Vayaviya Samhita - Uttara

Adhyaya - 22

Compulsory and optical Shiavas Rites

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
उपमन्युरुवाच॥
न्यासस्तु त्रिविधः प्रोक्तः स्थित्युत्पत्तिलयक्रमात् ॥स्थितिर्न्यासो गृहस्थानामुत्पत्तिर्ब्रह्मचारिणाम् ॥ ७.२, २२.१ ॥
nyāsastu trividhaḥ proktaḥ sthityutpattilayakramāt ||sthitirnyāso gṛhasthānāmutpattirbrahmacāriṇām || 7.2, 22.1 ||

Samhita : 12

Adhyaya :   22

Shloka :   1

यतीनां संहृतिन्यासो वनस्थानां तथैव च ॥स एव भर्तृहीनायाः कुटुंबिन्याः स्थितिर्भवेत् ॥ ७.२, २२.२ ॥
yatīnāṃ saṃhṛtinyāso vanasthānāṃ tathaiva ca ||sa eva bhartṛhīnāyāḥ kuṭuṃbinyāḥ sthitirbhavet || 7.2, 22.2 ||

Samhita : 12

Adhyaya :   22

Shloka :   2

कन्यायाः पुनरुत्पत्तिं वक्ष्ये न्यासस्य लक्षणम् ॥अंगुष्ठादिकनिष्ठांतं स्थितिन्यास उदाहृतः ॥ ७.२, २२.३ ॥
kanyāyāḥ punarutpattiṃ vakṣye nyāsasya lakṣaṇam ||aṃguṣṭhādikaniṣṭhāṃtaṃ sthitinyāsa udāhṛtaḥ || 7.2, 22.3 ||

Samhita : 12

Adhyaya :   22

Shloka :   3

दक्षिणांगुष्ठमारभ्य वामांगुष्ठान्तमेव च ॥उत्पत्तिन्यास आख्यातो विपरीतस्तु संहृतिः ॥ ७.२, २२.४ ॥
dakṣiṇāṃguṣṭhamārabhya vāmāṃguṣṭhāntameva ca ||utpattinyāsa ākhyāto viparītastu saṃhṛtiḥ || 7.2, 22.4 ||

Samhita : 12

Adhyaya :   22

Shloka :   4

सबिंदुकान्नकारादीन्वर्णान्न्यस्येदनुक्रमात् ॥अंगुलीषु शिवं न्यस्येत्तलयोरप्यनामयोः ॥ ७.२, २२.५ ॥
sabiṃdukānnakārādīnvarṇānnyasyedanukramāt ||aṃgulīṣu śivaṃ nyasyettalayorapyanāmayoḥ || 7.2, 22.5 ||

Samhita : 12

Adhyaya :   22

Shloka :   5

अस्त्रन्यासं ततः कृत्वा दशदिक्ष्वस्त्रमंत्रतः ॥निवृत्त्यादिकलाः पञ्च पञ्चभूतस्वरूपिणीः ॥ ७.२, २२.६ ॥
astranyāsaṃ tataḥ kṛtvā daśadikṣvastramaṃtrataḥ ||nivṛttyādikalāḥ pañca pañcabhūtasvarūpiṇīḥ || 7.2, 22.6 ||

Samhita : 12

Adhyaya :   22

Shloka :   6

पञ्चभूताधिपैस्सार्धं ततच्चिह्नसमन्विताः ॥हृत्कण्टतालुभ्रूमध्यब्रह्मरन्ध्रसमाश्रयाः ॥ ७.२, २२.७ ॥
pañcabhūtādhipaissārdhaṃ tataccihnasamanvitāḥ ||hṛtkaṇṭatālubhrūmadhyabrahmarandhrasamāśrayāḥ || 7.2, 22.7 ||

Samhita : 12

Adhyaya :   22

Shloka :   7

तद्तद्बीजेन संग्रंथीस्तद्तद्बीजेषु भावयेत् ॥तासां विशोधनार्थाय विद्यां पञ्चाक्षरीं जपेत् ॥ ७.२, २२.८ ॥
tadtadbījena saṃgraṃthīstadtadbījeṣu bhāvayet ||tāsāṃ viśodhanārthāya vidyāṃ pañcākṣarīṃ japet || 7.2, 22.8 ||

Samhita : 12

Adhyaya :   22

Shloka :   8

निरुद्ध्वा प्राणवायुं च गुणसंख्यानुसारतः ॥भूतग्रंथिं ततश्छिद्यादस्त्रेणैवास्त्रमुद्रया ॥ ७.२, २२.९ ॥
niruddhvā prāṇavāyuṃ ca guṇasaṃkhyānusārataḥ ||bhūtagraṃthiṃ tataśchidyādastreṇaivāstramudrayā || 7.2, 22.9 ||

Samhita : 12

Adhyaya :   22

Shloka :   9

नाड्या सुषुम्नयात्मानं प्रेरितं प्राणवायुना ॥निर्गतं ब्रह्मरन्ध्रेण योजयेच्छिवतेजसा ॥ ७.२, २२.१० ॥
nāḍyā suṣumnayātmānaṃ preritaṃ prāṇavāyunā ||nirgataṃ brahmarandhreṇa yojayecchivatejasā || 7.2, 22.10 ||

Samhita : 12

Adhyaya :   22

Shloka :   10

विशोष्य वायुना पश्चाद्देहं कालाग्निना दहेत् ॥ततश्चोपरिभावेन कलास्संहृत्य वायुना ॥ ७.२, २२.११ ॥
viśoṣya vāyunā paścāddehaṃ kālāgninā dahet ||tataścoparibhāvena kalāssaṃhṛtya vāyunā || 7.2, 22.11 ||

Samhita : 12

Adhyaya :   22

Shloka :   11

देहं संहृत्य वै दग्धं कलास्स्पृष्ट्वा सहाब्धिना ॥प्लावयित्वामृतैर्देहं यथास्थानं निवेशयेत् ॥ ७.२, २२.१२ ॥
dehaṃ saṃhṛtya vai dagdhaṃ kalāsspṛṣṭvā sahābdhinā ||plāvayitvāmṛtairdehaṃ yathāsthānaṃ niveśayet || 7.2, 22.12 ||

Samhita : 12

Adhyaya :   22

Shloka :   12

अथ संहृत्य वै दग्धः कलासर्गं विनैव तु ॥अमृतप्लावनं कुर्याद्भस्मीभूतस्य वै ततः ॥ ७.२, २२.१३ ॥
atha saṃhṛtya vai dagdhaḥ kalāsargaṃ vinaiva tu ||amṛtaplāvanaṃ kuryādbhasmībhūtasya vai tataḥ || 7.2, 22.13 ||

Samhita : 12

Adhyaya :   22

Shloka :   13

ततो विद्यामये तस्मिन्देहे दीपशिखाकृतिम् ॥शिवान्निर्गतमात्मानं ब्रह्मरंध्रेण योजयेत् ॥ ७.२, २२.१४ ॥
tato vidyāmaye tasmindehe dīpaśikhākṛtim ||śivānnirgatamātmānaṃ brahmaraṃdhreṇa yojayet || 7.2, 22.14 ||

Samhita : 12

Adhyaya :   22

Shloka :   14

देहस्यान्तः प्रविष्टं तं ध्यात्वा हृदयपंकजे ॥पुनश्चामृतवर्षेण सिंचेद्विद्यामयं वपुः ॥ ७.२, २२.१५ ॥
dehasyāntaḥ praviṣṭaṃ taṃ dhyātvā hṛdayapaṃkaje ||punaścāmṛtavarṣeṇa siṃcedvidyāmayaṃ vapuḥ || 7.2, 22.15 ||

