Vayaviya Samhita - Uttara

Adhyaya - 24

Ritual of Lord Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
उपमन्युरुवाच॥
प्रोक्षयेन्मूलमंत्रेण पूजास्थानं विशुद्धये ॥ गन्धचन्दनतोयेन पुष्पं तत्र विनिक्षिपेत् ॥ ७.२,२४.१॥
prokṣayenmūlamaṃtreṇa pūjāsthānaṃ viśuddhaye || gandhacandanatoyena puṣpaṃ tatra vinikṣipet || 7.2,24.1||

Samhita : 12

Adhyaya :   24

Shloka :   1

अस्त्रेणोत्सार्य वै विघ्नानवगुण्ठ्य च वर्मणा ॥ अस्त्रं दिक्षु प्रविन्यस्य कल्पयेदर्चनाभुवम् ॥ ७.२,२४.२॥
astreṇotsārya vai vighnānavaguṇṭhya ca varmaṇā || astraṃ dikṣu pravinyasya kalpayedarcanābhuvam || 7.2,24.2||

Samhita : 12

Adhyaya :   24

Shloka :   2

तत्र दर्भान्परिस्तीर्य क्षालयेत्प्रोक्षणादिभिः ॥ संशोध्य सर्वपात्राणि द्रव्यशुद्धिं समाचरेत् ॥ ७.२,२४.३॥
tatra darbhānparistīrya kṣālayetprokṣaṇādibhiḥ || saṃśodhya sarvapātrāṇi dravyaśuddhiṃ samācaret || 7.2,24.3||

Samhita : 12

Adhyaya :   24

Shloka :   3

प्रोक्षणीमर्ध्यपात्रं च पाद्यपात्रमतः परम् ॥ तथैवाचमनीयस्य पात्रं चेति चतुष्टयम् ॥ ७.२,२४.४॥
prokṣaṇīmardhyapātraṃ ca pādyapātramataḥ param || tathaivācamanīyasya pātraṃ ceti catuṣṭayam || 7.2,24.4||

Samhita : 12

Adhyaya :   24

Shloka :   4

प्रक्षाल्य प्रोक्ष्य वीक्ष्याथ क्षिपेत्तेषु जलं शिवम् ॥ पुण्यद्रव्याणि सर्वाणि यथालाभं विनिक्षिपेत् ॥ ७.२,२४.५॥
prakṣālya prokṣya vīkṣyātha kṣipetteṣu jalaṃ śivam || puṇyadravyāṇi sarvāṇi yathālābhaṃ vinikṣipet || 7.2,24.5||

Samhita : 12

Adhyaya :   24

Shloka :   5

रत्नानि रजतं हेम गन्धपुष्पाक्षतादयः ॥ फलपल्लवदर्भांश्च पुण्यद्रव्याण्यनेकधा ॥ ७.२,२४.६॥
ratnāni rajataṃ hema gandhapuṣpākṣatādayaḥ || phalapallavadarbhāṃśca puṇyadravyāṇyanekadhā || 7.2,24.6||

Samhita : 12

Adhyaya :   24

Shloka :   6

स्नानोदके सुगन्धादि पानीये च विशेषतः ॥ शीतलानि मनोज्ञानी कुसुमादीनि निक्षिपेत् ॥ ७.२,२४.७॥
snānodake sugandhādi pānīye ca viśeṣataḥ || śītalāni manojñānī kusumādīni nikṣipet || 7.2,24.7||

Samhita : 12

Adhyaya :   24

Shloka :   7

उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ॥ जातिकंकोलकर्पूरबहुमूलतमालकान् ॥ ७.२,२४.८॥
uśīraṃ candanaṃ caiva pādye tu parikalpayet || jātikaṃkolakarpūrabahumūlatamālakān || 7.2,24.8||

Samhita : 12

Adhyaya :   24

Shloka :   8

क्षिपेदाचमनीये च चूर्णयित्वा विशेषतः ॥ एलां पात्रेषु सर्वेषु कर्पूरं चन्दनं तथा ॥ ७.२,२४.९॥
kṣipedācamanīye ca cūrṇayitvā viśeṣataḥ || elāṃ pātreṣu sarveṣu karpūraṃ candanaṃ tathā || 7.2,24.9||

Samhita : 12

Adhyaya :   24

Shloka :   9

कुशाग्राण्यक्षतांश्चैव यवव्रीहितिलानपि ॥ आज्यसिद्धार्थपुष्पाणि भसितञ्चार्घ्यपात्रके ॥ ७.२,२४.१०॥
kuśāgrāṇyakṣatāṃścaiva yavavrīhitilānapi || ājyasiddhārthapuṣpāṇi bhasitañcārghyapātrake || 7.2,24.10||

Samhita : 12

Adhyaya :   24

Shloka :   10

कुशपुष्पयवव्रीहिबहुमूलतमालकान् ॥ प्रक्षिपेत्प्रोक्षणीपात्रे भसितं च यथाक्रमम् ॥ ७.२,२४.११॥
kuśapuṣpayavavrīhibahumūlatamālakān || prakṣipetprokṣaṇīpātre bhasitaṃ ca yathākramam || 7.2,24.11||

Samhita : 12

Adhyaya :   24

Shloka :   11

सर्वत्र मन्त्रं विन्यस्य वर्मणावेष्ट्य बाह्यतः ॥ पश्चादस्त्रेण संरक्ष्य धेनुमुद्रां प्रदर्शयेत् ॥ ७.२,२४.१२॥
sarvatra mantraṃ vinyasya varmaṇāveṣṭya bāhyataḥ || paścādastreṇa saṃrakṣya dhenumudrāṃ pradarśayet || 7.2,24.12||

Samhita : 12

Adhyaya :   24

Shloka :   12

पूजाद्रव्याणि सर्वाणि प्रोक्षणीपात्रवारिणा ॥ सम्प्रोक्ष्य मूलमंत्रेण शोधयेद्विधिवत्ततः ॥ ७.२,२४.१३॥
pūjādravyāṇi sarvāṇi prokṣaṇīpātravāriṇā || samprokṣya mūlamaṃtreṇa śodhayedvidhivattataḥ || 7.2,24.13||

Samhita : 12

Adhyaya :   24

Shloka :   13

पात्राणां प्रोक्षणीमेकामलाभे सर्वकर्मसु ॥ साधयेदर्घ्यमद्भिस्तत्सामान्यं साधकोत्तमः ॥ ७.२,२४.१४॥
pātrāṇāṃ prokṣaṇīmekāmalābhe sarvakarmasu || sādhayedarghyamadbhistatsāmānyaṃ sādhakottamaḥ || 7.2,24.14||

Samhita : 12

Adhyaya :   24

Shloka :   14

ततो विनायकं देवं भक्ष्यभोज्यादिभिः क्रमात् ॥ पूजयित्वा विधानेन द्वारपार्श्वे ऽथ दक्षिणे ॥ ७.२,२४.१५॥
tato vināyakaṃ devaṃ bhakṣyabhojyādibhiḥ kramāt || pūjayitvā vidhānena dvārapārśve 'tha dakṣiṇe || 7.2,24.15||

Samhita : 12

Adhyaya :   24

Shloka :   15

अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् ॥ चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥ ७.२,२४.१६॥
antaḥpurādhipaṃ sākṣānnandinaṃ samyagarcayet || cāmīkarācalaprakhyaṃ sarvābharaṇabhūṣitam || 7.2,24.16||

Samhita : 12

Adhyaya :   24

Shloka :   16

बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् ॥ दीप्तशूलमृगीटंकतिग्मवेत्रधरं प्रभुम् ॥ ७.२,२४.१७॥
bālendumukuṭaṃ saumyaṃ trinetraṃ ca caturbhujam || dīptaśūlamṛgīṭaṃkatigmavetradharaṃ prabhum || 7.2,24.17||

Samhita : 12

Adhyaya :   24

Shloka :   17

चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ॥ उत्तरे द्वारपार्श्वस्य भार्यां च मरुतां सुताम् ॥ ७.२,२४.१८॥
candrabimbābhavadanaṃ harivaktramathāpi vā || uttare dvārapārśvasya bhāryāṃ ca marutāṃ sutām || 7.2,24.18||

Samhita : 12

Adhyaya :   24

Shloka :   18

सुयशां सुव्रतामम्बां पादमण्डनतत्पराम् ॥ पूजयित्वा प्रविश्यान्तर्भवनं परमेष्ठिनः ॥ ७.२,२४.१९॥
suyaśāṃ suvratāmambāṃ pādamaṇḍanatatparām || pūjayitvā praviśyāntarbhavanaṃ parameṣṭhinaḥ || 7.2,24.19||

