Vayaviya Samhita - Uttara

Adhyaya - 23

Rules of Worship

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
उपमन्युरुवाच॥
व्याख्यां पूजाविधानस्य प्रवदामि समासतः ॥ शिवशास्त्रे शिवेनैव शिवायै कथितस्य तु ॥ ७.२,२३.१॥
vyākhyāṃ pūjāvidhānasya pravadāmi samāsataḥ || śivaśāstre śivenaiva śivāyai kathitasya tu || 7.2,23.1||

Samhita : 12

Adhyaya :   23

Shloka :   1

अंगमभ्यंतरं यागमग्निकार्यावसानकम् ॥ विधाय वा न वा पश्चाद्बहिर्यागं समाचरेत् ॥ ७.२,२३.२॥
aṃgamabhyaṃtaraṃ yāgamagnikāryāvasānakam || vidhāya vā na vā paścādbahiryāgaṃ samācaret || 7.2,23.2||

Samhita : 12

Adhyaya :   23

Shloka :   2

तत्र द्रव्याणि मनसा कल्पयित्वा विशोध्य च ॥ ध्यात्वा विनायकं देवं पूजयित्वा विधानतः ॥ ७.२,२३.३॥
tatra dravyāṇi manasā kalpayitvā viśodhya ca || dhyātvā vināyakaṃ devaṃ pūjayitvā vidhānataḥ || 7.2,23.3||

Samhita : 12

Adhyaya :   23

Shloka :   3

दक्षिणे चोत्तरे चैव नंदीशं सुयशं तथा ॥ आराध्य मनसा सम्यगासनं कल्पयेद्बुधः ॥ ७.२,२३.४॥
dakṣiṇe cottare caiva naṃdīśaṃ suyaśaṃ tathā || ārādhya manasā samyagāsanaṃ kalpayedbudhaḥ || 7.2,23.4||

Samhita : 12

Adhyaya :   23

Shloka :   4

आराधनादिकैर्युक्तस्सिंहयोगासनादिकम् ॥ पद्मासनं वा विमलं तत्त्वत्रयसमन्वितम् ॥ ७.२,२३.५॥
ārādhanādikairyuktassiṃhayogāsanādikam || padmāsanaṃ vā vimalaṃ tattvatrayasamanvitam || 7.2,23.5||

Samhita : 12

Adhyaya :   23

Shloka :   5

तस्योपरि शिवं ध्यायेत्सांबं सर्वमनोहरम् ॥ सर्वलक्षणसंपन्नं सर्वावयवशोभनम् ॥ ७.२,२३.६॥
tasyopari śivaṃ dhyāyetsāṃbaṃ sarvamanoharam || sarvalakṣaṇasaṃpannaṃ sarvāvayavaśobhanam || 7.2,23.6||

Samhita : 12

Adhyaya :   23

Shloka :   6

सर्वातिशयसंयुक्तं सर्वाभरणभूषितम् ॥ रक्तास्यपाणिचरणं कुंदचंद्रस्मिताननम् ॥ ७.२,२३.७॥
sarvātiśayasaṃyuktaṃ sarvābharaṇabhūṣitam || raktāsyapāṇicaraṇaṃ kuṃdacaṃdrasmitānanam || 7.2,23.7||

Samhita : 12

Adhyaya :   23

Shloka :   7

शुद्धस्फटिकसंकाशं फुल्लपद्मत्रिलोचनम् ॥ चतुर्भुजमुदाराङ्गं चारुचंद्रकलाधरम् ॥ ७.२,२३.८॥
śuddhasphaṭikasaṃkāśaṃ phullapadmatrilocanam || caturbhujamudārāṅgaṃ cārucaṃdrakalādharam || 7.2,23.8||

Samhita : 12

Adhyaya :   23

Shloka :   8

वरदाभयहस्तं च मृगटंकधरं हरम् ॥ भुजंगहारवलयं चारुनीलगलांतरम् ॥ ७.२,२३.९॥
varadābhayahastaṃ ca mṛgaṭaṃkadharaṃ haram || bhujaṃgahāravalayaṃ cārunīlagalāṃtaram || 7.2,23.9||

