| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
प्रोक्षयेन्मूलमंत्रेण पूजास्थानं विशुद्धये ॥ गन्धचन्दनतोयेन पुष्पं तत्र विनिक्षिपेत् ॥ ७.२,२४.१॥
prokṣayenmūlamaṃtreṇa pūjāsthānaṃ viśuddhaye .. gandhacandanatoyena puṣpaṃ tatra vinikṣipet .. 7.2,24.1..
अस्त्रेणोत्सार्य वै विघ्नानवगुण्ठ्य च वर्मणा ॥ अस्त्रं दिक्षु प्रविन्यस्य कल्पयेदर्चनाभुवम् ॥ ७.२,२४.२॥
astreṇotsārya vai vighnānavaguṇṭhya ca varmaṇā .. astraṃ dikṣu pravinyasya kalpayedarcanābhuvam .. 7.2,24.2..
तत्र दर्भान्परिस्तीर्य क्षालयेत्प्रोक्षणादिभिः ॥ संशोध्य सर्वपात्राणि द्रव्यशुद्धिं समाचरेत् ॥ ७.२,२४.३॥
tatra darbhānparistīrya kṣālayetprokṣaṇādibhiḥ .. saṃśodhya sarvapātrāṇi dravyaśuddhiṃ samācaret .. 7.2,24.3..
प्रोक्षणीमर्ध्यपात्रं च पाद्यपात्रमतः परम् ॥ तथैवाचमनीयस्य पात्रं चेति चतुष्टयम् ॥ ७.२,२४.४॥
prokṣaṇīmardhyapātraṃ ca pādyapātramataḥ param .. tathaivācamanīyasya pātraṃ ceti catuṣṭayam .. 7.2,24.4..
प्रक्षाल्य प्रोक्ष्य वीक्ष्याथ क्षिपेत्तेषु जलं शिवम् ॥ पुण्यद्रव्याणि सर्वाणि यथालाभं विनिक्षिपेत् ॥ ७.२,२४.५॥
prakṣālya prokṣya vīkṣyātha kṣipetteṣu jalaṃ śivam .. puṇyadravyāṇi sarvāṇi yathālābhaṃ vinikṣipet .. 7.2,24.5..
रत्नानि रजतं हेम गन्धपुष्पाक्षतादयः ॥ फलपल्लवदर्भांश्च पुण्यद्रव्याण्यनेकधा ॥ ७.२,२४.६॥
ratnāni rajataṃ hema gandhapuṣpākṣatādayaḥ .. phalapallavadarbhāṃśca puṇyadravyāṇyanekadhā .. 7.2,24.6..
स्नानोदके सुगन्धादि पानीये च विशेषतः ॥ शीतलानि मनोज्ञानी कुसुमादीनि निक्षिपेत् ॥ ७.२,२४.७॥
snānodake sugandhādi pānīye ca viśeṣataḥ .. śītalāni manojñānī kusumādīni nikṣipet .. 7.2,24.7..
उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ॥ जातिकंकोलकर्पूरबहुमूलतमालकान् ॥ ७.२,२४.८॥
uśīraṃ candanaṃ caiva pādye tu parikalpayet .. jātikaṃkolakarpūrabahumūlatamālakān .. 7.2,24.8..
क्षिपेदाचमनीये च चूर्णयित्वा विशेषतः ॥ एलां पात्रेषु सर्वेषु कर्पूरं चन्दनं तथा ॥ ७.२,२४.९॥
kṣipedācamanīye ca cūrṇayitvā viśeṣataḥ .. elāṃ pātreṣu sarveṣu karpūraṃ candanaṃ tathā .. 7.2,24.9..
कुशाग्राण्यक्षतांश्चैव यवव्रीहितिलानपि ॥ आज्यसिद्धार्थपुष्पाणि भसितञ्चार्घ्यपात्रके ॥ ७.२,२४.१०॥
kuśāgrāṇyakṣatāṃścaiva yavavrīhitilānapi .. ājyasiddhārthapuṣpāṇi bhasitañcārghyapātrake .. 7.2,24.10..