Samhita : 12

Adhyaya :   24

Shloka :   19

संपूज्य लिङ्गं तैर्द्रव्यैर्निर्माल्यमपनोदयेत् ॥ प्रक्षाल्य पुष्पं शिरसि न्यसेत्तस्य विशुद्धये ॥ ७.२,२४.२०॥
saṃpūjya liṅgaṃ tairdravyairnirmālyamapanodayet || prakṣālya puṣpaṃ śirasi nyasettasya viśuddhaye || 7.2,24.20||

Samhita : 12

Adhyaya :   24

Shloka :   20

पुष्पहस्तो जपेच्छक्त्या मन्त्रं मन्त्रविशुद्धये ॥ ऐशान्यां चण्दमाराध्य निर्माल्यं तस्य दापयेत् ॥ ७.२,२४.२१॥
puṣpahasto japecchaktyā mantraṃ mantraviśuddhaye || aiśānyāṃ caṇdamārādhya nirmālyaṃ tasya dāpayet || 7.2,24.21||

Samhita : 12

Adhyaya :   24

Shloka :   21

कल्पयेदासनं पश्चादाधारादि यथाक्रमम् ॥ आधारशक्तिं कल्याणीं श्यामां ध्यायेदधो भुवि ॥ ७.२,२४.२२॥
kalpayedāsanaṃ paścādādhārādi yathākramam || ādhāraśaktiṃ kalyāṇīṃ śyāmāṃ dhyāyedadho bhuvi || 7.2,24.22||

Samhita : 12

Adhyaya :   24

Shloka :   22

तस्याः पुरस्तादुत्कंठमनंतं कुण्डलाकृतिम् ॥ धवलं पञ्चफणिनं लेलिहानमिवाम्बरम् ॥ ७.२,२४.२३॥
tasyāḥ purastādutkaṃṭhamanaṃtaṃ kuṇḍalākṛtim || dhavalaṃ pañcaphaṇinaṃ lelihānamivāmbaram || 7.2,24.23||

Samhita : 12

Adhyaya :   24

Shloka :   23

तस्योपर्यासनं भद्रं कण्ठीरवचतुष्पदम् ॥ धर्मो ज्ञानं च वैराग्यमैश्वर्यञ्च पदानि वै ॥ ७.२,२४.२४॥
tasyoparyāsanaṃ bhadraṃ kaṇṭhīravacatuṣpadam || dharmo jñānaṃ ca vairāgyamaiśvaryañca padāni vai || 7.2,24.24||

Samhita : 12

Adhyaya :   24

Shloka :   24

आग्नेयादिश्वेतरक्तपीतश्यामानि वर्णतः ॥ अधर्मादीनि पूर्वादीन्युत्तरांतान्यनुक्रमात् ॥ ७.२,२४.२५॥
āgneyādiśvetaraktapītaśyāmāni varṇataḥ || adharmādīni pūrvādīnyuttarāṃtānyanukramāt || 7.2,24.25||

Samhita : 12

Adhyaya :   24

Shloka :   25

राजावर्तमणिप्रख्यान्न्यस्य गात्राणि भावयेत् ॥ अस्योर्ध्वच्छादनं पद्ममासनं विमलं सितम् ॥ ७.२,२४.२६॥
rājāvartamaṇiprakhyānnyasya gātrāṇi bhāvayet || asyordhvacchādanaṃ padmamāsanaṃ vimalaṃ sitam || 7.2,24.26||

Samhita : 12

Adhyaya :   24

Shloka :   26

अष्टपत्राणि तस्याहुरणिमादिगुणाष्टकम् ॥ केसराणि च वामाद्या रुद्रावामादिशक्तिभिः ॥ ७.२,२४.२७॥
aṣṭapatrāṇi tasyāhuraṇimādiguṇāṣṭakam || kesarāṇi ca vāmādyā rudrāvāmādiśaktibhiḥ || 7.2,24.27||

Samhita : 12

Adhyaya :   24

Shloka :   27

बीजान्यपि च ता एव शक्तयोंतर्मनोन्मनीः ॥ कर्णिकापरवैराग्यं नालं ज्ञानं शिवात्मकम् ॥ ७.२,२४.२८॥
bījānyapi ca tā eva śaktayoṃtarmanonmanīḥ || karṇikāparavairāgyaṃ nālaṃ jñānaṃ śivātmakam || 7.2,24.28||

Samhita : 12

Adhyaya :   24

Shloka :   28

कन्दश्च शिवधर्मात्मा कर्णिकान्ते त्रिमण्डले ॥ त्रिमण्डलोपर्यात्मादि तत्त्वत्रितयमासनम् ॥ ७.२,२४.२९॥
kandaśca śivadharmātmā karṇikānte trimaṇḍale || trimaṇḍaloparyātmādi tattvatritayamāsanam || 7.2,24.29||

Samhita : 12

Adhyaya :   24

Shloka :   29

सर्वासनोपरि सुखं विचित्रास्तरणास्तृतम् ॥ आसनं कल्पयेद्दिव्यं शुद्धविद्यासमुज्ज्वलम् ॥ ७.२,२४.३०॥
sarvāsanopari sukhaṃ vicitrāstaraṇāstṛtam || āsanaṃ kalpayeddivyaṃ śuddhavidyāsamujjvalam || 7.2,24.30||

Samhita : 12

Adhyaya :   24

Shloka :   30

आवाहनं स्थापनं च सन्निरोधं निरीक्षणम् ॥ नमस्कारं च कुर्वीत बध्वा मुद्राः पृथक्पृथक् ॥ ७.२,२४.३१॥
āvāhanaṃ sthāpanaṃ ca sannirodhaṃ nirīkṣaṇam || namaskāraṃ ca kurvīta badhvā mudrāḥ pṛthakpṛthak || 7.2,24.31||

Samhita : 12

Adhyaya :   24

Shloka :   31

पाद्यमाचमनं चार्घ्यं गंधं पुष्पं ततः परम् ॥ धूपं दीपं च तांबूलं दत्त्वाथ स्वापयेच्छिवौ ॥ ७.२,२४.३२॥
pādyamācamanaṃ cārghyaṃ gaṃdhaṃ puṣpaṃ tataḥ param || dhūpaṃ dīpaṃ ca tāṃbūlaṃ dattvātha svāpayecchivau || 7.2,24.32||

Samhita : 12

Adhyaya :   24

Shloka :   32

अथवा परिकल्प्यैवमासनं मूर्तिमेव च ॥ सकलीकृत्य मूलेन ब्रह्माभिश्चापरैस्तथा ॥ ७.२,२४.३३॥
athavā parikalpyaivamāsanaṃ mūrtimeva ca || sakalīkṛtya mūlena brahmābhiścāparaistathā || 7.2,24.33||

Samhita : 12

Adhyaya :   24

Shloka :   33

आवाहयेत्ततो देव्या शिवं परमकारणम् ॥ शुद्धस्फटिकसंकाशं देवं निश्चलमक्षरम् ॥ ७.२,२४.३४॥
āvāhayettato devyā śivaṃ paramakāraṇam || śuddhasphaṭikasaṃkāśaṃ devaṃ niścalamakṣaram || 7.2,24.34||

Samhita : 12

Adhyaya :   24

Shloka :   34

कारणं सर्वलोकानां सर्वलोकमयं परम् ॥ अंतर्बहिःस्थितं व्याप्य ह्यणोरणु महत्तरम् ॥ ७.२,२४.३५॥
kāraṇaṃ sarvalokānāṃ sarvalokamayaṃ param || aṃtarbahiḥsthitaṃ vyāpya hyaṇoraṇu mahattaram || 7.2,24.35||

Samhita : 12

Adhyaya :   24

Shloka :   35

भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ॥ ब्रह्मेंद्रविष्णुरुद्राद्यैरपि देवैरगोचरम् ॥ ७.२,२४.३६॥
bhaktānāmaprayatnena dṛśyamīśvaramavyayam || brahmeṃdraviṣṇurudrādyairapi devairagocaram || 7.2,24.36||

Samhita : 12

Adhyaya :   24

Shloka :   36

देवसारं च विद्वद्भिरगोचरमिति श्रुतम् ॥ आदिमध्यान्तरहितं भेषजं भवरोगिणाम् ॥ ७.२,२४.३७॥
devasāraṃ ca vidvadbhiragocaramiti śrutam || ādimadhyāntarahitaṃ bheṣajaṃ bhavarogiṇām || 7.2,24.37||

