Vayaviya Samhita - Uttara

Adhyaya - 21

Nitya and Naimittika Rites

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
कृष्ण उवाच॥
भगवञ्छ्रोतुमिच्छामि शिवाश्रमनिषेविणाम् ॥ शिवशास्त्रोदितं कर्म नित्यनैमित्तिकं तथा ॥ ७.२,२१.१॥
bhagavañchrotumicchāmi śivāśramaniṣeviṇām || śivaśāstroditaṃ karma nityanaimittikaṃ tathā || 7.2,21.1||

Samhita : 12

Adhyaya :   21

Shloka :   1

उपमन्युरुवाच॥
प्रातरुत्थाय शयनाद्ध्यात्वा देवं सहाम्बया ॥ विचार्य कार्यं निर्गच्छेद्गृहादभ्युदिते ऽरुणे ॥ ७.२,२१.२॥
prātarutthāya śayanāddhyātvā devaṃ sahāmbayā || vicārya kāryaṃ nirgacchedgṛhādabhyudite 'ruṇe || 7.2,21.2||

Samhita : 12

Adhyaya :   21

Shloka :   2

अबाधे विजने देशे कुर्यादावश्यकं ततः ॥ कृत्वा शौचं विधानेन दंतधावनमाचरेत् ॥ ७.२,२१.३॥
abādhe vijane deśe kuryādāvaśyakaṃ tataḥ || kṛtvā śaucaṃ vidhānena daṃtadhāvanamācaret || 7.2,21.3||

Samhita : 12

Adhyaya :   21

Shloka :   3

अलाभे दंतकाष्ठानामष्टम्यादिदिनेषु च ॥ अपां द्वादशगण्डूषैः कुर्यादास्यविशोधनम् ॥ ७.२,२१.४॥
alābhe daṃtakāṣṭhānāmaṣṭamyādidineṣu ca || apāṃ dvādaśagaṇḍūṣaiḥ kuryādāsyaviśodhanam || 7.2,21.4||

Samhita : 12

Adhyaya :   21

Shloka :   4

आचम्य विधिवत्पश्चाद्वारुणं स्नानमाचरेत् ॥ नद्यां वा देवखाते वा ह्रदे वाथ गृहे ऽपि वा ॥ ७.२,२१.५॥
ācamya vidhivatpaścādvāruṇaṃ snānamācaret || nadyāṃ vā devakhāte vā hrade vātha gṛhe 'pi vā || 7.2,21.5||

Samhita : 12

Adhyaya :   21

Shloka :   5

स्नानद्रव्याणि तत्तीरे स्थापयित्वा बहिर्मलम् ॥ व्यापोह्य मृदमालिप्य स्नात्वा गोमयमालिपेत् ॥ ७.२,२१.६॥
snānadravyāṇi tattīre sthāpayitvā bahirmalam || vyāpohya mṛdamālipya snātvā gomayamālipet || 7.2,21.6||

Samhita : 12

Adhyaya :   21

Shloka :   6

स्नात्वा पुनः पुनर्वस्त्रं त्यक्त्वावाथ विशोध्य च ॥ सुस्नातो नृपवद्भूयः शुद्धं वासो वसीत च ॥ ७.२,२१.७॥
snātvā punaḥ punarvastraṃ tyaktvāvātha viśodhya ca || susnāto nṛpavadbhūyaḥ śuddhaṃ vāso vasīta ca || 7.2,21.7||

Samhita : 12

Adhyaya :   21

Shloka :   7

मलस्नानं सुगंधाद्यैः स्नानं दन्तविशोधनम् ॥ न कुर्याद्ब्रह्मचारी च तपस्वी विधवा तथा ॥ ७.२,२१.८॥
malasnānaṃ sugaṃdhādyaiḥ snānaṃ dantaviśodhanam || na kuryādbrahmacārī ca tapasvī vidhavā tathā || 7.2,21.8||

Samhita : 12

Adhyaya :   21

Shloka :   8

सोपवीतश्शिखां बद्धा प्रविश्य च जलांतरम् ॥ अवगाह्य समाचांतो जले न्यस्येत्त्रिमंडलम् ॥ ७.२,२१.९॥
sopavītaśśikhāṃ baddhā praviśya ca jalāṃtaram || avagāhya samācāṃto jale nyasyettrimaṃḍalam || 7.2,21.9||

Samhita : 12

Adhyaya :   21

Shloka :   9

सौम्ये मग्नः पुनर्मंत्रं जपेच्छक्त्या शिवं स्मरेत् ॥ उत्थायाचम्य तेनैव स्वात्मानमभिषेचयेत् ॥ ७.२,२१.१०॥
saumye magnaḥ punarmaṃtraṃ japecchaktyā śivaṃ smaret || utthāyācamya tenaiva svātmānamabhiṣecayet || 7.2,21.10||

Samhita : 12

Adhyaya :   21

Shloka :   10

गोशृंगेण सदर्भेण पालाशेन दलेन वा ॥ पाद्मेन वाथ पाणिभ्यां पञ्चकृत्वस्त्रिरेव वा ॥ ७.२,२१.११॥
gośṛṃgeṇa sadarbheṇa pālāśena dalena vā || pādmena vātha pāṇibhyāṃ pañcakṛtvastrireva vā || 7.2,21.11||