कुशपुष्पयवव्रीहिबहुमूलतमालकान् ॥ प्रक्षिपेत्प्रोक्षणीपात्रे भसितं च यथाक्रमम् ॥ ७.२,२४.११॥
kuśapuṣpayavavrīhibahumūlatamālakān .. prakṣipetprokṣaṇīpātre bhasitaṃ ca yathākramam .. 7.2,24.11..
सर्वत्र मन्त्रं विन्यस्य वर्मणावेष्ट्य बाह्यतः ॥ पश्चादस्त्रेण संरक्ष्य धेनुमुद्रां प्रदर्शयेत् ॥ ७.२,२४.१२॥
sarvatra mantraṃ vinyasya varmaṇāveṣṭya bāhyataḥ .. paścādastreṇa saṃrakṣya dhenumudrāṃ pradarśayet .. 7.2,24.12..
पूजाद्रव्याणि सर्वाणि प्रोक्षणीपात्रवारिणा ॥ सम्प्रोक्ष्य मूलमंत्रेण शोधयेद्विधिवत्ततः ॥ ७.२,२४.१३॥
pūjādravyāṇi sarvāṇi prokṣaṇīpātravāriṇā .. samprokṣya mūlamaṃtreṇa śodhayedvidhivattataḥ .. 7.2,24.13..
पात्राणां प्रोक्षणीमेकामलाभे सर्वकर्मसु ॥ साधयेदर्घ्यमद्भिस्तत्सामान्यं साधकोत्तमः ॥ ७.२,२४.१४॥
pātrāṇāṃ prokṣaṇīmekāmalābhe sarvakarmasu .. sādhayedarghyamadbhistatsāmānyaṃ sādhakottamaḥ .. 7.2,24.14..
ततो विनायकं देवं भक्ष्यभोज्यादिभिः क्रमात् ॥ पूजयित्वा विधानेन द्वारपार्श्वे ऽथ दक्षिणे ॥ ७.२,२४.१५॥
tato vināyakaṃ devaṃ bhakṣyabhojyādibhiḥ kramāt .. pūjayitvā vidhānena dvārapārśve 'tha dakṣiṇe .. 7.2,24.15..
अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् ॥ चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥ ७.२,२४.१६॥
antaḥpurādhipaṃ sākṣānnandinaṃ samyagarcayet .. cāmīkarācalaprakhyaṃ sarvābharaṇabhūṣitam .. 7.2,24.16..
बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् ॥ दीप्तशूलमृगीटंकतिग्मवेत्रधरं प्रभुम् ॥ ७.२,२४.१७॥
bālendumukuṭaṃ saumyaṃ trinetraṃ ca caturbhujam .. dīptaśūlamṛgīṭaṃkatigmavetradharaṃ prabhum .. 7.2,24.17..
चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ॥ उत्तरे द्वारपार्श्वस्य भार्यां च मरुतां सुताम् ॥ ७.२,२४.१८॥
candrabimbābhavadanaṃ harivaktramathāpi vā .. uttare dvārapārśvasya bhāryāṃ ca marutāṃ sutām .. 7.2,24.18..
सुयशां सुव्रतामम्बां पादमण्डनतत्पराम् ॥ पूजयित्वा प्रविश्यान्तर्भवनं परमेष्ठिनः ॥ ७.२,२४.१९॥
suyaśāṃ suvratāmambāṃ pādamaṇḍanatatparām .. pūjayitvā praviśyāntarbhavanaṃ parameṣṭhinaḥ .. 7.2,24.19..
संपूज्य लिङ्गं तैर्द्रव्यैर्निर्माल्यमपनोदयेत् ॥ प्रक्षाल्य पुष्पं शिरसि न्यसेत्तस्य विशुद्धये ॥ ७.२,२४.२०॥
saṃpūjya liṅgaṃ tairdravyairnirmālyamapanodayet .. prakṣālya puṣpaṃ śirasi nyasettasya viśuddhaye .. 7.2,24.20..
पुष्पहस्तो जपेच्छक्त्या मन्त्रं मन्त्रविशुद्धये ॥ ऐशान्यां चण्दमाराध्य निर्माल्यं तस्य दापयेत् ॥ ७.२,२४.२१॥
puṣpahasto japecchaktyā mantraṃ mantraviśuddhaye .. aiśānyāṃ caṇdamārādhya nirmālyaṃ tasya dāpayet .. 7.2,24.21..
