śivāśramaniṣeviṇām .. śivaśāstroditaṃ karma nityanaimittikaṃ tathā .. 7.2,21.1..
उपमन्युरुवाच॥
प्रातरुत्थाय शयनाद्ध्यात्वा देवं सहाम्बया ॥ विचार्य कार्यं निर्गच्छेद्गृहादभ्युदिते ऽरुणे ॥ ७.२,२१.२॥
prātarutthāya śayanāddhyātvā devaṃ sahāmbayā .. vicārya kāryaṃ nirgacchedgṛhādabhyudite 'ruṇe .. 7.2,21.2..
अबाधे विजने देशे कुर्यादावश्यकं ततः ॥ कृत्वा शौचं विधानेन दंतधावनमाचरेत् ॥ ७.२,२१.३॥
abādhe vijane deśe kuryādāvaśyakaṃ tataḥ .. kṛtvā śaucaṃ vidhānena daṃtadhāvanamācaret .. 7.2,21.3..
अलाभे दंतकाष्ठानामष्टम्यादिदिनेषु च ॥ अपां द्वादशगण्डूषैः कुर्यादास्यविशोधनम् ॥ ७.२,२१.४॥
alābhe daṃtakāṣṭhānāmaṣṭamyādidineṣu ca .. apāṃ dvādaśagaṇḍūṣaiḥ kuryādāsyaviśodhanam .. 7.2,21.4..
आचम्य विधिवत्पश्चाद्वारुणं स्नानमाचरेत् ॥ नद्यां वा देवखाते वा ह्रदे वाथ गृहे ऽपि वा ॥ ७.२,२१.५॥
ācamya vidhivatpaścādvāruṇaṃ snānamācaret .. nadyāṃ vā devakhāte vā hrade vātha gṛhe 'pi vā .. 7.2,21.5..
स्नानद्रव्याणि तत्तीरे स्थापयित्वा बहिर्मलम् ॥ व्यापोह्य मृदमालिप्य स्नात्वा गोमयमालिपेत् ॥ ७.२,२१.६॥
snānadravyāṇi tattīre sthāpayitvā bahirmalam .. vyāpohya mṛdamālipya snātvā gomayamālipet .. 7.2,21.6..
स्नात्वा पुनः पुनर्वस्त्रं त्यक्त्वावाथ विशोध्य च ॥ सुस्नातो नृपवद्भूयः शुद्धं वासो वसीत च ॥ ७.२,२१.७॥
snātvā punaḥ punarvastraṃ tyaktvāvātha viśodhya ca .. susnāto nṛpavadbhūyaḥ śuddhaṃ vāso vasīta ca .. 7.2,21.7..
मलस्नानं सुगंधाद्यैः स्नानं दन्तविशोधनम् ॥ न कुर्याद्ब्रह्मचारी च तपस्वी विधवा तथा ॥ ७.२,२१.८॥
malasnānaṃ sugaṃdhādyaiḥ snānaṃ dantaviśodhanam .. na kuryādbrahmacārī ca tapasvī vidhavā tathā .. 7.2,21.8..
सोपवीतश्शिखां बद्धा प्रविश्य च जलांतरम् ॥ अवगाह्य समाचांतो जले न्यस्येत्त्रिमंडलम् ॥ ७.२,२१.९॥
sopavītaśśikhāṃ baddhā praviśya ca jalāṃtaram .. avagāhya samācāṃto jale nyasyettrimaṃḍalam .. 7.2,21.9..
सौम्ये मग्नः पुनर्मंत्रं जपेच्छक्त्या शिवं स्मरेत् ॥ उत्थायाचम्य तेनैव स्वात्मानमभिषेचयेत् ॥ ७.२,२१.१०॥
saumye magnaḥ punarmaṃtraṃ japecchaktyā śivaṃ smaret .. utthāyācamya tenaiva svātmānamabhiṣecayet .. 7.2,21.10..
गोशृंगेण सदर्भेण पालाशेन दलेन वा ॥ पाद्मेन वाथ पाणिभ्यां पञ्चकृत्वस्त्रिरेव वा ॥ ७.२,२१.११॥
gośṛṃgeṇa sadarbheṇa pālāśena dalena vā .. pādmena vātha pāṇibhyāṃ pañcakṛtvastrireva vā .. 7.2,21.11..
उद्यानादौ गृहे चैव वर्धन्या कलशेन वा ॥ अवगाहनकाले ऽद्भिर्मंत्रितैरभिषेचयेत् ॥ ७.२,२१.१२॥
udyānādau gṛhe caiva vardhanyā kalaśena vā .. avagāhanakāle 'dbhirmaṃtritairabhiṣecayet .. 7.2,21.12..