Samhita : 12

Adhyaya :   22

Shloka :   15

ततः कुर्यात्करन्यासं करशोधनपूर्वकम् ॥देहन्यासं ततः पश्चान्महत्या मुद्रया चरेत् ॥ ७.२, २२.१६ ॥
tataḥ kuryātkaranyāsaṃ karaśodhanapūrvakam ||dehanyāsaṃ tataḥ paścānmahatyā mudrayā caret || 7.2, 22.16 ||

Samhita : 12

Adhyaya :   22

Shloka :   16

अंगन्यासं ततः कृत्वा शिवोक्तेन तु वर्त्मना ॥वर्णन्यासं ततः कुर्याद्धस्तपादादिसंधिषु ॥ ७.२, २२.१७ ॥
aṃganyāsaṃ tataḥ kṛtvā śivoktena tu vartmanā ||varṇanyāsaṃ tataḥ kuryāddhastapādādisaṃdhiṣu || 7.2, 22.17 ||

Samhita : 12

Adhyaya :   22

Shloka :   17

षडंगानि ततो न्यस्य जातिषट्कयुतानि च ॥दिग्बंधमाचरेत्पश्चादाग्नेयादि यथाक्रमम् ॥ ७.२, २२.१८ ॥
ṣaḍaṃgāni tato nyasya jātiṣaṭkayutāni ca ||digbaṃdhamācaretpaścādāgneyādi yathākramam || 7.2, 22.18 ||

Samhita : 12

Adhyaya :   22

Shloka :   18

यद्वा मूर्धादिपञ्चांगं न्यासमेव समाचरेत् ॥तथा षडंगन्यासं च भूतशुद्ध्यादिकं विना ॥ ७.२, २२.१९ ॥
yadvā mūrdhādipañcāṃgaṃ nyāsameva samācaret ||tathā ṣaḍaṃganyāsaṃ ca bhūtaśuddhyādikaṃ vinā || 7.2, 22.19 ||

Samhita : 12

Adhyaya :   22

Shloka :   19

एवं समासरूपेण कृत्वा देहात्मशोधनम् ॥शिवभावमुपागम्य पूजयेत्परमेश्वरम् ॥ ७.२, २२.२० ॥
evaṃ samāsarūpeṇa kṛtvā dehātmaśodhanam ||śivabhāvamupāgamya pūjayetparameśvaram || 7.2, 22.20 ||

Samhita : 12

Adhyaya :   22

Shloka :   20

अथ यस्यास्त्यवसरो नास्ति वा मतिविभ्रमः ॥स विस्तीर्णेन कल्पेन न्यासकर्म समाचरेत् ॥ ७.२, २२.२१ ॥
atha yasyāstyavasaro nāsti vā mativibhramaḥ ||sa vistīrṇena kalpena nyāsakarma samācaret || 7.2, 22.21 ||

Samhita : 12

Adhyaya :   22

Shloka :   21

तत्राद्यो मातृकान्यासो ब्रह्मन्यासस्ततः परः ॥तृतीयः प्रणवन्यासो हंसन्यासस्तदुत्तरः ॥ ७.२, २२.२२ ॥
tatrādyo mātṛkānyāso brahmanyāsastataḥ paraḥ ||tṛtīyaḥ praṇavanyāso haṃsanyāsastaduttaraḥ || 7.2, 22.22 ||

Samhita : 12

Adhyaya :   22

Shloka :   22

पञ्चमः कथ्यते सद्भिर्न्यासः पञ्चाक्षरात्मकः ॥एतेष्वेकमनेकं वा कुर्यात्पूजादि कर्मसु ॥ ७.२, २२.२३ ॥
pañcamaḥ kathyate sadbhirnyāsaḥ pañcākṣarātmakaḥ ||eteṣvekamanekaṃ vā kuryātpūjādi karmasu || 7.2, 22.23 ||

Samhita : 12

Adhyaya :   22

Shloka :   23

अकारं मूर्ध्नि विन्यस्य आकारं च ललाटके ॥इं ईं च नेत्रयोस्तद्वतुं ऊं श्रवणयोस्तथा ॥ ७.२, २२.२४ ॥
akāraṃ mūrdhni vinyasya ākāraṃ ca lalāṭake ||iṃ īṃ ca netrayostadvatuṃ ūṃ śravaṇayostathā || 7.2, 22.24 ||

Samhita : 12

Adhyaya :   22

Shloka :   24

ऋं ःं कपोलयोश्चैव ळं ॡं नासापुटद्वये ॥एमेमोष्ठद्वयोरोमौं दंतपंक्तिद्वयोः क्रमात् ॥ ७.२, २२.२५ ॥
ṛṃ ḥṃ kapolayoścaiva ळṃ ḹṃ nāsāpuṭadvaye ||ememoṣṭhadvayoromauṃ daṃtapaṃktidvayoḥ kramāt || 7.2, 22.25 ||

Samhita : 12

Adhyaya :   22

Shloka :   25

अं जिह्वायामथो तालुन्यः प्रयोज्यो यथाक्रमम् ॥कवर्गं दक्षिणे हस्ते न्यसेत्पञ्चसु संधिषु ॥ ७.२, २२.२६ ॥
aṃ jihvāyāmatho tālunyaḥ prayojyo yathākramam ||kavargaṃ dakṣiṇe haste nyasetpañcasu saṃdhiṣu || 7.2, 22.26 ||

Samhita : 12

Adhyaya :   22

Shloka :   26

चवर्गं च तथा वामहस्तसंधिषु विन्यसेत् ॥टवर्गं च तवर्गं च पादयोरुभयोरपि ॥ ७.२, २२.२७ ॥
cavargaṃ ca tathā vāmahastasaṃdhiṣu vinyaset ||ṭavargaṃ ca tavargaṃ ca pādayorubhayorapi || 7.2, 22.27 ||

Samhita : 12

Adhyaya :   22

Shloka :   27

पफौ तु पार्श्वयोः पृष्ठे नाभौ चापि बभौ ततः ॥न्यसेन्मकारं हृदये त्वगादिषु यथाक्रमम् ॥ ७.२, २२.२८ ॥
paphau tu pārśvayoḥ pṛṣṭhe nābhau cāpi babhau tataḥ ||nyasenmakāraṃ hṛdaye tvagādiṣu yathākramam || 7.2, 22.28 ||

Samhita : 12

Adhyaya :   22

Shloka :   28

यकरादिसकारांतान्न्यसेत्सप्तसु धातुषु ॥हंकारं हृदयस्यांतः क्षकारं भ्रूयुगांतरे ॥ ७.२, २२.२९ ॥
yakarādisakārāṃtānnyasetsaptasu dhātuṣu ||haṃkāraṃ hṛdayasyāṃtaḥ kṣakāraṃ bhrūyugāṃtare || 7.2, 22.29 ||

Samhita : 12

Adhyaya :   22

Shloka :   29

एवं वर्णान्प्रविन्यस्य पञ्चाशद्रुद्रवर्त्मना ॥अंगवक्त्रकलाभेदात्पञ्च ब्रह्माणि विन्यसेत् ॥ ७.२, २२.३० ॥
evaṃ varṇānpravinyasya pañcāśadrudravartmanā ||aṃgavaktrakalābhedātpañca brahmāṇi vinyaset || 7.2, 22.30 ||

