| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
प्रोक्षयेन्मूलमंत्रेण पूजास्थानं विशुद्धये ॥ गन्धचन्दनतोयेन पुष्पं तत्र विनिक्षिपेत् ॥ ७.२,२४.१॥
प्रोक्षयेत् मूलमंत्रेण पूजा-स्थानम् विशुद्धये ॥ गन्ध-चन्दन-तोयेन पुष्पम् तत्र विनिक्षिपेत् ॥ ७।२,२४।१॥
prokṣayet mūlamaṃtreṇa pūjā-sthānam viśuddhaye .. gandha-candana-toyena puṣpam tatra vinikṣipet .. 7.2,24.1..
अस्त्रेणोत्सार्य वै विघ्नानवगुण्ठ्य च वर्मणा ॥ अस्त्रं दिक्षु प्रविन्यस्य कल्पयेदर्चनाभुवम् ॥ ७.२,२४.२॥
अस्त्रेण उत्सार्य वै विघ्नान् अवगुण्ठ्य च वर्मणा ॥ अस्त्रम् दिक्षु प्रविन्यस्य कल्पयेत् अर्चना-भुवम् ॥ ७।२,२४।२॥
astreṇa utsārya vai vighnān avaguṇṭhya ca varmaṇā .. astram dikṣu pravinyasya kalpayet arcanā-bhuvam .. 7.2,24.2..
तत्र दर्भान्परिस्तीर्य क्षालयेत्प्रोक्षणादिभिः ॥ संशोध्य सर्वपात्राणि द्रव्यशुद्धिं समाचरेत् ॥ ७.२,२४.३॥
तत्र दर्भान् परिस्तीर्य क्षालयेत् प्रोक्षण-आदिभिः ॥ संशोध्य सर्व-पात्राणि द्रव्य-शुद्धिम् समाचरेत् ॥ ७।२,२४।३॥
tatra darbhān paristīrya kṣālayet prokṣaṇa-ādibhiḥ .. saṃśodhya sarva-pātrāṇi dravya-śuddhim samācaret .. 7.2,24.3..
प्रोक्षणीमर्ध्यपात्रं च पाद्यपात्रमतः परम् ॥ तथैवाचमनीयस्य पात्रं चेति चतुष्टयम् ॥ ७.२,२४.४॥
प्रोक्षणीम् अर्ध्य-पात्रम् च पाद्य-पात्रम् अतस् परम् ॥ तथा एव आचमनीयस्य पात्रम् च इति चतुष्टयम् ॥ ७।२,२४।४॥
prokṣaṇīm ardhya-pātram ca pādya-pātram atas param .. tathā eva ācamanīyasya pātram ca iti catuṣṭayam .. 7.2,24.4..
प्रक्षाल्य प्रोक्ष्य वीक्ष्याथ क्षिपेत्तेषु जलं शिवम् ॥ पुण्यद्रव्याणि सर्वाणि यथालाभं विनिक्षिपेत् ॥ ७.२,२४.५॥
प्रक्षाल्य प्रोक्ष्य वीक्ष्य अथ क्षिपेत् तेषु जलम् शिवम् ॥ पुण्य-द्रव्याणि सर्वाणि यथालाभम् विनिक्षिपेत् ॥ ७।२,२४।५॥
prakṣālya prokṣya vīkṣya atha kṣipet teṣu jalam śivam .. puṇya-dravyāṇi sarvāṇi yathālābham vinikṣipet .. 7.2,24.5..
रत्नानि रजतं हेम गन्धपुष्पाक्षतादयः ॥ फलपल्लवदर्भांश्च पुण्यद्रव्याण्यनेकधा ॥ ७.२,२४.६॥
रत्नानि रजतम् हेम गन्ध-पुष्प-अक्षत-आदयः ॥ फल-पल्लव-दर्भान् च पुण्य-द्रव्याणि अनेकधा ॥ ७।२,२४।६॥
ratnāni rajatam hema gandha-puṣpa-akṣata-ādayaḥ .. phala-pallava-darbhān ca puṇya-dravyāṇi anekadhā .. 7.2,24.6..
स्नानोदके सुगन्धादि पानीये च विशेषतः ॥ शीतलानि मनोज्ञानी कुसुमादीनि निक्षिपेत् ॥ ७.२,२४.७॥
स्नान-उदके सुगन्ध-आदि पानीये च विशेषतः ॥ शीतलानि कुसुम-आदीनि निक्षिपेत् ॥ ७।२,२४।७॥
snāna-udake sugandha-ādi pānīye ca viśeṣataḥ .. śītalāni kusuma-ādīni nikṣipet .. 7.2,24.7..
उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ॥ जातिकंकोलकर्पूरबहुमूलतमालकान् ॥ ७.२,२४.८॥
उशीरम् चन्दनम् च एव पाद्ये तु परिकल्पयेत् ॥ जाति-कंकोल-कर्पूर-बहुमूल-तमालकान् ॥ ७।२,२४।८॥
uśīram candanam ca eva pādye tu parikalpayet .. jāti-kaṃkola-karpūra-bahumūla-tamālakān .. 7.2,24.8..
क्षिपेदाचमनीये च चूर्णयित्वा विशेषतः ॥ एलां पात्रेषु सर्वेषु कर्पूरं चन्दनं तथा ॥ ७.२,२४.९॥
क्षिपेत् आचमनीये च चूर्णयित्वा विशेषतः ॥ एलाम् पात्रेषु सर्वेषु कर्पूरम् चन्दनम् तथा ॥ ७।२,२४।९॥
kṣipet ācamanīye ca cūrṇayitvā viśeṣataḥ .. elām pātreṣu sarveṣu karpūram candanam tathā .. 7.2,24.9..
