| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
न्यासस्तु त्रिविधः प्रोक्तः स्थित्युत्पत्तिलयक्रमात् ॥स्थितिर्न्यासो गृहस्थानामुत्पत्तिर्ब्रह्मचारिणाम् ॥ ७.२, २२.१ ॥
nyāsastu trividhaḥ proktaḥ sthityutpattilayakramāt ..sthitirnyāso gṛhasthānāmutpattirbrahmacāriṇām .. 7.2, 22.1 ..
यतीनां संहृतिन्यासो वनस्थानां तथैव च ॥स एव भर्तृहीनायाः कुटुंबिन्याः स्थितिर्भवेत् ॥ ७.२, २२.२ ॥
yatīnāṃ saṃhṛtinyāso vanasthānāṃ tathaiva ca ..sa eva bhartṛhīnāyāḥ kuṭuṃbinyāḥ sthitirbhavet .. 7.2, 22.2 ..
कन्यायाः पुनरुत्पत्तिं वक्ष्ये न्यासस्य लक्षणम् ॥अंगुष्ठादिकनिष्ठांतं स्थितिन्यास उदाहृतः ॥ ७.२, २२.३ ॥
kanyāyāḥ punarutpattiṃ vakṣye nyāsasya lakṣaṇam ..aṃguṣṭhādikaniṣṭhāṃtaṃ sthitinyāsa udāhṛtaḥ .. 7.2, 22.3 ..
दक्षिणांगुष्ठमारभ्य वामांगुष्ठान्तमेव च ॥उत्पत्तिन्यास आख्यातो विपरीतस्तु संहृतिः ॥ ७.२, २२.४ ॥
dakṣiṇāṃguṣṭhamārabhya vāmāṃguṣṭhāntameva ca ..utpattinyāsa ākhyāto viparītastu saṃhṛtiḥ .. 7.2, 22.4 ..
सबिंदुकान्नकारादीन्वर्णान्न्यस्येदनुक्रमात् ॥अंगुलीषु शिवं न्यस्येत्तलयोरप्यनामयोः ॥ ७.२, २२.५ ॥
sabiṃdukānnakārādīnvarṇānnyasyedanukramāt ..aṃgulīṣu śivaṃ nyasyettalayorapyanāmayoḥ .. 7.2, 22.5 ..
अस्त्रन्यासं ततः कृत्वा दशदिक्ष्वस्त्रमंत्रतः ॥निवृत्त्यादिकलाः पञ्च पञ्चभूतस्वरूपिणीः ॥ ७.२, २२.६ ॥
astranyāsaṃ tataḥ kṛtvā daśadikṣvastramaṃtrataḥ ..nivṛttyādikalāḥ pañca pañcabhūtasvarūpiṇīḥ .. 7.2, 22.6 ..
पञ्चभूताधिपैस्सार्धं ततच्चिह्नसमन्विताः ॥हृत्कण्टतालुभ्रूमध्यब्रह्मरन्ध्रसमाश्रयाः ॥ ७.२, २२.७ ॥
pañcabhūtādhipaissārdhaṃ tataccihnasamanvitāḥ ..hṛtkaṇṭatālubhrūmadhyabrahmarandhrasamāśrayāḥ .. 7.2, 22.7 ..
तद्तद्बीजेन संग्रंथीस्तद्तद्बीजेषु भावयेत् ॥तासां विशोधनार्थाय विद्यां पञ्चाक्षरीं जपेत् ॥ ७.२, २२.८ ॥
tadtadbījena saṃgraṃthīstadtadbījeṣu bhāvayet ..tāsāṃ viśodhanārthāya vidyāṃ pañcākṣarīṃ japet .. 7.2, 22.8 ..
निरुद्ध्वा प्राणवायुं च गुणसंख्यानुसारतः ॥भूतग्रंथिं ततश्छिद्यादस्त्रेणैवास्त्रमुद्रया ॥ ७.२, २२.९ ॥
niruddhvā prāṇavāyuṃ ca guṇasaṃkhyānusārataḥ ..bhūtagraṃthiṃ tataśchidyādastreṇaivāstramudrayā .. 7.2, 22.9 ..
नाड्या सुषुम्नयात्मानं प्रेरितं प्राणवायुना ॥निर्गतं ब्रह्मरन्ध्रेण योजयेच्छिवतेजसा ॥ ७.२, २२.१० ॥
nāḍyā suṣumnayātmānaṃ preritaṃ prāṇavāyunā ..nirgataṃ brahmarandhreṇa yojayecchivatejasā .. 7.2, 22.10 ..
विशोष्य वायुना पश्चाद्देहं कालाग्निना दहेत् ॥ततश्चोपरिभावेन कलास्संहृत्य वायुना ॥ ७.२, २२.११ ॥
viśoṣya vāyunā paścāddehaṃ kālāgninā dahet ..tataścoparibhāvena kalāssaṃhṛtya vāyunā .. 7.2, 22.11 ..
देहं संहृत्य वै दग्धं कलास्स्पृष्ट्वा सहाब्धिना ॥प्लावयित्वामृतैर्देहं यथास्थानं निवेशयेत् ॥ ७.२, २२.१२ ॥
dehaṃ saṃhṛtya vai dagdhaṃ kalāsspṛṣṭvā sahābdhinā ..plāvayitvāmṛtairdehaṃ yathāsthānaṃ niveśayet .. 7.2, 22.12 ..
अथ संहृत्य वै दग्धः कलासर्गं विनैव तु ॥अमृतप्लावनं कुर्याद्भस्मीभूतस्य वै ततः ॥ ७.२, २२.१३ ॥
atha saṃhṛtya vai dagdhaḥ kalāsargaṃ vinaiva tu ..amṛtaplāvanaṃ kuryādbhasmībhūtasya vai tataḥ .. 7.2, 22.13 ..
ततो विद्यामये तस्मिन्देहे दीपशिखाकृतिम् ॥शिवान्निर्गतमात्मानं ब्रह्मरंध्रेण योजयेत् ॥ ७.२, २२.१४ ॥
tato vidyāmaye tasmindehe dīpaśikhākṛtim ..śivānnirgatamātmānaṃ brahmaraṃdhreṇa yojayet .. 7.2, 22.14 ..
देहस्यान्तः प्रविष्टं तं ध्यात्वा हृदयपंकजे ॥पुनश्चामृतवर्षेण सिंचेद्विद्यामयं वपुः ॥ ७.२, २२.१५ ॥
dehasyāntaḥ praviṣṭaṃ taṃ dhyātvā hṛdayapaṃkaje ..punaścāmṛtavarṣeṇa siṃcedvidyāmayaṃ vapuḥ .. 7.2, 22.15 ..