Samhita : 12

Adhyaya :   24

Shloka :   37

शिवतत्त्वमिति ख्यातं शिवार्थं जगति स्थिरम् ॥ पञ्चोपचारवद्भक्त्या पूजयेल्लिंगमुत्तमम् ॥ ७.२,२४.३८॥
śivatattvamiti khyātaṃ śivārthaṃ jagati sthiram || pañcopacāravadbhaktyā pūjayelliṃgamuttamam || 7.2,24.38||

Samhita : 12

Adhyaya :   24

Shloka :   38

लिंगमूर्तिर्महेशस्य शिवस्य परमात्मनः ॥ स्नानकाले प्रकुर्वीत जयशब्दादिमंगलम् ॥ ७.२,२४.३९॥
liṃgamūrtirmaheśasya śivasya paramātmanaḥ || snānakāle prakurvīta jayaśabdādimaṃgalam || 7.2,24.39||

Samhita : 12

Adhyaya :   24

Shloka :   39

पञ्चगव्यघृतक्षीरदधिमध्वादिपूर्वकैः ॥ मूलैः फलानां सारैश्च तिलसर्षपसक्तुभिः ॥ ७.२,२४.४०॥
pañcagavyaghṛtakṣīradadhimadhvādipūrvakaiḥ || mūlaiḥ phalānāṃ sāraiśca tilasarṣapasaktubhiḥ || 7.2,24.40||

Samhita : 12

Adhyaya :   24

Shloka :   40

बीजैर्यवादिभिश्शस्तैश्चूर्णैर्माषादिसंभवैः ॥ संस्नाप्यालिप्य पिष्टाद्यैः स्नापयेदुष्णवारिभिः ॥ ७.२,२४.४१॥
bījairyavādibhiśśastaiścūrṇairmāṣādisaṃbhavaiḥ || saṃsnāpyālipya piṣṭādyaiḥ snāpayeduṣṇavāribhiḥ || 7.2,24.41||

Samhita : 12

Adhyaya :   24

Shloka :   41

घर्षयेद्विल्वपत्राद्यैर्लेपगंधापनुत्तये ॥ पुनः संस्नाप्य सलिलैश्चक्रवर्त्युपचारतः ॥ ७.२,२४.४२॥
gharṣayedvilvapatrādyairlepagaṃdhāpanuttaye || punaḥ saṃsnāpya salilaiścakravartyupacārataḥ || 7.2,24.42||

Samhita : 12

Adhyaya :   24

Shloka :   42

सुगंधामलकं दद्याद्धरिद्रां च यथाक्रमम् ॥ ततः संशोध्य सलिलैर्लिंगं बेरमथापि वा ॥ ७.२,२४.४३॥
sugaṃdhāmalakaṃ dadyāddharidrāṃ ca yathākramam || tataḥ saṃśodhya salilairliṃgaṃ beramathāpi vā || 7.2,24.43||

Samhita : 12

Adhyaya :   24

Shloka :   43

स्नापयेद्गंधतोयेन कुशपुष्पोदकेन च ॥ हिरण्यरत्नतोयैश्च मंत्रसिद्धैर्यथाक्रमम् ॥ ७.२,२४.४४॥
snāpayedgaṃdhatoyena kuśapuṣpodakena ca || hiraṇyaratnatoyaiśca maṃtrasiddhairyathākramam || 7.2,24.44||

Samhita : 12

Adhyaya :   24

Shloka :   44

असंभवे तु द्रव्याणां यथासंभवसंभृतैः ॥ केवलैर्मंत्रतोयैर्वा स्नापयेच्छ्रद्धया शिवम् ॥ ७.२,२४.४५॥
asaṃbhave tu dravyāṇāṃ yathāsaṃbhavasaṃbhṛtaiḥ || kevalairmaṃtratoyairvā snāpayecchraddhayā śivam || 7.2,24.45||

Samhita : 12

Adhyaya :   24

Shloka :   45

कलशेनाथ शंखेन वर्धन्या पाणिना तथा ॥ सकुशेन सपुष्पेण स्नापयेन्मंत्रपूर्वकम् ॥ ७.२,२४.४६॥
kalaśenātha śaṃkhena vardhanyā pāṇinā tathā || sakuśena sapuṣpeṇa snāpayenmaṃtrapūrvakam || 7.2,24.46||

Samhita : 12

Adhyaya :   24

Shloka :   46

पवमानेन रुद्रेण नीलेन त्वरितेन च ॥ लिंगसूक्तादिसूक्तैश्च शिरसाथर्वणेन च ॥ ७.२,२४.४७॥
pavamānena rudreṇa nīlena tvaritena ca || liṃgasūktādisūktaiśca śirasātharvaṇena ca || 7.2,24.47||

Samhita : 12

Adhyaya :   24

Shloka :   47

ऋग्भिश्च सामभिः शैवैर्ब्रह्मभिश्चापि पञ्चभिः ॥ स्नापयेद्देवदेवेशं शिवेन प्रणवेन च ॥ ७.२,२४.४८॥
ṛgbhiśca sāmabhiḥ śaivairbrahmabhiścāpi pañcabhiḥ || snāpayeddevadeveśaṃ śivena praṇavena ca || 7.2,24.48||

Samhita : 12

Adhyaya :   24

Shloka :   48

यथा देवस्य देव्याश्च कुर्यात्स्नानादिकं तथा ॥ न तु कश्चिद्विशेषो ऽस्ति तत्र तौ सदृशौ यतः ॥ ७.२,२४.४९॥
yathā devasya devyāśca kuryātsnānādikaṃ tathā || na tu kaścidviśeṣo 'sti tatra tau sadṛśau yataḥ || 7.2,24.49||

Samhita : 12

Adhyaya :   24

Shloka :   49

प्रथमं देवमुद्दिश्य कृत्वा स्नानादिकाः क्रियाः ॥ देव्यैः प्रश्चात्प्रकुर्वीत देवदेवस्य शासनात् ॥ ७.२,२४.५०॥
prathamaṃ devamuddiśya kṛtvā snānādikāḥ kriyāḥ || devyaiḥ praścātprakurvīta devadevasya śāsanāt || 7.2,24.50||

Samhita : 12

Adhyaya :   24

Shloka :   50

अर्धनारीश्वरे पूज्ये पौर्वापर्यं न विद्यते ॥ तत्र तत्रोपचाराणां लिंगे वान्यत्र वा क्वचित् ॥ ७.२,२४.५१॥
ardhanārīśvare pūjye paurvāparyaṃ na vidyate || tatra tatropacārāṇāṃ liṃge vānyatra vā kvacit || 7.2,24.51||

Samhita : 12

Adhyaya :   24

Shloka :   51

कृत्वा ऽभिषेकं लिंगस्य शुचिना च सुगंधिना ॥ संमृज्य वाससा दद्यादंबरं चोपवीतकम् ॥ ७.२,२४.५२॥
kṛtvā 'bhiṣekaṃ liṃgasya śucinā ca sugaṃdhinā || saṃmṛjya vāsasā dadyādaṃbaraṃ copavītakam || 7.2,24.52||

Samhita : 12

Adhyaya :   24

Shloka :   52

पाद्यमाचमनं चार्घ्यं गंधं पुष्पं च भूषणम् ॥ धूपं दीपं च नैवेद्यं पानीयं मुखशोधनम् ॥ ७.२,२४.५३॥
pādyamācamanaṃ cārghyaṃ gaṃdhaṃ puṣpaṃ ca bhūṣaṇam || dhūpaṃ dīpaṃ ca naivedyaṃ pānīyaṃ mukhaśodhanam || 7.2,24.53||

Samhita : 12

Adhyaya :   24

Shloka :   53

पुनश्चाचमनीयं च मुखवासं ततः परम् ॥ मुकुटं च शुभं भद्रं सर्वरत्नैरलंकृतम् ॥ ७.२,२४.५४॥
punaścācamanīyaṃ ca mukhavāsaṃ tataḥ param || mukuṭaṃ ca śubhaṃ bhadraṃ sarvaratnairalaṃkṛtam || 7.2,24.54||

Samhita : 12

Adhyaya :   24

Shloka :   54

भूषणानि पवित्राणि माल्यानि विविधानि च ॥ व्यजने चामरे छत्रं तालवृंतं च दर्पणम् ॥ ७.२,२४.५५॥
bhūṣaṇāni pavitrāṇi mālyāni vividhāni ca || vyajane cāmare chatraṃ tālavṛṃtaṃ ca darpaṇam || 7.2,24.55||