Samhita : 12

Adhyaya :   23

Shloka :   9

सर्वोपमानरहितं सानुगं सपरिच्छदम् ॥ ततः संचिंतयेत्तस्य वामभागे महेश्वरीम् ॥ ७.२,२३.१०॥
sarvopamānarahitaṃ sānugaṃ saparicchadam || tataḥ saṃciṃtayettasya vāmabhāge maheśvarīm || 7.2,23.10||

Samhita : 12

Adhyaya :   23

Shloka :   10

प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् ॥ पूर्णचंद्राभवदनां नीलकुंचितमूर्धजाम् ॥ ७.२,२३.११॥
praphullotpalapatrābhāṃ vistīrṇāyatalocanām || pūrṇacaṃdrābhavadanāṃ nīlakuṃcitamūrdhajām || 7.2,23.11||

Samhita : 12

Adhyaya :   23

Shloka :   11

नीलोत्पलदलप्रख्यां चन्द्रार्धकृतशेखराम् ॥ अतिवृत्तघनोत्तुंगस्निग्धपीनपयोधराम् ॥ ७.२,२३.१२॥
nīlotpaladalaprakhyāṃ candrārdhakṛtaśekharām || ativṛttaghanottuṃgasnigdhapīnapayodharām || 7.2,23.12||

Samhita : 12

Adhyaya :   23

Shloka :   12

तनुमध्यां पृथुश्रोणीं पीतसूक्ष्मवराम्बराम् ॥ सर्वाभरणसंपन्नां ललाटतिलकोज्ज्वलाम् ॥ ७.२,२३.१३॥
tanumadhyāṃ pṛthuśroṇīṃ pītasūkṣmavarāmbarām || sarvābharaṇasaṃpannāṃ lalāṭatilakojjvalām || 7.2,23.13||

Samhita : 12

Adhyaya :   23

Shloka :   13

विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम् ॥ सर्वतो ऽनुगुणाकारां किंचिल्लज्जानताननाम् ॥ ७.२,२३.१४॥
vicitrapuṣpasaṃkīrṇakeśapāśopaśobhitām || sarvato 'nuguṇākārāṃ kiṃcillajjānatānanām || 7.2,23.14||

Samhita : 12

Adhyaya :   23

Shloka :   14

हेमारविंदं विलसद्दधानां दक्षिणे करे ॥ दंडवच्चापरं हस्ते न्यस्यासीनां महासने ॥ ७.२,२३.१५॥
hemāraviṃdaṃ vilasaddadhānāṃ dakṣiṇe kare || daṃḍavaccāparaṃ haste nyasyāsīnāṃ mahāsane || 7.2,23.15||

Samhita : 12

Adhyaya :   23

Shloka :   15

पाशविच्छेदिकां साक्षात्सच्चिदानंदरूपिणीम् ॥ एवं देवं च देवीं च ध्यात्वासनवरे शुभे ॥ ७.२,२३.१६॥
pāśavicchedikāṃ sākṣātsaccidānaṃdarūpiṇīm || evaṃ devaṃ ca devīṃ ca dhyātvāsanavare śubhe || 7.2,23.16||

Samhita : 12

Adhyaya :   23

Shloka :   16

सर्वोपचारवद्भक्त्या भावपुष्पैस्समर्चयेत् ॥ अथवा परिकल्प्यैवं मूर्तिमन्यतमां विभोः ॥ ७.२,२३.१७॥
sarvopacāravadbhaktyā bhāvapuṣpaissamarcayet || athavā parikalpyaivaṃ mūrtimanyatamāṃ vibhoḥ || 7.2,23.17||

Samhita : 12

Adhyaya :   23

Shloka :   17

शैवीं सदाशिवाख्यां वा तथा माहेश्वरीं पराम् ॥ षड्विंशकाभिधानां वा श्रीकंठाख्यामथापि वा ॥ ७.२,२३.१८॥
śaivīṃ sadāśivākhyāṃ vā tathā māheśvarīṃ parām || ṣaḍviṃśakābhidhānāṃ vā śrīkaṃṭhākhyāmathāpi vā || 7.2,23.18||

Samhita : 12

Adhyaya :   23

Shloka :   18

मन्त्रन्यासादिकां चापि कृत्वा स्वस्यां तनौ यथा ॥ अस्यां मूर्तौ मूर्तिमंतं शिवं सदसतः परम् ॥ ७.२,२३.१९॥
mantranyāsādikāṃ cāpi kṛtvā svasyāṃ tanau yathā || asyāṃ mūrtau mūrtimaṃtaṃ śivaṃ sadasataḥ param || 7.2,23.19||