कल्पयेदासनं पश्चादाधारादि यथाक्रमम् ॥ आधारशक्तिं कल्याणीं श्यामां ध्यायेदधो भुवि ॥ ७.२,२४.२२॥
kalpayedāsanaṃ paścādādhārādi yathākramam .. ādhāraśaktiṃ kalyāṇīṃ śyāmāṃ dhyāyedadho bhuvi .. 7.2,24.22..
तस्याः पुरस्तादुत्कंठमनंतं कुण्डलाकृतिम् ॥ धवलं पञ्चफणिनं लेलिहानमिवाम्बरम् ॥ ७.२,२४.२३॥
tasyāḥ purastādutkaṃṭhamanaṃtaṃ kuṇḍalākṛtim .. dhavalaṃ pañcaphaṇinaṃ lelihānamivāmbaram .. 7.2,24.23..
तस्योपर्यासनं भद्रं कण्ठीरवचतुष्पदम् ॥ धर्मो ज्ञानं च वैराग्यमैश्वर्यञ्च पदानि वै ॥ ७.२,२४.२४॥
tasyoparyāsanaṃ bhadraṃ kaṇṭhīravacatuṣpadam .. dharmo jñānaṃ ca vairāgyamaiśvaryañca padāni vai .. 7.2,24.24..
आग्नेयादिश्वेतरक्तपीतश्यामानि वर्णतः ॥ अधर्मादीनि पूर्वादीन्युत्तरांतान्यनुक्रमात् ॥ ७.२,२४.२५॥
āgneyādiśvetaraktapītaśyāmāni varṇataḥ .. adharmādīni pūrvādīnyuttarāṃtānyanukramāt .. 7.2,24.25..
राजावर्तमणिप्रख्यान्न्यस्य गात्राणि भावयेत् ॥ अस्योर्ध्वच्छादनं पद्ममासनं विमलं सितम् ॥ ७.२,२४.२६॥
rājāvartamaṇiprakhyānnyasya gātrāṇi bhāvayet .. asyordhvacchādanaṃ padmamāsanaṃ vimalaṃ sitam .. 7.2,24.26..
अष्टपत्राणि तस्याहुरणिमादिगुणाष्टकम् ॥ केसराणि च वामाद्या रुद्रावामादिशक्तिभिः ॥ ७.२,२४.२७॥
aṣṭapatrāṇi tasyāhuraṇimādiguṇāṣṭakam .. kesarāṇi ca vāmādyā rudrāvāmādiśaktibhiḥ .. 7.2,24.27..
बीजान्यपि च ता एव शक्तयोंतर्मनोन्मनीः ॥ कर्णिकापरवैराग्यं नालं ज्ञानं शिवात्मकम् ॥ ७.२,२४.२८॥
bījānyapi ca tā eva śaktayoṃtarmanonmanīḥ .. karṇikāparavairāgyaṃ nālaṃ jñānaṃ śivātmakam .. 7.2,24.28..
कन्दश्च शिवधर्मात्मा कर्णिकान्ते त्रिमण्डले ॥ त्रिमण्डलोपर्यात्मादि तत्त्वत्रितयमासनम् ॥ ७.२,२४.२९॥
kandaśca śivadharmātmā karṇikānte trimaṇḍale .. trimaṇḍaloparyātmādi tattvatritayamāsanam .. 7.2,24.29..
सर्वासनोपरि सुखं विचित्रास्तरणास्तृतम् ॥ आसनं कल्पयेद्दिव्यं शुद्धविद्यासमुज्ज्वलम् ॥ ७.२,२४.३०॥
sarvāsanopari sukhaṃ vicitrāstaraṇāstṛtam .. āsanaṃ kalpayeddivyaṃ śuddhavidyāsamujjvalam .. 7.2,24.30..