Samhita : 12

Adhyaya :   22

Shloka :   30

करन्यासाद्यमपि तैः कृत्वा वाथ न वा क्रमात् ॥शिरोवदनहृद्गुह्यपादेष्वेतानि कल्पयेत् ॥ ७.२, २२.३१ ॥
karanyāsādyamapi taiḥ kṛtvā vātha na vā kramāt ||śirovadanahṛdguhyapādeṣvetāni kalpayet || 7.2, 22.31 ||

Samhita : 12

Adhyaya :   22

Shloka :   31

ततश्चोर्ध्वादिवक्त्राणि पश्चिमांतानि कल्पयेत् ॥ईशानस्य कलाः पञ्च पञ्चस्वेतेषु च क्रमात् ॥ ७.२, २२.३२ ॥
tataścordhvādivaktrāṇi paścimāṃtāni kalpayet ||īśānasya kalāḥ pañca pañcasveteṣu ca kramāt || 7.2, 22.32 ||

Samhita : 12

Adhyaya :   22

Shloka :   32

ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि ॥चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः ॥ ७.२, २२.३३ ॥
tataścaturṣu vaktreṣu puruṣasya kalā api ||catasraḥ praṇidhātavyāḥ pūrvādikramayogataḥ || 7.2, 22.33 ||

Samhita : 12

Adhyaya :   22

Shloka :   33

हृत्कंठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि ॥अघोरस्य कलाश्चाष्टौ पादयोरपि हस्तयोः ॥ ७.२, २२.३४ ॥
hṛtkaṃṭhāṃseṣu nābhau ca kukṣau pṛṣṭhe ca vakṣasi ||aghorasya kalāścāṣṭau pādayorapi hastayoḥ || 7.2, 22.34 ||

Samhita : 12

Adhyaya :   22

Shloka :   34

पश्चात्त्रयोःदशकलाः पायुमेढ्रोरुजानुषु ॥जंघास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत् ॥ ७.२, २२.३५ ॥
paścāttrayoḥdaśakalāḥ pāyumeḍhrorujānuṣu ||jaṃghāsphikkaṭipārśveṣu vāmadevasya bhāvayet || 7.2, 22.35 ||

Samhita : 12

Adhyaya :   22

Shloka :   35

घ्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः ॥अष्टत्रिंशत्कलान्यासमेवं कृत्वानुपूर्वशः ॥ ७.२, २२.३६ ॥
ghrāṇe śirasi bāhvośca kalpayetkalpavittamaḥ ||aṣṭatriṃśatkalānyāsamevaṃ kṛtvānupūrvaśaḥ || 7.2, 22.36 ||

Samhita : 12

Adhyaya :   22

Shloka :   36

पश्चात्प्रणवविद्धीमान्प्रणवन्यासमाचरेत् ॥बाहुद्वये कूर्परयोस्तथा च मणिबन्धयोः ॥ ७.२, २२.३७ ॥
paścātpraṇavaviddhīmānpraṇavanyāsamācaret ||bāhudvaye kūrparayostathā ca maṇibandhayoḥ || 7.2, 22.37 ||

Samhita : 12

Adhyaya :   22

Shloka :   37

पार्श्वोदरोरुजंघेषु पादयोः पृष्ठतस्तथा ॥इत्थं प्रणवविन्यासं कृत्वा न्यासविचक्षणः ॥ ७.२, २२.३८ ॥
pārśvodarorujaṃgheṣu pādayoḥ pṛṣṭhatastathā ||itthaṃ praṇavavinyāsaṃ kṛtvā nyāsavicakṣaṇaḥ || 7.2, 22.38 ||

Samhita : 12

Adhyaya :   22

Shloka :   38

हंसन्यासं प्रकुर्वीत शिवशास्त्रे यथोदितम् ॥बीजं विभज्य हंसस्य नेत्रयोर्घ्राणयोरपि ॥ ७.२, २२.३९ ॥
haṃsanyāsaṃ prakurvīta śivaśāstre yathoditam ||bījaṃ vibhajya haṃsasya netrayorghrāṇayorapi || 7.2, 22.39 ||

Samhita : 12

Adhyaya :   22

Shloka :   39

विभज्य बाहुनेत्रास्यललाटे घ्राणयोरपि ॥कक्षयोः स्कन्धयोश्चैव पार्श्वयोस्तनयोस्तथा ॥ ७.२, २२.४० ॥
vibhajya bāhunetrāsyalalāṭe ghrāṇayorapi ||kakṣayoḥ skandhayoścaiva pārśvayostanayostathā || 7.2, 22.40 ||

Samhita : 12

Adhyaya :   22

Shloka :   40

कठ्योः पाण्योर्गुल्फयोश्च यद्वा पञ्चांगवर्त्मना ॥हंसन्यासमिमं कृत्वा न्यसेत्पञ्चाक्षरीं ततः ॥ ७.२, २२.४१ ॥
kaṭhyoḥ pāṇyorgulphayośca yadvā pañcāṃgavartmanā ||haṃsanyāsamimaṃ kṛtvā nyasetpañcākṣarīṃ tataḥ || 7.2, 22.41 ||

Samhita : 12

Adhyaya :   22

Shloka :   41

यथा पूर्वोक्तमार्गेण शिवत्वं येन जायते ॥नाशिवः शिवमभ्यस्येन्नाशिवः शिवमर्चयेत् ॥ ७.२, २२.४२ ॥
yathā pūrvoktamārgeṇa śivatvaṃ yena jāyate ||nāśivaḥ śivamabhyasyennāśivaḥ śivamarcayet || 7.2, 22.42 ||

Samhita : 12

Adhyaya :   22

Shloka :   42

नाशिवस्तु शिवं ध्यायेन्नाशिवम्प्राप्नुयाच्छिवम् ॥तस्माच्छैवीं तनुं कृत्वा त्यक्त्वा च पशुभावनाम् ॥ ७.२, २२.४३ ॥
nāśivastu śivaṃ dhyāyennāśivamprāpnuyācchivam ||tasmācchaivīṃ tanuṃ kṛtvā tyaktvā ca paśubhāvanām || 7.2, 22.43 ||

Samhita : 12

Adhyaya :   22

Shloka :   43

शिवो ऽहमिति संचिन्त्य शैवं कर्म समाचरेत् ॥कर्मयज्ञस्तपोयज्ञो जपयज्ञस्तदुत्तरः ॥ध्यानयज्ञो ज्ञानयज्ञः पञ्च यज्ञाः प्रकीर्तिताः ॥ ७.२, २२.४४ ॥
śivo 'hamiti saṃcintya śaivaṃ karma samācaret ||karmayajñastapoyajño japayajñastaduttaraḥ ||dhyānayajño jñānayajñaḥ pañca yajñāḥ prakīrtitāḥ || 7.2, 22.44 ||

Samhita : 12

Adhyaya :   22

Shloka :   44

कर्मयज्ञरताः केचित्तपोयज्ञरताः परे ॥जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा ॥ ७.२, २२.४५ ॥
karmayajñaratāḥ kecittapoyajñaratāḥ pare ||japayajñaratāścānye dhyānayajñaratāstathā || 7.2, 22.45 ||

Samhita : 12

Adhyaya :   22

Shloka :   45

ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तरम् ॥क्रमयज्ञो द्विधा प्रोक्तः कामाकामविभेदतः ॥ ७.२, २२.४६ ॥
jñānayajñaratāścānye viśiṣṭāścottarottaram ||kramayajño dvidhā proktaḥ kāmākāmavibhedataḥ || 7.2, 22.46 ||