Samhita : 12

Adhyaya :   23

Shloka :   19

ध्यात्वा बाह्यक्रमेणैव पूजां निर्वर्तयेद्धिया ॥ समिदाज्यादिभिः पश्चान्नाभौ होमं च भावयेत् ॥ ७.२,२३.२०॥
dhyātvā bāhyakrameṇaiva pūjāṃ nirvartayeddhiyā || samidājyādibhiḥ paścānnābhau homaṃ ca bhāvayet || 7.2,23.20||

Samhita : 12

Adhyaya :   23

Shloka :   20

भ्रूमध्ये च शिवं ध्यायेच्छुद्धदीपशिखाकृतिम् ॥ इत्थमंगे स्वतंत्रे वा योगे ध्यानमये शुभे ॥ ७.२,२३.२१॥
bhrūmadhye ca śivaṃ dhyāyecchuddhadīpaśikhākṛtim || itthamaṃge svataṃtre vā yoge dhyānamaye śubhe || 7.2,23.21||

Samhita : 12

Adhyaya :   23

Shloka :   21

अग्निकार्यावसानं च सर्वत्रैव समो विधिः ॥ अथ चिंतामयं सर्वं समाप्याराधनक्रमम् ॥ ७.२,२३.२२॥
agnikāryāvasānaṃ ca sarvatraiva samo vidhiḥ || atha ciṃtāmayaṃ sarvaṃ samāpyārādhanakramam || 7.2,23.22||

Samhita : 12

Adhyaya :   23

Shloka :   22

लिंगे च पूजयेद्देवं स्थंडिले वानले ऽपि वा ॥ ७.२,२३.२३॥
liṃge ca pūjayeddevaṃ sthaṃḍile vānale 'pi vā || 7.2,23.23||

Samhita : 12

Adhyaya :   23

Shloka :   23

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पूजाविधानव्याख्यानवर्णनं नाम त्रयोविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe pūjāvidhānavyākhyānavarṇanaṃ nāma trayoviṃśo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   23

Shloka :   24

उपमन्युरुवाच॥
व्याख्यां पूजाविधानस्य प्रवदामि समासतः ॥ शिवशास्त्रे शिवेनैव शिवायै कथितस्य तु ॥ ७.२,२३.१॥
vyākhyāṃ pūjāvidhānasya pravadāmi samāsataḥ || śivaśāstre śivenaiva śivāyai kathitasya tu || 7.2,23.1||

Samhita : 12

Adhyaya :   23

Shloka :   1

अंगमभ्यंतरं यागमग्निकार्यावसानकम् ॥ विधाय वा न वा पश्चाद्बहिर्यागं समाचरेत् ॥ ७.२,२३.२॥
aṃgamabhyaṃtaraṃ yāgamagnikāryāvasānakam || vidhāya vā na vā paścādbahiryāgaṃ samācaret || 7.2,23.2||

Samhita : 12

Adhyaya :   23

Shloka :   2

तत्र द्रव्याणि मनसा कल्पयित्वा विशोध्य च ॥ ध्यात्वा विनायकं देवं पूजयित्वा विधानतः ॥ ७.२,२३.३॥
tatra dravyāṇi manasā kalpayitvā viśodhya ca || dhyātvā vināyakaṃ devaṃ pūjayitvā vidhānataḥ || 7.2,23.3||

Samhita : 12

Adhyaya :   23

Shloka :   3

दक्षिणे चोत्तरे चैव नंदीशं सुयशं तथा ॥ आराध्य मनसा सम्यगासनं कल्पयेद्बुधः ॥ ७.२,२३.४॥
dakṣiṇe cottare caiva naṃdīśaṃ suyaśaṃ tathā || ārādhya manasā samyagāsanaṃ kalpayedbudhaḥ || 7.2,23.4||

Samhita : 12

Adhyaya :   23

Shloka :   4

आराधनादिकैर्युक्तस्सिंहयोगासनादिकम् ॥ पद्मासनं वा विमलं तत्त्वत्रयसमन्वितम् ॥ ७.२,२३.५॥
ārādhanādikairyuktassiṃhayogāsanādikam || padmāsanaṃ vā vimalaṃ tattvatrayasamanvitam || 7.2,23.5||