Samhita : 12

Adhyaya :   24

Shloka :   55

दत्त्वा नीराजनं कुर्यात्सर्वमंगलनिस्वनैः ॥ गीतनृत्यादिभिश्चैव जयशब्दसमन्वितः ॥ ७.२,२४.५६॥
dattvā nīrājanaṃ kuryātsarvamaṃgalanisvanaiḥ || gītanṛtyādibhiścaiva jayaśabdasamanvitaḥ || 7.2,24.56||

Samhita : 12

Adhyaya :   24

Shloka :   56

हैमे च राजते ताम्रे पात्रे वा मृन्मये शुभे ॥ पद्मकैश्शोभितैः पुष्पैर्बीजैर्दध्यक्षतादिभिः ॥ ७.२,२४.५७॥
haime ca rājate tāmre pātre vā mṛnmaye śubhe || padmakaiśśobhitaiḥ puṣpairbījairdadhyakṣatādibhiḥ || 7.2,24.57||

Samhita : 12

Adhyaya :   24

Shloka :   57

त्रिशूलशंखयुग्माब्जनन्द्यावर्तैः करीषजैः ॥ श्रीवत्सस्वस्तिकादर्शवज्रैर्वह्न्यादिचिह्नितैः ॥ ७.२,२४.५८॥
triśūlaśaṃkhayugmābjanandyāvartaiḥ karīṣajaiḥ || śrīvatsasvastikādarśavajrairvahnyādicihnitaiḥ || 7.2,24.58||

Samhita : 12

Adhyaya :   24

Shloka :   58

अष्टौ प्रदीपान्परितो विधायैकं तु मध्यमे ॥ तेषु वामादिकाश्चिन्त्याः पूज्याश्च नव शक्तयः ॥ ७.२,२४.५९॥
aṣṭau pradīpānparito vidhāyaikaṃ tu madhyame || teṣu vāmādikāścintyāḥ pūjyāśca nava śaktayaḥ || 7.2,24.59||

Samhita : 12

Adhyaya :   24

Shloka :   59

कवचेन समाच्छाद्य संरक्ष्यास्त्रेण सर्वतः ॥ धेनुमुद्रां च संदर्श्य पाणिभ्यां पात्रमुद्धरेत् ॥ ७.२,२४.६०॥
kavacena samācchādya saṃrakṣyāstreṇa sarvataḥ || dhenumudrāṃ ca saṃdarśya pāṇibhyāṃ pātramuddharet || 7.2,24.60||

Samhita : 12

Adhyaya :   24

Shloka :   60

अथवारोपयेत्पात्रे पञ्चदीपान्यथाक्रमम् ॥ विदिक्ष्वपि च मध्ये च दीपमेकमथापि वा ॥ ७.२,२४.६१॥
athavāropayetpātre pañcadīpānyathākramam || vidikṣvapi ca madhye ca dīpamekamathāpi vā || 7.2,24.61||

Samhita : 12

Adhyaya :   24

Shloka :   61

ततस्तत्पात्रमुद्धृत्य लिंगादेरुपरि क्रमात् ॥ त्रिः प्रदक्षिणयोगेन भ्रामयेन्मूलविद्यया ॥ ७.२,२४.६२॥
tatastatpātramuddhṛtya liṃgāderupari kramāt || triḥ pradakṣiṇayogena bhrāmayenmūlavidyayā || 7.2,24.62||

Samhita : 12

Adhyaya :   24

Shloka :   62

दद्यादर्घ्यं ततो मूर्ध्नि भसितं च सुगंधितम् ॥ कृत्वा पुष्पांजलिं पश्चादुपहारान्निवेदयेत् ॥ ७.२,२४.६३॥
dadyādarghyaṃ tato mūrdhni bhasitaṃ ca sugaṃdhitam || kṛtvā puṣpāṃjaliṃ paścādupahārānnivedayet || 7.2,24.63||

Samhita : 12

Adhyaya :   24

Shloka :   63

पानीयं च ततो दद्याद्दत्त्वा वाचमनं पुनः ॥ पञ्चसौगंधिकोपेतं ताम्बूलं च निवेदयेत् ॥ ७.२,२४.६४॥
pānīyaṃ ca tato dadyāddattvā vācamanaṃ punaḥ || pañcasaugaṃdhikopetaṃ tāmbūlaṃ ca nivedayet || 7.2,24.64||

Samhita : 12

Adhyaya :   24

Shloka :   64

प्रोक्षयेत्प्रोक्षणीयानि गाननाट्यानि कारयेत् ॥ लिंगादौ शिवयोश्चिन्तां कृत्वा शक्त्यजपेच्छिवम् ॥ ७.२,२४.६५॥
prokṣayetprokṣaṇīyāni gānanāṭyāni kārayet || liṃgādau śivayościntāṃ kṛtvā śaktyajapecchivam || 7.2,24.65||

Samhita : 12

Adhyaya :   24

Shloka :   65

प्रदक्षिणं प्रणामं च स्तवं चात्मसमर्पणम् ॥ विज्ञापनं च कार्याणां कुर्याद्विनयपूर्वकम् ॥ ७.२,२४.६६॥
pradakṣiṇaṃ praṇāmaṃ ca stavaṃ cātmasamarpaṇam || vijñāpanaṃ ca kāryāṇāṃ kuryādvinayapūrvakam || 7.2,24.66||

Samhita : 12

Adhyaya :   24

Shloka :   66

अर्घ्यं पुष्पांजलिं दत्त्वा बद्ध्वा मुद्रां यथाविधि ॥ पश्चात्क्षमापयेद्देवमुद्वास्यात्मनि चिंतयेत् ॥ ७.२,२४.६७॥
arghyaṃ puṣpāṃjaliṃ dattvā baddhvā mudrāṃ yathāvidhi || paścātkṣamāpayeddevamudvāsyātmani ciṃtayet || 7.2,24.67||

Samhita : 12

Adhyaya :   24

Shloka :   67

पाद्यादिमुखवासांतमर्घ्याद्यं चातिसंकटे ॥ पुष्पविक्षेपमात्रं वा कुर्याद्भावपुरस्सरम् ॥ ७.२,२४.६८॥
pādyādimukhavāsāṃtamarghyādyaṃ cātisaṃkaṭe || puṣpavikṣepamātraṃ vā kuryādbhāvapurassaram || 7.2,24.68||

Samhita : 12

Adhyaya :   24

Shloka :   68

तावतैव परो धर्मो भावने सुकृतो भवेत् ॥ असंपूज्य न भुञ्जीत शिवमाप्राणसंचरात् ॥ ७.२,२४.६९॥
tāvataiva paro dharmo bhāvane sukṛto bhavet || asaṃpūjya na bhuñjīta śivamāprāṇasaṃcarāt || 7.2,24.69||

Samhita : 12

Adhyaya :   24

Shloka :   69

यदि पापस्तु भुंजीत स्वैरं तय्स न निष्कृतिः ॥ प्रमादेन तु भुंक्ते चेत्तदुद्गीर्य प्रयत्नतः ॥ ७.२,२४.७०॥
yadi pāpastu bhuṃjīta svairaṃ taysa na niṣkṛtiḥ || pramādena tu bhuṃkte cettadudgīrya prayatnataḥ || 7.2,24.70||

Samhita : 12

Adhyaya :   24

Shloka :   70

स्नात्वा द्विगुणमभ्यर्च्य देवं देवीमुपोष्य च ॥ शिवस्यायुतमभ्यस्येद्ब्रह्मचर्यपुरस्सरम् ॥ ७.२,२४.७१॥
snātvā dviguṇamabhyarcya devaṃ devīmupoṣya ca || śivasyāyutamabhyasyedbrahmacaryapurassaram || 7.2,24.71||

Samhita : 12

Adhyaya :   24

Shloka :   71

परेद्युश्शक्तितो दत्त्वा सुवर्णाद्यं शिवाय च ॥ शिवभक्ताय वा कृत्वा महापूजां शुचिर्भवेत् ॥ ७.२,२४.७२॥
paredyuśśaktito dattvā suvarṇādyaṃ śivāya ca || śivabhaktāya vā kṛtvā mahāpūjāṃ śucirbhavet || 7.2,24.72||

Samhita : 12

Adhyaya :   24

Shloka :   72

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शास्त्रोक्तशिवपूजनवर्णनं नाम चतुर्विंशोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śāstroktaśivapūjanavarṇanaṃ nāma caturviṃśo'dhyāyaḥ||