ततः कुर्यात्करन्यासं करशोधनपूर्वकम् ॥देहन्यासं ततः पश्चान्महत्या मुद्रया चरेत् ॥ ७.२, २२.१६ ॥
tataḥ kuryātkaranyāsaṃ karaśodhanapūrvakam ..dehanyāsaṃ tataḥ paścānmahatyā mudrayā caret .. 7.2, 22.16 ..
अंगन्यासं ततः कृत्वा शिवोक्तेन तु वर्त्मना ॥वर्णन्यासं ततः कुर्याद्धस्तपादादिसंधिषु ॥ ७.२, २२.१७ ॥
aṃganyāsaṃ tataḥ kṛtvā śivoktena tu vartmanā ..varṇanyāsaṃ tataḥ kuryāddhastapādādisaṃdhiṣu .. 7.2, 22.17 ..
षडंगानि ततो न्यस्य जातिषट्कयुतानि च ॥दिग्बंधमाचरेत्पश्चादाग्नेयादि यथाक्रमम् ॥ ७.२, २२.१८ ॥
ṣaḍaṃgāni tato nyasya jātiṣaṭkayutāni ca ..digbaṃdhamācaretpaścādāgneyādi yathākramam .. 7.2, 22.18 ..
यद्वा मूर्धादिपञ्चांगं न्यासमेव समाचरेत् ॥तथा षडंगन्यासं च भूतशुद्ध्यादिकं विना ॥ ७.२, २२.१९ ॥
yadvā mūrdhādipañcāṃgaṃ nyāsameva samācaret ..tathā ṣaḍaṃganyāsaṃ ca bhūtaśuddhyādikaṃ vinā .. 7.2, 22.19 ..
एवं समासरूपेण कृत्वा देहात्मशोधनम् ॥शिवभावमुपागम्य पूजयेत्परमेश्वरम् ॥ ७.२, २२.२० ॥
evaṃ samāsarūpeṇa kṛtvā dehātmaśodhanam ..śivabhāvamupāgamya pūjayetparameśvaram .. 7.2, 22.20 ..
अथ यस्यास्त्यवसरो नास्ति वा मतिविभ्रमः ॥स विस्तीर्णेन कल्पेन न्यासकर्म समाचरेत् ॥ ७.२, २२.२१ ॥
atha yasyāstyavasaro nāsti vā mativibhramaḥ ..sa vistīrṇena kalpena nyāsakarma samācaret .. 7.2, 22.21 ..
तत्राद्यो मातृकान्यासो ब्रह्मन्यासस्ततः परः ॥तृतीयः प्रणवन्यासो हंसन्यासस्तदुत्तरः ॥ ७.२, २२.२२ ॥
tatrādyo mātṛkānyāso brahmanyāsastataḥ paraḥ ..tṛtīyaḥ praṇavanyāso haṃsanyāsastaduttaraḥ .. 7.2, 22.22 ..
पञ्चमः कथ्यते सद्भिर्न्यासः पञ्चाक्षरात्मकः ॥एतेष्वेकमनेकं वा कुर्यात्पूजादि कर्मसु ॥ ७.२, २२.२३ ॥
pañcamaḥ kathyate sadbhirnyāsaḥ pañcākṣarātmakaḥ ..eteṣvekamanekaṃ vā kuryātpūjādi karmasu .. 7.2, 22.23 ..
अकारं मूर्ध्नि विन्यस्य आकारं च ललाटके ॥इं ईं च नेत्रयोस्तद्वतुं ऊं श्रवणयोस्तथा ॥ ७.२, २२.२४ ॥
akāraṃ mūrdhni vinyasya ākāraṃ ca lalāṭake ..iṃ īṃ ca netrayostadvatuṃ ūṃ śravaṇayostathā .. 7.2, 22.24 ..
ऋं ःं कपोलयोश्चैव ळं ॡं नासापुटद्वये ॥एमेमोष्ठद्वयोरोमौं दंतपंक्तिद्वयोः क्रमात् ॥ ७.२, २२.२५ ॥
ṛṃ ḥṃ kapolayoścaiva l̤aṃ ḹṃ nāsāpuṭadvaye ..ememoṣṭhadvayoromauṃ daṃtapaṃktidvayoḥ kramāt .. 7.2, 22.25 ..
अं जिह्वायामथो तालुन्यः प्रयोज्यो यथाक्रमम् ॥कवर्गं दक्षिणे हस्ते न्यसेत्पञ्चसु संधिषु ॥ ७.२, २२.२६ ॥
aṃ jihvāyāmatho tālunyaḥ prayojyo yathākramam ..kavargaṃ dakṣiṇe haste nyasetpañcasu saṃdhiṣu .. 7.2, 22.26 ..
चवर्गं च तथा वामहस्तसंधिषु विन्यसेत् ॥टवर्गं च तवर्गं च पादयोरुभयोरपि ॥ ७.२, २२.२७ ॥
cavargaṃ ca tathā vāmahastasaṃdhiṣu vinyaset ..ṭavargaṃ ca tavargaṃ ca pādayorubhayorapi .. 7.2, 22.27 ..
पफौ तु पार्श्वयोः पृष्ठे नाभौ चापि बभौ ततः ॥न्यसेन्मकारं हृदये त्वगादिषु यथाक्रमम् ॥ ७.२, २२.२८ ॥
paphau tu pārśvayoḥ pṛṣṭhe nābhau cāpi babhau tataḥ ..nyasenmakāraṃ hṛdaye tvagādiṣu yathākramam .. 7.2, 22.28 ..
यकरादिसकारांतान्न्यसेत्सप्तसु धातुषु ॥हंकारं हृदयस्यांतः क्षकारं भ्रूयुगांतरे ॥ ७.२, २२.२९ ॥
yakarādisakārāṃtānnyasetsaptasu dhātuṣu ..haṃkāraṃ hṛdayasyāṃtaḥ kṣakāraṃ bhrūyugāṃtare .. 7.2, 22.29 ..
एवं वर्णान्प्रविन्यस्य पञ्चाशद्रुद्रवर्त्मना ॥अंगवक्त्रकलाभेदात्पञ्च ब्रह्माणि विन्यसेत् ॥ ७.२, २२.३० ॥
evaṃ varṇānpravinyasya pañcāśadrudravartmanā ..aṃgavaktrakalābhedātpañca brahmāṇi vinyaset .. 7.2, 22.30 ..