Samhita : 12

Adhyaya :   21

Shloka :   11

उद्यानादौ गृहे चैव वर्धन्या कलशेन वा ॥ अवगाहनकाले ऽद्भिर्मंत्रितैरभिषेचयेत् ॥ ७.२,२१.१२॥
udyānādau gṛhe caiva vardhanyā kalaśena vā || avagāhanakāle 'dbhirmaṃtritairabhiṣecayet || 7.2,21.12||

Samhita : 12

Adhyaya :   21

Shloka :   12

अथ चेद्वारुणं कर्तुमशक्तः शुद्धवाससा ॥ आर्द्रेण शोधयेद्देहमापादतलमस्तकम् ॥ ७.२,२१.१३॥
atha cedvāruṇaṃ kartumaśaktaḥ śuddhavāsasā || ārdreṇa śodhayeddehamāpādatalamastakam || 7.2,21.13||

Samhita : 12

Adhyaya :   21

Shloka :   13

आग्नेयं वाथ वा मांत्रं कुर्यात्स्नानं शिवेन वा ॥ शिवचिंतापरं स्नानं युक्तस्यात्मीयमुच्यते ॥ ७.२,२१.१४॥
āgneyaṃ vātha vā māṃtraṃ kuryātsnānaṃ śivena vā || śivaciṃtāparaṃ snānaṃ yuktasyātmīyamucyate || 7.2,21.14||

Samhita : 12

Adhyaya :   21

Shloka :   14

स्वसूत्रोक्तविधानेन मंत्राचमनपूर्वकम् ॥ आचरेद्ब्रह्मयज्ञांतं कृत्वा देवादितर्पणम् ॥ ७.२,२१.१५॥
svasūtroktavidhānena maṃtrācamanapūrvakam || ācaredbrahmayajñāṃtaṃ kṛtvā devāditarpaṇam || 7.2,21.15||

Samhita : 12

Adhyaya :   21

Shloka :   15

मंडलस्थं महादेवं ध्यात्वाभ्यर्च्य यथाविधि ॥ दद्यादर्घ्यं ततस्तस्मै शिवायादित्यरूपिणे ॥ ७.२,२१.१६॥
maṃḍalasthaṃ mahādevaṃ dhyātvābhyarcya yathāvidhi || dadyādarghyaṃ tatastasmai śivāyādityarūpiṇe || 7.2,21.16||

Samhita : 12

Adhyaya :   21

Shloka :   16

अथ वैतत्स्वसूत्रोक्तं कृत्वा हस्तौ विशोधयेत् ॥ करन्यासं ततः कृत्वा सकलीकृतविग्रहः ॥ ७.२,२१.१७॥
atha vaitatsvasūtroktaṃ kṛtvā hastau viśodhayet || karanyāsaṃ tataḥ kṛtvā sakalīkṛtavigrahaḥ || 7.2,21.17||

Samhita : 12

Adhyaya :   21

Shloka :   17

वामहस्तगतांभोभिर्गंधसिद्धार्थकान्वितैः ॥ कुशपुंजेन वाभ्युक्ष्य मूलमंत्रसमन्वितैः ॥ ७.२,२१.१८॥
vāmahastagatāṃbhobhirgaṃdhasiddhārthakānvitaiḥ || kuśapuṃjena vābhyukṣya mūlamaṃtrasamanvitaiḥ || 7.2,21.18||

Samhita : 12

Adhyaya :   21

Shloka :   18

आपोहिष्ठादिभिर्मन्त्रैः शेषमाघ्राय वै जलम् ॥ वामनासापुटेनैव देवं संभावयेत्सितम् ॥ ७.२,२१.१९॥
āpohiṣṭhādibhirmantraiḥ śeṣamāghrāya vai jalam || vāmanāsāpuṭenaiva devaṃ saṃbhāvayetsitam || 7.2,21.19||

Samhita : 12

Adhyaya :   21

Shloka :   19

अर्घमादाय देहस्थं सव्यनासापुटेन च ॥ कृष्णवर्णेन बाह्यस्थं भावयेच्च शिलागतम् ॥ ७.२,२१.२०॥
arghamādāya dehasthaṃ savyanāsāpuṭena ca || kṛṣṇavarṇena bāhyasthaṃ bhāvayecca śilāgatam || 7.2,21.20||

Samhita : 12

Adhyaya :   21

Shloka :   20

तर्पयेदथ देवेभ्य ऋषिभिश्च विशेषतः ॥ भूतेभ्यश्च पितृभ्यश्च दद्यादर्घ्यं यथाविधि ॥ ७.२,२१.२१॥
tarpayedatha devebhya ṛṣibhiśca viśeṣataḥ || bhūtebhyaśca pitṛbhyaśca dadyādarghyaṃ yathāvidhi || 7.2,21.21||

Samhita : 12

Adhyaya :   21

Shloka :   21

रक्तचंदनतोयेन हस्तमात्रेण मंडलम् ॥ सुवृत्तं कल्पयेद्भूमौ रक्तचूर्णाद्यलंकृतम् ॥ ७.२,२१.२२॥
raktacaṃdanatoyena hastamātreṇa maṃḍalam || suvṛttaṃ kalpayedbhūmau raktacūrṇādyalaṃkṛtam || 7.2,21.22||