Samhita : 12

Adhyaya :   24

Shloka :   73

उपमन्युरुवाच॥
प्रोक्षयेन्मूलमंत्रेण पूजास्थानं विशुद्धये ॥ गन्धचन्दनतोयेन पुष्पं तत्र विनिक्षिपेत् ॥ ७.२,२४.१॥
prokṣayenmūlamaṃtreṇa pūjāsthānaṃ viśuddhaye || gandhacandanatoyena puṣpaṃ tatra vinikṣipet || 7.2,24.1||

Samhita : 12

Adhyaya :   24

Shloka :   1

अस्त्रेणोत्सार्य वै विघ्नानवगुण्ठ्य च वर्मणा ॥ अस्त्रं दिक्षु प्रविन्यस्य कल्पयेदर्चनाभुवम् ॥ ७.२,२४.२॥
astreṇotsārya vai vighnānavaguṇṭhya ca varmaṇā || astraṃ dikṣu pravinyasya kalpayedarcanābhuvam || 7.2,24.2||

Samhita : 12

Adhyaya :   24

Shloka :   2

तत्र दर्भान्परिस्तीर्य क्षालयेत्प्रोक्षणादिभिः ॥ संशोध्य सर्वपात्राणि द्रव्यशुद्धिं समाचरेत् ॥ ७.२,२४.३॥
tatra darbhānparistīrya kṣālayetprokṣaṇādibhiḥ || saṃśodhya sarvapātrāṇi dravyaśuddhiṃ samācaret || 7.2,24.3||

Samhita : 12

Adhyaya :   24

Shloka :   3

प्रोक्षणीमर्ध्यपात्रं च पाद्यपात्रमतः परम् ॥ तथैवाचमनीयस्य पात्रं चेति चतुष्टयम् ॥ ७.२,२४.४॥
prokṣaṇīmardhyapātraṃ ca pādyapātramataḥ param || tathaivācamanīyasya pātraṃ ceti catuṣṭayam || 7.2,24.4||

Samhita : 12

Adhyaya :   24

Shloka :   4

प्रक्षाल्य प्रोक्ष्य वीक्ष्याथ क्षिपेत्तेषु जलं शिवम् ॥ पुण्यद्रव्याणि सर्वाणि यथालाभं विनिक्षिपेत् ॥ ७.२,२४.५॥
prakṣālya prokṣya vīkṣyātha kṣipetteṣu jalaṃ śivam || puṇyadravyāṇi sarvāṇi yathālābhaṃ vinikṣipet || 7.2,24.5||

Samhita : 12

Adhyaya :   24

Shloka :   5

रत्नानि रजतं हेम गन्धपुष्पाक्षतादयः ॥ फलपल्लवदर्भांश्च पुण्यद्रव्याण्यनेकधा ॥ ७.२,२४.६॥
ratnāni rajataṃ hema gandhapuṣpākṣatādayaḥ || phalapallavadarbhāṃśca puṇyadravyāṇyanekadhā || 7.2,24.6||

Samhita : 12

Adhyaya :   24

Shloka :   6

स्नानोदके सुगन्धादि पानीये च विशेषतः ॥ शीतलानि मनोज्ञानी कुसुमादीनि निक्षिपेत् ॥ ७.२,२४.७॥
snānodake sugandhādi pānīye ca viśeṣataḥ || śītalāni manojñānī kusumādīni nikṣipet || 7.2,24.7||

Samhita : 12

Adhyaya :   24

Shloka :   7

उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ॥ जातिकंकोलकर्पूरबहुमूलतमालकान् ॥ ७.२,२४.८॥
uśīraṃ candanaṃ caiva pādye tu parikalpayet || jātikaṃkolakarpūrabahumūlatamālakān || 7.2,24.8||

Samhita : 12

Adhyaya :   24

Shloka :   8

क्षिपेदाचमनीये च चूर्णयित्वा विशेषतः ॥ एलां पात्रेषु सर्वेषु कर्पूरं चन्दनं तथा ॥ ७.२,२४.९॥
kṣipedācamanīye ca cūrṇayitvā viśeṣataḥ || elāṃ pātreṣu sarveṣu karpūraṃ candanaṃ tathā || 7.2,24.9||

Samhita : 12

Adhyaya :   24

Shloka :   9

कुशाग्राण्यक्षतांश्चैव यवव्रीहितिलानपि ॥ आज्यसिद्धार्थपुष्पाणि भसितञ्चार्घ्यपात्रके ॥ ७.२,२४.१०॥
kuśāgrāṇyakṣatāṃścaiva yavavrīhitilānapi || ājyasiddhārthapuṣpāṇi bhasitañcārghyapātrake || 7.2,24.10||

Samhita : 12

Adhyaya :   24

Shloka :   10

कुशपुष्पयवव्रीहिबहुमूलतमालकान् ॥ प्रक्षिपेत्प्रोक्षणीपात्रे भसितं च यथाक्रमम् ॥ ७.२,२४.११॥
kuśapuṣpayavavrīhibahumūlatamālakān || prakṣipetprokṣaṇīpātre bhasitaṃ ca yathākramam || 7.2,24.11||

Samhita : 12

Adhyaya :   24

Shloka :   11

सर्वत्र मन्त्रं विन्यस्य वर्मणावेष्ट्य बाह्यतः ॥ पश्चादस्त्रेण संरक्ष्य धेनुमुद्रां प्रदर्शयेत् ॥ ७.२,२४.१२॥
sarvatra mantraṃ vinyasya varmaṇāveṣṭya bāhyataḥ || paścādastreṇa saṃrakṣya dhenumudrāṃ pradarśayet || 7.2,24.12||

Samhita : 12

Adhyaya :   24

Shloka :   12

पूजाद्रव्याणि सर्वाणि प्रोक्षणीपात्रवारिणा ॥ सम्प्रोक्ष्य मूलमंत्रेण शोधयेद्विधिवत्ततः ॥ ७.२,२४.१३॥
pūjādravyāṇi sarvāṇi prokṣaṇīpātravāriṇā || samprokṣya mūlamaṃtreṇa śodhayedvidhivattataḥ || 7.2,24.13||

Samhita : 12

Adhyaya :   24

Shloka :   13

पात्राणां प्रोक्षणीमेकामलाभे सर्वकर्मसु ॥ साधयेदर्घ्यमद्भिस्तत्सामान्यं साधकोत्तमः ॥ ७.२,२४.१४॥
pātrāṇāṃ prokṣaṇīmekāmalābhe sarvakarmasu || sādhayedarghyamadbhistatsāmānyaṃ sādhakottamaḥ || 7.2,24.14||

Samhita : 12

Adhyaya :   24

Shloka :   14

ततो विनायकं देवं भक्ष्यभोज्यादिभिः क्रमात् ॥ पूजयित्वा विधानेन द्वारपार्श्वे ऽथ दक्षिणे ॥ ७.२,२४.१५॥
tato vināyakaṃ devaṃ bhakṣyabhojyādibhiḥ kramāt || pūjayitvā vidhānena dvārapārśve 'tha dakṣiṇe || 7.2,24.15||

Samhita : 12

Adhyaya :   24

Shloka :   15

अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् ॥ चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥ ७.२,२४.१६॥
antaḥpurādhipaṃ sākṣānnandinaṃ samyagarcayet || cāmīkarācalaprakhyaṃ sarvābharaṇabhūṣitam || 7.2,24.16||

Samhita : 12

Adhyaya :   24

Shloka :   16

बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् ॥ दीप्तशूलमृगीटंकतिग्मवेत्रधरं प्रभुम् ॥ ७.२,२४.१७॥
bālendumukuṭaṃ saumyaṃ trinetraṃ ca caturbhujam || dīptaśūlamṛgīṭaṃkatigmavetradharaṃ prabhum || 7.2,24.17||

Samhita : 12

Adhyaya :   24

Shloka :   17

चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ॥ उत्तरे द्वारपार्श्वस्य भार्यां च मरुतां सुताम् ॥ ७.२,२४.१८॥
candrabimbābhavadanaṃ harivaktramathāpi vā || uttare dvārapārśvasya bhāryāṃ ca marutāṃ sutām || 7.2,24.18||

Samhita : 12

Adhyaya :   24

Shloka :   18

सुयशां सुव्रतामम्बां पादमण्डनतत्पराम् ॥ पूजयित्वा प्रविश्यान्तर्भवनं परमेष्ठिनः ॥ ७.२,२४.१९॥
suyaśāṃ suvratāmambāṃ pādamaṇḍanatatparām || pūjayitvā praviśyāntarbhavanaṃ parameṣṭhinaḥ || 7.2,24.19||