अथ चेद्वारुणं कर्तुमशक्तः शुद्धवाससा ॥ आर्द्रेण शोधयेद्देहमापादतलमस्तकम् ॥ ७.२,२१.१३॥
atha cedvāruṇaṃ kartumaśaktaḥ śuddhavāsasā .. ārdreṇa śodhayeddehamāpādatalamastakam .. 7.2,21.13..
आग्नेयं वाथ वा मांत्रं कुर्यात्स्नानं शिवेन वा ॥ शिवचिंतापरं स्नानं युक्तस्यात्मीयमुच्यते ॥ ७.२,२१.१४॥
āgneyaṃ vātha vā māṃtraṃ kuryātsnānaṃ śivena vā .. śivaciṃtāparaṃ snānaṃ yuktasyātmīyamucyate .. 7.2,21.14..
स्वसूत्रोक्तविधानेन मंत्राचमनपूर्वकम् ॥ आचरेद्ब्रह्मयज्ञांतं कृत्वा देवादितर्पणम् ॥ ७.२,२१.१५॥
svasūtroktavidhānena maṃtrācamanapūrvakam .. ācaredbrahmayajñāṃtaṃ kṛtvā devāditarpaṇam .. 7.2,21.15..
मंडलस्थं महादेवं ध्यात्वाभ्यर्च्य यथाविधि ॥ दद्यादर्घ्यं ततस्तस्मै शिवायादित्यरूपिणे ॥ ७.२,२१.१६॥
maṃḍalasthaṃ mahādevaṃ dhyātvābhyarcya yathāvidhi .. dadyādarghyaṃ tatastasmai śivāyādityarūpiṇe .. 7.2,21.16..
अथ वैतत्स्वसूत्रोक्तं कृत्वा हस्तौ विशोधयेत् ॥ करन्यासं ततः कृत्वा सकलीकृतविग्रहः ॥ ७.२,२१.१७॥
atha vaitatsvasūtroktaṃ kṛtvā hastau viśodhayet .. karanyāsaṃ tataḥ kṛtvā sakalīkṛtavigrahaḥ .. 7.2,21.17..
वामहस्तगतांभोभिर्गंधसिद्धार्थकान्वितैः ॥ कुशपुंजेन वाभ्युक्ष्य मूलमंत्रसमन्वितैः ॥ ७.२,२१.१८॥
vāmahastagatāṃbhobhirgaṃdhasiddhārthakānvitaiḥ .. kuśapuṃjena vābhyukṣya mūlamaṃtrasamanvitaiḥ .. 7.2,21.18..
आपोहिष्ठादिभिर्मन्त्रैः शेषमाघ्राय वै जलम् ॥ वामनासापुटेनैव देवं संभावयेत्सितम् ॥ ७.२,२१.१९॥
āpohiṣṭhādibhirmantraiḥ śeṣamāghrāya vai jalam .. vāmanāsāpuṭenaiva devaṃ saṃbhāvayetsitam .. 7.2,21.19..
अर्घमादाय देहस्थं सव्यनासापुटेन च ॥ कृष्णवर्णेन बाह्यस्थं भावयेच्च शिलागतम् ॥ ७.२,२१.२०॥
arghamādāya dehasthaṃ savyanāsāpuṭena ca .. kṛṣṇavarṇena bāhyasthaṃ bhāvayecca śilāgatam .. 7.2,21.20..
तर्पयेदथ देवेभ्य ऋषिभिश्च विशेषतः ॥ भूतेभ्यश्च पितृभ्यश्च दद्यादर्घ्यं यथाविधि ॥ ७.२,२१.२१॥
tarpayedatha devebhya ṛṣibhiśca viśeṣataḥ .. bhūtebhyaśca pitṛbhyaśca dadyādarghyaṃ yathāvidhi .. 7.2,21.21..
रक्तचंदनतोयेन हस्तमात्रेण मंडलम् ॥ सुवृत्तं कल्पयेद्भूमौ रक्तचूर्णाद्यलंकृतम् ॥ ७.२,२१.२२॥
raktacaṃdanatoyena hastamātreṇa maṃḍalam .. suvṛttaṃ kalpayedbhūmau raktacūrṇādyalaṃkṛtam .. 7.2,21.22..