Samhita : 12

Adhyaya :   21

Shloka :   22

तत्र संपूजयेद्भानुं स्वकीयावरणैः सह ॥ स्वखोल्कायेति मंत्रेण सांगतस्सुखसिद्धये ॥ ७.२,२१.२३॥
tatra saṃpūjayedbhānuṃ svakīyāvaraṇaiḥ saha || svakholkāyeti maṃtreṇa sāṃgatassukhasiddhaye || 7.2,21.23||

Samhita : 12

Adhyaya :   21

Shloka :   23

पुनश्च मंडलं कृत्वा तदंगैः परिपूज्य च ॥ तत्र स्थाप्य हेमपात्रं मागधप्रस्थसंमितम् ॥ ७.२,२१.२४॥
punaśca maṃḍalaṃ kṛtvā tadaṃgaiḥ paripūjya ca || tatra sthāpya hemapātraṃ māgadhaprasthasaṃmitam || 7.2,21.24||

Samhita : 12

Adhyaya :   21

Shloka :   24

पूरयेद्गंधतोयेन रक्तचंदनयोगिना ॥ रक्तपुष्पैस्तिलैश्चैव कुशाक्षतसमन्वितैः ॥ ७.२,२१.२५॥
pūrayedgaṃdhatoyena raktacaṃdanayoginā || raktapuṣpaistilaiścaiva kuśākṣatasamanvitaiḥ || 7.2,21.25||

Samhita : 12

Adhyaya :   21

Shloka :   25

दूर्वापामार्गगव्यैश्च केवलेन जलेन वा ॥ जानुभ्यां धरणीं गत्वा नत्वा देवं च मंडले ॥ ७.२,२१.२६॥
dūrvāpāmārgagavyaiśca kevalena jalena vā || jānubhyāṃ dharaṇīṃ gatvā natvā devaṃ ca maṃḍale || 7.2,21.26||

Samhita : 12

Adhyaya :   21

Shloka :   26

कृत्वा शिरसि तत्पात्रं दद्यादर्घ्यं शिवाय तत् ॥ अथवांजलिना तोयं सदर्भं मूलविद्यया ॥ ७.२,२१.२७॥
kṛtvā śirasi tatpātraṃ dadyādarghyaṃ śivāya tat || athavāṃjalinā toyaṃ sadarbhaṃ mūlavidyayā || 7.2,21.27||

Samhita : 12

Adhyaya :   21

Shloka :   27

उत्क्षिपेदम्बरस्थाय शिवायादित्यमूर्तये ॥ कृत्वा पुनः करन्यासं करशोधनपूर्वकम् ॥ ७.२,२१.२८॥
utkṣipedambarasthāya śivāyādityamūrtaye || kṛtvā punaḥ karanyāsaṃ karaśodhanapūrvakam || 7.2,21.28||

Samhita : 12

Adhyaya :   21

Shloka :   28

बुद्ध्वेशानादिसद्यांतं पञ्चब्रह्ममयं शिवम् ॥ गृहीत्वा भसितं मन्त्रैर्विमृज्याङ्गानि संस्पृशेत् ॥ ७.२,२१.२९॥
buddhveśānādisadyāṃtaṃ pañcabrahmamayaṃ śivam || gṛhītvā bhasitaṃ mantrairvimṛjyāṅgāni saṃspṛśet || 7.2,21.29||

Samhita : 12

Adhyaya :   21

Shloka :   29

या दिनांतैश्शिरोवक्त्रहृद्गुह्यचरणान्क्रमात् ॥ ततो मूलेन सर्वांगमालभ्य वसनान्तरम् ॥ ७.२,२१.३०॥
yā dināṃtaiśśirovaktrahṛdguhyacaraṇānkramāt || tato mūlena sarvāṃgamālabhya vasanāntaram || 7.2,21.30||

Samhita : 12

Adhyaya :   21

Shloka :   30

परिधाय द्विराचम्य प्रोक्ष्यैकादशमन्त्रितैः ॥ जलैराच्छाद्य वासो ऽयद्द्विराचम्य शिवं स्मरेत् ॥ ७.२,२१.३१॥
paridhāya dvirācamya prokṣyaikādaśamantritaiḥ || jalairācchādya vāso 'yaddvirācamya śivaṃ smaret || 7.2,21.31||

Samhita : 12

Adhyaya :   21

Shloka :   31

पुनर्न्यस्तकरो मन्त्री त्रिपुंड्रं भस्मना लिखेत् ॥ अवक्रमाय तं व्यक्तं ललाटे गन्धवारिणा ॥ ७.२,२१.३२॥
punarnyastakaro mantrī tripuṃḍraṃ bhasmanā likhet || avakramāya taṃ vyaktaṃ lalāṭe gandhavāriṇā || 7.2,21.32||

Samhita : 12

Adhyaya :   21

Shloka :   32

वृत्तं वा चतुरस्रं वा बिन्दुमर्धेन्दुमेव वा ॥ ललाटे यादृशं पुण्ड्रं लिखितं भस्मना पुनः ॥ ७.२,२१.३३॥
vṛttaṃ vā caturasraṃ vā bindumardhendumeva vā || lalāṭe yādṛśaṃ puṇḍraṃ likhitaṃ bhasmanā punaḥ || 7.2,21.33||