Samhita : 12

Adhyaya :   24

Shloka :   19

संपूज्य लिङ्गं तैर्द्रव्यैर्निर्माल्यमपनोदयेत् ॥ प्रक्षाल्य पुष्पं शिरसि न्यसेत्तस्य विशुद्धये ॥ ७.२,२४.२०॥
saṃpūjya liṅgaṃ tairdravyairnirmālyamapanodayet || prakṣālya puṣpaṃ śirasi nyasettasya viśuddhaye || 7.2,24.20||

Samhita : 12

Adhyaya :   24

Shloka :   20

पुष्पहस्तो जपेच्छक्त्या मन्त्रं मन्त्रविशुद्धये ॥ ऐशान्यां चण्दमाराध्य निर्माल्यं तस्य दापयेत् ॥ ७.२,२४.२१॥
puṣpahasto japecchaktyā mantraṃ mantraviśuddhaye || aiśānyāṃ caṇdamārādhya nirmālyaṃ tasya dāpayet || 7.2,24.21||

Samhita : 12

Adhyaya :   24

Shloka :   21

कल्पयेदासनं पश्चादाधारादि यथाक्रमम् ॥ आधारशक्तिं कल्याणीं श्यामां ध्यायेदधो भुवि ॥ ७.२,२४.२२॥
kalpayedāsanaṃ paścādādhārādi yathākramam || ādhāraśaktiṃ kalyāṇīṃ śyāmāṃ dhyāyedadho bhuvi || 7.2,24.22||

Samhita : 12

Adhyaya :   24

Shloka :   22

तस्याः पुरस्तादुत्कंठमनंतं कुण्डलाकृतिम् ॥ धवलं पञ्चफणिनं लेलिहानमिवाम्बरम् ॥ ७.२,२४.२३॥
tasyāḥ purastādutkaṃṭhamanaṃtaṃ kuṇḍalākṛtim || dhavalaṃ pañcaphaṇinaṃ lelihānamivāmbaram || 7.2,24.23||

Samhita : 12

Adhyaya :   24

Shloka :   23

तस्योपर्यासनं भद्रं कण्ठीरवचतुष्पदम् ॥ धर्मो ज्ञानं च वैराग्यमैश्वर्यञ्च पदानि वै ॥ ७.२,२४.२४॥
tasyoparyāsanaṃ bhadraṃ kaṇṭhīravacatuṣpadam || dharmo jñānaṃ ca vairāgyamaiśvaryañca padāni vai || 7.2,24.24||

Samhita : 12

Adhyaya :   24

Shloka :   24

आग्नेयादिश्वेतरक्तपीतश्यामानि वर्णतः ॥ अधर्मादीनि पूर्वादीन्युत्तरांतान्यनुक्रमात् ॥ ७.२,२४.२५॥
āgneyādiśvetaraktapītaśyāmāni varṇataḥ || adharmādīni pūrvādīnyuttarāṃtānyanukramāt || 7.2,24.25||

Samhita : 12

Adhyaya :   24

Shloka :   25

राजावर्तमणिप्रख्यान्न्यस्य गात्राणि भावयेत् ॥ अस्योर्ध्वच्छादनं पद्ममासनं विमलं सितम् ॥ ७.२,२४.२६॥
rājāvartamaṇiprakhyānnyasya gātrāṇi bhāvayet || asyordhvacchādanaṃ padmamāsanaṃ vimalaṃ sitam || 7.2,24.26||

Samhita : 12

Adhyaya :   24

Shloka :   26

अष्टपत्राणि तस्याहुरणिमादिगुणाष्टकम् ॥ केसराणि च वामाद्या रुद्रावामादिशक्तिभिः ॥ ७.२,२४.२७॥
aṣṭapatrāṇi tasyāhuraṇimādiguṇāṣṭakam || kesarāṇi ca vāmādyā rudrāvāmādiśaktibhiḥ || 7.2,24.27||

Samhita : 12

Adhyaya :   24

Shloka :   27

बीजान्यपि च ता एव शक्तयोंतर्मनोन्मनीः ॥ कर्णिकापरवैराग्यं नालं ज्ञानं शिवात्मकम् ॥ ७.२,२४.२८॥
bījānyapi ca tā eva śaktayoṃtarmanonmanīḥ || karṇikāparavairāgyaṃ nālaṃ jñānaṃ śivātmakam || 7.2,24.28||

Samhita : 12

Adhyaya :   24

Shloka :   28

कन्दश्च शिवधर्मात्मा कर्णिकान्ते त्रिमण्डले ॥ त्रिमण्डलोपर्यात्मादि तत्त्वत्रितयमासनम् ॥ ७.२,२४.२९॥
kandaśca śivadharmātmā karṇikānte trimaṇḍale || trimaṇḍaloparyātmādi tattvatritayamāsanam || 7.2,24.29||

Samhita : 12

Adhyaya :   24

Shloka :   29

सर्वासनोपरि सुखं विचित्रास्तरणास्तृतम् ॥ आसनं कल्पयेद्दिव्यं शुद्धविद्यासमुज्ज्वलम् ॥ ७.२,२४.३०॥
sarvāsanopari sukhaṃ vicitrāstaraṇāstṛtam || āsanaṃ kalpayeddivyaṃ śuddhavidyāsamujjvalam || 7.2,24.30||

Samhita : 12

Adhyaya :   24

Shloka :   30

आवाहनं स्थापनं च सन्निरोधं निरीक्षणम् ॥ नमस्कारं च कुर्वीत बध्वा मुद्राः पृथक्पृथक् ॥ ७.२,२४.३१॥
āvāhanaṃ sthāpanaṃ ca sannirodhaṃ nirīkṣaṇam || namaskāraṃ ca kurvīta badhvā mudrāḥ pṛthakpṛthak || 7.2,24.31||

Samhita : 12

Adhyaya :   24

Shloka :   31

पाद्यमाचमनं चार्घ्यं गंधं पुष्पं ततः परम् ॥ धूपं दीपं च तांबूलं दत्त्वाथ स्वापयेच्छिवौ ॥ ७.२,२४.३२॥
pādyamācamanaṃ cārghyaṃ gaṃdhaṃ puṣpaṃ tataḥ param || dhūpaṃ dīpaṃ ca tāṃbūlaṃ dattvātha svāpayecchivau || 7.2,24.32||

Samhita : 12

Adhyaya :   24

Shloka :   32

अथवा परिकल्प्यैवमासनं मूर्तिमेव च ॥ सकलीकृत्य मूलेन ब्रह्माभिश्चापरैस्तथा ॥ ७.२,२४.३३॥
athavā parikalpyaivamāsanaṃ mūrtimeva ca || sakalīkṛtya mūlena brahmābhiścāparaistathā || 7.2,24.33||

Samhita : 12

Adhyaya :   24

Shloka :   33

आवाहयेत्ततो देव्या शिवं परमकारणम् ॥ शुद्धस्फटिकसंकाशं देवं निश्चलमक्षरम् ॥ ७.२,२४.३४॥
āvāhayettato devyā śivaṃ paramakāraṇam || śuddhasphaṭikasaṃkāśaṃ devaṃ niścalamakṣaram || 7.2,24.34||

Samhita : 12

Adhyaya :   24

Shloka :   34

कारणं सर्वलोकानां सर्वलोकमयं परम् ॥ अंतर्बहिःस्थितं व्याप्य ह्यणोरणु महत्तरम् ॥ ७.२,२४.३५॥
kāraṇaṃ sarvalokānāṃ sarvalokamayaṃ param || aṃtarbahiḥsthitaṃ vyāpya hyaṇoraṇu mahattaram || 7.2,24.35||

Samhita : 12

Adhyaya :   24

Shloka :   35

भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ॥ ब्रह्मेंद्रविष्णुरुद्राद्यैरपि देवैरगोचरम् ॥ ७.२,२४.३६॥
bhaktānāmaprayatnena dṛśyamīśvaramavyayam || brahmeṃdraviṣṇurudrādyairapi devairagocaram || 7.2,24.36||

Samhita : 12

Adhyaya :   24

Shloka :   36

देवसारं च विद्वद्भिरगोचरमिति श्रुतम् ॥ आदिमध्यान्तरहितं भेषजं भवरोगिणाम् ॥ ७.२,२४.३७॥
devasāraṃ ca vidvadbhiragocaramiti śrutam || ādimadhyāntarahitaṃ bheṣajaṃ bhavarogiṇām || 7.2,24.37||