कुशाग्राण्यक्षतांश्चैव यवव्रीहितिलानपि ॥ आज्यसिद्धार्थपुष्पाणि भसितञ्चार्घ्यपात्रके ॥ ७.२,२४.१०॥
कुश-अग्राणि अक्षतान् च एव यव-व्रीहि-तिलान् अपि ॥ आज्य-सिद्धार्थ-पुष्पाणि भसितम् च अर्घ्य-पात्रके ॥ ७।२,२४।१०॥
kuśa-agrāṇi akṣatān ca eva yava-vrīhi-tilān api .. ājya-siddhārtha-puṣpāṇi bhasitam ca arghya-pātrake .. 7.2,24.10..
कुशपुष्पयवव्रीहिबहुमूलतमालकान् ॥ प्रक्षिपेत्प्रोक्षणीपात्रे भसितं च यथाक्रमम् ॥ ७.२,२४.११॥
कुश-पुष्प-यव-व्रीहि-बहु-मूल-तमालकान् ॥ प्रक्षिपेत् प्रोक्षणी-पात्रे भसितम् च यथाक्रमम् ॥ ७।२,२४।११॥
kuśa-puṣpa-yava-vrīhi-bahu-mūla-tamālakān .. prakṣipet prokṣaṇī-pātre bhasitam ca yathākramam .. 7.2,24.11..
सर्वत्र मन्त्रं विन्यस्य वर्मणावेष्ट्य बाह्यतः ॥ पश्चादस्त्रेण संरक्ष्य धेनुमुद्रां प्रदर्शयेत् ॥ ७.२,२४.१२॥
सर्वत्र मन्त्रम् विन्यस्य वर्मणा आवेष्ट्य बाह्यतस् ॥ पश्चात् अस्त्रेण संरक्ष्य धेनुमुद्राम् प्रदर्शयेत् ॥ ७।२,२४।१२॥
sarvatra mantram vinyasya varmaṇā āveṣṭya bāhyatas .. paścāt astreṇa saṃrakṣya dhenumudrām pradarśayet .. 7.2,24.12..
पूजाद्रव्याणि सर्वाणि प्रोक्षणीपात्रवारिणा ॥ सम्प्रोक्ष्य मूलमंत्रेण शोधयेद्विधिवत्ततः ॥ ७.२,२४.१३॥
पूजा-द्रव्याणि सर्वाणि प्रोक्षणी-पात्र-वारिणा ॥ सम्प्रोक्ष्य मूलमंत्रेण शोधयेत् विधिवत् ततस् ॥ ७।२,२४।१३॥
pūjā-dravyāṇi sarvāṇi prokṣaṇī-pātra-vāriṇā .. samprokṣya mūlamaṃtreṇa śodhayet vidhivat tatas .. 7.2,24.13..
पात्राणां प्रोक्षणीमेकामलाभे सर्वकर्मसु ॥ साधयेदर्घ्यमद्भिस्तत्सामान्यं साधकोत्तमः ॥ ७.२,२४.१४॥
पात्राणाम् प्रोक्षणीम् एकाम् अलाभे सर्व-कर्मसु ॥ साधयेत् अर्घ्यम् अद्भिः तत् सामान्यम् साधक-उत्तमः ॥ ७।२,२४।१४॥
pātrāṇām prokṣaṇīm ekām alābhe sarva-karmasu .. sādhayet arghyam adbhiḥ tat sāmānyam sādhaka-uttamaḥ .. 7.2,24.14..
ततो विनायकं देवं भक्ष्यभोज्यादिभिः क्रमात् ॥ पूजयित्वा विधानेन द्वारपार्श्वे ऽथ दक्षिणे ॥ ७.२,२४.१५॥
ततस् विनायकम् देवम् भक्ष्य-भोज्य-आदिभिः क्रमात् ॥ पूजयित्वा विधानेन द्वार-पार्श्वे अथ दक्षिणे ॥ ७।२,२४।१५॥
tatas vināyakam devam bhakṣya-bhojya-ādibhiḥ kramāt .. pūjayitvā vidhānena dvāra-pārśve atha dakṣiṇe .. 7.2,24.15..
अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् ॥ चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥ ७.२,२४.१६॥
अन्तःपुर-अधिपम् साक्षात् नन्दिनम् सम्यक् अर्चयेत् ॥ चामीकर-अचल-प्रख्यम् सर्व-आभरण-भूषितम् ॥ ७।२,२४।१६॥
antaḥpura-adhipam sākṣāt nandinam samyak arcayet .. cāmīkara-acala-prakhyam sarva-ābharaṇa-bhūṣitam .. 7.2,24.16..
बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् ॥ दीप्तशूलमृगीटंकतिग्मवेत्रधरं प्रभुम् ॥ ७.२,२४.१७॥
बाल-इन्दु-मुकुटम् सौम्यम् त्रिनेत्रम् च चतुर्भुजम् ॥ दीप्त-शूल-मृगी-टंक-तिग्म-वेत्र-धरम् प्रभुम् ॥ ७।२,२४।१७॥
bāla-indu-mukuṭam saumyam trinetram ca caturbhujam .. dīpta-śūla-mṛgī-ṭaṃka-tigma-vetra-dharam prabhum .. 7.2,24.17..
चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ॥ उत्तरे द्वारपार्श्वस्य भार्यां च मरुतां सुताम् ॥ ७.२,२४.१८॥
चन्द्र-बिम्ब-आभ-वदनम् हरि-वक्त्रम् अथ अपि वा ॥ उत्तरे द्वार-पार्श्वस्य भार्याम् च मरुताम् सुताम् ॥ ७।२,२४।१८॥
candra-bimba-ābha-vadanam hari-vaktram atha api vā .. uttare dvāra-pārśvasya bhāryām ca marutām sutām .. 7.2,24.18..
