| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
व्याख्यां पूजाविधानस्य प्रवदामि समासतः ॥ शिवशास्त्रे शिवेनैव शिवायै कथितस्य तु ॥ ७.२,२३.१॥
vyākhyāṃ pūjāvidhānasya pravadāmi samāsataḥ .. śivaśāstre śivenaiva śivāyai kathitasya tu .. 7.2,23.1..
अंगमभ्यंतरं यागमग्निकार्यावसानकम् ॥ विधाय वा न वा पश्चाद्बहिर्यागं समाचरेत् ॥ ७.२,२३.२॥
aṃgamabhyaṃtaraṃ yāgamagnikāryāvasānakam .. vidhāya vā na vā paścādbahiryāgaṃ samācaret .. 7.2,23.2..
तत्र द्रव्याणि मनसा कल्पयित्वा विशोध्य च ॥ ध्यात्वा विनायकं देवं पूजयित्वा विधानतः ॥ ७.२,२३.३॥
tatra dravyāṇi manasā kalpayitvā viśodhya ca .. dhyātvā vināyakaṃ devaṃ pūjayitvā vidhānataḥ .. 7.2,23.3..
दक्षिणे चोत्तरे चैव नंदीशं सुयशं तथा ॥ आराध्य मनसा सम्यगासनं कल्पयेद्बुधः ॥ ७.२,२३.४॥
dakṣiṇe cottare caiva naṃdīśaṃ suyaśaṃ tathā .. ārādhya manasā samyagāsanaṃ kalpayedbudhaḥ .. 7.2,23.4..
आराधनादिकैर्युक्तस्सिंहयोगासनादिकम् ॥ पद्मासनं वा विमलं तत्त्वत्रयसमन्वितम् ॥ ७.२,२३.५॥
ārādhanādikairyuktassiṃhayogāsanādikam .. padmāsanaṃ vā vimalaṃ tattvatrayasamanvitam .. 7.2,23.5..
तस्योपरि शिवं ध्यायेत्सांबं सर्वमनोहरम् ॥ सर्वलक्षणसंपन्नं सर्वावयवशोभनम् ॥ ७.२,२३.६॥
tasyopari śivaṃ dhyāyetsāṃbaṃ sarvamanoharam .. sarvalakṣaṇasaṃpannaṃ sarvāvayavaśobhanam .. 7.2,23.6..
सर्वातिशयसंयुक्तं सर्वाभरणभूषितम् ॥ रक्तास्यपाणिचरणं कुंदचंद्रस्मिताननम् ॥ ७.२,२३.७॥
sarvātiśayasaṃyuktaṃ sarvābharaṇabhūṣitam .. raktāsyapāṇicaraṇaṃ kuṃdacaṃdrasmitānanam .. 7.2,23.7..
शुद्धस्फटिकसंकाशं फुल्लपद्मत्रिलोचनम् ॥ चतुर्भुजमुदाराङ्गं चारुचंद्रकलाधरम् ॥ ७.२,२३.८॥
śuddhasphaṭikasaṃkāśaṃ phullapadmatrilocanam .. caturbhujamudārāṅgaṃ cārucaṃdrakalādharam .. 7.2,23.8..
वरदाभयहस्तं च मृगटंकधरं हरम् ॥ भुजंगहारवलयं चारुनीलगलांतरम् ॥ ७.२,२३.९॥
varadābhayahastaṃ ca mṛgaṭaṃkadharaṃ haram .. bhujaṃgahāravalayaṃ cārunīlagalāṃtaram .. 7.2,23.9..
सर्वोपमानरहितं सानुगं सपरिच्छदम् ॥ ततः संचिंतयेत्तस्य वामभागे महेश्वरीम् ॥ ७.२,२३.१०॥
sarvopamānarahitaṃ sānugaṃ saparicchadam .. tataḥ saṃciṃtayettasya vāmabhāge maheśvarīm .. 7.2,23.10..
प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् ॥ पूर्णचंद्राभवदनां नीलकुंचितमूर्धजाम् ॥ ७.२,२३.११॥
praphullotpalapatrābhāṃ vistīrṇāyatalocanām .. pūrṇacaṃdrābhavadanāṃ nīlakuṃcitamūrdhajām .. 7.2,23.11..
नीलोत्पलदलप्रख्यां चन्द्रार्धकृतशेखराम् ॥ अतिवृत्तघनोत्तुंगस्निग्धपीनपयोधराम् ॥ ७.२,२३.१२॥
nīlotpaladalaprakhyāṃ candrārdhakṛtaśekharām .. ativṛttaghanottuṃgasnigdhapīnapayodharām .. 7.2,23.12..