Samhita : 12

Adhyaya :   21

Shloka :   33

तादृशं भुजयोर्मूर्ध्नि स्तनयोरंतरे लिखेत् ॥ सर्वांगोद्धूलनं चैव न समानं त्रिपुण्ड्रकैः ॥ ७.२,२१.३४॥
tādṛśaṃ bhujayormūrdhni stanayoraṃtare likhet || sarvāṃgoddhūlanaṃ caiva na samānaṃ tripuṇḍrakaiḥ || 7.2,21.34||

Samhita : 12

Adhyaya :   21

Shloka :   34

तस्मात्त्रिपुण्ड्रमेवैकं लिखेदुद्धूलनं विना ॥ रुद्राक्षान्धारयेद्मूर्ध्नि कंठे श्रोते करे तथा ॥ ७.२,२१.३५॥
tasmāttripuṇḍramevaikaṃ likheduddhūlanaṃ vinā || rudrākṣāndhārayedmūrdhni kaṃṭhe śrote kare tathā || 7.2,21.35||

Samhita : 12

Adhyaya :   21

Shloka :   35

सुवर्णवर्णमच्छिन्नं शुभं नान्यैर्धृतं शुभम् ॥ विप्रादीनां क्रमाच्छ्रेष्ठं पीतं रक्तमथासितम् ॥ ७.२,२१.३६॥
suvarṇavarṇamacchinnaṃ śubhaṃ nānyairdhṛtaṃ śubham || viprādīnāṃ kramācchreṣṭhaṃ pītaṃ raktamathāsitam || 7.2,21.36||

Samhita : 12

Adhyaya :   21

Shloka :   36

तदलाभे यथालाभं धारणीयमदूषितम् ॥ तत्रापि नोत्तरं नीचैर्धार्यं नीचमथोत्तरैः ॥ ७.२,२१.३७॥
tadalābhe yathālābhaṃ dhāraṇīyamadūṣitam || tatrāpi nottaraṃ nīcairdhāryaṃ nīcamathottaraiḥ || 7.2,21.37||

Samhita : 12

Adhyaya :   21

Shloka :   37

नाशुचिर्धारयेदक्षं सदा कालेषु धारयेत् ॥ इत्थं त्रिसंध्यमथवा द्विसंध्यं सकृदेव वा ॥ ७.२,२१.३८॥
nāśucirdhārayedakṣaṃ sadā kāleṣu dhārayet || itthaṃ trisaṃdhyamathavā dvisaṃdhyaṃ sakṛdeva vā || 7.2,21.38||

Samhita : 12

Adhyaya :   21

Shloka :   38

कृत्वा स्नानादिकं शक्त्या पूजयेत्परमेश्वरम् ॥ प्रजास्थानं समासाद्य बद्ध्वा रुचिरमासनम् ॥ ७.२,२१.३९॥
kṛtvā snānādikaṃ śaktyā pūjayetparameśvaram || prajāsthānaṃ samāsādya baddhvā ruciramāsanam || 7.2,21.39||

Samhita : 12

Adhyaya :   21

Shloka :   39

ध्यायेद्देवं च देवीं च प्राङ्मुखो वाप्युदङ्मुखः ॥ श्वेतादीन्नकुलीशांतांस्तच्छिष्यान्प्रणमेद्गुरुम् ॥ ७.२,२१.४०॥
dhyāyeddevaṃ ca devīṃ ca prāṅmukho vāpyudaṅmukhaḥ || śvetādīnnakulīśāṃtāṃstacchiṣyānpraṇamedgurum || 7.2,21.40||

Samhita : 12

Adhyaya :   21

Shloka :   40

पुनर्देवं शिवं नत्वा ततो नामाष्टकं जपेत् ॥ शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ॥ ७.२,२१.४१॥
punardevaṃ śivaṃ natvā tato nāmāṣṭakaṃ japet || śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ || 7.2,21.41||

Samhita : 12

Adhyaya :   21

Shloka :   41

संसारवैद्यस्सर्वज्ञः परमात्मेति चाष्टकम् ॥ अथवा शिवमेवैकं जपित्वैकादशाधिकम् ॥ ७.२,२१.४२॥
saṃsāravaidyassarvajñaḥ paramātmeti cāṣṭakam || athavā śivamevaikaṃ japitvaikādaśādhikam || 7.2,21.42||

Samhita : 12

Adhyaya :   21

Shloka :   42

जिह्वाग्रे तेजसो राशिं ध्यात्वाव्याध्यादिशांतये ॥ प्रक्षाल्य चरणौ कृत्वा करौ चंदनचर्चितौ ॥ प्रकुर्वीत करन्यासं करशोधनपूर्वकम् ॥ ७.२,२१.४३॥
jihvāgre tejaso rāśiṃ dhyātvāvyādhyādiśāṃtaye || prakṣālya caraṇau kṛtvā karau caṃdanacarcitau || prakurvīta karanyāsaṃ karaśodhanapūrvakam || 7.2,21.43||

Samhita : 12

Adhyaya :   21

Shloka :   43

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिककर्मवर्णनं नामैकविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe nityanaimittikakarmavarṇanaṃ nāmaikaviṃśo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   21