करन्यासाद्यमपि तैः कृत्वा वाथ न वा क्रमात् ॥शिरोवदनहृद्गुह्यपादेष्वेतानि कल्पयेत् ॥ ७.२, २२.३१ ॥
karanyāsādyamapi taiḥ kṛtvā vātha na vā kramāt ..śirovadanahṛdguhyapādeṣvetāni kalpayet .. 7.2, 22.31 ..
ततश्चोर्ध्वादिवक्त्राणि पश्चिमांतानि कल्पयेत् ॥ईशानस्य कलाः पञ्च पञ्चस्वेतेषु च क्रमात् ॥ ७.२, २२.३२ ॥
tataścordhvādivaktrāṇi paścimāṃtāni kalpayet ..īśānasya kalāḥ pañca pañcasveteṣu ca kramāt .. 7.2, 22.32 ..
ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि ॥चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः ॥ ७.२, २२.३३ ॥
tataścaturṣu vaktreṣu puruṣasya kalā api ..catasraḥ praṇidhātavyāḥ pūrvādikramayogataḥ .. 7.2, 22.33 ..
हृत्कंठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि ॥अघोरस्य कलाश्चाष्टौ पादयोरपि हस्तयोः ॥ ७.२, २२.३४ ॥
hṛtkaṃṭhāṃseṣu nābhau ca kukṣau pṛṣṭhe ca vakṣasi ..aghorasya kalāścāṣṭau pādayorapi hastayoḥ .. 7.2, 22.34 ..
पश्चात्त्रयोःदशकलाः पायुमेढ्रोरुजानुषु ॥जंघास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत् ॥ ७.२, २२.३५ ॥
paścāttrayoḥdaśakalāḥ pāyumeḍhrorujānuṣu ..jaṃghāsphikkaṭipārśveṣu vāmadevasya bhāvayet .. 7.2, 22.35 ..
घ्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः ॥अष्टत्रिंशत्कलान्यासमेवं कृत्वानुपूर्वशः ॥ ७.२, २२.३६ ॥
ghrāṇe śirasi bāhvośca kalpayetkalpavittamaḥ ..aṣṭatriṃśatkalānyāsamevaṃ kṛtvānupūrvaśaḥ .. 7.2, 22.36 ..
पश्चात्प्रणवविद्धीमान्प्रणवन्यासमाचरेत् ॥बाहुद्वये कूर्परयोस्तथा च मणिबन्धयोः ॥ ७.२, २२.३७ ॥
paścātpraṇavaviddhīmānpraṇavanyāsamācaret ..bāhudvaye kūrparayostathā ca maṇibandhayoḥ .. 7.2, 22.37 ..
पार्श्वोदरोरुजंघेषु पादयोः पृष्ठतस्तथा ॥इत्थं प्रणवविन्यासं कृत्वा न्यासविचक्षणः ॥ ७.२, २२.३८ ॥
pārśvodarorujaṃgheṣu pādayoḥ pṛṣṭhatastathā ..itthaṃ praṇavavinyāsaṃ kṛtvā nyāsavicakṣaṇaḥ .. 7.2, 22.38 ..
हंसन्यासं प्रकुर्वीत शिवशास्त्रे यथोदितम् ॥बीजं विभज्य हंसस्य नेत्रयोर्घ्राणयोरपि ॥ ७.२, २२.३९ ॥
haṃsanyāsaṃ prakurvīta śivaśāstre yathoditam ..bījaṃ vibhajya haṃsasya netrayorghrāṇayorapi .. 7.2, 22.39 ..
विभज्य बाहुनेत्रास्यललाटे घ्राणयोरपि ॥कक्षयोः स्कन्धयोश्चैव पार्श्वयोस्तनयोस्तथा ॥ ७.२, २२.४० ॥
vibhajya bāhunetrāsyalalāṭe ghrāṇayorapi ..kakṣayoḥ skandhayoścaiva pārśvayostanayostathā .. 7.2, 22.40 ..
कठ्योः पाण्योर्गुल्फयोश्च यद्वा पञ्चांगवर्त्मना ॥हंसन्यासमिमं कृत्वा न्यसेत्पञ्चाक्षरीं ततः ॥ ७.२, २२.४१ ॥
kaṭhyoḥ pāṇyorgulphayośca yadvā pañcāṃgavartmanā ..haṃsanyāsamimaṃ kṛtvā nyasetpañcākṣarīṃ tataḥ .. 7.2, 22.41 ..
यथा पूर्वोक्तमार्गेण शिवत्वं येन जायते ॥नाशिवः शिवमभ्यस्येन्नाशिवः शिवमर्चयेत् ॥ ७.२, २२.४२ ॥
yathā pūrvoktamārgeṇa śivatvaṃ yena jāyate ..nāśivaḥ śivamabhyasyennāśivaḥ śivamarcayet .. 7.2, 22.42 ..
नाशिवस्तु शिवं ध्यायेन्नाशिवम्प्राप्नुयाच्छिवम् ॥तस्माच्छैवीं तनुं कृत्वा त्यक्त्वा च पशुभावनाम् ॥ ७.२, २२.४३ ॥
nāśivastu śivaṃ dhyāyennāśivamprāpnuyācchivam ..tasmācchaivīṃ tanuṃ kṛtvā tyaktvā ca paśubhāvanām .. 7.2, 22.43 ..
शिवो ऽहमिति संचिन्त्य शैवं कर्म समाचरेत् ॥कर्मयज्ञस्तपोयज्ञो जपयज्ञस्तदुत्तरः ॥ध्यानयज्ञो ज्ञानयज्ञः पञ्च यज्ञाः प्रकीर्तिताः ॥ ७.२, २२.४४ ॥
śivo 'hamiti saṃcintya śaivaṃ karma samācaret ..karmayajñastapoyajño japayajñastaduttaraḥ ..dhyānayajño jñānayajñaḥ pañca yajñāḥ prakīrtitāḥ .. 7.2, 22.44 ..
कर्मयज्ञरताः केचित्तपोयज्ञरताः परे ॥जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा ॥ ७.२, २२.४५ ॥
karmayajñaratāḥ kecittapoyajñaratāḥ pare ..japayajñaratāścānye dhyānayajñaratāstathā .. 7.2, 22.45 ..
ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तरम् ॥क्रमयज्ञो द्विधा प्रोक्तः कामाकामविभेदतः ॥ ७.२, २२.४६ ॥
jñānayajñaratāścānye viśiṣṭāścottarottaram ..kramayajño dvidhā proktaḥ kāmākāmavibhedataḥ .. 7.2, 22.46 ..