तनुमध्यां पृथुश्रोणीं पीतसूक्ष्मवराम्बराम् ॥ सर्वाभरणसंपन्नां ललाटतिलकोज्ज्वलाम् ॥ ७.२,२३.१३॥
tanumadhyāṃ pṛthuśroṇīṃ pītasūkṣmavarāmbarām .. sarvābharaṇasaṃpannāṃ lalāṭatilakojjvalām .. 7.2,23.13..
विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम् ॥ सर्वतो ऽनुगुणाकारां किंचिल्लज्जानताननाम् ॥ ७.२,२३.१४॥
vicitrapuṣpasaṃkīrṇakeśapāśopaśobhitām .. sarvato 'nuguṇākārāṃ kiṃcillajjānatānanām .. 7.2,23.14..
हेमारविंदं विलसद्दधानां दक्षिणे करे ॥ दंडवच्चापरं हस्ते न्यस्यासीनां महासने ॥ ७.२,२३.१५॥
hemāraviṃdaṃ vilasaddadhānāṃ dakṣiṇe kare .. daṃḍavaccāparaṃ haste nyasyāsīnāṃ mahāsane .. 7.2,23.15..
पाशविच्छेदिकां साक्षात्सच्चिदानंदरूपिणीम् ॥ एवं देवं च देवीं च ध्यात्वासनवरे शुभे ॥ ७.२,२३.१६॥
pāśavicchedikāṃ sākṣātsaccidānaṃdarūpiṇīm .. evaṃ devaṃ ca devīṃ ca dhyātvāsanavare śubhe .. 7.2,23.16..
सर्वोपचारवद्भक्त्या भावपुष्पैस्समर्चयेत् ॥ अथवा परिकल्प्यैवं मूर्तिमन्यतमां विभोः ॥ ७.२,२३.१७॥
sarvopacāravadbhaktyā bhāvapuṣpaissamarcayet .. athavā parikalpyaivaṃ mūrtimanyatamāṃ vibhoḥ .. 7.2,23.17..
शैवीं सदाशिवाख्यां वा तथा माहेश्वरीं पराम् ॥ षड्विंशकाभिधानां वा श्रीकंठाख्यामथापि वा ॥ ७.२,२३.१८॥
śaivīṃ sadāśivākhyāṃ vā tathā māheśvarīṃ parām .. ṣaḍviṃśakābhidhānāṃ vā śrīkaṃṭhākhyāmathāpi vā .. 7.2,23.18..
मन्त्रन्यासादिकां चापि कृत्वा स्वस्यां तनौ यथा ॥ अस्यां मूर्तौ मूर्तिमंतं शिवं सदसतः परम् ॥ ७.२,२३.१९॥
mantranyāsādikāṃ cāpi kṛtvā svasyāṃ tanau yathā .. asyāṃ mūrtau mūrtimaṃtaṃ śivaṃ sadasataḥ param .. 7.2,23.19..
ध्यात्वा बाह्यक्रमेणैव पूजां निर्वर्तयेद्धिया ॥ समिदाज्यादिभिः पश्चान्नाभौ होमं च भावयेत् ॥ ७.२,२३.२०॥
dhyātvā bāhyakrameṇaiva pūjāṃ nirvartayeddhiyā .. samidājyādibhiḥ paścānnābhau homaṃ ca bhāvayet .. 7.2,23.20..
भ्रूमध्ये च शिवं ध्यायेच्छुद्धदीपशिखाकृतिम् ॥ इत्थमंगे स्वतंत्रे वा योगे ध्यानमये शुभे ॥ ७.२,२३.२१॥
bhrūmadhye ca śivaṃ dhyāyecchuddhadīpaśikhākṛtim .. itthamaṃge svataṃtre vā yoge dhyānamaye śubhe .. 7.2,23.21..
अग्निकार्यावसानं च सर्वत्रैव समो विधिः ॥ अथ चिंतामयं सर्वं समाप्याराधनक्रमम् ॥ ७.२,२३.२२॥
agnikāryāvasānaṃ ca sarvatraiva samo vidhiḥ .. atha ciṃtāmayaṃ sarvaṃ samāpyārādhanakramam .. 7.2,23.22..
लिंगे च पूजयेद्देवं स्थंडिले वानले ऽपि वा ॥ ७.२,२३.२३॥
liṃge ca pūjayeddevaṃ sthaṃḍile vānale 'pi vā .. 7.2,23.23..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पूजाविधानव्याख्यानवर्णनं नाम त्रयोविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe pūjāvidhānavyākhyānavarṇanaṃ nāma trayoviṃśo 'dhyāyaḥ..