सुयशां सुव्रतामम्बां पादमण्डनतत्पराम् ॥ पूजयित्वा प्रविश्यान्तर्भवनं परमेष्ठिनः ॥ ७.२,२४.१९॥
सुयशाम् सुव्रताम् अम्बाम् पाद-मण्डन-तत्पराम् ॥ पूजयित्वा प्रविश्य अन्तर् भवनम् परमेष्ठिनः ॥ ७।२,२४।१९॥
suyaśām suvratām ambām pāda-maṇḍana-tatparām .. pūjayitvā praviśya antar bhavanam parameṣṭhinaḥ .. 7.2,24.19..
संपूज्य लिङ्गं तैर्द्रव्यैर्निर्माल्यमपनोदयेत् ॥ प्रक्षाल्य पुष्पं शिरसि न्यसेत्तस्य विशुद्धये ॥ ७.२,२४.२०॥
संपूज्य लिङ्गम् तैः द्रव्यैः निर्माल्यम् अपनोदयेत् ॥ प्रक्षाल्य पुष्पम् शिरसि न्यसेत् तस्य विशुद्धये ॥ ७।२,२४।२०॥
saṃpūjya liṅgam taiḥ dravyaiḥ nirmālyam apanodayet .. prakṣālya puṣpam śirasi nyaset tasya viśuddhaye .. 7.2,24.20..
पुष्पहस्तो जपेच्छक्त्या मन्त्रं मन्त्रविशुद्धये ॥ ऐशान्यां चण्दमाराध्य निर्माल्यं तस्य दापयेत् ॥ ७.२,२४.२१॥
पुष्प-हस्तः जपेत् शक्त्या मन्त्रम् मन्त्र-विशुद्धये ॥ ऐशान्याम् चण्दम् आराध्य निर्माल्यम् तस्य दापयेत् ॥ ७।२,२४।२१॥
puṣpa-hastaḥ japet śaktyā mantram mantra-viśuddhaye .. aiśānyām caṇdam ārādhya nirmālyam tasya dāpayet .. 7.2,24.21..
कल्पयेदासनं पश्चादाधारादि यथाक्रमम् ॥ आधारशक्तिं कल्याणीं श्यामां ध्यायेदधो भुवि ॥ ७.२,२४.२२॥
कल्पयेत् आसनम् पश्चात् आधार-आदि यथाक्रमम् ॥ आधार-शक्तिम् कल्याणीम् श्यामाम् ध्यायेत् अधस् भुवि ॥ ७।२,२४।२२॥
kalpayet āsanam paścāt ādhāra-ādi yathākramam .. ādhāra-śaktim kalyāṇīm śyāmām dhyāyet adhas bhuvi .. 7.2,24.22..
तस्याः पुरस्तादुत्कंठमनंतं कुण्डलाकृतिम् ॥ धवलं पञ्चफणिनं लेलिहानमिवाम्बरम् ॥ ७.२,२४.२३॥
तस्याः पुरस्तात् उत्कंठम् अनंतम् कुण्डल-आकृतिम् ॥ धवलम् पञ्च-फणिनम् लेलिहानम् इव अम्बरम् ॥ ७।२,२४।२३॥
tasyāḥ purastāt utkaṃṭham anaṃtam kuṇḍala-ākṛtim .. dhavalam pañca-phaṇinam lelihānam iva ambaram .. 7.2,24.23..
तस्योपर्यासनं भद्रं कण्ठीरवचतुष्पदम् ॥ धर्मो ज्ञानं च वैराग्यमैश्वर्यञ्च पदानि वै ॥ ७.२,२४.२४॥
तस्य उपरि आसनम् भद्रम् कण्ठी-रव-चतुष्पदम् ॥ धर्मः ज्ञानम् च वैराग्यम् ऐश्वर्यम् च पदानि वै ॥ ७।२,२४।२४॥
tasya upari āsanam bhadram kaṇṭhī-rava-catuṣpadam .. dharmaḥ jñānam ca vairāgyam aiśvaryam ca padāni vai .. 7.2,24.24..
आग्नेयादिश्वेतरक्तपीतश्यामानि वर्णतः ॥ अधर्मादीनि पूर्वादीन्युत्तरांतान्यनुक्रमात् ॥ ७.२,२४.२५॥
आग्नेय-आदि-श्वेत-रक्त-पीत-श्यामानि वर्णतः ॥ अधर्म-आदीनि पूर्व-आदीनि उत्तर-अंतानि अनुक्रमात् ॥ ७।२,२४।२५॥
āgneya-ādi-śveta-rakta-pīta-śyāmāni varṇataḥ .. adharma-ādīni pūrva-ādīni uttara-aṃtāni anukramāt .. 7.2,24.25..
राजावर्तमणिप्रख्यान्न्यस्य गात्राणि भावयेत् ॥ अस्योर्ध्वच्छादनं पद्ममासनं विमलं सितम् ॥ ७.२,२४.२६॥
भावयेत् ॥ अस्य ऊर्ध्व-छादनम् पद्मम् आसनम् विमलम् सितम् ॥ ७।२,२४।२६॥
bhāvayet .. asya ūrdhva-chādanam padmam āsanam vimalam sitam .. 7.2,24.26..
अष्टपत्राणि तस्याहुरणिमादिगुणाष्टकम् ॥ केसराणि च वामाद्या रुद्रावामादिशक्तिभिः ॥ ७.२,२४.२७॥
अष्ट-पत्राणि तस्य आहुः अणिम-आदि-गुण-अष्टकम् ॥ केसराणि च वाम-आद्याः ॥ ७।२,२४।२७॥
aṣṭa-patrāṇi tasya āhuḥ aṇima-ādi-guṇa-aṣṭakam .. kesarāṇi ca vāma-ādyāḥ .. 7.2,24.27..
बीजान्यपि च ता एव शक्तयोंतर्मनोन्मनीः ॥ कर्णिकापरवैराग्यं नालं ज्ञानं शिवात्मकम् ॥ ७.२,२४.२८॥
बीजानि अपि च ताः एव ॥ ॥ ७।२,२४।२८॥
bījāni api ca tāḥ eva .. .. 7.2,24.28..