Samhita : 12

Adhyaya :   22

Shloka :   46

कामान्कामी ततो भुक्त्वा कामासक्तः पुनर्भवेत् ॥अकामे रुद्रभवने भोगान्भुक्त्वा ततश्च्युतः ॥ ७.२, २२.४७ ॥
kāmānkāmī tato bhuktvā kāmāsaktaḥ punarbhavet ||akāme rudrabhavane bhogānbhuktvā tataścyutaḥ || 7.2, 22.47 ||

Samhita : 12

Adhyaya :   22

Shloka :   47

तपोयज्ञरतो भूत्वा जायते नात्र संशयः ॥तपस्वी च पुनस्तस्मिन्भोगान् भुक्त्वा ततश्च्युतः ॥ ७.२, २२.४८ ॥
tapoyajñarato bhūtvā jāyate nātra saṃśayaḥ ||tapasvī ca punastasminbhogān bhuktvā tataścyutaḥ || 7.2, 22.48 ||

Samhita : 12

Adhyaya :   22

Shloka :   48

जपध्यानरतो भूत्वा जायते भुवि मानवः ॥जपध्यानरतो मर्त्यस्तद्वैशिष्ट्यवशादिह ॥ ७.२, २२.४९ ॥
japadhyānarato bhūtvā jāyate bhuvi mānavaḥ ||japadhyānarato martyastadvaiśiṣṭyavaśādiha || 7.2, 22.49 ||

Samhita : 12

Adhyaya :   22

Shloka :   49

ज्ञानं लब्ध्वाचिरादेव शिवसायुज्यमाप्नुयात् ॥तस्मान्मुक्तो शिवाज्ञप्तः कर्मयज्ञो ऽपि देहिनाम् ॥ ७.२, २२.५० ॥
jñānaṃ labdhvācirādeva śivasāyujyamāpnuyāt ||tasmānmukto śivājñaptaḥ karmayajño 'pi dehinām || 7.2, 22.50 ||

Samhita : 12

Adhyaya :   22

Shloka :   50

अकामः कामसंयुक्तो बन्धायैव भविष्यति ॥तस्मात्पञ्चसु यज्ञेषु ध्यानज्ञानपरो भवेत् ॥ ७.२, २२.५१ ॥
akāmaḥ kāmasaṃyukto bandhāyaiva bhaviṣyati ||tasmātpañcasu yajñeṣu dhyānajñānaparo bhavet || 7.2, 22.51 ||

Samhita : 12

Adhyaya :   22

Shloka :   51

ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥हिंसादिदोषनिर्मुक्तो विशुद्धश्चित्तसाधनः ॥ ७.२, २२.५२ ॥
dhyānaṃ jñānaṃ ca yasyāsti tīrṇastena bhavārṇavaḥ ||hiṃsādidoṣanirmukto viśuddhaścittasādhanaḥ || 7.2, 22.52 ||

Samhita : 12

Adhyaya :   22

Shloka :   52

ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः ॥बहिः कर्मकरा यद्वन्नातीव फलभागिनः ॥ ७.२, २२.५३ ॥
dhyānayajñaḥ parastasmādapavargaphalapradaḥ ||bahiḥ karmakarā yadvannātīva phalabhāginaḥ || 7.2, 22.53 ||

Samhita : 12

Adhyaya :   22

Shloka :   53

दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ध्यानिनां हि वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥ ७.२, २२.५४ ॥
dṛṣṭvā narendrabhavane tadvadatrāpi karmiṇaḥ ||dhyānināṃ hi vapuḥ sūkṣmaṃ bhavetpratyakṣamaiśvaram || 7.2, 22.54 ||

Samhita : 12

Adhyaya :   22

Shloka :   54

यथेह कर्मणां स्थूलं मृत्काष्ठाद्यैः प्रकल्पितम् ॥ध्यानयज्ञरतास्तस्माद्देवान्पाषाणमृण्मयान् ॥ ७.२, २२.५५ ॥
yatheha karmaṇāṃ sthūlaṃ mṛtkāṣṭhādyaiḥ prakalpitam ||dhyānayajñaratāstasmāddevānpāṣāṇamṛṇmayān || 7.2, 22.55 ||

Samhita : 12

Adhyaya :   22

Shloka :   55

नात्यंतं प्रतिपद्यंते शिवयाथात्म्यवेदनात् ॥आत्मस्थं यः शिवं त्यक्त्वा बहिरभ्यर्चयेन्नरः ॥ ७.२, २२.५६ ॥
nātyaṃtaṃ pratipadyaṃte śivayāthātmyavedanāt ||ātmasthaṃ yaḥ śivaṃ tyaktvā bahirabhyarcayennaraḥ || 7.2, 22.56 ||

Samhita : 12

Adhyaya :   22

Shloka :   56

हस्तस्थं फलमुत्सृज्य लिहेत्कूर्परमात्मनः ॥ज्ञानाद्ध्यानं भवेद्ध्यानाज्ज्ञानं भूयः प्रवर्तते ॥ ७.२, २२.५७ ॥
hastasthaṃ phalamutsṛjya lihetkūrparamātmanaḥ ||jñānāddhyānaṃ bhaveddhyānājjñānaṃ bhūyaḥ pravartate || 7.2, 22.57 ||

Samhita : 12

Adhyaya :   22

Shloka :   57

तदुभाभ्यां भवेन्मुक्तिस्तस्माद्ध्यानरतो भवेत् ॥द्वादशान्ते तथा मूर्ध्नि ललाटे भ्रूयुगान्तरे ॥ ७.२, २२.५८ ॥
tadubhābhyāṃ bhavenmuktistasmāddhyānarato bhavet ||dvādaśānte tathā mūrdhni lalāṭe bhrūyugāntare || 7.2, 22.58 ||

Samhita : 12

Adhyaya :   22

Shloka :   58

नासाग्रे वा तथास्ये वा कन्धरे हृदये तथा ॥नाभौ वा शाश्वतस्थाने श्रद्धाविद्धेन चेतसा ॥ ७.२, २२.५९ ॥
nāsāgre vā tathāsye vā kandhare hṛdaye tathā ||nābhau vā śāśvatasthāne śraddhāviddhena cetasā || 7.2, 22.59 ||

Samhita : 12

Adhyaya :   22

Shloka :   59

बहिर्यागोपचारेण देवं देवीं च पूजयेत् ॥अथवा पूजयेन्नित्यं लिंगे वा कृतकेपि वा ॥ ७.२, २२.६० ॥
bahiryāgopacāreṇa devaṃ devīṃ ca pūjayet ||athavā pūjayennityaṃ liṃge vā kṛtakepi vā || 7.2, 22.60 ||

Samhita : 12

Adhyaya :   22

Shloka :   60

वह्नौ वा स्थण्डिले वाथ भक्त्या वित्तानुसारतः ॥अथवांतर्बहिश्चैव पूजयेत्परमेश्वरम् ॥अंतर्यागरतः पूजां बहिः कुर्वीत वा न वा ॥ ७.२, २२.६१ ॥
vahnau vā sthaṇḍile vātha bhaktyā vittānusārataḥ ||athavāṃtarbahiścaiva pūjayetparameśvaram ||aṃtaryāgarataḥ pūjāṃ bahiḥ kurvīta vā na vā || 7.2, 22.61 ||

Samhita : 12

Adhyaya :   22

Shloka :   61

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तनित्यनैमित्तिककर्मवर्णनं नाम द्वाविंशोऽध्यायः॥ ॥ ७.२, २२.६२ ॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivaśāstroktanityanaimittikakarmavarṇanaṃ nāma dvāviṃśo'dhyāyaḥ|| || 7.2, 22.62 ||