आवाहनं स्थापनं च सन्निरोधं निरीक्षणम् ॥ नमस्कारं च कुर्वीत बध्वा मुद्राः पृथक्पृथक् ॥ ७.२,२४.३१॥
āvāhanaṃ sthāpanaṃ ca sannirodhaṃ nirīkṣaṇam .. namaskāraṃ ca kurvīta badhvā mudrāḥ pṛthakpṛthak .. 7.2,24.31..
पाद्यमाचमनं चार्घ्यं गंधं पुष्पं ततः परम् ॥ धूपं दीपं च तांबूलं दत्त्वाथ स्वापयेच्छिवौ ॥ ७.२,२४.३२॥
pādyamācamanaṃ cārghyaṃ gaṃdhaṃ puṣpaṃ tataḥ param .. dhūpaṃ dīpaṃ ca tāṃbūlaṃ dattvātha svāpayecchivau .. 7.2,24.32..
अथवा परिकल्प्यैवमासनं मूर्तिमेव च ॥ सकलीकृत्य मूलेन ब्रह्माभिश्चापरैस्तथा ॥ ७.२,२४.३३॥
athavā parikalpyaivamāsanaṃ mūrtimeva ca .. sakalīkṛtya mūlena brahmābhiścāparaistathā .. 7.2,24.33..
आवाहयेत्ततो देव्या शिवं परमकारणम् ॥ शुद्धस्फटिकसंकाशं देवं निश्चलमक्षरम् ॥ ७.२,२४.३४॥
āvāhayettato devyā śivaṃ paramakāraṇam .. śuddhasphaṭikasaṃkāśaṃ devaṃ niścalamakṣaram .. 7.2,24.34..
कारणं सर्वलोकानां सर्वलोकमयं परम् ॥ अंतर्बहिःस्थितं व्याप्य ह्यणोरणु महत्तरम् ॥ ७.२,२४.३५॥
kāraṇaṃ sarvalokānāṃ sarvalokamayaṃ param .. aṃtarbahiḥsthitaṃ vyāpya hyaṇoraṇu mahattaram .. 7.2,24.35..
भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ॥ ब्रह्मेंद्रविष्णुरुद्राद्यैरपि देवैरगोचरम् ॥ ७.२,२४.३६॥
bhaktānāmaprayatnena dṛśyamīśvaramavyayam .. brahmeṃdraviṣṇurudrādyairapi devairagocaram .. 7.2,24.36..
देवसारं च विद्वद्भिरगोचरमिति श्रुतम् ॥ आदिमध्यान्तरहितं भेषजं भवरोगिणाम् ॥ ७.२,२४.३७॥
devasāraṃ ca vidvadbhiragocaramiti śrutam .. ādimadhyāntarahitaṃ bheṣajaṃ bhavarogiṇām .. 7.2,24.37..
शिवतत्त्वमिति ख्यातं शिवार्थं जगति स्थिरम् ॥ पञ्चोपचारवद्भक्त्या पूजयेल्लिंगमुत्तमम् ॥ ७.२,२४.३८॥
śivatattvamiti khyātaṃ śivārthaṃ jagati sthiram .. pañcopacāravadbhaktyā pūjayelliṃgamuttamam .. 7.2,24.38..
लिंगमूर्तिर्महेशस्य शिवस्य परमात्मनः ॥ स्नानकाले प्रकुर्वीत जयशब्दादिमंगलम् ॥ ७.२,२४.३९॥
liṃgamūrtirmaheśasya śivasya paramātmanaḥ .. snānakāle prakurvīta jayaśabdādimaṃgalam .. 7.2,24.39..
पञ्चगव्यघृतक्षीरदधिमध्वादिपूर्वकैः ॥ मूलैः फलानां सारैश्च तिलसर्षपसक्तुभिः ॥ ७.२,२४.४०॥
pañcagavyaghṛtakṣīradadhimadhvādipūrvakaiḥ .. mūlaiḥ phalānāṃ sāraiśca tilasarṣapasaktubhiḥ .. 7.2,24.40..