कामान्कामी ततो भुक्त्वा कामासक्तः पुनर्भवेत् ॥अकामे रुद्रभवने भोगान्भुक्त्वा ततश्च्युतः ॥ ७.२, २२.४७ ॥
kāmānkāmī tato bhuktvā kāmāsaktaḥ punarbhavet ..akāme rudrabhavane bhogānbhuktvā tataścyutaḥ .. 7.2, 22.47 ..
तपोयज्ञरतो भूत्वा जायते नात्र संशयः ॥तपस्वी च पुनस्तस्मिन्भोगान् भुक्त्वा ततश्च्युतः ॥ ७.२, २२.४८ ॥
tapoyajñarato bhūtvā jāyate nātra saṃśayaḥ ..tapasvī ca punastasminbhogān bhuktvā tataścyutaḥ .. 7.2, 22.48 ..
जपध्यानरतो भूत्वा जायते भुवि मानवः ॥जपध्यानरतो मर्त्यस्तद्वैशिष्ट्यवशादिह ॥ ७.२, २२.४९ ॥
japadhyānarato bhūtvā jāyate bhuvi mānavaḥ ..japadhyānarato martyastadvaiśiṣṭyavaśādiha .. 7.2, 22.49 ..
ज्ञानं लब्ध्वाचिरादेव शिवसायुज्यमाप्नुयात् ॥तस्मान्मुक्तो शिवाज्ञप्तः कर्मयज्ञो ऽपि देहिनाम् ॥ ७.२, २२.५० ॥
jñānaṃ labdhvācirādeva śivasāyujyamāpnuyāt ..tasmānmukto śivājñaptaḥ karmayajño 'pi dehinām .. 7.2, 22.50 ..
अकामः कामसंयुक्तो बन्धायैव भविष्यति ॥तस्मात्पञ्चसु यज्ञेषु ध्यानज्ञानपरो भवेत् ॥ ७.२, २२.५१ ॥
akāmaḥ kāmasaṃyukto bandhāyaiva bhaviṣyati ..tasmātpañcasu yajñeṣu dhyānajñānaparo bhavet .. 7.2, 22.51 ..
ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥हिंसादिदोषनिर्मुक्तो विशुद्धश्चित्तसाधनः ॥ ७.२, २२.५२ ॥
dhyānaṃ jñānaṃ ca yasyāsti tīrṇastena bhavārṇavaḥ ..hiṃsādidoṣanirmukto viśuddhaścittasādhanaḥ .. 7.2, 22.52 ..
ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः ॥बहिः कर्मकरा यद्वन्नातीव फलभागिनः ॥ ७.२, २२.५३ ॥
dhyānayajñaḥ parastasmādapavargaphalapradaḥ ..bahiḥ karmakarā yadvannātīva phalabhāginaḥ .. 7.2, 22.53 ..
दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ध्यानिनां हि वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥ ७.२, २२.५४ ॥
dṛṣṭvā narendrabhavane tadvadatrāpi karmiṇaḥ ..dhyānināṃ hi vapuḥ sūkṣmaṃ bhavetpratyakṣamaiśvaram .. 7.2, 22.54 ..
यथेह कर्मणां स्थूलं मृत्काष्ठाद्यैः प्रकल्पितम् ॥ध्यानयज्ञरतास्तस्माद्देवान्पाषाणमृण्मयान् ॥ ७.२, २२.५५ ॥
yatheha karmaṇāṃ sthūlaṃ mṛtkāṣṭhādyaiḥ prakalpitam ..dhyānayajñaratāstasmāddevānpāṣāṇamṛṇmayān .. 7.2, 22.55 ..
नात्यंतं प्रतिपद्यंते शिवयाथात्म्यवेदनात् ॥आत्मस्थं यः शिवं त्यक्त्वा बहिरभ्यर्चयेन्नरः ॥ ७.२, २२.५६ ॥
nātyaṃtaṃ pratipadyaṃte śivayāthātmyavedanāt ..ātmasthaṃ yaḥ śivaṃ tyaktvā bahirabhyarcayennaraḥ .. 7.2, 22.56 ..
हस्तस्थं फलमुत्सृज्य लिहेत्कूर्परमात्मनः ॥ज्ञानाद्ध्यानं भवेद्ध्यानाज्ज्ञानं भूयः प्रवर्तते ॥ ७.२, २२.५७ ॥
hastasthaṃ phalamutsṛjya lihetkūrparamātmanaḥ ..jñānāddhyānaṃ bhaveddhyānājjñānaṃ bhūyaḥ pravartate .. 7.2, 22.57 ..
तदुभाभ्यां भवेन्मुक्तिस्तस्माद्ध्यानरतो भवेत् ॥द्वादशान्ते तथा मूर्ध्नि ललाटे भ्रूयुगान्तरे ॥ ७.२, २२.५८ ॥
tadubhābhyāṃ bhavenmuktistasmāddhyānarato bhavet ..dvādaśānte tathā mūrdhni lalāṭe bhrūyugāntare .. 7.2, 22.58 ..
नासाग्रे वा तथास्ये वा कन्धरे हृदये तथा ॥नाभौ वा शाश्वतस्थाने श्रद्धाविद्धेन चेतसा ॥ ७.२, २२.५९ ॥
nāsāgre vā tathāsye vā kandhare hṛdaye tathā ..nābhau vā śāśvatasthāne śraddhāviddhena cetasā .. 7.2, 22.59 ..
बहिर्यागोपचारेण देवं देवीं च पूजयेत् ॥अथवा पूजयेन्नित्यं लिंगे वा कृतकेपि वा ॥ ७.२, २२.६० ॥
bahiryāgopacāreṇa devaṃ devīṃ ca pūjayet ..athavā pūjayennityaṃ liṃge vā kṛtakepi vā .. 7.2, 22.60 ..
वह्नौ वा स्थण्डिले वाथ भक्त्या वित्तानुसारतः ॥अथवांतर्बहिश्चैव पूजयेत्परमेश्वरम् ॥अंतर्यागरतः पूजां बहिः कुर्वीत वा न वा ॥ ७.२, २२.६१ ॥
vahnau vā sthaṇḍile vātha bhaktyā vittānusārataḥ ..athavāṃtarbahiścaiva pūjayetparameśvaram ..aṃtaryāgarataḥ pūjāṃ bahiḥ kurvīta vā na vā .. 7.2, 22.61 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तनित्यनैमित्तिककर्मवर्णनं नाम द्वाविंशोऽध्यायः॥ ॥ ७.२, २२.६२ ॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivaśāstroktanityanaimittikakarmavarṇanaṃ nāma dvāviṃśo'dhyāyaḥ.. .. 7.2, 22.62 ..