उपमन्युरुवाच॥
व्याख्यां पूजाविधानस्य प्रवदामि समासतः ॥ शिवशास्त्रे शिवेनैव शिवायै कथितस्य तु ॥ ७.२,२३.१॥
vyākhyāṃ pūjāvidhānasya pravadāmi samāsataḥ .. śivaśāstre śivenaiva śivāyai kathitasya tu .. 7.2,23.1..
अंगमभ्यंतरं यागमग्निकार्यावसानकम् ॥ विधाय वा न वा पश्चाद्बहिर्यागं समाचरेत् ॥ ७.२,२३.२॥
aṃgamabhyaṃtaraṃ yāgamagnikāryāvasānakam .. vidhāya vā na vā paścādbahiryāgaṃ samācaret .. 7.2,23.2..
तत्र द्रव्याणि मनसा कल्पयित्वा विशोध्य च ॥ ध्यात्वा विनायकं देवं पूजयित्वा विधानतः ॥ ७.२,२३.३॥
tatra dravyāṇi manasā kalpayitvā viśodhya ca .. dhyātvā vināyakaṃ devaṃ pūjayitvā vidhānataḥ .. 7.2,23.3..
दक्षिणे चोत्तरे चैव नंदीशं सुयशं तथा ॥ आराध्य मनसा सम्यगासनं कल्पयेद्बुधः ॥ ७.२,२३.४॥
dakṣiṇe cottare caiva naṃdīśaṃ suyaśaṃ tathā .. ārādhya manasā samyagāsanaṃ kalpayedbudhaḥ .. 7.2,23.4..
आराधनादिकैर्युक्तस्सिंहयोगासनादिकम् ॥ पद्मासनं वा विमलं तत्त्वत्रयसमन्वितम् ॥ ७.२,२३.५॥
ārādhanādikairyuktassiṃhayogāsanādikam .. padmāsanaṃ vā vimalaṃ tattvatrayasamanvitam .. 7.2,23.5..
तस्योपरि शिवं ध्यायेत्सांबं सर्वमनोहरम् ॥ सर्वलक्षणसंपन्नं सर्वावयवशोभनम् ॥ ७.२,२३.६॥
tasyopari śivaṃ dhyāyetsāṃbaṃ sarvamanoharam .. sarvalakṣaṇasaṃpannaṃ sarvāvayavaśobhanam .. 7.2,23.6..
सर्वातिशयसंयुक्तं सर्वाभरणभूषितम् ॥ रक्तास्यपाणिचरणं कुंदचंद्रस्मिताननम् ॥ ७.२,२३.७॥
sarvātiśayasaṃyuktaṃ sarvābharaṇabhūṣitam .. raktāsyapāṇicaraṇaṃ kuṃdacaṃdrasmitānanam .. 7.2,23.7..
शुद्धस्फटिकसंकाशं फुल्लपद्मत्रिलोचनम् ॥ चतुर्भुजमुदाराङ्गं चारुचंद्रकलाधरम् ॥ ७.२,२३.८॥
śuddhasphaṭikasaṃkāśaṃ phullapadmatrilocanam .. caturbhujamudārāṅgaṃ cārucaṃdrakalādharam .. 7.2,23.8..
वरदाभयहस्तं च मृगटंकधरं हरम् ॥ भुजंगहारवलयं चारुनीलगलांतरम् ॥ ७.२,२३.९॥
varadābhayahastaṃ ca mṛgaṭaṃkadharaṃ haram .. bhujaṃgahāravalayaṃ cārunīlagalāṃtaram .. 7.2,23.9..
सर्वोपमानरहितं सानुगं सपरिच्छदम् ॥ ततः संचिंतयेत्तस्य वामभागे महेश्वरीम् ॥ ७.२,२३.१०॥
sarvopamānarahitaṃ sānugaṃ saparicchadam .. tataḥ saṃciṃtayettasya vāmabhāge maheśvarīm .. 7.2,23.10..
प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् ॥ पूर्णचंद्राभवदनां नीलकुंचितमूर्धजाम् ॥ ७.२,२३.११॥
praphullotpalapatrābhāṃ vistīrṇāyatalocanām .. pūrṇacaṃdrābhavadanāṃ nīlakuṃcitamūrdhajām .. 7.2,23.11..
नीलोत्पलदलप्रख्यां चन्द्रार्धकृतशेखराम् ॥ अतिवृत्तघनोत्तुंगस्निग्धपीनपयोधराम् ॥ ७.२,२३.१२॥
nīlotpaladalaprakhyāṃ candrārdhakṛtaśekharām .. ativṛttaghanottuṃgasnigdhapīnapayodharām .. 7.2,23.12..