Samhita : 12

Adhyaya :   23

Shloka :   5

तस्योपरि शिवं ध्यायेत्सांबं सर्वमनोहरम् ॥ सर्वलक्षणसंपन्नं सर्वावयवशोभनम् ॥ ७.२,२३.६॥
tasyopari śivaṃ dhyāyetsāṃbaṃ sarvamanoharam || sarvalakṣaṇasaṃpannaṃ sarvāvayavaśobhanam || 7.2,23.6||

Samhita : 12

Adhyaya :   23

Shloka :   6

सर्वातिशयसंयुक्तं सर्वाभरणभूषितम् ॥ रक्तास्यपाणिचरणं कुंदचंद्रस्मिताननम् ॥ ७.२,२३.७॥
sarvātiśayasaṃyuktaṃ sarvābharaṇabhūṣitam || raktāsyapāṇicaraṇaṃ kuṃdacaṃdrasmitānanam || 7.2,23.7||

Samhita : 12

Adhyaya :   23

Shloka :   7

शुद्धस्फटिकसंकाशं फुल्लपद्मत्रिलोचनम् ॥ चतुर्भुजमुदाराङ्गं चारुचंद्रकलाधरम् ॥ ७.२,२३.८॥
śuddhasphaṭikasaṃkāśaṃ phullapadmatrilocanam || caturbhujamudārāṅgaṃ cārucaṃdrakalādharam || 7.2,23.8||

Samhita : 12

Adhyaya :   23

Shloka :   8

वरदाभयहस्तं च मृगटंकधरं हरम् ॥ भुजंगहारवलयं चारुनीलगलांतरम् ॥ ७.२,२३.९॥
varadābhayahastaṃ ca mṛgaṭaṃkadharaṃ haram || bhujaṃgahāravalayaṃ cārunīlagalāṃtaram || 7.2,23.9||

Samhita : 12

Adhyaya :   23

Shloka :   9

सर्वोपमानरहितं सानुगं सपरिच्छदम् ॥ ततः संचिंतयेत्तस्य वामभागे महेश्वरीम् ॥ ७.२,२३.१०॥
sarvopamānarahitaṃ sānugaṃ saparicchadam || tataḥ saṃciṃtayettasya vāmabhāge maheśvarīm || 7.2,23.10||

Samhita : 12

Adhyaya :   23

Shloka :   10

प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् ॥ पूर्णचंद्राभवदनां नीलकुंचितमूर्धजाम् ॥ ७.२,२३.११॥
praphullotpalapatrābhāṃ vistīrṇāyatalocanām || pūrṇacaṃdrābhavadanāṃ nīlakuṃcitamūrdhajām || 7.2,23.11||

Samhita : 12

Adhyaya :   23

Shloka :   11

नीलोत्पलदलप्रख्यां चन्द्रार्धकृतशेखराम् ॥ अतिवृत्तघनोत्तुंगस्निग्धपीनपयोधराम् ॥ ७.२,२३.१२॥
nīlotpaladalaprakhyāṃ candrārdhakṛtaśekharām || ativṛttaghanottuṃgasnigdhapīnapayodharām || 7.2,23.12||

Samhita : 12

Adhyaya :   23

Shloka :   12

तनुमध्यां पृथुश्रोणीं पीतसूक्ष्मवराम्बराम् ॥ सर्वाभरणसंपन्नां ललाटतिलकोज्ज्वलाम् ॥ ७.२,२३.१३॥
tanumadhyāṃ pṛthuśroṇīṃ pītasūkṣmavarāmbarām || sarvābharaṇasaṃpannāṃ lalāṭatilakojjvalām || 7.2,23.13||

Samhita : 12

Adhyaya :   23

Shloka :   13

विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम् ॥ सर्वतो ऽनुगुणाकारां किंचिल्लज्जानताननाम् ॥ ७.२,२३.१४॥
vicitrapuṣpasaṃkīrṇakeśapāśopaśobhitām || sarvato 'nuguṇākārāṃ kiṃcillajjānatānanām || 7.2,23.14||