बीजैर्यवादिभिश्शस्तैश्चूर्णैर्माषादिसंभवैः ॥ संस्नाप्यालिप्य पिष्टाद्यैः स्नापयेदुष्णवारिभिः ॥ ७.२,२४.४१॥
bījairyavādibhiśśastaiścūrṇairmāṣādisaṃbhavaiḥ .. saṃsnāpyālipya piṣṭādyaiḥ snāpayeduṣṇavāribhiḥ .. 7.2,24.41..
घर्षयेद्विल्वपत्राद्यैर्लेपगंधापनुत्तये ॥ पुनः संस्नाप्य सलिलैश्चक्रवर्त्युपचारतः ॥ ७.२,२४.४२॥
gharṣayedvilvapatrādyairlepagaṃdhāpanuttaye .. punaḥ saṃsnāpya salilaiścakravartyupacārataḥ .. 7.2,24.42..
सुगंधामलकं दद्याद्धरिद्रां च यथाक्रमम् ॥ ततः संशोध्य सलिलैर्लिंगं बेरमथापि वा ॥ ७.२,२४.४३॥
sugaṃdhāmalakaṃ dadyāddharidrāṃ ca yathākramam .. tataḥ saṃśodhya salilairliṃgaṃ beramathāpi vā .. 7.2,24.43..
स्नापयेद्गंधतोयेन कुशपुष्पोदकेन च ॥ हिरण्यरत्नतोयैश्च मंत्रसिद्धैर्यथाक्रमम् ॥ ७.२,२४.४४॥
snāpayedgaṃdhatoyena kuśapuṣpodakena ca .. hiraṇyaratnatoyaiśca maṃtrasiddhairyathākramam .. 7.2,24.44..
असंभवे तु द्रव्याणां यथासंभवसंभृतैः ॥ केवलैर्मंत्रतोयैर्वा स्नापयेच्छ्रद्धया शिवम् ॥ ७.२,२४.४५॥
asaṃbhave tu dravyāṇāṃ yathāsaṃbhavasaṃbhṛtaiḥ .. kevalairmaṃtratoyairvā snāpayecchraddhayā śivam .. 7.2,24.45..
कलशेनाथ शंखेन वर्धन्या पाणिना तथा ॥ सकुशेन सपुष्पेण स्नापयेन्मंत्रपूर्वकम् ॥ ७.२,२४.४६॥
kalaśenātha śaṃkhena vardhanyā pāṇinā tathā .. sakuśena sapuṣpeṇa snāpayenmaṃtrapūrvakam .. 7.2,24.46..
पवमानेन रुद्रेण नीलेन त्वरितेन च ॥ लिंगसूक्तादिसूक्तैश्च शिरसाथर्वणेन च ॥ ७.२,२४.४७॥
pavamānena rudreṇa nīlena tvaritena ca .. liṃgasūktādisūktaiśca śirasātharvaṇena ca .. 7.2,24.47..
ऋग्भिश्च सामभिः शैवैर्ब्रह्मभिश्चापि पञ्चभिः ॥ स्नापयेद्देवदेवेशं शिवेन प्रणवेन च ॥ ७.२,२४.४८॥
ṛgbhiśca sāmabhiḥ śaivairbrahmabhiścāpi pañcabhiḥ .. snāpayeddevadeveśaṃ śivena praṇavena ca .. 7.2,24.48..
यथा देवस्य देव्याश्च कुर्यात्स्नानादिकं तथा ॥ न तु कश्चिद्विशेषो ऽस्ति तत्र तौ सदृशौ यतः ॥ ७.२,२४.४९॥
yathā devasya devyāśca kuryātsnānādikaṃ tathā .. na tu kaścidviśeṣo 'sti tatra tau sadṛśau yataḥ .. 7.2,24.49..
प्रथमं देवमुद्दिश्य कृत्वा स्नानादिकाः क्रियाः ॥ देव्यैः प्रश्चात्प्रकुर्वीत देवदेवस्य शासनात् ॥ ७.२,२४.५०॥
prathamaṃ devamuddiśya kṛtvā snānādikāḥ kriyāḥ .. devyaiḥ praścātprakurvīta devadevasya śāsanāt .. 7.2,24.50..