तनुमध्यां पृथुश्रोणीं पीतसूक्ष्मवराम्बराम् ॥ सर्वाभरणसंपन्नां ललाटतिलकोज्ज्वलाम् ॥ ७.२,२३.१३॥
tanumadhyāṃ pṛthuśroṇīṃ pītasūkṣmavarāmbarām .. sarvābharaṇasaṃpannāṃ lalāṭatilakojjvalām .. 7.2,23.13..
विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम् ॥ सर्वतो ऽनुगुणाकारां किंचिल्लज्जानताननाम् ॥ ७.२,२३.१४॥
vicitrapuṣpasaṃkīrṇakeśapāśopaśobhitām .. sarvato 'nuguṇākārāṃ kiṃcillajjānatānanām .. 7.2,23.14..
हेमारविंदं विलसद्दधानां दक्षिणे करे ॥ दंडवच्चापरं हस्ते न्यस्यासीनां महासने ॥ ७.२,२३.१५॥
hemāraviṃdaṃ vilasaddadhānāṃ dakṣiṇe kare .. daṃḍavaccāparaṃ haste nyasyāsīnāṃ mahāsane .. 7.2,23.15..
पाशविच्छेदिकां साक्षात्सच्चिदानंदरूपिणीम् ॥ एवं देवं च देवीं च ध्यात्वासनवरे शुभे ॥ ७.२,२३.१६॥
pāśavicchedikāṃ sākṣātsaccidānaṃdarūpiṇīm .. evaṃ devaṃ ca devīṃ ca dhyātvāsanavare śubhe .. 7.2,23.16..
सर्वोपचारवद्भक्त्या भावपुष्पैस्समर्चयेत् ॥ अथवा परिकल्प्यैवं मूर्तिमन्यतमां विभोः ॥ ७.२,२३.१७॥
sarvopacāravadbhaktyā bhāvapuṣpaissamarcayet .. athavā parikalpyaivaṃ mūrtimanyatamāṃ vibhoḥ .. 7.2,23.17..
शैवीं सदाशिवाख्यां वा तथा माहेश्वरीं पराम् ॥ षड्विंशकाभिधानां वा श्रीकंठाख्यामथापि वा ॥ ७.२,२३.१८॥
śaivīṃ sadāśivākhyāṃ vā tathā māheśvarīṃ parām .. ṣaḍviṃśakābhidhānāṃ vā śrīkaṃṭhākhyāmathāpi vā .. 7.2,23.18..
मन्त्रन्यासादिकां चापि कृत्वा स्वस्यां तनौ यथा ॥ अस्यां मूर्तौ मूर्तिमंतं शिवं सदसतः परम् ॥ ७.२,२३.१९॥
mantranyāsādikāṃ cāpi kṛtvā svasyāṃ tanau yathā .. asyāṃ mūrtau mūrtimaṃtaṃ śivaṃ sadasataḥ param .. 7.2,23.19..
ध्यात्वा बाह्यक्रमेणैव पूजां निर्वर्तयेद्धिया ॥ समिदाज्यादिभिः पश्चान्नाभौ होमं च भावयेत् ॥ ७.२,२३.२०॥
dhyātvā bāhyakrameṇaiva pūjāṃ nirvartayeddhiyā .. samidājyādibhiḥ paścānnābhau homaṃ ca bhāvayet .. 7.2,23.20..
भ्रूमध्ये च शिवं ध्यायेच्छुद्धदीपशिखाकृतिम् ॥ इत्थमंगे स्वतंत्रे वा योगे ध्यानमये शुभे ॥ ७.२,२३.२१॥
bhrūmadhye ca śivaṃ dhyāyecchuddhadīpaśikhākṛtim .. itthamaṃge svataṃtre vā yoge dhyānamaye śubhe .. 7.2,23.21..
अग्निकार्यावसानं च सर्वत्रैव समो विधिः ॥ अथ चिंतामयं सर्वं समाप्याराधनक्रमम् ॥ ७.२,२३.२२॥
agnikāryāvasānaṃ ca sarvatraiva samo vidhiḥ .. atha ciṃtāmayaṃ sarvaṃ samāpyārādhanakramam .. 7.2,23.22..
लिंगे च पूजयेद्देवं स्थंडिले वानले ऽपि वा ॥ ७.२,२३.२३॥
liṃge ca pūjayeddevaṃ sthaṃḍile vānale 'pi vā .. 7.2,23.23..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पूजाविधानव्याख्यानवर्णनं नाम त्रयोविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe pūjāvidhānavyākhyānavarṇanaṃ nāma trayoviṃśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In