| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
व्याख्यां पूजाविधानस्य प्रवदामि समासतः ॥ शिवशास्त्रे शिवेनैव शिवायै कथितस्य तु ॥ ७.२,२३.१॥
व्याख्याम् पूजा-विधानस्य प्रवदामि समासतस् ॥ शिवशास्त्रे शिवेन एव शिवायै कथितस्य तु ॥ ७।२,२३।१॥
vyākhyām pūjā-vidhānasya pravadāmi samāsatas .. śivaśāstre śivena eva śivāyai kathitasya tu .. 7.2,23.1..
अंगमभ्यंतरं यागमग्निकार्यावसानकम् ॥ विधाय वा न वा पश्चाद्बहिर्यागं समाचरेत् ॥ ७.२,२३.२॥
अंगम् अभ्यंतरम् यागम् अग्नि-कार्य-अवसानकम् ॥ विधाय वा न वा पश्चात् बहिस् यागम् समाचरेत् ॥ ७।२,२३।२॥
aṃgam abhyaṃtaram yāgam agni-kārya-avasānakam .. vidhāya vā na vā paścāt bahis yāgam samācaret .. 7.2,23.2..
तत्र द्रव्याणि मनसा कल्पयित्वा विशोध्य च ॥ ध्यात्वा विनायकं देवं पूजयित्वा विधानतः ॥ ७.२,२३.३॥
तत्र द्रव्याणि मनसा कल्पयित्वा विशोध्य च ॥ ध्यात्वा विनायकम् देवम् पूजयित्वा विधानतः ॥ ७।२,२३।३॥
tatra dravyāṇi manasā kalpayitvā viśodhya ca .. dhyātvā vināyakam devam pūjayitvā vidhānataḥ .. 7.2,23.3..
दक्षिणे चोत्तरे चैव नंदीशं सुयशं तथा ॥ आराध्य मनसा सम्यगासनं कल्पयेद्बुधः ॥ ७.२,२३.४॥
दक्षिणे च उत्तरे च एव नंदीशम् सुयशम् तथा ॥ आराध्य मनसा सम्यक् आसनम् कल्पयेत् बुधः ॥ ७।२,२३।४॥
dakṣiṇe ca uttare ca eva naṃdīśam suyaśam tathā .. ārādhya manasā samyak āsanam kalpayet budhaḥ .. 7.2,23.4..
आराधनादिकैर्युक्तस्सिंहयोगासनादिकम् ॥ पद्मासनं वा विमलं तत्त्वत्रयसमन्वितम् ॥ ७.२,२३.५॥
आराधन-आदिकैः युक्तः सिंह-योग-आसन-आदिकम् ॥ पद्मासनम् वा विमलम् तत्त्व-त्रय-समन्वितम् ॥ ७।२,२३।५॥
ārādhana-ādikaiḥ yuktaḥ siṃha-yoga-āsana-ādikam .. padmāsanam vā vimalam tattva-traya-samanvitam .. 7.2,23.5..
तस्योपरि शिवं ध्यायेत्सांबं सर्वमनोहरम् ॥ सर्वलक्षणसंपन्नं सर्वावयवशोभनम् ॥ ७.२,२३.६॥
तस्य उपरि शिवम् ध्यायेत् स अंबम् सर्व-मनोहरम् ॥ सर्व-लक्षण-संपन्नम् सर्व-अवयव-शोभनम् ॥ ७।२,२३।६॥
tasya upari śivam dhyāyet sa aṃbam sarva-manoharam .. sarva-lakṣaṇa-saṃpannam sarva-avayava-śobhanam .. 7.2,23.6..
सर्वातिशयसंयुक्तं सर्वाभरणभूषितम् ॥ रक्तास्यपाणिचरणं कुंदचंद्रस्मिताननम् ॥ ७.२,२३.७॥
सर्व-अतिशय-संयुक्तम् सर्व-आभरण-भूषितम् ॥ रक्त-आस्य-पाणि-चरणम् कुंद-चंद्र-स्मित-आननम् ॥ ७।२,२३।७॥
sarva-atiśaya-saṃyuktam sarva-ābharaṇa-bhūṣitam .. rakta-āsya-pāṇi-caraṇam kuṃda-caṃdra-smita-ānanam .. 7.2,23.7..
शुद्धस्फटिकसंकाशं फुल्लपद्मत्रिलोचनम् ॥ चतुर्भुजमुदाराङ्गं चारुचंद्रकलाधरम् ॥ ७.२,२३.८॥
शुद्ध-स्फटिक-संकाशम् फुल्ल-पद्म-त्रिलोचनम् ॥ चतुर्-भुजम् उदार-अङ्गम् चारु-चंद्र-कला-धरम् ॥ ७।२,२३।८॥
śuddha-sphaṭika-saṃkāśam phulla-padma-trilocanam .. catur-bhujam udāra-aṅgam cāru-caṃdra-kalā-dharam .. 7.2,23.8..