कन्दश्च शिवधर्मात्मा कर्णिकान्ते त्रिमण्डले ॥ त्रिमण्डलोपर्यात्मादि तत्त्वत्रितयमासनम् ॥ ७.२,२४.२९॥
कन्दः च शिव-धर्म-आत्मा कर्णिका-अन्ते त्रि-मण्डले ॥ त्रि-मण्डल-उपरि आत्म-आदि तत्त्व-त्रितयम् आसनम् ॥ ७।२,२४।२९॥
kandaḥ ca śiva-dharma-ātmā karṇikā-ante tri-maṇḍale .. tri-maṇḍala-upari ātma-ādi tattva-tritayam āsanam .. 7.2,24.29..
सर्वासनोपरि सुखं विचित्रास्तरणास्तृतम् ॥ आसनं कल्पयेद्दिव्यं शुद्धविद्यासमुज्ज्वलम् ॥ ७.२,२४.३०॥
सर्व-आसन-उपरि सुखम् विचित्र-आस्तरण-आस्तृतम् ॥ आसनम् कल्पयेत् दिव्यम् शुद्धविद्या-समुज्ज्वलम् ॥ ७।२,२४।३०॥
sarva-āsana-upari sukham vicitra-āstaraṇa-āstṛtam .. āsanam kalpayet divyam śuddhavidyā-samujjvalam .. 7.2,24.30..
आवाहनं स्थापनं च सन्निरोधं निरीक्षणम् ॥ नमस्कारं च कुर्वीत बध्वा मुद्राः पृथक्पृथक् ॥ ७.२,२४.३१॥
आवाहनम् स्थापनम् च सन्निरोधम् निरीक्षणम् ॥ नमस्कारम् च कुर्वीत बध्वाः मुद्राः पृथक् पृथक् ॥ ७।२,२४।३१॥
āvāhanam sthāpanam ca sannirodham nirīkṣaṇam .. namaskāram ca kurvīta badhvāḥ mudrāḥ pṛthak pṛthak .. 7.2,24.31..
पाद्यमाचमनं चार्घ्यं गंधं पुष्पं ततः परम् ॥ धूपं दीपं च तांबूलं दत्त्वाथ स्वापयेच्छिवौ ॥ ७.२,२४.३२॥
पाद्यम् आचमनम् च अर्घ्यम् गंधम् पुष्पम् ततस् परम् ॥ धूपम् दीपम् च तांबूलम् दत्त्वा अथ स्वापयेत् शिवौ ॥ ७।२,२४।३२॥
pādyam ācamanam ca arghyam gaṃdham puṣpam tatas param .. dhūpam dīpam ca tāṃbūlam dattvā atha svāpayet śivau .. 7.2,24.32..
अथवा परिकल्प्यैवमासनं मूर्तिमेव च ॥ सकलीकृत्य मूलेन ब्रह्माभिश्चापरैस्तथा ॥ ७.२,२४.३३॥
अथवा परिकल्प्य एवम् आसनम् मूर्तिम् एव च ॥ सकलीकृत्य मूलेन ब्रह्म आभिः च अपरैः तथा ॥ ७।२,२४।३३॥
athavā parikalpya evam āsanam mūrtim eva ca .. sakalīkṛtya mūlena brahma ābhiḥ ca aparaiḥ tathā .. 7.2,24.33..
आवाहयेत्ततो देव्या शिवं परमकारणम् ॥ शुद्धस्फटिकसंकाशं देवं निश्चलमक्षरम् ॥ ७.२,२४.३४॥
आवाहयेत् ततस् देव्या शिवम् परम-कारणम् ॥ शुद्ध-स्फटिक-संकाशम् देवम् निश्चलम् अक्षरम् ॥ ७।२,२४।३४॥
āvāhayet tatas devyā śivam parama-kāraṇam .. śuddha-sphaṭika-saṃkāśam devam niścalam akṣaram .. 7.2,24.34..
कारणं सर्वलोकानां सर्वलोकमयं परम् ॥ अंतर्बहिःस्थितं व्याप्य ह्यणोरणु महत्तरम् ॥ ७.२,२४.३५॥
कारणम् सर्व-लोकानाम् सर्व-लोक-मयम् परम् ॥ अंतर् बहिस् स्थितम् व्याप्य हि अणोः अणु महत्तरम् ॥ ७।२,२४।३५॥
kāraṇam sarva-lokānām sarva-loka-mayam param .. aṃtar bahis sthitam vyāpya hi aṇoḥ aṇu mahattaram .. 7.2,24.35..
भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ॥ ब्रह्मेंद्रविष्णुरुद्राद्यैरपि देवैरगोचरम् ॥ ७.२,२४.३६॥
भक्तानाम् अप्रयत्नेन दृश्यम् ईश्वरम् अव्ययम् ॥ ब्रह्म-इंद्र-विष्णु-रुद्र-आद्यैः अपि देवैः अगोचरम् ॥ ७।२,२४।३६॥
bhaktānām aprayatnena dṛśyam īśvaram avyayam .. brahma-iṃdra-viṣṇu-rudra-ādyaiḥ api devaiḥ agocaram .. 7.2,24.36..
देवसारं च विद्वद्भिरगोचरमिति श्रुतम् ॥ आदिमध्यान्तरहितं भेषजं भवरोगिणाम् ॥ ७.२,२४.३७॥
देव-सारम् च विद्वद्भिः अगोचरम् इति श्रुतम् ॥ आदि-मध्य-अन्त-रहितम् भेषजम् भव-रोगिणाम् ॥ ७।२,२४।३७॥
deva-sāram ca vidvadbhiḥ agocaram iti śrutam .. ādi-madhya-anta-rahitam bheṣajam bhava-rogiṇām .. 7.2,24.37..