उपमन्युरुवाच॥
न्यासस्तु त्रिविधः प्रोक्तः स्थित्युत्पत्तिलयक्रमात् ॥स्थितिर्न्यासो गृहस्थानामुत्पत्तिर्ब्रह्मचारिणाम् ॥ ७.२, २२.१ ॥
nyāsastu trividhaḥ proktaḥ sthityutpattilayakramāt ..sthitirnyāso gṛhasthānāmutpattirbrahmacāriṇām .. 7.2, 22.1 ..
यतीनां संहृतिन्यासो वनस्थानां तथैव च ॥स एव भर्तृहीनायाः कुटुंबिन्याः स्थितिर्भवेत् ॥ ७.२, २२.२ ॥
yatīnāṃ saṃhṛtinyāso vanasthānāṃ tathaiva ca ..sa eva bhartṛhīnāyāḥ kuṭuṃbinyāḥ sthitirbhavet .. 7.2, 22.2 ..
कन्यायाः पुनरुत्पत्तिं वक्ष्ये न्यासस्य लक्षणम् ॥अंगुष्ठादिकनिष्ठांतं स्थितिन्यास उदाहृतः ॥ ७.२, २२.३ ॥
kanyāyāḥ punarutpattiṃ vakṣye nyāsasya lakṣaṇam ..aṃguṣṭhādikaniṣṭhāṃtaṃ sthitinyāsa udāhṛtaḥ .. 7.2, 22.3 ..
दक्षिणांगुष्ठमारभ्य वामांगुष्ठान्तमेव च ॥उत्पत्तिन्यास आख्यातो विपरीतस्तु संहृतिः ॥ ७.२, २२.४ ॥
dakṣiṇāṃguṣṭhamārabhya vāmāṃguṣṭhāntameva ca ..utpattinyāsa ākhyāto viparītastu saṃhṛtiḥ .. 7.2, 22.4 ..
सबिंदुकान्नकारादीन्वर्णान्न्यस्येदनुक्रमात् ॥अंगुलीषु शिवं न्यस्येत्तलयोरप्यनामयोः ॥ ७.२, २२.५ ॥
sabiṃdukānnakārādīnvarṇānnyasyedanukramāt ..aṃgulīṣu śivaṃ nyasyettalayorapyanāmayoḥ .. 7.2, 22.5 ..
अस्त्रन्यासं ततः कृत्वा दशदिक्ष्वस्त्रमंत्रतः ॥निवृत्त्यादिकलाः पञ्च पञ्चभूतस्वरूपिणीः ॥ ७.२, २२.६ ॥
astranyāsaṃ tataḥ kṛtvā daśadikṣvastramaṃtrataḥ ..nivṛttyādikalāḥ pañca pañcabhūtasvarūpiṇīḥ .. 7.2, 22.6 ..
पञ्चभूताधिपैस्सार्धं ततच्चिह्नसमन्विताः ॥हृत्कण्टतालुभ्रूमध्यब्रह्मरन्ध्रसमाश्रयाः ॥ ७.२, २२.७ ॥
pañcabhūtādhipaissārdhaṃ tataccihnasamanvitāḥ ..hṛtkaṇṭatālubhrūmadhyabrahmarandhrasamāśrayāḥ .. 7.2, 22.7 ..
तद्तद्बीजेन संग्रंथीस्तद्तद्बीजेषु भावयेत् ॥तासां विशोधनार्थाय विद्यां पञ्चाक्षरीं जपेत् ॥ ७.२, २२.८ ॥
tadtadbījena saṃgraṃthīstadtadbījeṣu bhāvayet ..tāsāṃ viśodhanārthāya vidyāṃ pañcākṣarīṃ japet .. 7.2, 22.8 ..
निरुद्ध्वा प्राणवायुं च गुणसंख्यानुसारतः ॥भूतग्रंथिं ततश्छिद्यादस्त्रेणैवास्त्रमुद्रया ॥ ७.२, २२.९ ॥
niruddhvā prāṇavāyuṃ ca guṇasaṃkhyānusārataḥ ..bhūtagraṃthiṃ tataśchidyādastreṇaivāstramudrayā .. 7.2, 22.9 ..
नाड्या सुषुम्नयात्मानं प्रेरितं प्राणवायुना ॥निर्गतं ब्रह्मरन्ध्रेण योजयेच्छिवतेजसा ॥ ७.२, २२.१० ॥
nāḍyā suṣumnayātmānaṃ preritaṃ prāṇavāyunā ..nirgataṃ brahmarandhreṇa yojayecchivatejasā .. 7.2, 22.10 ..
विशोष्य वायुना पश्चाद्देहं कालाग्निना दहेत् ॥ततश्चोपरिभावेन कलास्संहृत्य वायुना ॥ ७.२, २२.११ ॥
viśoṣya vāyunā paścāddehaṃ kālāgninā dahet ..tataścoparibhāvena kalāssaṃhṛtya vāyunā .. 7.2, 22.11 ..
देहं संहृत्य वै दग्धं कलास्स्पृष्ट्वा सहाब्धिना ॥प्लावयित्वामृतैर्देहं यथास्थानं निवेशयेत् ॥ ७.२, २२.१२ ॥
dehaṃ saṃhṛtya vai dagdhaṃ kalāsspṛṣṭvā sahābdhinā ..plāvayitvāmṛtairdehaṃ yathāsthānaṃ niveśayet .. 7.2, 22.12 ..
अथ संहृत्य वै दग्धः कलासर्गं विनैव तु ॥अमृतप्लावनं कुर्याद्भस्मीभूतस्य वै ततः ॥ ७.२, २२.१३ ॥
atha saṃhṛtya vai dagdhaḥ kalāsargaṃ vinaiva tu ..amṛtaplāvanaṃ kuryādbhasmībhūtasya vai tataḥ .. 7.2, 22.13 ..
ततो विद्यामये तस्मिन्देहे दीपशिखाकृतिम् ॥शिवान्निर्गतमात्मानं ब्रह्मरंध्रेण योजयेत् ॥ ७.२, २२.१४ ॥
tato vidyāmaye tasmindehe dīpaśikhākṛtim ..śivānnirgatamātmānaṃ brahmaraṃdhreṇa yojayet .. 7.2, 22.14 ..
देहस्यान्तः प्रविष्टं तं ध्यात्वा हृदयपंकजे ॥पुनश्चामृतवर्षेण सिंचेद्विद्यामयं वपुः ॥ ७.२, २२.१५ ॥
dehasyāntaḥ praviṣṭaṃ taṃ dhyātvā hṛdayapaṃkaje ..punaścāmṛtavarṣeṇa siṃcedvidyāmayaṃ vapuḥ .. 7.2, 22.15 ..