Samhita : 12

Adhyaya :   23

Shloka :   14

हेमारविंदं विलसद्दधानां दक्षिणे करे ॥ दंडवच्चापरं हस्ते न्यस्यासीनां महासने ॥ ७.२,२३.१५॥
hemāraviṃdaṃ vilasaddadhānāṃ dakṣiṇe kare || daṃḍavaccāparaṃ haste nyasyāsīnāṃ mahāsane || 7.2,23.15||

Samhita : 12

Adhyaya :   23

Shloka :   15

पाशविच्छेदिकां साक्षात्सच्चिदानंदरूपिणीम् ॥ एवं देवं च देवीं च ध्यात्वासनवरे शुभे ॥ ७.२,२३.१६॥
pāśavicchedikāṃ sākṣātsaccidānaṃdarūpiṇīm || evaṃ devaṃ ca devīṃ ca dhyātvāsanavare śubhe || 7.2,23.16||

Samhita : 12

Adhyaya :   23

Shloka :   16

सर्वोपचारवद्भक्त्या भावपुष्पैस्समर्चयेत् ॥ अथवा परिकल्प्यैवं मूर्तिमन्यतमां विभोः ॥ ७.२,२३.१७॥
sarvopacāravadbhaktyā bhāvapuṣpaissamarcayet || athavā parikalpyaivaṃ mūrtimanyatamāṃ vibhoḥ || 7.2,23.17||

Samhita : 12

Adhyaya :   23

Shloka :   17

शैवीं सदाशिवाख्यां वा तथा माहेश्वरीं पराम् ॥ षड्विंशकाभिधानां वा श्रीकंठाख्यामथापि वा ॥ ७.२,२३.१८॥
śaivīṃ sadāśivākhyāṃ vā tathā māheśvarīṃ parām || ṣaḍviṃśakābhidhānāṃ vā śrīkaṃṭhākhyāmathāpi vā || 7.2,23.18||

Samhita : 12

Adhyaya :   23

Shloka :   18

मन्त्रन्यासादिकां चापि कृत्वा स्वस्यां तनौ यथा ॥ अस्यां मूर्तौ मूर्तिमंतं शिवं सदसतः परम् ॥ ७.२,२३.१९॥
mantranyāsādikāṃ cāpi kṛtvā svasyāṃ tanau yathā || asyāṃ mūrtau mūrtimaṃtaṃ śivaṃ sadasataḥ param || 7.2,23.19||

Samhita : 12

Adhyaya :   23

Shloka :   19

ध्यात्वा बाह्यक्रमेणैव पूजां निर्वर्तयेद्धिया ॥ समिदाज्यादिभिः पश्चान्नाभौ होमं च भावयेत् ॥ ७.२,२३.२०॥
dhyātvā bāhyakrameṇaiva pūjāṃ nirvartayeddhiyā || samidājyādibhiḥ paścānnābhau homaṃ ca bhāvayet || 7.2,23.20||

Samhita : 12

Adhyaya :   23

Shloka :   20

भ्रूमध्ये च शिवं ध्यायेच्छुद्धदीपशिखाकृतिम् ॥ इत्थमंगे स्वतंत्रे वा योगे ध्यानमये शुभे ॥ ७.२,२३.२१॥
bhrūmadhye ca śivaṃ dhyāyecchuddhadīpaśikhākṛtim || itthamaṃge svataṃtre vā yoge dhyānamaye śubhe || 7.2,23.21||

Samhita : 12

Adhyaya :   23

Shloka :   21

अग्निकार्यावसानं च सर्वत्रैव समो विधिः ॥ अथ चिंतामयं सर्वं समाप्याराधनक्रमम् ॥ ७.२,२३.२२॥
agnikāryāvasānaṃ ca sarvatraiva samo vidhiḥ || atha ciṃtāmayaṃ sarvaṃ samāpyārādhanakramam || 7.2,23.22||

Samhita : 12

Adhyaya :   23

Shloka :   22

लिंगे च पूजयेद्देवं स्थंडिले वानले ऽपि वा ॥ ७.२,२३.२३॥
liṃge ca pūjayeddevaṃ sthaṃḍile vānale 'pi vā || 7.2,23.23||

Samhita : 12

Adhyaya :   23

Shloka :   23

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पूजाविधानव्याख्यानवर्णनं नाम त्रयोविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe pūjāvidhānavyākhyānavarṇanaṃ nāma trayoviṃśo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   23

Shloka :   24

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In