शिवतत्त्वमिति ख्यातं शिवार्थं जगति स्थिरम् ॥ पञ्चोपचारवद्भक्त्या पूजयेल्लिंगमुत्तमम् ॥ ७.२,२४.३८॥
शिवतत्त्वम् इति ख्यातम् शिव-अर्थम् जगति स्थिरम् ॥ पञ्च-उपचार-वत् भक्त्या पूजयेत् लिंगम् उत्तमम् ॥ ७।२,२४।३८॥
śivatattvam iti khyātam śiva-artham jagati sthiram .. pañca-upacāra-vat bhaktyā pūjayet liṃgam uttamam .. 7.2,24.38..
लिंगमूर्तिर्महेशस्य शिवस्य परमात्मनः ॥ स्नानकाले प्रकुर्वीत जयशब्दादिमंगलम् ॥ ७.२,२४.३९॥
लिंग-मूर्तिः महेशस्य शिवस्य परमात्मनः ॥ स्नान-काले प्रकुर्वीत जय-शब्द-आदि-मंगलम् ॥ ७।२,२४।३९॥
liṃga-mūrtiḥ maheśasya śivasya paramātmanaḥ .. snāna-kāle prakurvīta jaya-śabda-ādi-maṃgalam .. 7.2,24.39..
पञ्चगव्यघृतक्षीरदधिमध्वादिपूर्वकैः ॥ मूलैः फलानां सारैश्च तिलसर्षपसक्तुभिः ॥ ७.२,२४.४०॥
पञ्चगव्य-घृत-क्षीर-दधि-मधु-आदि-पूर्वकैः ॥ मूलैः फलानाम् सारैः च तिल-सर्षप-सक्तुभिः ॥ ७।२,२४।४०॥
pañcagavya-ghṛta-kṣīra-dadhi-madhu-ādi-pūrvakaiḥ .. mūlaiḥ phalānām sāraiḥ ca tila-sarṣapa-saktubhiḥ .. 7.2,24.40..
बीजैर्यवादिभिश्शस्तैश्चूर्णैर्माषादिसंभवैः ॥ संस्नाप्यालिप्य पिष्टाद्यैः स्नापयेदुष्णवारिभिः ॥ ७.२,२४.४१॥
बीजैः यव-आदिभिः शस्तैः चूर्णैः माष-आदि-संभवैः ॥ संस्नाप्य आलिप्य पिष्ट-आद्यैः स्नापयेत् उष्ण-वारिभिः ॥ ७।२,२४।४१॥
bījaiḥ yava-ādibhiḥ śastaiḥ cūrṇaiḥ māṣa-ādi-saṃbhavaiḥ .. saṃsnāpya ālipya piṣṭa-ādyaiḥ snāpayet uṣṇa-vāribhiḥ .. 7.2,24.41..
घर्षयेद्विल्वपत्राद्यैर्लेपगंधापनुत्तये ॥ पुनः संस्नाप्य सलिलैश्चक्रवर्त्युपचारतः ॥ ७.२,२४.४२॥
घर्षयेत् विल्व-पत्र-आद्यैः लेप-गंध-अपनुत्तये ॥ पुनर् संस्नाप्य सलिलैः चक्रवर्ति-उपचारतः ॥ ७।२,२४।४२॥
gharṣayet vilva-patra-ādyaiḥ lepa-gaṃdha-apanuttaye .. punar saṃsnāpya salilaiḥ cakravarti-upacārataḥ .. 7.2,24.42..
सुगंधामलकं दद्याद्धरिद्रां च यथाक्रमम् ॥ ततः संशोध्य सलिलैर्लिंगं बेरमथापि वा ॥ ७.२,२४.४३॥
सुगंधा-आमलकम् दद्यात् हरिद्राम् च यथाक्रमम् ॥ ततस् संशोध्य सलिलैः लिंगम् बेरम् अथ अपि वा ॥ ७।२,२४।४३॥
sugaṃdhā-āmalakam dadyāt haridrām ca yathākramam .. tatas saṃśodhya salilaiḥ liṃgam beram atha api vā .. 7.2,24.43..
स्नापयेद्गंधतोयेन कुशपुष्पोदकेन च ॥ हिरण्यरत्नतोयैश्च मंत्रसिद्धैर्यथाक्रमम् ॥ ७.२,२४.४४॥
स्नापयेत् गंध-तोयेन कुश-पुष्प-उदकेन च ॥ हिरण्य-रत्न-तोयैः च मंत्र-सिद्धैः यथाक्रमम् ॥ ७।२,२४।४४॥
snāpayet gaṃdha-toyena kuśa-puṣpa-udakena ca .. hiraṇya-ratna-toyaiḥ ca maṃtra-siddhaiḥ yathākramam .. 7.2,24.44..
असंभवे तु द्रव्याणां यथासंभवसंभृतैः ॥ केवलैर्मंत्रतोयैर्वा स्नापयेच्छ्रद्धया शिवम् ॥ ७.२,२४.४५॥
असंभवे तु द्रव्याणाम् यथा संभव-संभृतैः ॥ केवलैः मंत्र-तोयैः वा स्नापयेत् श्रद्धया शिवम् ॥ ७।२,२४।४५॥
asaṃbhave tu dravyāṇām yathā saṃbhava-saṃbhṛtaiḥ .. kevalaiḥ maṃtra-toyaiḥ vā snāpayet śraddhayā śivam .. 7.2,24.45..
कलशेनाथ शंखेन वर्धन्या पाणिना तथा ॥ सकुशेन सपुष्पेण स्नापयेन्मंत्रपूर्वकम् ॥ ७.२,२४.४६॥
कलशेन अथ शंखेन वर्धन्या पाणिना तथा ॥ स कुशेन स पुष्पेण स्नापयेत् मंत्र-पूर्वकम् ॥ ७।२,२४।४६॥
kalaśena atha śaṃkhena vardhanyā pāṇinā tathā .. sa kuśena sa puṣpeṇa snāpayet maṃtra-pūrvakam .. 7.2,24.46..