वरदाभयहस्तं च मृगटंकधरं हरम् ॥ भुजंगहारवलयं चारुनीलगलांतरम् ॥ ७.२,२३.९॥
वर-द-अभय-हस्तम् च मृग-टंक-धरम् हरम् ॥ भुजंग-हार-वलयम् चारु-नील-गल-अंतरम् ॥ ७।२,२३।९॥
vara-da-abhaya-hastam ca mṛga-ṭaṃka-dharam haram .. bhujaṃga-hāra-valayam cāru-nīla-gala-aṃtaram .. 7.2,23.9..
सर्वोपमानरहितं सानुगं सपरिच्छदम् ॥ ततः संचिंतयेत्तस्य वामभागे महेश्वरीम् ॥ ७.२,२३.१०॥
सर्व-उपमान-रहितम् स अनुगम् स परिच्छदम् ॥ ततस् संचिंतयेत् तस्य वाम-भागे महेश्वरीम् ॥ ७।२,२३।१०॥
sarva-upamāna-rahitam sa anugam sa paricchadam .. tatas saṃciṃtayet tasya vāma-bhāge maheśvarīm .. 7.2,23.10..
प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् ॥ पूर्णचंद्राभवदनां नीलकुंचितमूर्धजाम् ॥ ७.२,२३.११॥
प्रफुल्ल-उत्पल-पत्र-आभाम् विस्तीर्ण-आयत-लोचनाम् ॥ पूर्ण-चंद्र-आभ-वदनाम् नील-कुंचित-मूर्धजाम् ॥ ७।२,२३।११॥
praphulla-utpala-patra-ābhām vistīrṇa-āyata-locanām .. pūrṇa-caṃdra-ābha-vadanām nīla-kuṃcita-mūrdhajām .. 7.2,23.11..
नीलोत्पलदलप्रख्यां चन्द्रार्धकृतशेखराम् ॥ अतिवृत्तघनोत्तुंगस्निग्धपीनपयोधराम् ॥ ७.२,२३.१२॥
नीलोत्पल-दल-प्रख्याम् चन्द्र-अर्ध-कृत-शेखराम् ॥ अतिवृत्त-घन-उत्तुंग-स्निग्ध-पीन-पयोधराम् ॥ ७।२,२३।१२॥
nīlotpala-dala-prakhyām candra-ardha-kṛta-śekharām .. ativṛtta-ghana-uttuṃga-snigdha-pīna-payodharām .. 7.2,23.12..
तनुमध्यां पृथुश्रोणीं पीतसूक्ष्मवराम्बराम् ॥ सर्वाभरणसंपन्नां ललाटतिलकोज्ज्वलाम् ॥ ७.२,२३.१३॥
तनु-मध्याम् पृथु-श्रोणीम् पीत-सूक्ष्म-वर-अम्बराम् ॥ सर्व-आभरण-संपन्नाम् ललाट-तिलक-उज्ज्वलाम् ॥ ७।२,२३।१३॥
tanu-madhyām pṛthu-śroṇīm pīta-sūkṣma-vara-ambarām .. sarva-ābharaṇa-saṃpannām lalāṭa-tilaka-ujjvalām .. 7.2,23.13..
विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम् ॥ सर्वतो ऽनुगुणाकारां किंचिल्लज्जानताननाम् ॥ ७.२,२३.१४॥
विचित्र-पुष्प-संकीर्ण-केश-पाश-उपशोभिताम् ॥ सर्वतस् अनुगुण-आकाराम् किंचिद् लज्जा-नत-आननाम् ॥ ७।२,२३।१४॥
vicitra-puṣpa-saṃkīrṇa-keśa-pāśa-upaśobhitām .. sarvatas anuguṇa-ākārām kiṃcid lajjā-nata-ānanām .. 7.2,23.14..
हेमारविंदं विलसद्दधानां दक्षिणे करे ॥ दंडवच्चापरं हस्ते न्यस्यासीनां महासने ॥ ७.२,२३.१५॥
हेम-अरविंदम् विलसत्-दधानाम् दक्षिणे करे ॥ दंड-वत् च अपरम् हस्ते न्यस्य आसीनाम् महा-आसने ॥ ७।२,२३।१५॥
hema-araviṃdam vilasat-dadhānām dakṣiṇe kare .. daṃḍa-vat ca aparam haste nyasya āsīnām mahā-āsane .. 7.2,23.15..
पाशविच्छेदिकां साक्षात्सच्चिदानंदरूपिणीम् ॥ एवं देवं च देवीं च ध्यात्वासनवरे शुभे ॥ ७.२,२३.१६॥
पाश-विच्छेदिकाम् साक्षात् सच्चिदानन्द-रूपिणीम् ॥ एवम् देवम् च देवीम् च ध्यात्वा आसन-वरे शुभे ॥ ७।२,२३।१६॥
pāśa-vicchedikām sākṣāt saccidānanda-rūpiṇīm .. evam devam ca devīm ca dhyātvā āsana-vare śubhe .. 7.2,23.16..