ततः कुर्यात्करन्यासं करशोधनपूर्वकम् ॥देहन्यासं ततः पश्चान्महत्या मुद्रया चरेत् ॥ ७.२, २२.१६ ॥
tataḥ kuryātkaranyāsaṃ karaśodhanapūrvakam ..dehanyāsaṃ tataḥ paścānmahatyā mudrayā caret .. 7.2, 22.16 ..
अंगन्यासं ततः कृत्वा शिवोक्तेन तु वर्त्मना ॥वर्णन्यासं ततः कुर्याद्धस्तपादादिसंधिषु ॥ ७.२, २२.१७ ॥
aṃganyāsaṃ tataḥ kṛtvā śivoktena tu vartmanā ..varṇanyāsaṃ tataḥ kuryāddhastapādādisaṃdhiṣu .. 7.2, 22.17 ..
षडंगानि ततो न्यस्य जातिषट्कयुतानि च ॥दिग्बंधमाचरेत्पश्चादाग्नेयादि यथाक्रमम् ॥ ७.२, २२.१८ ॥
ṣaḍaṃgāni tato nyasya jātiṣaṭkayutāni ca ..digbaṃdhamācaretpaścādāgneyādi yathākramam .. 7.2, 22.18 ..
यद्वा मूर्धादिपञ्चांगं न्यासमेव समाचरेत् ॥तथा षडंगन्यासं च भूतशुद्ध्यादिकं विना ॥ ७.२, २२.१९ ॥
yadvā mūrdhādipañcāṃgaṃ nyāsameva samācaret ..tathā ṣaḍaṃganyāsaṃ ca bhūtaśuddhyādikaṃ vinā .. 7.2, 22.19 ..
एवं समासरूपेण कृत्वा देहात्मशोधनम् ॥शिवभावमुपागम्य पूजयेत्परमेश्वरम् ॥ ७.२, २२.२० ॥
evaṃ samāsarūpeṇa kṛtvā dehātmaśodhanam ..śivabhāvamupāgamya pūjayetparameśvaram .. 7.2, 22.20 ..
अथ यस्यास्त्यवसरो नास्ति वा मतिविभ्रमः ॥स विस्तीर्णेन कल्पेन न्यासकर्म समाचरेत् ॥ ७.२, २२.२१ ॥
atha yasyāstyavasaro nāsti vā mativibhramaḥ ..sa vistīrṇena kalpena nyāsakarma samācaret .. 7.2, 22.21 ..
तत्राद्यो मातृकान्यासो ब्रह्मन्यासस्ततः परः ॥तृतीयः प्रणवन्यासो हंसन्यासस्तदुत्तरः ॥ ७.२, २२.२२ ॥
tatrādyo mātṛkānyāso brahmanyāsastataḥ paraḥ ..tṛtīyaḥ praṇavanyāso haṃsanyāsastaduttaraḥ .. 7.2, 22.22 ..
पञ्चमः कथ्यते सद्भिर्न्यासः पञ्चाक्षरात्मकः ॥एतेष्वेकमनेकं वा कुर्यात्पूजादि कर्मसु ॥ ७.२, २२.२३ ॥
pañcamaḥ kathyate sadbhirnyāsaḥ pañcākṣarātmakaḥ ..eteṣvekamanekaṃ vā kuryātpūjādi karmasu .. 7.2, 22.23 ..
अकारं मूर्ध्नि विन्यस्य आकारं च ललाटके ॥इं ईं च नेत्रयोस्तद्वतुं ऊं श्रवणयोस्तथा ॥ ७.२, २२.२४ ॥
akāraṃ mūrdhni vinyasya ākāraṃ ca lalāṭake ..iṃ īṃ ca netrayostadvatuṃ ūṃ śravaṇayostathā .. 7.2, 22.24 ..
ऋं ःं कपोलयोश्चैव ळं ॡं नासापुटद्वये ॥एमेमोष्ठद्वयोरोमौं दंतपंक्तिद्वयोः क्रमात् ॥ ७.२, २२.२५ ॥
ṛṃ ḥṃ kapolayoścaiva l̤aṃ ḹṃ nāsāpuṭadvaye ..ememoṣṭhadvayoromauṃ daṃtapaṃktidvayoḥ kramāt .. 7.2, 22.25 ..
अं जिह्वायामथो तालुन्यः प्रयोज्यो यथाक्रमम् ॥कवर्गं दक्षिणे हस्ते न्यसेत्पञ्चसु संधिषु ॥ ७.२, २२.२६ ॥
aṃ jihvāyāmatho tālunyaḥ prayojyo yathākramam ..kavargaṃ dakṣiṇe haste nyasetpañcasu saṃdhiṣu .. 7.2, 22.26 ..
चवर्गं च तथा वामहस्तसंधिषु विन्यसेत् ॥टवर्गं च तवर्गं च पादयोरुभयोरपि ॥ ७.२, २२.२७ ॥
cavargaṃ ca tathā vāmahastasaṃdhiṣu vinyaset ..ṭavargaṃ ca tavargaṃ ca pādayorubhayorapi .. 7.2, 22.27 ..
पफौ तु पार्श्वयोः पृष्ठे नाभौ चापि बभौ ततः ॥न्यसेन्मकारं हृदये त्वगादिषु यथाक्रमम् ॥ ७.२, २२.२८ ॥
paphau tu pārśvayoḥ pṛṣṭhe nābhau cāpi babhau tataḥ ..nyasenmakāraṃ hṛdaye tvagādiṣu yathākramam .. 7.2, 22.28 ..
यकरादिसकारांतान्न्यसेत्सप्तसु धातुषु ॥हंकारं हृदयस्यांतः क्षकारं भ्रूयुगांतरे ॥ ७.२, २२.२९ ॥
yakarādisakārāṃtānnyasetsaptasu dhātuṣu ..haṃkāraṃ hṛdayasyāṃtaḥ kṣakāraṃ bhrūyugāṃtare .. 7.2, 22.29 ..
एवं वर्णान्प्रविन्यस्य पञ्चाशद्रुद्रवर्त्मना ॥अंगवक्त्रकलाभेदात्पञ्च ब्रह्माणि विन्यसेत् ॥ ७.२, २२.३० ॥
evaṃ varṇānpravinyasya pañcāśadrudravartmanā ..aṃgavaktrakalābhedātpañca brahmāṇi vinyaset .. 7.2, 22.30 ..