पवमानेन रुद्रेण नीलेन त्वरितेन च ॥ लिंगसूक्तादिसूक्तैश्च शिरसाथर्वणेन च ॥ ७.२,२४.४७॥
पवमानेन रुद्रेण नीलेन त्वरितेन च ॥ लिंग-सूक्त-आदि-सूक्तैः च शिरसा आथर्वणेन च ॥ ७।२,२४।४७॥
pavamānena rudreṇa nīlena tvaritena ca .. liṃga-sūkta-ādi-sūktaiḥ ca śirasā ātharvaṇena ca .. 7.2,24.47..
ऋग्भिश्च सामभिः शैवैर्ब्रह्मभिश्चापि पञ्चभिः ॥ स्नापयेद्देवदेवेशं शिवेन प्रणवेन च ॥ ७.२,२४.४८॥
ऋग्भिः च सामभिः शैवैः ब्रह्मभिः च अपि पञ्चभिः ॥ स्नापयेत् देवदेवेशम् शिवेन प्रणवेन च ॥ ७।२,२४।४८॥
ṛgbhiḥ ca sāmabhiḥ śaivaiḥ brahmabhiḥ ca api pañcabhiḥ .. snāpayet devadeveśam śivena praṇavena ca .. 7.2,24.48..
यथा देवस्य देव्याश्च कुर्यात्स्नानादिकं तथा ॥ न तु कश्चिद्विशेषो ऽस्ति तत्र तौ सदृशौ यतः ॥ ७.२,२४.४९॥
यथा देवस्य देव्याः च कुर्यात् स्नान-आदिकम् तथा ॥ न तु कश्चिद् विशेषः अस्ति तत्र तौ सदृशौ यतस् ॥ ७।२,२४।४९॥
yathā devasya devyāḥ ca kuryāt snāna-ādikam tathā .. na tu kaścid viśeṣaḥ asti tatra tau sadṛśau yatas .. 7.2,24.49..
प्रथमं देवमुद्दिश्य कृत्वा स्नानादिकाः क्रियाः ॥ देव्यैः प्रश्चात्प्रकुर्वीत देवदेवस्य शासनात् ॥ ७.२,२४.५०॥
प्रथमम् देवम् उद्दिश्य कृत्वा स्नान-आदिकाः क्रियाः ॥ देव्यैः प्रश्चात् प्रकुर्वीत देवदेवस्य शासनात् ॥ ७।२,२४।५०॥
prathamam devam uddiśya kṛtvā snāna-ādikāḥ kriyāḥ .. devyaiḥ praścāt prakurvīta devadevasya śāsanāt .. 7.2,24.50..
अर्धनारीश्वरे पूज्ये पौर्वापर्यं न विद्यते ॥ तत्र तत्रोपचाराणां लिंगे वान्यत्र वा क्वचित् ॥ ७.२,२४.५१॥
अर्धनारीश्वरे पूज्ये पौर्वापर्यम् न विद्यते ॥ तत्र तत्र उपचाराणाम् लिंगे वा अन्यत्र वा क्वचिद् ॥ ७।२,२४।५१॥
ardhanārīśvare pūjye paurvāparyam na vidyate .. tatra tatra upacārāṇām liṃge vā anyatra vā kvacid .. 7.2,24.51..
कृत्वा ऽभिषेकं लिंगस्य शुचिना च सुगंधिना ॥ संमृज्य वाससा दद्यादंबरं चोपवीतकम् ॥ ७.२,२४.५२॥
कृत्वा अभिषेकम् लिंगस्य शुचिना च सुगंधिना ॥ संमृज्य वाससा दद्यात् अंबरम् च उपवीतकम् ॥ ७।२,२४।५२॥
kṛtvā abhiṣekam liṃgasya śucinā ca sugaṃdhinā .. saṃmṛjya vāsasā dadyāt aṃbaram ca upavītakam .. 7.2,24.52..
पाद्यमाचमनं चार्घ्यं गंधं पुष्पं च भूषणम् ॥ धूपं दीपं च नैवेद्यं पानीयं मुखशोधनम् ॥ ७.२,२४.५३॥
पाद्यम् आचमनम् च अर्घ्यम् गंधम् पुष्पम् च भूषणम् ॥ धूपम् दीपम् च नैवेद्यम् पानीयम् मुख-शोधनम् ॥ ७।२,२४।५३॥
pādyam ācamanam ca arghyam gaṃdham puṣpam ca bhūṣaṇam .. dhūpam dīpam ca naivedyam pānīyam mukha-śodhanam .. 7.2,24.53..
पुनश्चाचमनीयं च मुखवासं ततः परम् ॥ मुकुटं च शुभं भद्रं सर्वरत्नैरलंकृतम् ॥ ७.२,२४.५४॥
पुनर् च आचमनीयम् च मुख-वासम् ततस् परम् ॥ मुकुटम् च शुभम् भद्रम् सर्व-रत्नैः अलंकृतम् ॥ ७।२,२४।५४॥
punar ca ācamanīyam ca mukha-vāsam tatas param .. mukuṭam ca śubham bhadram sarva-ratnaiḥ alaṃkṛtam .. 7.2,24.54..
भूषणानि पवित्राणि माल्यानि विविधानि च ॥ व्यजने चामरे छत्रं तालवृंतं च दर्पणम् ॥ ७.२,२४.५५॥
भूषणानि पवित्राणि माल्यानि विविधानि च ॥ व्यजने चामरे छत्रम् तालवृंतम् च दर्पणम् ॥ ७।२,२४।५५॥
bhūṣaṇāni pavitrāṇi mālyāni vividhāni ca .. vyajane cāmare chatram tālavṛṃtam ca darpaṇam .. 7.2,24.55..