Shloka :   44

कृष्ण उवाच॥
भगवञ्छ्रोतुमिच्छामि शिवाश्रमनिषेविणाम् ॥ शिवशास्त्रोदितं कर्म नित्यनैमित्तिकं तथा ॥ ७.२,२१.१॥
bhagavañchrotumicchāmi śivāśramaniṣeviṇām || śivaśāstroditaṃ karma nityanaimittikaṃ tathā || 7.2,21.1||

Samhita : 12

Adhyaya :   21

Shloka :   1

उपमन्युरुवाच॥
प्रातरुत्थाय शयनाद्ध्यात्वा देवं सहाम्बया ॥ विचार्य कार्यं निर्गच्छेद्गृहादभ्युदिते ऽरुणे ॥ ७.२,२१.२॥
prātarutthāya śayanāddhyātvā devaṃ sahāmbayā || vicārya kāryaṃ nirgacchedgṛhādabhyudite 'ruṇe || 7.2,21.2||

Samhita : 12

Adhyaya :   21

Shloka :   2

अबाधे विजने देशे कुर्यादावश्यकं ततः ॥ कृत्वा शौचं विधानेन दंतधावनमाचरेत् ॥ ७.२,२१.३॥
abādhe vijane deśe kuryādāvaśyakaṃ tataḥ || kṛtvā śaucaṃ vidhānena daṃtadhāvanamācaret || 7.2,21.3||

Samhita : 12

Adhyaya :   21

Shloka :   3

अलाभे दंतकाष्ठानामष्टम्यादिदिनेषु च ॥ अपां द्वादशगण्डूषैः कुर्यादास्यविशोधनम् ॥ ७.२,२१.४॥
alābhe daṃtakāṣṭhānāmaṣṭamyādidineṣu ca || apāṃ dvādaśagaṇḍūṣaiḥ kuryādāsyaviśodhanam || 7.2,21.4||

Samhita : 12

Adhyaya :   21

Shloka :   4

आचम्य विधिवत्पश्चाद्वारुणं स्नानमाचरेत् ॥ नद्यां वा देवखाते वा ह्रदे वाथ गृहे ऽपि वा ॥ ७.२,२१.५॥
ācamya vidhivatpaścādvāruṇaṃ snānamācaret || nadyāṃ vā devakhāte vā hrade vātha gṛhe 'pi vā || 7.2,21.5||

Samhita : 12

Adhyaya :   21

Shloka :   5

स्नानद्रव्याणि तत्तीरे स्थापयित्वा बहिर्मलम् ॥ व्यापोह्य मृदमालिप्य स्नात्वा गोमयमालिपेत् ॥ ७.२,२१.६॥
snānadravyāṇi tattīre sthāpayitvā bahirmalam || vyāpohya mṛdamālipya snātvā gomayamālipet || 7.2,21.6||

Samhita : 12

Adhyaya :   21

Shloka :   6

स्नात्वा पुनः पुनर्वस्त्रं त्यक्त्वावाथ विशोध्य च ॥ सुस्नातो नृपवद्भूयः शुद्धं वासो वसीत च ॥ ७.२,२१.७॥
snātvā punaḥ punarvastraṃ tyaktvāvātha viśodhya ca || susnāto nṛpavadbhūyaḥ śuddhaṃ vāso vasīta ca || 7.2,21.7||

Samhita : 12

Adhyaya :   21

Shloka :   7

मलस्नानं सुगंधाद्यैः स्नानं दन्तविशोधनम् ॥ न कुर्याद्ब्रह्मचारी च तपस्वी विधवा तथा ॥ ७.२,२१.८॥
malasnānaṃ sugaṃdhādyaiḥ snānaṃ dantaviśodhanam || na kuryādbrahmacārī ca tapasvī vidhavā tathā || 7.2,21.8||

Samhita : 12

Adhyaya :   21

Shloka :   8

सोपवीतश्शिखां बद्धा प्रविश्य च जलांतरम् ॥ अवगाह्य समाचांतो जले न्यस्येत्त्रिमंडलम् ॥ ७.२,२१.९॥
sopavītaśśikhāṃ baddhā praviśya ca jalāṃtaram || avagāhya samācāṃto jale nyasyettrimaṃḍalam || 7.2,21.9||

Samhita : 12

Adhyaya :   21

Shloka :   9

सौम्ये मग्नः पुनर्मंत्रं जपेच्छक्त्या शिवं स्मरेत् ॥ उत्थायाचम्य तेनैव स्वात्मानमभिषेचयेत् ॥ ७.२,२१.१०॥
saumye magnaḥ punarmaṃtraṃ japecchaktyā śivaṃ smaret || utthāyācamya tenaiva svātmānamabhiṣecayet || 7.2,21.10||

Samhita : 12

Adhyaya :   21

Shloka :   10

गोशृंगेण सदर्भेण पालाशेन दलेन वा ॥ पाद्मेन वाथ पाणिभ्यां पञ्चकृत्वस्त्रिरेव वा ॥ ७.२,२१.११॥
gośṛṃgeṇa sadarbheṇa pālāśena dalena vā || pādmena vātha pāṇibhyāṃ pañcakṛtvastrireva vā || 7.2,21.11||