करन्यासाद्यमपि तैः कृत्वा वाथ न वा क्रमात् ॥शिरोवदनहृद्गुह्यपादेष्वेतानि कल्पयेत् ॥ ७.२, २२.३१ ॥
karanyāsādyamapi taiḥ kṛtvā vātha na vā kramāt ..śirovadanahṛdguhyapādeṣvetāni kalpayet .. 7.2, 22.31 ..
ततश्चोर्ध्वादिवक्त्राणि पश्चिमांतानि कल्पयेत् ॥ईशानस्य कलाः पञ्च पञ्चस्वेतेषु च क्रमात् ॥ ७.२, २२.३२ ॥
tataścordhvādivaktrāṇi paścimāṃtāni kalpayet ..īśānasya kalāḥ pañca pañcasveteṣu ca kramāt .. 7.2, 22.32 ..
ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि ॥चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः ॥ ७.२, २२.३३ ॥
tataścaturṣu vaktreṣu puruṣasya kalā api ..catasraḥ praṇidhātavyāḥ pūrvādikramayogataḥ .. 7.2, 22.33 ..
हृत्कंठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि ॥अघोरस्य कलाश्चाष्टौ पादयोरपि हस्तयोः ॥ ७.२, २२.३४ ॥
hṛtkaṃṭhāṃseṣu nābhau ca kukṣau pṛṣṭhe ca vakṣasi ..aghorasya kalāścāṣṭau pādayorapi hastayoḥ .. 7.2, 22.34 ..
पश्चात्त्रयोःदशकलाः पायुमेढ्रोरुजानुषु ॥जंघास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत् ॥ ७.२, २२.३५ ॥
paścāttrayoḥdaśakalāḥ pāyumeḍhrorujānuṣu ..jaṃghāsphikkaṭipārśveṣu vāmadevasya bhāvayet .. 7.2, 22.35 ..
घ्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः ॥अष्टत्रिंशत्कलान्यासमेवं कृत्वानुपूर्वशः ॥ ७.२, २२.३६ ॥
ghrāṇe śirasi bāhvośca kalpayetkalpavittamaḥ ..aṣṭatriṃśatkalānyāsamevaṃ kṛtvānupūrvaśaḥ .. 7.2, 22.36 ..
पश्चात्प्रणवविद्धीमान्प्रणवन्यासमाचरेत् ॥बाहुद्वये कूर्परयोस्तथा च मणिबन्धयोः ॥ ७.२, २२.३७ ॥
paścātpraṇavaviddhīmānpraṇavanyāsamācaret ..bāhudvaye kūrparayostathā ca maṇibandhayoḥ .. 7.2, 22.37 ..
पार्श्वोदरोरुजंघेषु पादयोः पृष्ठतस्तथा ॥इत्थं प्रणवविन्यासं कृत्वा न्यासविचक्षणः ॥ ७.२, २२.३८ ॥
pārśvodarorujaṃgheṣu pādayoḥ pṛṣṭhatastathā ..itthaṃ praṇavavinyāsaṃ kṛtvā nyāsavicakṣaṇaḥ .. 7.2, 22.38 ..
हंसन्यासं प्रकुर्वीत शिवशास्त्रे यथोदितम् ॥बीजं विभज्य हंसस्य नेत्रयोर्घ्राणयोरपि ॥ ७.२, २२.३९ ॥
haṃsanyāsaṃ prakurvīta śivaśāstre yathoditam ..bījaṃ vibhajya haṃsasya netrayorghrāṇayorapi .. 7.2, 22.39 ..
विभज्य बाहुनेत्रास्यललाटे घ्राणयोरपि ॥कक्षयोः स्कन्धयोश्चैव पार्श्वयोस्तनयोस्तथा ॥ ७.२, २२.४० ॥
vibhajya bāhunetrāsyalalāṭe ghrāṇayorapi ..kakṣayoḥ skandhayoścaiva pārśvayostanayostathā .. 7.2, 22.40 ..
कठ्योः पाण्योर्गुल्फयोश्च यद्वा पञ्चांगवर्त्मना ॥हंसन्यासमिमं कृत्वा न्यसेत्पञ्चाक्षरीं ततः ॥ ७.२, २२.४१ ॥
kaṭhyoḥ pāṇyorgulphayośca yadvā pañcāṃgavartmanā ..haṃsanyāsamimaṃ kṛtvā nyasetpañcākṣarīṃ tataḥ .. 7.2, 22.41 ..
यथा पूर्वोक्तमार्गेण शिवत्वं येन जायते ॥नाशिवः शिवमभ्यस्येन्नाशिवः शिवमर्चयेत् ॥ ७.२, २२.४२ ॥
yathā pūrvoktamārgeṇa śivatvaṃ yena jāyate ..nāśivaḥ śivamabhyasyennāśivaḥ śivamarcayet .. 7.2, 22.42 ..
नाशिवस्तु शिवं ध्यायेन्नाशिवम्प्राप्नुयाच्छिवम् ॥तस्माच्छैवीं तनुं कृत्वा त्यक्त्वा च पशुभावनाम् ॥ ७.२, २२.४३ ॥
nāśivastu śivaṃ dhyāyennāśivamprāpnuyācchivam ..tasmācchaivīṃ tanuṃ kṛtvā tyaktvā ca paśubhāvanām .. 7.2, 22.43 ..
शिवो ऽहमिति संचिन्त्य शैवं कर्म समाचरेत् ॥कर्मयज्ञस्तपोयज्ञो जपयज्ञस्तदुत्तरः ॥ध्यानयज्ञो ज्ञानयज्ञः पञ्च यज्ञाः प्रकीर्तिताः ॥ ७.२, २२.४४ ॥
śivo 'hamiti saṃcintya śaivaṃ karma samācaret ..karmayajñastapoyajño japayajñastaduttaraḥ ..dhyānayajño jñānayajñaḥ pañca yajñāḥ prakīrtitāḥ .. 7.2, 22.44 ..
कर्मयज्ञरताः केचित्तपोयज्ञरताः परे ॥जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा ॥ ७.२, २२.४५ ॥
karmayajñaratāḥ kecittapoyajñaratāḥ pare ..japayajñaratāścānye dhyānayajñaratāstathā .. 7.2, 22.45 ..
ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तरम् ॥क्रमयज्ञो द्विधा प्रोक्तः कामाकामविभेदतः ॥ ७.२, २२.४६ ॥
jñānayajñaratāścānye viśiṣṭāścottarottaram ..kramayajño dvidhā proktaḥ kāmākāmavibhedataḥ .. 7.2, 22.46 ..