अर्धनारीश्वरे पूज्ये पौर्वापर्यं न विद्यते ॥ तत्र तत्रोपचाराणां लिंगे वान्यत्र वा क्वचित् ॥ ७.२,२४.५१॥
ardhanārīśvare pūjye paurvāparyaṃ na vidyate .. tatra tatropacārāṇāṃ liṃge vānyatra vā kvacit .. 7.2,24.51..
कृत्वा ऽभिषेकं लिंगस्य शुचिना च सुगंधिना ॥ संमृज्य वाससा दद्यादंबरं चोपवीतकम् ॥ ७.२,२४.५२॥
kṛtvā 'bhiṣekaṃ liṃgasya śucinā ca sugaṃdhinā .. saṃmṛjya vāsasā dadyādaṃbaraṃ copavītakam .. 7.2,24.52..
पाद्यमाचमनं चार्घ्यं गंधं पुष्पं च भूषणम् ॥ धूपं दीपं च नैवेद्यं पानीयं मुखशोधनम् ॥ ७.२,२४.५३॥
pādyamācamanaṃ cārghyaṃ gaṃdhaṃ puṣpaṃ ca bhūṣaṇam .. dhūpaṃ dīpaṃ ca naivedyaṃ pānīyaṃ mukhaśodhanam .. 7.2,24.53..
पुनश्चाचमनीयं च मुखवासं ततः परम् ॥ मुकुटं च शुभं भद्रं सर्वरत्नैरलंकृतम् ॥ ७.२,२४.५४॥
punaścācamanīyaṃ ca mukhavāsaṃ tataḥ param .. mukuṭaṃ ca śubhaṃ bhadraṃ sarvaratnairalaṃkṛtam .. 7.2,24.54..
भूषणानि पवित्राणि माल्यानि विविधानि च ॥ व्यजने चामरे छत्रं तालवृंतं च दर्पणम् ॥ ७.२,२४.५५॥
bhūṣaṇāni pavitrāṇi mālyāni vividhāni ca .. vyajane cāmare chatraṃ tālavṛṃtaṃ ca darpaṇam .. 7.2,24.55..
दत्त्वा नीराजनं कुर्यात्सर्वमंगलनिस्वनैः ॥ गीतनृत्यादिभिश्चैव जयशब्दसमन्वितः ॥ ७.२,२४.५६॥
dattvā nīrājanaṃ kuryātsarvamaṃgalanisvanaiḥ .. gītanṛtyādibhiścaiva jayaśabdasamanvitaḥ .. 7.2,24.56..
हैमे च राजते ताम्रे पात्रे वा मृन्मये शुभे ॥ पद्मकैश्शोभितैः पुष्पैर्बीजैर्दध्यक्षतादिभिः ॥ ७.२,२४.५७॥
haime ca rājate tāmre pātre vā mṛnmaye śubhe .. padmakaiśśobhitaiḥ puṣpairbījairdadhyakṣatādibhiḥ .. 7.2,24.57..
त्रिशूलशंखयुग्माब्जनन्द्यावर्तैः करीषजैः ॥ श्रीवत्सस्वस्तिकादर्शवज्रैर्वह्न्यादिचिह्नितैः ॥ ७.२,२४.५८॥
triśūlaśaṃkhayugmābjanandyāvartaiḥ karīṣajaiḥ .. śrīvatsasvastikādarśavajrairvahnyādicihnitaiḥ .. 7.2,24.58..
अष्टौ प्रदीपान्परितो विधायैकं तु मध्यमे ॥ तेषु वामादिकाश्चिन्त्याः पूज्याश्च नव शक्तयः ॥ ७.२,२४.५९॥
aṣṭau pradīpānparito vidhāyaikaṃ tu madhyame .. teṣu vāmādikāścintyāḥ pūjyāśca nava śaktayaḥ .. 7.2,24.59..
कवचेन समाच्छाद्य संरक्ष्यास्त्रेण सर्वतः ॥ धेनुमुद्रां च संदर्श्य पाणिभ्यां पात्रमुद्धरेत् ॥ ७.२,२४.६०॥
kavacena samācchādya saṃrakṣyāstreṇa sarvataḥ .. dhenumudrāṃ ca saṃdarśya pāṇibhyāṃ pātramuddharet .. 7.2,24.60..