दत्त्वा नीराजनं कुर्यात्सर्वमंगलनिस्वनैः ॥ गीतनृत्यादिभिश्चैव जयशब्दसमन्वितः ॥ ७.२,२४.५६॥
दत्त्वा नीराजनम् कुर्यात् सर्व-मंगल-निस्वनैः ॥ गीत-नृत्य-आदिभिः च एव जय-शब्द-समन्वितः ॥ ७।२,२४।५६॥
dattvā nīrājanam kuryāt sarva-maṃgala-nisvanaiḥ .. gīta-nṛtya-ādibhiḥ ca eva jaya-śabda-samanvitaḥ .. 7.2,24.56..
हैमे च राजते ताम्रे पात्रे वा मृन्मये शुभे ॥ पद्मकैश्शोभितैः पुष्पैर्बीजैर्दध्यक्षतादिभिः ॥ ७.२,२४.५७॥
हैमे च राजते ताम्रे पात्रे वा मृद्-मये शुभे ॥ पद्मकैः शोभितैः पुष्पैः बीजैः दधि-अक्षत-आदिभिः ॥ ७।२,२४।५७॥
haime ca rājate tāmre pātre vā mṛd-maye śubhe .. padmakaiḥ śobhitaiḥ puṣpaiḥ bījaiḥ dadhi-akṣata-ādibhiḥ .. 7.2,24.57..
त्रिशूलशंखयुग्माब्जनन्द्यावर्तैः करीषजैः ॥ श्रीवत्सस्वस्तिकादर्शवज्रैर्वह्न्यादिचिह्नितैः ॥ ७.२,२४.५८॥
त्रिशूल-शंख-युग्म-अब्ज-नन्द्यावर्तैः करीष-जैः ॥ श्रीवत्स-स्वस्तिक-आदर्श-वज्रैः वह्नि-आदि-चिह्नितैः ॥ ७।२,२४।५८॥
triśūla-śaṃkha-yugma-abja-nandyāvartaiḥ karīṣa-jaiḥ .. śrīvatsa-svastika-ādarśa-vajraiḥ vahni-ādi-cihnitaiḥ .. 7.2,24.58..
अष्टौ प्रदीपान्परितो विधायैकं तु मध्यमे ॥ तेषु वामादिकाश्चिन्त्याः पूज्याश्च नव शक्तयः ॥ ७.२,२४.५९॥
अष्टौ प्रदीपान् परितस् विधाय एकम् तु मध्यमे ॥ तेषु वामा-आदिकाः चिन्त्याः पूज्याः च नव शक्तयः ॥ ७।२,२४।५९॥
aṣṭau pradīpān paritas vidhāya ekam tu madhyame .. teṣu vāmā-ādikāḥ cintyāḥ pūjyāḥ ca nava śaktayaḥ .. 7.2,24.59..
कवचेन समाच्छाद्य संरक्ष्यास्त्रेण सर्वतः ॥ धेनुमुद्रां च संदर्श्य पाणिभ्यां पात्रमुद्धरेत् ॥ ७.२,२४.६०॥
कवचेन समाच्छाद्य संरक्ष्य अस्त्रेण सर्वतस् ॥ धेनुमुद्राम् च संदर्श्य पाणिभ्याम् पात्रम् उद्धरेत् ॥ ७।२,२४।६०॥
kavacena samācchādya saṃrakṣya astreṇa sarvatas .. dhenumudrām ca saṃdarśya pāṇibhyām pātram uddharet .. 7.2,24.60..
अथवारोपयेत्पात्रे पञ्चदीपान्यथाक्रमम् ॥ विदिक्ष्वपि च मध्ये च दीपमेकमथापि वा ॥ ७.२,२४.६१॥
अथवा आरोपयेत् पात्रे पञ्च दीपान् यथाक्रमम् ॥ विदिक्षु अपि च मध्ये च दीपम् एकम् अथ अपि वा ॥ ७।२,२४।६१॥
athavā āropayet pātre pañca dīpān yathākramam .. vidikṣu api ca madhye ca dīpam ekam atha api vā .. 7.2,24.61..
ततस्तत्पात्रमुद्धृत्य लिंगादेरुपरि क्रमात् ॥ त्रिः प्रदक्षिणयोगेन भ्रामयेन्मूलविद्यया ॥ ७.२,२४.६२॥
ततस् तत् पात्रम् उद्धृत्य लिंग-आदेः उपरि क्रमात् ॥ त्रिस् प्रदक्षिण-योगेन भ्रामयेत् मूलविद्यया ॥ ७।२,२४।६२॥
tatas tat pātram uddhṛtya liṃga-ādeḥ upari kramāt .. tris pradakṣiṇa-yogena bhrāmayet mūlavidyayā .. 7.2,24.62..
दद्यादर्घ्यं ततो मूर्ध्नि भसितं च सुगंधितम् ॥ कृत्वा पुष्पांजलिं पश्चादुपहारान्निवेदयेत् ॥ ७.२,२४.६३॥
दद्यात् अर्घ्यम् ततस् मूर्ध्नि भसितम् च सुगंधितम् ॥ कृत्वा पुष्प-अंजलिम् पश्चात् उपहारान् निवेदयेत् ॥ ७।२,२४।६३॥
dadyāt arghyam tatas mūrdhni bhasitam ca sugaṃdhitam .. kṛtvā puṣpa-aṃjalim paścāt upahārān nivedayet .. 7.2,24.63..
पानीयं च ततो दद्याद्दत्त्वा वाचमनं पुनः ॥ पञ्चसौगंधिकोपेतं ताम्बूलं च निवेदयेत् ॥ ७.२,२४.६४॥
पानीयम् च ततस् दद्यात् दत्त्वा वा आचमनम् पुनर् ॥ पञ्च-सौगन्धिक-उपेतम् ताम्बूलम् च निवेदयेत् ॥ ७।२,२४।६४॥
pānīyam ca tatas dadyāt dattvā vā ācamanam punar .. pañca-saugandhika-upetam tāmbūlam ca nivedayet .. 7.2,24.64..