Samhita : 12

Adhyaya :   24

Shloka :   37

शिवतत्त्वमिति ख्यातं शिवार्थं जगति स्थिरम् ॥ पञ्चोपचारवद्भक्त्या पूजयेल्लिंगमुत्तमम् ॥ ७.२,२४.३८॥
śivatattvamiti khyātaṃ śivārthaṃ jagati sthiram || pañcopacāravadbhaktyā pūjayelliṃgamuttamam || 7.2,24.38||

Samhita : 12

Adhyaya :   24

Shloka :   38

लिंगमूर्तिर्महेशस्य शिवस्य परमात्मनः ॥ स्नानकाले प्रकुर्वीत जयशब्दादिमंगलम् ॥ ७.२,२४.३९॥
liṃgamūrtirmaheśasya śivasya paramātmanaḥ || snānakāle prakurvīta jayaśabdādimaṃgalam || 7.2,24.39||

Samhita : 12

Adhyaya :   24

Shloka :   39

पञ्चगव्यघृतक्षीरदधिमध्वादिपूर्वकैः ॥ मूलैः फलानां सारैश्च तिलसर्षपसक्तुभिः ॥ ७.२,२४.४०॥
pañcagavyaghṛtakṣīradadhimadhvādipūrvakaiḥ || mūlaiḥ phalānāṃ sāraiśca tilasarṣapasaktubhiḥ || 7.2,24.40||

Samhita : 12

Adhyaya :   24

Shloka :   40

बीजैर्यवादिभिश्शस्तैश्चूर्णैर्माषादिसंभवैः ॥ संस्नाप्यालिप्य पिष्टाद्यैः स्नापयेदुष्णवारिभिः ॥ ७.२,२४.४१॥
bījairyavādibhiśśastaiścūrṇairmāṣādisaṃbhavaiḥ || saṃsnāpyālipya piṣṭādyaiḥ snāpayeduṣṇavāribhiḥ || 7.2,24.41||

Samhita : 12

Adhyaya :   24

Shloka :   41

घर्षयेद्विल्वपत्राद्यैर्लेपगंधापनुत्तये ॥ पुनः संस्नाप्य सलिलैश्चक्रवर्त्युपचारतः ॥ ७.२,२४.४२॥
gharṣayedvilvapatrādyairlepagaṃdhāpanuttaye || punaḥ saṃsnāpya salilaiścakravartyupacārataḥ || 7.2,24.42||

Samhita : 12

Adhyaya :   24

Shloka :   42

सुगंधामलकं दद्याद्धरिद्रां च यथाक्रमम् ॥ ततः संशोध्य सलिलैर्लिंगं बेरमथापि वा ॥ ७.२,२४.४३॥
sugaṃdhāmalakaṃ dadyāddharidrāṃ ca yathākramam || tataḥ saṃśodhya salilairliṃgaṃ beramathāpi vā || 7.2,24.43||

Samhita : 12

Adhyaya :   24

Shloka :   43

स्नापयेद्गंधतोयेन कुशपुष्पोदकेन च ॥ हिरण्यरत्नतोयैश्च मंत्रसिद्धैर्यथाक्रमम् ॥ ७.२,२४.४४॥
snāpayedgaṃdhatoyena kuśapuṣpodakena ca || hiraṇyaratnatoyaiśca maṃtrasiddhairyathākramam || 7.2,24.44||

Samhita : 12

Adhyaya :   24

Shloka :   44

असंभवे तु द्रव्याणां यथासंभवसंभृतैः ॥ केवलैर्मंत्रतोयैर्वा स्नापयेच्छ्रद्धया शिवम् ॥ ७.२,२४.४५॥
asaṃbhave tu dravyāṇāṃ yathāsaṃbhavasaṃbhṛtaiḥ || kevalairmaṃtratoyairvā snāpayecchraddhayā śivam || 7.2,24.45||

Samhita : 12

Adhyaya :   24

Shloka :   45

कलशेनाथ शंखेन वर्धन्या पाणिना तथा ॥ सकुशेन सपुष्पेण स्नापयेन्मंत्रपूर्वकम् ॥ ७.२,२४.४६॥
kalaśenātha śaṃkhena vardhanyā pāṇinā tathā || sakuśena sapuṣpeṇa snāpayenmaṃtrapūrvakam || 7.2,24.46||

Samhita : 12

Adhyaya :   24

Shloka :   46

पवमानेन रुद्रेण नीलेन त्वरितेन च ॥ लिंगसूक्तादिसूक्तैश्च शिरसाथर्वणेन च ॥ ७.२,२४.४७॥
pavamānena rudreṇa nīlena tvaritena ca || liṃgasūktādisūktaiśca śirasātharvaṇena ca || 7.2,24.47||

Samhita : 12

Adhyaya :   24

Shloka :   47

ऋग्भिश्च सामभिः शैवैर्ब्रह्मभिश्चापि पञ्चभिः ॥ स्नापयेद्देवदेवेशं शिवेन प्रणवेन च ॥ ७.२,२४.४८॥
ṛgbhiśca sāmabhiḥ śaivairbrahmabhiścāpi pañcabhiḥ || snāpayeddevadeveśaṃ śivena praṇavena ca || 7.2,24.48||

Samhita : 12

Adhyaya :   24

Shloka :   48

यथा देवस्य देव्याश्च कुर्यात्स्नानादिकं तथा ॥ न तु कश्चिद्विशेषो ऽस्ति तत्र तौ सदृशौ यतः ॥ ७.२,२४.४९॥
yathā devasya devyāśca kuryātsnānādikaṃ tathā || na tu kaścidviśeṣo 'sti tatra tau sadṛśau yataḥ || 7.2,24.49||

Samhita : 12

Adhyaya :   24

Shloka :   49

प्रथमं देवमुद्दिश्य कृत्वा स्नानादिकाः क्रियाः ॥ देव्यैः प्रश्चात्प्रकुर्वीत देवदेवस्य शासनात् ॥ ७.२,२४.५०॥
prathamaṃ devamuddiśya kṛtvā snānādikāḥ kriyāḥ || devyaiḥ praścātprakurvīta devadevasya śāsanāt || 7.2,24.50||

Samhita : 12

Adhyaya :   24

Shloka :   50

अर्धनारीश्वरे पूज्ये पौर्वापर्यं न विद्यते ॥ तत्र तत्रोपचाराणां लिंगे वान्यत्र वा क्वचित् ॥ ७.२,२४.५१॥
ardhanārīśvare pūjye paurvāparyaṃ na vidyate || tatra tatropacārāṇāṃ liṃge vānyatra vā kvacit || 7.2,24.51||

Samhita : 12

Adhyaya :   24

Shloka :   51

कृत्वा ऽभिषेकं लिंगस्य शुचिना च सुगंधिना ॥ संमृज्य वाससा दद्यादंबरं चोपवीतकम् ॥ ७.२,२४.५२॥
kṛtvā 'bhiṣekaṃ liṃgasya śucinā ca sugaṃdhinā || saṃmṛjya vāsasā dadyādaṃbaraṃ copavītakam || 7.2,24.52||

Samhita : 12

Adhyaya :   24

Shloka :   52

पाद्यमाचमनं चार्घ्यं गंधं पुष्पं च भूषणम् ॥ धूपं दीपं च नैवेद्यं पानीयं मुखशोधनम् ॥ ७.२,२४.५३॥
pādyamācamanaṃ cārghyaṃ gaṃdhaṃ puṣpaṃ ca bhūṣaṇam || dhūpaṃ dīpaṃ ca naivedyaṃ pānīyaṃ mukhaśodhanam || 7.2,24.53||

Samhita : 12

Adhyaya :   24

Shloka :   53

पुनश्चाचमनीयं च मुखवासं ततः परम् ॥ मुकुटं च शुभं भद्रं सर्वरत्नैरलंकृतम् ॥ ७.२,२४.५४॥
punaścācamanīyaṃ ca mukhavāsaṃ tataḥ param || mukuṭaṃ ca śubhaṃ bhadraṃ sarvaratnairalaṃkṛtam || 7.2,24.54||

Samhita : 12

Adhyaya :   24

Shloka :   54

भूषणानि पवित्राणि माल्यानि विविधानि च ॥ व्यजने चामरे छत्रं तालवृंतं च दर्पणम् ॥ ७.२,२४.५५॥
bhūṣaṇāni pavitrāṇi mālyāni vividhāni ca || vyajane cāmare chatraṃ tālavṛṃtaṃ ca darpaṇam || 7.2,24.55||