तत्र संपूजयेद्भानुं स्वकीयावरणैः सह ॥ स्वखोल्कायेति मंत्रेण सांगतस्सुखसिद्धये ॥ ७.२,२१.२३॥
tatra saṃpūjayedbhānuṃ svakīyāvaraṇaiḥ saha .. svakholkāyeti maṃtreṇa sāṃgatassukhasiddhaye .. 7.2,21.23..
पुनश्च मंडलं कृत्वा तदंगैः परिपूज्य च ॥ तत्र स्थाप्य हेमपात्रं मागधप्रस्थसंमितम् ॥ ७.२,२१.२४॥
punaśca maṃḍalaṃ kṛtvā tadaṃgaiḥ paripūjya ca .. tatra sthāpya hemapātraṃ māgadhaprasthasaṃmitam .. 7.2,21.24..
पूरयेद्गंधतोयेन रक्तचंदनयोगिना ॥ रक्तपुष्पैस्तिलैश्चैव कुशाक्षतसमन्वितैः ॥ ७.२,२१.२५॥
pūrayedgaṃdhatoyena raktacaṃdanayoginā .. raktapuṣpaistilaiścaiva kuśākṣatasamanvitaiḥ .. 7.2,21.25..
दूर्वापामार्गगव्यैश्च केवलेन जलेन वा ॥ जानुभ्यां धरणीं गत्वा नत्वा देवं च मंडले ॥ ७.२,२१.२६॥
dūrvāpāmārgagavyaiśca kevalena jalena vā .. jānubhyāṃ dharaṇīṃ gatvā natvā devaṃ ca maṃḍale .. 7.2,21.26..
कृत्वा शिरसि तत्पात्रं दद्यादर्घ्यं शिवाय तत् ॥ अथवांजलिना तोयं सदर्भं मूलविद्यया ॥ ७.२,२१.२७॥
kṛtvā śirasi tatpātraṃ dadyādarghyaṃ śivāya tat .. athavāṃjalinā toyaṃ sadarbhaṃ mūlavidyayā .. 7.2,21.27..
उत्क्षिपेदम्बरस्थाय शिवायादित्यमूर्तये ॥ कृत्वा पुनः करन्यासं करशोधनपूर्वकम् ॥ ७.२,२१.२८॥
utkṣipedambarasthāya śivāyādityamūrtaye .. kṛtvā punaḥ karanyāsaṃ karaśodhanapūrvakam .. 7.2,21.28..
बुद्ध्वेशानादिसद्यांतं पञ्चब्रह्ममयं शिवम् ॥ गृहीत्वा भसितं मन्त्रैर्विमृज्याङ्गानि संस्पृशेत् ॥ ७.२,२१.२९॥
buddhveśānādisadyāṃtaṃ pañcabrahmamayaṃ śivam .. gṛhītvā bhasitaṃ mantrairvimṛjyāṅgāni saṃspṛśet .. 7.2,21.29..
या दिनांतैश्शिरोवक्त्रहृद्गुह्यचरणान्क्रमात् ॥ ततो मूलेन सर्वांगमालभ्य वसनान्तरम् ॥ ७.२,२१.३०॥
yā dināṃtaiśśirovaktrahṛdguhyacaraṇānkramāt .. tato mūlena sarvāṃgamālabhya vasanāntaram .. 7.2,21.30..
परिधाय द्विराचम्य प्रोक्ष्यैकादशमन्त्रितैः ॥ जलैराच्छाद्य वासो ऽयद्द्विराचम्य शिवं स्मरेत् ॥ ७.२,२१.३१॥
paridhāya dvirācamya prokṣyaikādaśamantritaiḥ .. jalairācchādya vāso 'yaddvirācamya śivaṃ smaret .. 7.2,21.31..
पुनर्न्यस्तकरो मन्त्री त्रिपुंड्रं भस्मना लिखेत् ॥ अवक्रमाय तं व्यक्तं ललाटे गन्धवारिणा ॥ ७.२,२१.३२॥
punarnyastakaro mantrī tripuṃḍraṃ bhasmanā likhet .. avakramāya taṃ vyaktaṃ lalāṭe gandhavāriṇā .. 7.2,21.32..
वृत्तं वा चतुरस्रं वा बिन्दुमर्धेन्दुमेव वा ॥ ललाटे यादृशं पुण्ड्रं लिखितं भस्मना पुनः ॥ ७.२,२१.३३॥
vṛttaṃ vā caturasraṃ vā bindumardhendumeva vā .. lalāṭe yādṛśaṃ puṇḍraṃ likhitaṃ bhasmanā punaḥ .. 7.2,21.33..