प्रोक्षयेत्प्रोक्षणीयानि गाननाट्यानि कारयेत् ॥ लिंगादौ शिवयोश्चिन्तां कृत्वा शक्त्यजपेच्छिवम् ॥ ७.२,२४.६५॥
प्रोक्षयेत् प्रोक्षणीयानि गान-नाट्यानि कारयेत् ॥ लिंग-आदौ शिवयोः चिन्ताम् कृत्वा शक्ति अजपेत् शिवम् ॥ ७।२,२४।६५॥
prokṣayet prokṣaṇīyāni gāna-nāṭyāni kārayet .. liṃga-ādau śivayoḥ cintām kṛtvā śakti ajapet śivam .. 7.2,24.65..
प्रदक्षिणं प्रणामं च स्तवं चात्मसमर्पणम् ॥ विज्ञापनं च कार्याणां कुर्याद्विनयपूर्वकम् ॥ ७.२,२४.६६॥
प्रदक्षिणम् प्रणामम् च स्तवम् च आत्मसमर्पणम् ॥ विज्ञापनम् च कार्याणाम् कुर्यात् विनय-पूर्वकम् ॥ ७।२,२४।६६॥
pradakṣiṇam praṇāmam ca stavam ca ātmasamarpaṇam .. vijñāpanam ca kāryāṇām kuryāt vinaya-pūrvakam .. 7.2,24.66..
अर्घ्यं पुष्पांजलिं दत्त्वा बद्ध्वा मुद्रां यथाविधि ॥ पश्चात्क्षमापयेद्देवमुद्वास्यात्मनि चिंतयेत् ॥ ७.२,२४.६७॥
अर्घ्यम् पुष्प-अंजलिम् दत्त्वा बद्ध्वा मुद्राम् यथाविधि ॥ पश्चात् क्षमापयेत् देवम् उद्वास्य आत्मनि चिंतयेत् ॥ ७।२,२४।६७॥
arghyam puṣpa-aṃjalim dattvā baddhvā mudrām yathāvidhi .. paścāt kṣamāpayet devam udvāsya ātmani ciṃtayet .. 7.2,24.67..
पाद्यादिमुखवासांतमर्घ्याद्यं चातिसंकटे ॥ पुष्पविक्षेपमात्रं वा कुर्याद्भावपुरस्सरम् ॥ ७.२,२४.६८॥
पाद्य-आदि-मुख-वास-अंतम् अर्घ्य-आद्यम् च अति संकटे ॥ पुष्प-विक्षेप-मात्रम् वा कुर्यात् भाव-पुरस्सरम् ॥ ७।२,२४।६८॥
pādya-ādi-mukha-vāsa-aṃtam arghya-ādyam ca ati saṃkaṭe .. puṣpa-vikṣepa-mātram vā kuryāt bhāva-purassaram .. 7.2,24.68..
तावतैव परो धर्मो भावने सुकृतो भवेत् ॥ असंपूज्य न भुञ्जीत शिवमाप्राणसंचरात् ॥ ७.२,२४.६९॥
तावता एव परः धर्मः भावने सु कृतः भवेत् ॥ अ संपूज्य न भुञ्जीत शिवम् आ प्राणसंचरात् ॥ ७।२,२४।६९॥
tāvatā eva paraḥ dharmaḥ bhāvane su kṛtaḥ bhavet .. a saṃpūjya na bhuñjīta śivam ā prāṇasaṃcarāt .. 7.2,24.69..
यदि पापस्तु भुंजीत स्वैरं तय्स न निष्कृतिः ॥ प्रमादेन तु भुंक्ते चेत्तदुद्गीर्य प्रयत्नतः ॥ ७.२,२४.७०॥
यदि पापः तु भुंजीत स्वैरम् न निष्कृतिः ॥ प्रमादेन तु भुंक्ते चेद् तत् उद्गीर्य प्रयत्नतः ॥ ७।२,२४।७०॥
yadi pāpaḥ tu bhuṃjīta svairam na niṣkṛtiḥ .. pramādena tu bhuṃkte ced tat udgīrya prayatnataḥ .. 7.2,24.70..
स्नात्वा द्विगुणमभ्यर्च्य देवं देवीमुपोष्य च ॥ शिवस्यायुतमभ्यस्येद्ब्रह्मचर्यपुरस्सरम् ॥ ७.२,२४.७१॥
स्नात्वा द्विगुणम् अभ्यर्च्य देवम् देवीम् उपोष्य च ॥ शिवस्य अयुतम् अभ्यस्येत् ब्रह्मचर्य-पुरस्सरम् ॥ ७।२,२४।७१॥
snātvā dviguṇam abhyarcya devam devīm upoṣya ca .. śivasya ayutam abhyasyet brahmacarya-purassaram .. 7.2,24.71..
परेद्युश्शक्तितो दत्त्वा सुवर्णाद्यं शिवाय च ॥ शिवभक्ताय वा कृत्वा महापूजां शुचिर्भवेत् ॥ ७.२,२४.७२॥
परेद्युस् शक्तितः दत्त्वा सुवर्ण-आद्यम् शिवाय च ॥ शिव-भक्ताय वा कृत्वा महा-पूजाम् शुचिः भवेत् ॥ ७।२,२४।७२॥
paredyus śaktitaḥ dattvā suvarṇa-ādyam śivāya ca .. śiva-bhaktāya vā kṛtvā mahā-pūjām śuciḥ bhavet .. 7.2,24.72..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शास्त्रोक्तशिवपूजनवर्णनं नाम चतुर्विंशोऽध्यायः॥
इति श्री-शिवमहापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे शास्त्रोक्तशिवपूजनवर्णनम् नाम चतुर्विंशः अध्यायः॥
iti śrī-śivamahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe śāstroktaśivapūjanavarṇanam nāma caturviṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In