Samhita : 12

Adhyaya :   22

Shloka :   62

उपमन्युरुवाच॥
न्यासस्तु त्रिविधः प्रोक्तः स्थित्युत्पत्तिलयक्रमात् ॥स्थितिर्न्यासो गृहस्थानामुत्पत्तिर्ब्रह्मचारिणाम् ॥ ७.२, २२.१ ॥
nyāsastu trividhaḥ proktaḥ sthityutpattilayakramāt ||sthitirnyāso gṛhasthānāmutpattirbrahmacāriṇām || 7.2, 22.1 ||

Samhita : 12

Adhyaya :   22

Shloka :   1

यतीनां संहृतिन्यासो वनस्थानां तथैव च ॥स एव भर्तृहीनायाः कुटुंबिन्याः स्थितिर्भवेत् ॥ ७.२, २२.२ ॥
yatīnāṃ saṃhṛtinyāso vanasthānāṃ tathaiva ca ||sa eva bhartṛhīnāyāḥ kuṭuṃbinyāḥ sthitirbhavet || 7.2, 22.2 ||

Samhita : 12

Adhyaya :   22

Shloka :   2

कन्यायाः पुनरुत्पत्तिं वक्ष्ये न्यासस्य लक्षणम् ॥अंगुष्ठादिकनिष्ठांतं स्थितिन्यास उदाहृतः ॥ ७.२, २२.३ ॥
kanyāyāḥ punarutpattiṃ vakṣye nyāsasya lakṣaṇam ||aṃguṣṭhādikaniṣṭhāṃtaṃ sthitinyāsa udāhṛtaḥ || 7.2, 22.3 ||

Samhita : 12

Adhyaya :   22

Shloka :   3

दक्षिणांगुष्ठमारभ्य वामांगुष्ठान्तमेव च ॥उत्पत्तिन्यास आख्यातो विपरीतस्तु संहृतिः ॥ ७.२, २२.४ ॥
dakṣiṇāṃguṣṭhamārabhya vāmāṃguṣṭhāntameva ca ||utpattinyāsa ākhyāto viparītastu saṃhṛtiḥ || 7.2, 22.4 ||

Samhita : 12

Adhyaya :   22

Shloka :   4

सबिंदुकान्नकारादीन्वर्णान्न्यस्येदनुक्रमात् ॥अंगुलीषु शिवं न्यस्येत्तलयोरप्यनामयोः ॥ ७.२, २२.५ ॥
sabiṃdukānnakārādīnvarṇānnyasyedanukramāt ||aṃgulīṣu śivaṃ nyasyettalayorapyanāmayoḥ || 7.2, 22.5 ||

Samhita : 12

Adhyaya :   22

Shloka :   5

अस्त्रन्यासं ततः कृत्वा दशदिक्ष्वस्त्रमंत्रतः ॥निवृत्त्यादिकलाः पञ्च पञ्चभूतस्वरूपिणीः ॥ ७.२, २२.६ ॥
astranyāsaṃ tataḥ kṛtvā daśadikṣvastramaṃtrataḥ ||nivṛttyādikalāḥ pañca pañcabhūtasvarūpiṇīḥ || 7.2, 22.6 ||

Samhita : 12

Adhyaya :   22

Shloka :   6

पञ्चभूताधिपैस्सार्धं ततच्चिह्नसमन्विताः ॥हृत्कण्टतालुभ्रूमध्यब्रह्मरन्ध्रसमाश्रयाः ॥ ७.२, २२.७ ॥
pañcabhūtādhipaissārdhaṃ tataccihnasamanvitāḥ ||hṛtkaṇṭatālubhrūmadhyabrahmarandhrasamāśrayāḥ || 7.2, 22.7 ||

Samhita : 12

Adhyaya :   22

Shloka :   7

तद्तद्बीजेन संग्रंथीस्तद्तद्बीजेषु भावयेत् ॥तासां विशोधनार्थाय विद्यां पञ्चाक्षरीं जपेत् ॥ ७.२, २२.८ ॥
tadtadbījena saṃgraṃthīstadtadbījeṣu bhāvayet ||tāsāṃ viśodhanārthāya vidyāṃ pañcākṣarīṃ japet || 7.2, 22.8 ||

Samhita : 12

Adhyaya :   22

Shloka :   8

निरुद्ध्वा प्राणवायुं च गुणसंख्यानुसारतः ॥भूतग्रंथिं ततश्छिद्यादस्त्रेणैवास्त्रमुद्रया ॥ ७.२, २२.९ ॥
niruddhvā prāṇavāyuṃ ca guṇasaṃkhyānusārataḥ ||bhūtagraṃthiṃ tataśchidyādastreṇaivāstramudrayā || 7.2, 22.9 ||

Samhita : 12

Adhyaya :   22

Shloka :   9

नाड्या सुषुम्नयात्मानं प्रेरितं प्राणवायुना ॥निर्गतं ब्रह्मरन्ध्रेण योजयेच्छिवतेजसा ॥ ७.२, २२.१० ॥
nāḍyā suṣumnayātmānaṃ preritaṃ prāṇavāyunā ||nirgataṃ brahmarandhreṇa yojayecchivatejasā || 7.2, 22.10 ||

Samhita : 12

Adhyaya :   22

Shloka :   10

विशोष्य वायुना पश्चाद्देहं कालाग्निना दहेत् ॥ततश्चोपरिभावेन कलास्संहृत्य वायुना ॥ ७.२, २२.११ ॥
viśoṣya vāyunā paścāddehaṃ kālāgninā dahet ||tataścoparibhāvena kalāssaṃhṛtya vāyunā || 7.2, 22.11 ||

Samhita : 12

Adhyaya :   22

Shloka :   11

देहं संहृत्य वै दग्धं कलास्स्पृष्ट्वा सहाब्धिना ॥प्लावयित्वामृतैर्देहं यथास्थानं निवेशयेत् ॥ ७.२, २२.१२ ॥
dehaṃ saṃhṛtya vai dagdhaṃ kalāsspṛṣṭvā sahābdhinā ||plāvayitvāmṛtairdehaṃ yathāsthānaṃ niveśayet || 7.2, 22.12 ||

Samhita : 12

Adhyaya :   22

Shloka :   12

अथ संहृत्य वै दग्धः कलासर्गं विनैव तु ॥अमृतप्लावनं कुर्याद्भस्मीभूतस्य वै ततः ॥ ७.२, २२.१३ ॥
atha saṃhṛtya vai dagdhaḥ kalāsargaṃ vinaiva tu ||amṛtaplāvanaṃ kuryādbhasmībhūtasya vai tataḥ || 7.2, 22.13 ||

Samhita : 12

Adhyaya :   22

Shloka :   13

ततो विद्यामये तस्मिन्देहे दीपशिखाकृतिम् ॥शिवान्निर्गतमात्मानं ब्रह्मरंध्रेण योजयेत् ॥ ७.२, २२.१४ ॥
tato vidyāmaye tasmindehe dīpaśikhākṛtim ||śivānnirgatamātmānaṃ brahmaraṃdhreṇa yojayet || 7.2, 22.14 ||

Samhita : 12

Adhyaya :   22

Shloka :   14

देहस्यान्तः प्रविष्टं तं ध्यात्वा हृदयपंकजे ॥पुनश्चामृतवर्षेण सिंचेद्विद्यामयं वपुः ॥ ७.२, २२.१५ ॥
dehasyāntaḥ praviṣṭaṃ taṃ dhyātvā hṛdayapaṃkaje ||punaścāmṛtavarṣeṇa siṃcedvidyāmayaṃ vapuḥ || 7.2, 22.15 ||