तादृशं भुजयोर्मूर्ध्नि स्तनयोरंतरे लिखेत् ॥ सर्वांगोद्धूलनं चैव न समानं त्रिपुण्ड्रकैः ॥ ७.२,२१.३४॥
tādṛśaṃ bhujayormūrdhni stanayoraṃtare likhet .. sarvāṃgoddhūlanaṃ caiva na samānaṃ tripuṇḍrakaiḥ .. 7.2,21.34..
तस्मात्त्रिपुण्ड्रमेवैकं लिखेदुद्धूलनं विना ॥ रुद्राक्षान्धारयेद्मूर्ध्नि कंठे श्रोते करे तथा ॥ ७.२,२१.३५॥
tasmāttripuṇḍramevaikaṃ likheduddhūlanaṃ vinā .. rudrākṣāndhārayedmūrdhni kaṃṭhe śrote kare tathā .. 7.2,21.35..
सुवर्णवर्णमच्छिन्नं शुभं नान्यैर्धृतं शुभम् ॥ विप्रादीनां क्रमाच्छ्रेष्ठं पीतं रक्तमथासितम् ॥ ७.२,२१.३६॥
suvarṇavarṇamacchinnaṃ śubhaṃ nānyairdhṛtaṃ śubham .. viprādīnāṃ kramācchreṣṭhaṃ pītaṃ raktamathāsitam .. 7.2,21.36..
तदलाभे यथालाभं धारणीयमदूषितम् ॥ तत्रापि नोत्तरं नीचैर्धार्यं नीचमथोत्तरैः ॥ ७.२,२१.३७॥
tadalābhe yathālābhaṃ dhāraṇīyamadūṣitam .. tatrāpi nottaraṃ nīcairdhāryaṃ nīcamathottaraiḥ .. 7.2,21.37..
नाशुचिर्धारयेदक्षं सदा कालेषु धारयेत् ॥ इत्थं त्रिसंध्यमथवा द्विसंध्यं सकृदेव वा ॥ ७.२,२१.३८॥
nāśucirdhārayedakṣaṃ sadā kāleṣu dhārayet .. itthaṃ trisaṃdhyamathavā dvisaṃdhyaṃ sakṛdeva vā .. 7.2,21.38..
कृत्वा स्नानादिकं शक्त्या पूजयेत्परमेश्वरम् ॥ प्रजास्थानं समासाद्य बद्ध्वा रुचिरमासनम् ॥ ७.२,२१.३९॥
kṛtvā snānādikaṃ śaktyā pūjayetparameśvaram .. prajāsthānaṃ samāsādya baddhvā ruciramāsanam .. 7.2,21.39..
ध्यायेद्देवं च देवीं च प्राङ्मुखो वाप्युदङ्मुखः ॥ श्वेतादीन्नकुलीशांतांस्तच्छिष्यान्प्रणमेद्गुरुम् ॥ ७.२,२१.४०॥
dhyāyeddevaṃ ca devīṃ ca prāṅmukho vāpyudaṅmukhaḥ .. śvetādīnnakulīśāṃtāṃstacchiṣyānpraṇamedgurum .. 7.2,21.40..
पुनर्देवं शिवं नत्वा ततो नामाष्टकं जपेत् ॥ शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ॥ ७.२,२१.४१॥
punardevaṃ śivaṃ natvā tato nāmāṣṭakaṃ japet .. śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ .. 7.2,21.41..
संसारवैद्यस्सर्वज्ञः परमात्मेति चाष्टकम् ॥ अथवा शिवमेवैकं जपित्वैकादशाधिकम् ॥ ७.२,२१.४२॥
saṃsāravaidyassarvajñaḥ paramātmeti cāṣṭakam .. athavā śivamevaikaṃ japitvaikādaśādhikam .. 7.2,21.42..
जिह्वाग्रे तेजसो राशिं ध्यात्वाव्याध्यादिशांतये ॥ प्रक्षाल्य चरणौ कृत्वा करौ चंदनचर्चितौ ॥ प्रकुर्वीत करन्यासं करशोधनपूर्वकम् ॥ ७.२,२१.४३॥
jihvāgre tejaso rāśiṃ dhyātvāvyādhyādiśāṃtaye .. prakṣālya caraṇau kṛtvā karau caṃdanacarcitau .. prakurvīta karanyāsaṃ karaśodhanapūrvakam .. 7.2,21.43..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिककर्मवर्णनं नामैकविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe nityanaimittikakarmavarṇanaṃ nāmaikaviṃśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In