Samhita : 12

Adhyaya :   24

Shloka :   55

दत्त्वा नीराजनं कुर्यात्सर्वमंगलनिस्वनैः ॥ गीतनृत्यादिभिश्चैव जयशब्दसमन्वितः ॥ ७.२,२४.५६॥
dattvā nīrājanaṃ kuryātsarvamaṃgalanisvanaiḥ || gītanṛtyādibhiścaiva jayaśabdasamanvitaḥ || 7.2,24.56||

Samhita : 12

Adhyaya :   24

Shloka :   56

हैमे च राजते ताम्रे पात्रे वा मृन्मये शुभे ॥ पद्मकैश्शोभितैः पुष्पैर्बीजैर्दध्यक्षतादिभिः ॥ ७.२,२४.५७॥
haime ca rājate tāmre pātre vā mṛnmaye śubhe || padmakaiśśobhitaiḥ puṣpairbījairdadhyakṣatādibhiḥ || 7.2,24.57||

Samhita : 12

Adhyaya :   24

Shloka :   57

त्रिशूलशंखयुग्माब्जनन्द्यावर्तैः करीषजैः ॥ श्रीवत्सस्वस्तिकादर्शवज्रैर्वह्न्यादिचिह्नितैः ॥ ७.२,२४.५८॥
triśūlaśaṃkhayugmābjanandyāvartaiḥ karīṣajaiḥ || śrīvatsasvastikādarśavajrairvahnyādicihnitaiḥ || 7.2,24.58||

Samhita : 12

Adhyaya :   24

Shloka :   58

अष्टौ प्रदीपान्परितो विधायैकं तु मध्यमे ॥ तेषु वामादिकाश्चिन्त्याः पूज्याश्च नव शक्तयः ॥ ७.२,२४.५९॥
aṣṭau pradīpānparito vidhāyaikaṃ tu madhyame || teṣu vāmādikāścintyāḥ pūjyāśca nava śaktayaḥ || 7.2,24.59||

Samhita : 12

Adhyaya :   24

Shloka :   59

कवचेन समाच्छाद्य संरक्ष्यास्त्रेण सर्वतः ॥ धेनुमुद्रां च संदर्श्य पाणिभ्यां पात्रमुद्धरेत् ॥ ७.२,२४.६०॥
kavacena samācchādya saṃrakṣyāstreṇa sarvataḥ || dhenumudrāṃ ca saṃdarśya pāṇibhyāṃ pātramuddharet || 7.2,24.60||

Samhita : 12

Adhyaya :   24

Shloka :   60

अथवारोपयेत्पात्रे पञ्चदीपान्यथाक्रमम् ॥ विदिक्ष्वपि च मध्ये च दीपमेकमथापि वा ॥ ७.२,२४.६१॥
athavāropayetpātre pañcadīpānyathākramam || vidikṣvapi ca madhye ca dīpamekamathāpi vā || 7.2,24.61||

Samhita : 12

Adhyaya :   24

Shloka :   61

ततस्तत्पात्रमुद्धृत्य लिंगादेरुपरि क्रमात् ॥ त्रिः प्रदक्षिणयोगेन भ्रामयेन्मूलविद्यया ॥ ७.२,२४.६२॥
tatastatpātramuddhṛtya liṃgāderupari kramāt || triḥ pradakṣiṇayogena bhrāmayenmūlavidyayā || 7.2,24.62||

Samhita : 12

Adhyaya :   24

Shloka :   62

दद्यादर्घ्यं ततो मूर्ध्नि भसितं च सुगंधितम् ॥ कृत्वा पुष्पांजलिं पश्चादुपहारान्निवेदयेत् ॥ ७.२,२४.६३॥
dadyādarghyaṃ tato mūrdhni bhasitaṃ ca sugaṃdhitam || kṛtvā puṣpāṃjaliṃ paścādupahārānnivedayet || 7.2,24.63||

Samhita : 12

Adhyaya :   24

Shloka :   63

पानीयं च ततो दद्याद्दत्त्वा वाचमनं पुनः ॥ पञ्चसौगंधिकोपेतं ताम्बूलं च निवेदयेत् ॥ ७.२,२४.६४॥
pānīyaṃ ca tato dadyāddattvā vācamanaṃ punaḥ || pañcasaugaṃdhikopetaṃ tāmbūlaṃ ca nivedayet || 7.2,24.64||

Samhita : 12

Adhyaya :   24

Shloka :   64

प्रोक्षयेत्प्रोक्षणीयानि गाननाट्यानि कारयेत् ॥ लिंगादौ शिवयोश्चिन्तां कृत्वा शक्त्यजपेच्छिवम् ॥ ७.२,२४.६५॥
prokṣayetprokṣaṇīyāni gānanāṭyāni kārayet || liṃgādau śivayościntāṃ kṛtvā śaktyajapecchivam || 7.2,24.65||

Samhita : 12

Adhyaya :   24

Shloka :   65

प्रदक्षिणं प्रणामं च स्तवं चात्मसमर्पणम् ॥ विज्ञापनं च कार्याणां कुर्याद्विनयपूर्वकम् ॥ ७.२,२४.६६॥
pradakṣiṇaṃ praṇāmaṃ ca stavaṃ cātmasamarpaṇam || vijñāpanaṃ ca kāryāṇāṃ kuryādvinayapūrvakam || 7.2,24.66||

Samhita : 12

Adhyaya :   24

Shloka :   66

अर्घ्यं पुष्पांजलिं दत्त्वा बद्ध्वा मुद्रां यथाविधि ॥ पश्चात्क्षमापयेद्देवमुद्वास्यात्मनि चिंतयेत् ॥ ७.२,२४.६७॥
arghyaṃ puṣpāṃjaliṃ dattvā baddhvā mudrāṃ yathāvidhi || paścātkṣamāpayeddevamudvāsyātmani ciṃtayet || 7.2,24.67||

Samhita : 12

Adhyaya :   24

Shloka :   67

पाद्यादिमुखवासांतमर्घ्याद्यं चातिसंकटे ॥ पुष्पविक्षेपमात्रं वा कुर्याद्भावपुरस्सरम् ॥ ७.२,२४.६८॥
pādyādimukhavāsāṃtamarghyādyaṃ cātisaṃkaṭe || puṣpavikṣepamātraṃ vā kuryādbhāvapurassaram || 7.2,24.68||

Samhita : 12

Adhyaya :   24

Shloka :   68

तावतैव परो धर्मो भावने सुकृतो भवेत् ॥ असंपूज्य न भुञ्जीत शिवमाप्राणसंचरात् ॥ ७.२,२४.६९॥
tāvataiva paro dharmo bhāvane sukṛto bhavet || asaṃpūjya na bhuñjīta śivamāprāṇasaṃcarāt || 7.2,24.69||

Samhita : 12

Adhyaya :   24

Shloka :   69

यदि पापस्तु भुंजीत स्वैरं तय्स न निष्कृतिः ॥ प्रमादेन तु भुंक्ते चेत्तदुद्गीर्य प्रयत्नतः ॥ ७.२,२४.७०॥
yadi pāpastu bhuṃjīta svairaṃ taysa na niṣkṛtiḥ || pramādena tu bhuṃkte cettadudgīrya prayatnataḥ || 7.2,24.70||

Samhita : 12

Adhyaya :   24

Shloka :   70

स्नात्वा द्विगुणमभ्यर्च्य देवं देवीमुपोष्य च ॥ शिवस्यायुतमभ्यस्येद्ब्रह्मचर्यपुरस्सरम् ॥ ७.२,२४.७१॥
snātvā dviguṇamabhyarcya devaṃ devīmupoṣya ca || śivasyāyutamabhyasyedbrahmacaryapurassaram || 7.2,24.71||

Samhita : 12

Adhyaya :   24

Shloka :   71

परेद्युश्शक्तितो दत्त्वा सुवर्णाद्यं शिवाय च ॥ शिवभक्ताय वा कृत्वा महापूजां शुचिर्भवेत् ॥ ७.२,२४.७२॥
paredyuśśaktito dattvā suvarṇādyaṃ śivāya ca || śivabhaktāya vā kṛtvā mahāpūjāṃ śucirbhavet || 7.2,24.72||

Samhita : 12

Adhyaya :   24

Shloka :   72

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शास्त्रोक्तशिवपूजनवर्णनं नाम चतुर्विंशोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śāstroktaśivapūjanavarṇanaṃ nāma caturviṃśo'dhyāyaḥ||

Samhita : 12

Adhyaya :   24

Shloka :   73

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In