Samhita : 12

Adhyaya :   22

Shloka :   15

ततः कुर्यात्करन्यासं करशोधनपूर्वकम् ॥देहन्यासं ततः पश्चान्महत्या मुद्रया चरेत् ॥ ७.२, २२.१६ ॥
tataḥ kuryātkaranyāsaṃ karaśodhanapūrvakam ||dehanyāsaṃ tataḥ paścānmahatyā mudrayā caret || 7.2, 22.16 ||

Samhita : 12

Adhyaya :   22

Shloka :   16

अंगन्यासं ततः कृत्वा शिवोक्तेन तु वर्त्मना ॥वर्णन्यासं ततः कुर्याद्धस्तपादादिसंधिषु ॥ ७.२, २२.१७ ॥
aṃganyāsaṃ tataḥ kṛtvā śivoktena tu vartmanā ||varṇanyāsaṃ tataḥ kuryāddhastapādādisaṃdhiṣu || 7.2, 22.17 ||

Samhita : 12

Adhyaya :   22

Shloka :   17

षडंगानि ततो न्यस्य जातिषट्कयुतानि च ॥दिग्बंधमाचरेत्पश्चादाग्नेयादि यथाक्रमम् ॥ ७.२, २२.१८ ॥
ṣaḍaṃgāni tato nyasya jātiṣaṭkayutāni ca ||digbaṃdhamācaretpaścādāgneyādi yathākramam || 7.2, 22.18 ||

Samhita : 12

Adhyaya :   22

Shloka :   18

यद्वा मूर्धादिपञ्चांगं न्यासमेव समाचरेत् ॥तथा षडंगन्यासं च भूतशुद्ध्यादिकं विना ॥ ७.२, २२.१९ ॥
yadvā mūrdhādipañcāṃgaṃ nyāsameva samācaret ||tathā ṣaḍaṃganyāsaṃ ca bhūtaśuddhyādikaṃ vinā || 7.2, 22.19 ||

Samhita : 12

Adhyaya :   22

Shloka :   19

एवं समासरूपेण कृत्वा देहात्मशोधनम् ॥शिवभावमुपागम्य पूजयेत्परमेश्वरम् ॥ ७.२, २२.२० ॥
evaṃ samāsarūpeṇa kṛtvā dehātmaśodhanam ||śivabhāvamupāgamya pūjayetparameśvaram || 7.2, 22.20 ||

Samhita : 12

Adhyaya :   22

Shloka :   20

अथ यस्यास्त्यवसरो नास्ति वा मतिविभ्रमः ॥स विस्तीर्णेन कल्पेन न्यासकर्म समाचरेत् ॥ ७.२, २२.२१ ॥
atha yasyāstyavasaro nāsti vā mativibhramaḥ ||sa vistīrṇena kalpena nyāsakarma samācaret || 7.2, 22.21 ||

Samhita : 12

Adhyaya :   22

Shloka :   21

तत्राद्यो मातृकान्यासो ब्रह्मन्यासस्ततः परः ॥तृतीयः प्रणवन्यासो हंसन्यासस्तदुत्तरः ॥ ७.२, २२.२२ ॥
tatrādyo mātṛkānyāso brahmanyāsastataḥ paraḥ ||tṛtīyaḥ praṇavanyāso haṃsanyāsastaduttaraḥ || 7.2, 22.22 ||

Samhita : 12

Adhyaya :   22

Shloka :   22

पञ्चमः कथ्यते सद्भिर्न्यासः पञ्चाक्षरात्मकः ॥एतेष्वेकमनेकं वा कुर्यात्पूजादि कर्मसु ॥ ७.२, २२.२३ ॥
pañcamaḥ kathyate sadbhirnyāsaḥ pañcākṣarātmakaḥ ||eteṣvekamanekaṃ vā kuryātpūjādi karmasu || 7.2, 22.23 ||

Samhita : 12

Adhyaya :   22

Shloka :   23

अकारं मूर्ध्नि विन्यस्य आकारं च ललाटके ॥इं ईं च नेत्रयोस्तद्वतुं ऊं श्रवणयोस्तथा ॥ ७.२, २२.२४ ॥
akāraṃ mūrdhni vinyasya ākāraṃ ca lalāṭake ||iṃ īṃ ca netrayostadvatuṃ ūṃ śravaṇayostathā || 7.2, 22.24 ||

Samhita : 12

Adhyaya :   22

Shloka :   24

ऋं ःं कपोलयोश्चैव ळं ॡं नासापुटद्वये ॥एमेमोष्ठद्वयोरोमौं दंतपंक्तिद्वयोः क्रमात् ॥ ७.२, २२.२५ ॥
ṛṃ ḥṃ kapolayoścaiva ळṃ ḹṃ nāsāpuṭadvaye ||ememoṣṭhadvayoromauṃ daṃtapaṃktidvayoḥ kramāt || 7.2, 22.25 ||

Samhita : 12

Adhyaya :   22

Shloka :   25

अं जिह्वायामथो तालुन्यः प्रयोज्यो यथाक्रमम् ॥कवर्गं दक्षिणे हस्ते न्यसेत्पञ्चसु संधिषु ॥ ७.२, २२.२६ ॥
aṃ jihvāyāmatho tālunyaḥ prayojyo yathākramam ||kavargaṃ dakṣiṇe haste nyasetpañcasu saṃdhiṣu || 7.2, 22.26 ||

Samhita : 12

Adhyaya :   22

Shloka :   26

चवर्गं च तथा वामहस्तसंधिषु विन्यसेत् ॥टवर्गं च तवर्गं च पादयोरुभयोरपि ॥ ७.२, २२.२७ ॥
cavargaṃ ca tathā vāmahastasaṃdhiṣu vinyaset ||ṭavargaṃ ca tavargaṃ ca pādayorubhayorapi || 7.2, 22.27 ||

Samhita : 12

Adhyaya :   22

Shloka :   27

पफौ तु पार्श्वयोः पृष्ठे नाभौ चापि बभौ ततः ॥न्यसेन्मकारं हृदये त्वगादिषु यथाक्रमम् ॥ ७.२, २२.२८ ॥
paphau tu pārśvayoḥ pṛṣṭhe nābhau cāpi babhau tataḥ ||nyasenmakāraṃ hṛdaye tvagādiṣu yathākramam || 7.2, 22.28 ||

Samhita : 12

Adhyaya :   22

Shloka :   28

यकरादिसकारांतान्न्यसेत्सप्तसु धातुषु ॥हंकारं हृदयस्यांतः क्षकारं भ्रूयुगांतरे ॥ ७.२, २२.२९ ॥
yakarādisakārāṃtānnyasetsaptasu dhātuṣu ||haṃkāraṃ hṛdayasyāṃtaḥ kṣakāraṃ bhrūyugāṃtare || 7.2, 22.29 ||

Samhita : 12

Adhyaya :   22

Shloka :   29

एवं वर्णान्प्रविन्यस्य पञ्चाशद्रुद्रवर्त्मना ॥अंगवक्त्रकलाभेदात्पञ्च ब्रह्माणि विन्यसेत् ॥ ७.२, २२.३० ॥
evaṃ varṇānpravinyasya pañcāśadrudravartmanā ||aṃgavaktrakalābhedātpañca brahmāṇi vinyaset || 7.2, 22.30 ||