सर्वोपचारवद्भक्त्या भावपुष्पैस्समर्चयेत् ॥ अथवा परिकल्प्यैवं मूर्तिमन्यतमां विभोः ॥ ७.२,२३.१७॥
सर्व-उपचार-वत् भक्त्या भाव-पुष्पैः समर्चयेत् ॥ अथवा परिकल्प्य एवम् मूर्तिम् अन्यतमाम् विभोः ॥ ७।२,२३।१७॥
sarva-upacāra-vat bhaktyā bhāva-puṣpaiḥ samarcayet .. athavā parikalpya evam mūrtim anyatamām vibhoḥ .. 7.2,23.17..
शैवीं सदाशिवाख्यां वा तथा माहेश्वरीं पराम् ॥ षड्विंशकाभिधानां वा श्रीकंठाख्यामथापि वा ॥ ७.२,२३.१८॥
शैवीम् सदाशिव-आख्याम् वा तथा माहेश्वरीम् पराम् ॥ षड्विंशक-अभिधानाम् वा श्रीकंठ-आख्याम् अथ अपि वा ॥ ७।२,२३।१८॥
śaivīm sadāśiva-ākhyām vā tathā māheśvarīm parām .. ṣaḍviṃśaka-abhidhānām vā śrīkaṃṭha-ākhyām atha api vā .. 7.2,23.18..
मन्त्रन्यासादिकां चापि कृत्वा स्वस्यां तनौ यथा ॥ अस्यां मूर्तौ मूर्तिमंतं शिवं सदसतः परम् ॥ ७.२,२३.१९॥
मन्त्र-न्यास-आदिकाम् च अपि कृत्वा स्वस्याम् तनौ यथा ॥ अस्याम् मूर्तौ मूर्तिमंतम् शिवम् सत्-असतः परम् ॥ ७।२,२३।१९॥
mantra-nyāsa-ādikām ca api kṛtvā svasyām tanau yathā .. asyām mūrtau mūrtimaṃtam śivam sat-asataḥ param .. 7.2,23.19..
ध्यात्वा बाह्यक्रमेणैव पूजां निर्वर्तयेद्धिया ॥ समिदाज्यादिभिः पश्चान्नाभौ होमं च भावयेत् ॥ ७.२,२३.२०॥
ध्यात्वा बाह्य-क्रमेण एव पूजाम् निर्वर्तयेत् धिया ॥ समिध्-आज्य-आदिभिः पश्चात् नाभौ होमम् च भावयेत् ॥ ७।२,२३।२०॥
dhyātvā bāhya-krameṇa eva pūjām nirvartayet dhiyā .. samidh-ājya-ādibhiḥ paścāt nābhau homam ca bhāvayet .. 7.2,23.20..
भ्रूमध्ये च शिवं ध्यायेच्छुद्धदीपशिखाकृतिम् ॥ इत्थमंगे स्वतंत्रे वा योगे ध्यानमये शुभे ॥ ७.२,२३.२१॥
भ्रू-मध्ये च शिवम् ध्यायेत् शुद्ध-दीप-शिखा-आकृतिम् ॥ इत्थम् अंगे स्वतंत्रे वा योगे ध्यान-मये शुभे ॥ ७।२,२३।२१॥
bhrū-madhye ca śivam dhyāyet śuddha-dīpa-śikhā-ākṛtim .. ittham aṃge svataṃtre vā yoge dhyāna-maye śubhe .. 7.2,23.21..
अग्निकार्यावसानं च सर्वत्रैव समो विधिः ॥ अथ चिंतामयं सर्वं समाप्याराधनक्रमम् ॥ ७.२,२३.२२॥
अग्निकार्य-अवसानम् च सर्वत्र एव समः विधिः ॥ अथ चिंता-मयम् सर्वम् समाप्य आराधन-क्रमम् ॥ ७।२,२३।२२॥
agnikārya-avasānam ca sarvatra eva samaḥ vidhiḥ .. atha ciṃtā-mayam sarvam samāpya ārādhana-kramam .. 7.2,23.22..
लिंगे च पूजयेद्देवं स्थंडिले वानले ऽपि वा ॥ ७.२,२३.२३॥
लिंगे च पूजयेत् देवम् स्थंडिले वा अनले अपि वा ॥ ७।२,२३।२३॥
liṃge ca pūjayet devam sthaṃḍile vā anale api vā .. 7.2,23.23..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पूजाविधानव्याख्यानवर्णनं नाम त्रयोविंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे पूजाविधानव्याख्यानवर्णनम् नाम त्रयोविंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe pūjāvidhānavyākhyānavarṇanam nāma trayoviṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In