Samhita : 12

Adhyaya :   21

Shloka :   11

उद्यानादौ गृहे चैव वर्धन्या कलशेन वा ॥ अवगाहनकाले ऽद्भिर्मंत्रितैरभिषेचयेत् ॥ ७.२,२१.१२॥
udyānādau gṛhe caiva vardhanyā kalaśena vā || avagāhanakāle 'dbhirmaṃtritairabhiṣecayet || 7.2,21.12||

Samhita : 12

Adhyaya :   21

Shloka :   12

अथ चेद्वारुणं कर्तुमशक्तः शुद्धवाससा ॥ आर्द्रेण शोधयेद्देहमापादतलमस्तकम् ॥ ७.२,२१.१३॥
atha cedvāruṇaṃ kartumaśaktaḥ śuddhavāsasā || ārdreṇa śodhayeddehamāpādatalamastakam || 7.2,21.13||

Samhita : 12

Adhyaya :   21

Shloka :   13

आग्नेयं वाथ वा मांत्रं कुर्यात्स्नानं शिवेन वा ॥ शिवचिंतापरं स्नानं युक्तस्यात्मीयमुच्यते ॥ ७.२,२१.१४॥
āgneyaṃ vātha vā māṃtraṃ kuryātsnānaṃ śivena vā || śivaciṃtāparaṃ snānaṃ yuktasyātmīyamucyate || 7.2,21.14||

Samhita : 12

Adhyaya :   21

Shloka :   14

स्वसूत्रोक्तविधानेन मंत्राचमनपूर्वकम् ॥ आचरेद्ब्रह्मयज्ञांतं कृत्वा देवादितर्पणम् ॥ ७.२,२१.१५॥
svasūtroktavidhānena maṃtrācamanapūrvakam || ācaredbrahmayajñāṃtaṃ kṛtvā devāditarpaṇam || 7.2,21.15||

Samhita : 12

Adhyaya :   21

Shloka :   15

मंडलस्थं महादेवं ध्यात्वाभ्यर्च्य यथाविधि ॥ दद्यादर्घ्यं ततस्तस्मै शिवायादित्यरूपिणे ॥ ७.२,२१.१६॥
maṃḍalasthaṃ mahādevaṃ dhyātvābhyarcya yathāvidhi || dadyādarghyaṃ tatastasmai śivāyādityarūpiṇe || 7.2,21.16||

Samhita : 12

Adhyaya :   21

Shloka :   16

अथ वैतत्स्वसूत्रोक्तं कृत्वा हस्तौ विशोधयेत् ॥ करन्यासं ततः कृत्वा सकलीकृतविग्रहः ॥ ७.२,२१.१७॥
atha vaitatsvasūtroktaṃ kṛtvā hastau viśodhayet || karanyāsaṃ tataḥ kṛtvā sakalīkṛtavigrahaḥ || 7.2,21.17||

Samhita : 12

Adhyaya :   21

Shloka :   17

वामहस्तगतांभोभिर्गंधसिद्धार्थकान्वितैः ॥ कुशपुंजेन वाभ्युक्ष्य मूलमंत्रसमन्वितैः ॥ ७.२,२१.१८॥
vāmahastagatāṃbhobhirgaṃdhasiddhārthakānvitaiḥ || kuśapuṃjena vābhyukṣya mūlamaṃtrasamanvitaiḥ || 7.2,21.18||

Samhita : 12

Adhyaya :   21

Shloka :   18

आपोहिष्ठादिभिर्मन्त्रैः शेषमाघ्राय वै जलम् ॥ वामनासापुटेनैव देवं संभावयेत्सितम् ॥ ७.२,२१.१९॥
āpohiṣṭhādibhirmantraiḥ śeṣamāghrāya vai jalam || vāmanāsāpuṭenaiva devaṃ saṃbhāvayetsitam || 7.2,21.19||

Samhita : 12

Adhyaya :   21

Shloka :   19

अर्घमादाय देहस्थं सव्यनासापुटेन च ॥ कृष्णवर्णेन बाह्यस्थं भावयेच्च शिलागतम् ॥ ७.२,२१.२०॥
arghamādāya dehasthaṃ savyanāsāpuṭena ca || kṛṣṇavarṇena bāhyasthaṃ bhāvayecca śilāgatam || 7.2,21.20||

Samhita : 12

Adhyaya :   21

Shloka :   20

तर्पयेदथ देवेभ्य ऋषिभिश्च विशेषतः ॥ भूतेभ्यश्च पितृभ्यश्च दद्यादर्घ्यं यथाविधि ॥ ७.२,२१.२१॥
tarpayedatha devebhya ṛṣibhiśca viśeṣataḥ || bhūtebhyaśca pitṛbhyaśca dadyādarghyaṃ yathāvidhi || 7.2,21.21||

Samhita : 12

Adhyaya :   21

Shloka :   21

रक्तचंदनतोयेन हस्तमात्रेण मंडलम् ॥ सुवृत्तं कल्पयेद्भूमौ रक्तचूर्णाद्यलंकृतम् ॥ ७.२,२१.२२॥
raktacaṃdanatoyena hastamātreṇa maṃḍalam || suvṛttaṃ kalpayedbhūmau raktacūrṇādyalaṃkṛtam || 7.2,21.22||