Samhita : 12

Adhyaya :   22

Shloka :   30

करन्यासाद्यमपि तैः कृत्वा वाथ न वा क्रमात् ॥शिरोवदनहृद्गुह्यपादेष्वेतानि कल्पयेत् ॥ ७.२, २२.३१ ॥
karanyāsādyamapi taiḥ kṛtvā vātha na vā kramāt ||śirovadanahṛdguhyapādeṣvetāni kalpayet || 7.2, 22.31 ||

Samhita : 12

Adhyaya :   22

Shloka :   31

ततश्चोर्ध्वादिवक्त्राणि पश्चिमांतानि कल्पयेत् ॥ईशानस्य कलाः पञ्च पञ्चस्वेतेषु च क्रमात् ॥ ७.२, २२.३२ ॥
tataścordhvādivaktrāṇi paścimāṃtāni kalpayet ||īśānasya kalāḥ pañca pañcasveteṣu ca kramāt || 7.2, 22.32 ||

Samhita : 12

Adhyaya :   22

Shloka :   32

ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि ॥चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः ॥ ७.२, २२.३३ ॥
tataścaturṣu vaktreṣu puruṣasya kalā api ||catasraḥ praṇidhātavyāḥ pūrvādikramayogataḥ || 7.2, 22.33 ||

Samhita : 12

Adhyaya :   22

Shloka :   33

हृत्कंठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि ॥अघोरस्य कलाश्चाष्टौ पादयोरपि हस्तयोः ॥ ७.२, २२.३४ ॥
hṛtkaṃṭhāṃseṣu nābhau ca kukṣau pṛṣṭhe ca vakṣasi ||aghorasya kalāścāṣṭau pādayorapi hastayoḥ || 7.2, 22.34 ||

Samhita : 12

Adhyaya :   22

Shloka :   34

पश्चात्त्रयोःदशकलाः पायुमेढ्रोरुजानुषु ॥जंघास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत् ॥ ७.२, २२.३५ ॥
paścāttrayoḥdaśakalāḥ pāyumeḍhrorujānuṣu ||jaṃghāsphikkaṭipārśveṣu vāmadevasya bhāvayet || 7.2, 22.35 ||

Samhita : 12

Adhyaya :   22

Shloka :   35

घ्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः ॥अष्टत्रिंशत्कलान्यासमेवं कृत्वानुपूर्वशः ॥ ७.२, २२.३६ ॥
ghrāṇe śirasi bāhvośca kalpayetkalpavittamaḥ ||aṣṭatriṃśatkalānyāsamevaṃ kṛtvānupūrvaśaḥ || 7.2, 22.36 ||

Samhita : 12

Adhyaya :   22

Shloka :   36

पश्चात्प्रणवविद्धीमान्प्रणवन्यासमाचरेत् ॥बाहुद्वये कूर्परयोस्तथा च मणिबन्धयोः ॥ ७.२, २२.३७ ॥
paścātpraṇavaviddhīmānpraṇavanyāsamācaret ||bāhudvaye kūrparayostathā ca maṇibandhayoḥ || 7.2, 22.37 ||

Samhita : 12

Adhyaya :   22

Shloka :   37

पार्श्वोदरोरुजंघेषु पादयोः पृष्ठतस्तथा ॥इत्थं प्रणवविन्यासं कृत्वा न्यासविचक्षणः ॥ ७.२, २२.३८ ॥
pārśvodarorujaṃgheṣu pādayoḥ pṛṣṭhatastathā ||itthaṃ praṇavavinyāsaṃ kṛtvā nyāsavicakṣaṇaḥ || 7.2, 22.38 ||

Samhita : 12

Adhyaya :   22

Shloka :   38

हंसन्यासं प्रकुर्वीत शिवशास्त्रे यथोदितम् ॥बीजं विभज्य हंसस्य नेत्रयोर्घ्राणयोरपि ॥ ७.२, २२.३९ ॥
haṃsanyāsaṃ prakurvīta śivaśāstre yathoditam ||bījaṃ vibhajya haṃsasya netrayorghrāṇayorapi || 7.2, 22.39 ||

Samhita : 12

Adhyaya :   22

Shloka :   39

विभज्य बाहुनेत्रास्यललाटे घ्राणयोरपि ॥कक्षयोः स्कन्धयोश्चैव पार्श्वयोस्तनयोस्तथा ॥ ७.२, २२.४० ॥
vibhajya bāhunetrāsyalalāṭe ghrāṇayorapi ||kakṣayoḥ skandhayoścaiva pārśvayostanayostathā || 7.2, 22.40 ||

Samhita : 12

Adhyaya :   22

Shloka :   40

कठ्योः पाण्योर्गुल्फयोश्च यद्वा पञ्चांगवर्त्मना ॥हंसन्यासमिमं कृत्वा न्यसेत्पञ्चाक्षरीं ततः ॥ ७.२, २२.४१ ॥
kaṭhyoḥ pāṇyorgulphayośca yadvā pañcāṃgavartmanā ||haṃsanyāsamimaṃ kṛtvā nyasetpañcākṣarīṃ tataḥ || 7.2, 22.41 ||

Samhita : 12

Adhyaya :   22

Shloka :   41

यथा पूर्वोक्तमार्गेण शिवत्वं येन जायते ॥नाशिवः शिवमभ्यस्येन्नाशिवः शिवमर्चयेत् ॥ ७.२, २२.४२ ॥
yathā pūrvoktamārgeṇa śivatvaṃ yena jāyate ||nāśivaḥ śivamabhyasyennāśivaḥ śivamarcayet || 7.2, 22.42 ||

Samhita : 12

Adhyaya :   22

Shloka :   42

नाशिवस्तु शिवं ध्यायेन्नाशिवम्प्राप्नुयाच्छिवम् ॥तस्माच्छैवीं तनुं कृत्वा त्यक्त्वा च पशुभावनाम् ॥ ७.२, २२.४३ ॥
nāśivastu śivaṃ dhyāyennāśivamprāpnuyācchivam ||tasmācchaivīṃ tanuṃ kṛtvā tyaktvā ca paśubhāvanām || 7.2, 22.43 ||

Samhita : 12

Adhyaya :   22

Shloka :   43

शिवो ऽहमिति संचिन्त्य शैवं कर्म समाचरेत् ॥कर्मयज्ञस्तपोयज्ञो जपयज्ञस्तदुत्तरः ॥ध्यानयज्ञो ज्ञानयज्ञः पञ्च यज्ञाः प्रकीर्तिताः ॥ ७.२, २२.४४ ॥
śivo 'hamiti saṃcintya śaivaṃ karma samācaret ||karmayajñastapoyajño japayajñastaduttaraḥ ||dhyānayajño jñānayajñaḥ pañca yajñāḥ prakīrtitāḥ || 7.2, 22.44 ||

Samhita : 12

Adhyaya :   22

Shloka :   44

कर्मयज्ञरताः केचित्तपोयज्ञरताः परे ॥जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा ॥ ७.२, २२.४५ ॥
karmayajñaratāḥ kecittapoyajñaratāḥ pare ||japayajñaratāścānye dhyānayajñaratāstathā || 7.2, 22.45 ||

Samhita : 12

Adhyaya :   22

Shloka :   45

ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तरम् ॥क्रमयज्ञो द्विधा प्रोक्तः कामाकामविभेदतः ॥ ७.२, २२.४६ ॥
jñānayajñaratāścānye viśiṣṭāścottarottaram ||kramayajño dvidhā proktaḥ kāmākāmavibhedataḥ || 7.2, 22.46 ||