कामान्कामी ततो भुक्त्वा कामासक्तः पुनर्भवेत् ॥अकामे रुद्रभवने भोगान्भुक्त्वा ततश्च्युतः ॥ ७.२, २२.४७ ॥
kāmānkāmī tato bhuktvā kāmāsaktaḥ punarbhavet ..akāme rudrabhavane bhogānbhuktvā tataścyutaḥ .. 7.2, 22.47 ..
तपोयज्ञरतो भूत्वा जायते नात्र संशयः ॥तपस्वी च पुनस्तस्मिन्भोगान् भुक्त्वा ततश्च्युतः ॥ ७.२, २२.४८ ॥
tapoyajñarato bhūtvā jāyate nātra saṃśayaḥ ..tapasvī ca punastasminbhogān bhuktvā tataścyutaḥ .. 7.2, 22.48 ..
जपध्यानरतो भूत्वा जायते भुवि मानवः ॥जपध्यानरतो मर्त्यस्तद्वैशिष्ट्यवशादिह ॥ ७.२, २२.४९ ॥
japadhyānarato bhūtvā jāyate bhuvi mānavaḥ ..japadhyānarato martyastadvaiśiṣṭyavaśādiha .. 7.2, 22.49 ..
ज्ञानं लब्ध्वाचिरादेव शिवसायुज्यमाप्नुयात् ॥तस्मान्मुक्तो शिवाज्ञप्तः कर्मयज्ञो ऽपि देहिनाम् ॥ ७.२, २२.५० ॥
jñānaṃ labdhvācirādeva śivasāyujyamāpnuyāt ..tasmānmukto śivājñaptaḥ karmayajño 'pi dehinām .. 7.2, 22.50 ..
अकामः कामसंयुक्तो बन्धायैव भविष्यति ॥तस्मात्पञ्चसु यज्ञेषु ध्यानज्ञानपरो भवेत् ॥ ७.२, २२.५१ ॥
akāmaḥ kāmasaṃyukto bandhāyaiva bhaviṣyati ..tasmātpañcasu yajñeṣu dhyānajñānaparo bhavet .. 7.2, 22.51 ..
ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥हिंसादिदोषनिर्मुक्तो विशुद्धश्चित्तसाधनः ॥ ७.२, २२.५२ ॥
dhyānaṃ jñānaṃ ca yasyāsti tīrṇastena bhavārṇavaḥ ..hiṃsādidoṣanirmukto viśuddhaścittasādhanaḥ .. 7.2, 22.52 ..
ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः ॥बहिः कर्मकरा यद्वन्नातीव फलभागिनः ॥ ७.२, २२.५३ ॥
dhyānayajñaḥ parastasmādapavargaphalapradaḥ ..bahiḥ karmakarā yadvannātīva phalabhāginaḥ .. 7.2, 22.53 ..
दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ध्यानिनां हि वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥ ७.२, २२.५४ ॥
dṛṣṭvā narendrabhavane tadvadatrāpi karmiṇaḥ ..dhyānināṃ hi vapuḥ sūkṣmaṃ bhavetpratyakṣamaiśvaram .. 7.2, 22.54 ..
यथेह कर्मणां स्थूलं मृत्काष्ठाद्यैः प्रकल्पितम् ॥ध्यानयज्ञरतास्तस्माद्देवान्पाषाणमृण्मयान् ॥ ७.२, २२.५५ ॥
yatheha karmaṇāṃ sthūlaṃ mṛtkāṣṭhādyaiḥ prakalpitam ..dhyānayajñaratāstasmāddevānpāṣāṇamṛṇmayān .. 7.2, 22.55 ..
नात्यंतं प्रतिपद्यंते शिवयाथात्म्यवेदनात् ॥आत्मस्थं यः शिवं त्यक्त्वा बहिरभ्यर्चयेन्नरः ॥ ७.२, २२.५६ ॥
nātyaṃtaṃ pratipadyaṃte śivayāthātmyavedanāt ..ātmasthaṃ yaḥ śivaṃ tyaktvā bahirabhyarcayennaraḥ .. 7.2, 22.56 ..
हस्तस्थं फलमुत्सृज्य लिहेत्कूर्परमात्मनः ॥ज्ञानाद्ध्यानं भवेद्ध्यानाज्ज्ञानं भूयः प्रवर्तते ॥ ७.२, २२.५७ ॥
hastasthaṃ phalamutsṛjya lihetkūrparamātmanaḥ ..jñānāddhyānaṃ bhaveddhyānājjñānaṃ bhūyaḥ pravartate .. 7.2, 22.57 ..
तदुभाभ्यां भवेन्मुक्तिस्तस्माद्ध्यानरतो भवेत् ॥द्वादशान्ते तथा मूर्ध्नि ललाटे भ्रूयुगान्तरे ॥ ७.२, २२.५८ ॥
tadubhābhyāṃ bhavenmuktistasmāddhyānarato bhavet ..dvādaśānte tathā mūrdhni lalāṭe bhrūyugāntare .. 7.2, 22.58 ..
नासाग्रे वा तथास्ये वा कन्धरे हृदये तथा ॥नाभौ वा शाश्वतस्थाने श्रद्धाविद्धेन चेतसा ॥ ७.२, २२.५९ ॥
nāsāgre vā tathāsye vā kandhare hṛdaye tathā ..nābhau vā śāśvatasthāne śraddhāviddhena cetasā .. 7.2, 22.59 ..
बहिर्यागोपचारेण देवं देवीं च पूजयेत् ॥अथवा पूजयेन्नित्यं लिंगे वा कृतकेपि वा ॥ ७.२, २२.६० ॥
bahiryāgopacāreṇa devaṃ devīṃ ca pūjayet ..athavā pūjayennityaṃ liṃge vā kṛtakepi vā .. 7.2, 22.60 ..
वह्नौ वा स्थण्डिले वाथ भक्त्या वित्तानुसारतः ॥अथवांतर्बहिश्चैव पूजयेत्परमेश्वरम् ॥अंतर्यागरतः पूजां बहिः कुर्वीत वा न वा ॥ ७.२, २२.६१ ॥
vahnau vā sthaṇḍile vātha bhaktyā vittānusārataḥ ..athavāṃtarbahiścaiva pūjayetparameśvaram ..aṃtaryāgarataḥ pūjāṃ bahiḥ kurvīta vā na vā .. 7.2, 22.61 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तनित्यनैमित्तिककर्मवर्णनं नाम द्वाविंशोऽध्यायः॥ ॥ ७.२, २२.६२ ॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivaśāstroktanityanaimittikakarmavarṇanaṃ nāma dvāviṃśo'dhyāyaḥ.. .. 7.2, 22.62 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In