Samhita : 12

Adhyaya :   21

Shloka :   22

तत्र संपूजयेद्भानुं स्वकीयावरणैः सह ॥ स्वखोल्कायेति मंत्रेण सांगतस्सुखसिद्धये ॥ ७.२,२१.२३॥
tatra saṃpūjayedbhānuṃ svakīyāvaraṇaiḥ saha || svakholkāyeti maṃtreṇa sāṃgatassukhasiddhaye || 7.2,21.23||

Samhita : 12

Adhyaya :   21

Shloka :   23

पुनश्च मंडलं कृत्वा तदंगैः परिपूज्य च ॥ तत्र स्थाप्य हेमपात्रं मागधप्रस्थसंमितम् ॥ ७.२,२१.२४॥
punaśca maṃḍalaṃ kṛtvā tadaṃgaiḥ paripūjya ca || tatra sthāpya hemapātraṃ māgadhaprasthasaṃmitam || 7.2,21.24||

Samhita : 12

Adhyaya :   21

Shloka :   24

पूरयेद्गंधतोयेन रक्तचंदनयोगिना ॥ रक्तपुष्पैस्तिलैश्चैव कुशाक्षतसमन्वितैः ॥ ७.२,२१.२५॥
pūrayedgaṃdhatoyena raktacaṃdanayoginā || raktapuṣpaistilaiścaiva kuśākṣatasamanvitaiḥ || 7.2,21.25||

Samhita : 12

Adhyaya :   21

Shloka :   25

दूर्वापामार्गगव्यैश्च केवलेन जलेन वा ॥ जानुभ्यां धरणीं गत्वा नत्वा देवं च मंडले ॥ ७.२,२१.२६॥
dūrvāpāmārgagavyaiśca kevalena jalena vā || jānubhyāṃ dharaṇīṃ gatvā natvā devaṃ ca maṃḍale || 7.2,21.26||

Samhita : 12

Adhyaya :   21

Shloka :   26

कृत्वा शिरसि तत्पात्रं दद्यादर्घ्यं शिवाय तत् ॥ अथवांजलिना तोयं सदर्भं मूलविद्यया ॥ ७.२,२१.२७॥
kṛtvā śirasi tatpātraṃ dadyādarghyaṃ śivāya tat || athavāṃjalinā toyaṃ sadarbhaṃ mūlavidyayā || 7.2,21.27||

Samhita : 12

Adhyaya :   21

Shloka :   27

उत्क्षिपेदम्बरस्थाय शिवायादित्यमूर्तये ॥ कृत्वा पुनः करन्यासं करशोधनपूर्वकम् ॥ ७.२,२१.२८॥
utkṣipedambarasthāya śivāyādityamūrtaye || kṛtvā punaḥ karanyāsaṃ karaśodhanapūrvakam || 7.2,21.28||

Samhita : 12

Adhyaya :   21

Shloka :   28

बुद्ध्वेशानादिसद्यांतं पञ्चब्रह्ममयं शिवम् ॥ गृहीत्वा भसितं मन्त्रैर्विमृज्याङ्गानि संस्पृशेत् ॥ ७.२,२१.२९॥
buddhveśānādisadyāṃtaṃ pañcabrahmamayaṃ śivam || gṛhītvā bhasitaṃ mantrairvimṛjyāṅgāni saṃspṛśet || 7.2,21.29||

Samhita : 12

Adhyaya :   21

Shloka :   29

या दिनांतैश्शिरोवक्त्रहृद्गुह्यचरणान्क्रमात् ॥ ततो मूलेन सर्वांगमालभ्य वसनान्तरम् ॥ ७.२,२१.३०॥
yā dināṃtaiśśirovaktrahṛdguhyacaraṇānkramāt || tato mūlena sarvāṃgamālabhya vasanāntaram || 7.2,21.30||

Samhita : 12

Adhyaya :   21

Shloka :   30

परिधाय द्विराचम्य प्रोक्ष्यैकादशमन्त्रितैः ॥ जलैराच्छाद्य वासो ऽयद्द्विराचम्य शिवं स्मरेत् ॥ ७.२,२१.३१॥
paridhāya dvirācamya prokṣyaikādaśamantritaiḥ || jalairācchādya vāso 'yaddvirācamya śivaṃ smaret || 7.2,21.31||

Samhita : 12

Adhyaya :   21

Shloka :   31

पुनर्न्यस्तकरो मन्त्री त्रिपुंड्रं भस्मना लिखेत् ॥ अवक्रमाय तं व्यक्तं ललाटे गन्धवारिणा ॥ ७.२,२१.३२॥
punarnyastakaro mantrī tripuṃḍraṃ bhasmanā likhet || avakramāya taṃ vyaktaṃ lalāṭe gandhavāriṇā || 7.2,21.32||

Samhita : 12

Adhyaya :   21

Shloka :   32

वृत्तं वा चतुरस्रं वा बिन्दुमर्धेन्दुमेव वा ॥ ललाटे यादृशं पुण्ड्रं लिखितं भस्मना पुनः ॥ ७.२,२१.३३॥
vṛttaṃ vā caturasraṃ vā bindumardhendumeva vā || lalāṭe yādṛśaṃ puṇḍraṃ likhitaṃ bhasmanā punaḥ || 7.2,21.33||