Samhita : 12

Adhyaya :   22

Shloka :   46

कामान्कामी ततो भुक्त्वा कामासक्तः पुनर्भवेत् ॥अकामे रुद्रभवने भोगान्भुक्त्वा ततश्च्युतः ॥ ७.२, २२.४७ ॥
kāmānkāmī tato bhuktvā kāmāsaktaḥ punarbhavet ||akāme rudrabhavane bhogānbhuktvā tataścyutaḥ || 7.2, 22.47 ||

Samhita : 12

Adhyaya :   22

Shloka :   47

तपोयज्ञरतो भूत्वा जायते नात्र संशयः ॥तपस्वी च पुनस्तस्मिन्भोगान् भुक्त्वा ततश्च्युतः ॥ ७.२, २२.४८ ॥
tapoyajñarato bhūtvā jāyate nātra saṃśayaḥ ||tapasvī ca punastasminbhogān bhuktvā tataścyutaḥ || 7.2, 22.48 ||

Samhita : 12

Adhyaya :   22

Shloka :   48

जपध्यानरतो भूत्वा जायते भुवि मानवः ॥जपध्यानरतो मर्त्यस्तद्वैशिष्ट्यवशादिह ॥ ७.२, २२.४९ ॥
japadhyānarato bhūtvā jāyate bhuvi mānavaḥ ||japadhyānarato martyastadvaiśiṣṭyavaśādiha || 7.2, 22.49 ||

Samhita : 12

Adhyaya :   22

Shloka :   49

ज्ञानं लब्ध्वाचिरादेव शिवसायुज्यमाप्नुयात् ॥तस्मान्मुक्तो शिवाज्ञप्तः कर्मयज्ञो ऽपि देहिनाम् ॥ ७.२, २२.५० ॥
jñānaṃ labdhvācirādeva śivasāyujyamāpnuyāt ||tasmānmukto śivājñaptaḥ karmayajño 'pi dehinām || 7.2, 22.50 ||

Samhita : 12

Adhyaya :   22

Shloka :   50

अकामः कामसंयुक्तो बन्धायैव भविष्यति ॥तस्मात्पञ्चसु यज्ञेषु ध्यानज्ञानपरो भवेत् ॥ ७.२, २२.५१ ॥
akāmaḥ kāmasaṃyukto bandhāyaiva bhaviṣyati ||tasmātpañcasu yajñeṣu dhyānajñānaparo bhavet || 7.2, 22.51 ||

Samhita : 12

Adhyaya :   22

Shloka :   51

ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥हिंसादिदोषनिर्मुक्तो विशुद्धश्चित्तसाधनः ॥ ७.२, २२.५२ ॥
dhyānaṃ jñānaṃ ca yasyāsti tīrṇastena bhavārṇavaḥ ||hiṃsādidoṣanirmukto viśuddhaścittasādhanaḥ || 7.2, 22.52 ||

Samhita : 12

Adhyaya :   22

Shloka :   52

ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः ॥बहिः कर्मकरा यद्वन्नातीव फलभागिनः ॥ ७.२, २२.५३ ॥
dhyānayajñaḥ parastasmādapavargaphalapradaḥ ||bahiḥ karmakarā yadvannātīva phalabhāginaḥ || 7.2, 22.53 ||

Samhita : 12

Adhyaya :   22

Shloka :   53

दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ध्यानिनां हि वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥ ७.२, २२.५४ ॥
dṛṣṭvā narendrabhavane tadvadatrāpi karmiṇaḥ ||dhyānināṃ hi vapuḥ sūkṣmaṃ bhavetpratyakṣamaiśvaram || 7.2, 22.54 ||

Samhita : 12

Adhyaya :   22

Shloka :   54

यथेह कर्मणां स्थूलं मृत्काष्ठाद्यैः प्रकल्पितम् ॥ध्यानयज्ञरतास्तस्माद्देवान्पाषाणमृण्मयान् ॥ ७.२, २२.५५ ॥
yatheha karmaṇāṃ sthūlaṃ mṛtkāṣṭhādyaiḥ prakalpitam ||dhyānayajñaratāstasmāddevānpāṣāṇamṛṇmayān || 7.2, 22.55 ||

Samhita : 12

Adhyaya :   22

Shloka :   55

नात्यंतं प्रतिपद्यंते शिवयाथात्म्यवेदनात् ॥आत्मस्थं यः शिवं त्यक्त्वा बहिरभ्यर्चयेन्नरः ॥ ७.२, २२.५६ ॥
nātyaṃtaṃ pratipadyaṃte śivayāthātmyavedanāt ||ātmasthaṃ yaḥ śivaṃ tyaktvā bahirabhyarcayennaraḥ || 7.2, 22.56 ||

Samhita : 12

Adhyaya :   22

Shloka :   56

हस्तस्थं फलमुत्सृज्य लिहेत्कूर्परमात्मनः ॥ज्ञानाद्ध्यानं भवेद्ध्यानाज्ज्ञानं भूयः प्रवर्तते ॥ ७.२, २२.५७ ॥
hastasthaṃ phalamutsṛjya lihetkūrparamātmanaḥ ||jñānāddhyānaṃ bhaveddhyānājjñānaṃ bhūyaḥ pravartate || 7.2, 22.57 ||

Samhita : 12

Adhyaya :   22

Shloka :   57

तदुभाभ्यां भवेन्मुक्तिस्तस्माद्ध्यानरतो भवेत् ॥द्वादशान्ते तथा मूर्ध्नि ललाटे भ्रूयुगान्तरे ॥ ७.२, २२.५८ ॥
tadubhābhyāṃ bhavenmuktistasmāddhyānarato bhavet ||dvādaśānte tathā mūrdhni lalāṭe bhrūyugāntare || 7.2, 22.58 ||

Samhita : 12

Adhyaya :   22

Shloka :   58

नासाग्रे वा तथास्ये वा कन्धरे हृदये तथा ॥नाभौ वा शाश्वतस्थाने श्रद्धाविद्धेन चेतसा ॥ ७.२, २२.५९ ॥
nāsāgre vā tathāsye vā kandhare hṛdaye tathā ||nābhau vā śāśvatasthāne śraddhāviddhena cetasā || 7.2, 22.59 ||

Samhita : 12

Adhyaya :   22

Shloka :   59

बहिर्यागोपचारेण देवं देवीं च पूजयेत् ॥अथवा पूजयेन्नित्यं लिंगे वा कृतकेपि वा ॥ ७.२, २२.६० ॥
bahiryāgopacāreṇa devaṃ devīṃ ca pūjayet ||athavā pūjayennityaṃ liṃge vā kṛtakepi vā || 7.2, 22.60 ||

Samhita : 12

Adhyaya :   22

Shloka :   60

वह्नौ वा स्थण्डिले वाथ भक्त्या वित्तानुसारतः ॥अथवांतर्बहिश्चैव पूजयेत्परमेश्वरम् ॥अंतर्यागरतः पूजां बहिः कुर्वीत वा न वा ॥ ७.२, २२.६१ ॥
vahnau vā sthaṇḍile vātha bhaktyā vittānusārataḥ ||athavāṃtarbahiścaiva pūjayetparameśvaram ||aṃtaryāgarataḥ pūjāṃ bahiḥ kurvīta vā na vā || 7.2, 22.61 ||

Samhita : 12

Adhyaya :   22

Shloka :   61

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तनित्यनैमित्तिककर्मवर्णनं नाम द्वाविंशोऽध्यायः॥ ॥ ७.२, २२.६२ ॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivaśāstroktanityanaimittikakarmavarṇanaṃ nāma dvāviṃśo'dhyāyaḥ|| || 7.2, 22.62 ||

Samhita : 12

Adhyaya :   22

Shloka :   62

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In