Samhita : 12

Adhyaya :   21

Shloka :   33

तादृशं भुजयोर्मूर्ध्नि स्तनयोरंतरे लिखेत् ॥ सर्वांगोद्धूलनं चैव न समानं त्रिपुण्ड्रकैः ॥ ७.२,२१.३४॥
tādṛśaṃ bhujayormūrdhni stanayoraṃtare likhet || sarvāṃgoddhūlanaṃ caiva na samānaṃ tripuṇḍrakaiḥ || 7.2,21.34||

Samhita : 12

Adhyaya :   21

Shloka :   34

तस्मात्त्रिपुण्ड्रमेवैकं लिखेदुद्धूलनं विना ॥ रुद्राक्षान्धारयेद्मूर्ध्नि कंठे श्रोते करे तथा ॥ ७.२,२१.३५॥
tasmāttripuṇḍramevaikaṃ likheduddhūlanaṃ vinā || rudrākṣāndhārayedmūrdhni kaṃṭhe śrote kare tathā || 7.2,21.35||

Samhita : 12

Adhyaya :   21

Shloka :   35

सुवर्णवर्णमच्छिन्नं शुभं नान्यैर्धृतं शुभम् ॥ विप्रादीनां क्रमाच्छ्रेष्ठं पीतं रक्तमथासितम् ॥ ७.२,२१.३६॥
suvarṇavarṇamacchinnaṃ śubhaṃ nānyairdhṛtaṃ śubham || viprādīnāṃ kramācchreṣṭhaṃ pītaṃ raktamathāsitam || 7.2,21.36||

Samhita : 12

Adhyaya :   21

Shloka :   36

तदलाभे यथालाभं धारणीयमदूषितम् ॥ तत्रापि नोत्तरं नीचैर्धार्यं नीचमथोत्तरैः ॥ ७.२,२१.३७॥
tadalābhe yathālābhaṃ dhāraṇīyamadūṣitam || tatrāpi nottaraṃ nīcairdhāryaṃ nīcamathottaraiḥ || 7.2,21.37||

Samhita : 12

Adhyaya :   21

Shloka :   37

नाशुचिर्धारयेदक्षं सदा कालेषु धारयेत् ॥ इत्थं त्रिसंध्यमथवा द्विसंध्यं सकृदेव वा ॥ ७.२,२१.३८॥
nāśucirdhārayedakṣaṃ sadā kāleṣu dhārayet || itthaṃ trisaṃdhyamathavā dvisaṃdhyaṃ sakṛdeva vā || 7.2,21.38||

Samhita : 12

Adhyaya :   21

Shloka :   38

कृत्वा स्नानादिकं शक्त्या पूजयेत्परमेश्वरम् ॥ प्रजास्थानं समासाद्य बद्ध्वा रुचिरमासनम् ॥ ७.२,२१.३९॥
kṛtvā snānādikaṃ śaktyā pūjayetparameśvaram || prajāsthānaṃ samāsādya baddhvā ruciramāsanam || 7.2,21.39||

Samhita : 12

Adhyaya :   21

Shloka :   39

ध्यायेद्देवं च देवीं च प्राङ्मुखो वाप्युदङ्मुखः ॥ श्वेतादीन्नकुलीशांतांस्तच्छिष्यान्प्रणमेद्गुरुम् ॥ ७.२,२१.४०॥
dhyāyeddevaṃ ca devīṃ ca prāṅmukho vāpyudaṅmukhaḥ || śvetādīnnakulīśāṃtāṃstacchiṣyānpraṇamedgurum || 7.2,21.40||

Samhita : 12

Adhyaya :   21

Shloka :   40

पुनर्देवं शिवं नत्वा ततो नामाष्टकं जपेत् ॥ शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ॥ ७.२,२१.४१॥
punardevaṃ śivaṃ natvā tato nāmāṣṭakaṃ japet || śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ || 7.2,21.41||

Samhita : 12

Adhyaya :   21

Shloka :   41

संसारवैद्यस्सर्वज्ञः परमात्मेति चाष्टकम् ॥ अथवा शिवमेवैकं जपित्वैकादशाधिकम् ॥ ७.२,२१.४२॥
saṃsāravaidyassarvajñaḥ paramātmeti cāṣṭakam || athavā śivamevaikaṃ japitvaikādaśādhikam || 7.2,21.42||

Samhita : 12

Adhyaya :   21

Shloka :   42

जिह्वाग्रे तेजसो राशिं ध्यात्वाव्याध्यादिशांतये ॥ प्रक्षाल्य चरणौ कृत्वा करौ चंदनचर्चितौ ॥ प्रकुर्वीत करन्यासं करशोधनपूर्वकम् ॥ ७.२,२१.४३॥
jihvāgre tejaso rāśiṃ dhyātvāvyādhyādiśāṃtaye || prakṣālya caraṇau kṛtvā karau caṃdanacarcitau || prakurvīta karanyāsaṃ karaśodhanapūrvakam || 7.2,21.43||

Samhita : 12

Adhyaya :   21

Shloka :   43

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिककर्मवर्णनं नामैकविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe nityanaimittikakarmavarṇanaṃ nāmaikaviṃśo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   21

Shloka :   44

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In