अथवारोपयेत्पात्रे पञ्चदीपान्यथाक्रमम् ॥ विदिक्ष्वपि च मध्ये च दीपमेकमथापि वा ॥ ७.२,२४.६१॥
athavāropayetpātre pañcadīpānyathākramam .. vidikṣvapi ca madhye ca dīpamekamathāpi vā .. 7.2,24.61..
ततस्तत्पात्रमुद्धृत्य लिंगादेरुपरि क्रमात् ॥ त्रिः प्रदक्षिणयोगेन भ्रामयेन्मूलविद्यया ॥ ७.२,२४.६२॥
tatastatpātramuddhṛtya liṃgāderupari kramāt .. triḥ pradakṣiṇayogena bhrāmayenmūlavidyayā .. 7.2,24.62..
दद्यादर्घ्यं ततो मूर्ध्नि भसितं च सुगंधितम् ॥ कृत्वा पुष्पांजलिं पश्चादुपहारान्निवेदयेत् ॥ ७.२,२४.६३॥
dadyādarghyaṃ tato mūrdhni bhasitaṃ ca sugaṃdhitam .. kṛtvā puṣpāṃjaliṃ paścādupahārānnivedayet .. 7.2,24.63..
पानीयं च ततो दद्याद्दत्त्वा वाचमनं पुनः ॥ पञ्चसौगंधिकोपेतं ताम्बूलं च निवेदयेत् ॥ ७.२,२४.६४॥
pānīyaṃ ca tato dadyāddattvā vācamanaṃ punaḥ .. pañcasaugaṃdhikopetaṃ tāmbūlaṃ ca nivedayet .. 7.2,24.64..
प्रोक्षयेत्प्रोक्षणीयानि गाननाट्यानि कारयेत् ॥ लिंगादौ शिवयोश्चिन्तां कृत्वा शक्त्यजपेच्छिवम् ॥ ७.२,२४.६५॥
prokṣayetprokṣaṇīyāni gānanāṭyāni kārayet .. liṃgādau śivayościntāṃ kṛtvā śaktyajapecchivam .. 7.2,24.65..
प्रदक्षिणं प्रणामं च स्तवं चात्मसमर्पणम् ॥ विज्ञापनं च कार्याणां कुर्याद्विनयपूर्वकम् ॥ ७.२,२४.६६॥
pradakṣiṇaṃ praṇāmaṃ ca stavaṃ cātmasamarpaṇam .. vijñāpanaṃ ca kāryāṇāṃ kuryādvinayapūrvakam .. 7.2,24.66..
अर्घ्यं पुष्पांजलिं दत्त्वा बद्ध्वा मुद्रां यथाविधि ॥ पश्चात्क्षमापयेद्देवमुद्वास्यात्मनि चिंतयेत् ॥ ७.२,२४.६७॥
arghyaṃ puṣpāṃjaliṃ dattvā baddhvā mudrāṃ yathāvidhi .. paścātkṣamāpayeddevamudvāsyātmani ciṃtayet .. 7.2,24.67..
पाद्यादिमुखवासांतमर्घ्याद्यं चातिसंकटे ॥ पुष्पविक्षेपमात्रं वा कुर्याद्भावपुरस्सरम् ॥ ७.२,२४.६८॥
pādyādimukhavāsāṃtamarghyādyaṃ cātisaṃkaṭe .. puṣpavikṣepamātraṃ vā kuryādbhāvapurassaram .. 7.2,24.68..
तावतैव परो धर्मो भावने सुकृतो भवेत् ॥ असंपूज्य न भुञ्जीत शिवमाप्राणसंचरात् ॥ ७.२,२४.६९॥
tāvataiva paro dharmo bhāvane sukṛto bhavet .. asaṃpūjya na bhuñjīta śivamāprāṇasaṃcarāt .. 7.2,24.69..
यदि पापस्तु भुंजीत स्वैरं तय्स न निष्कृतिः ॥ प्रमादेन तु भुंक्ते चेत्तदुद्गीर्य प्रयत्नतः ॥ ७.२,२४.७०॥
yadi pāpastu bhuṃjīta svairaṃ taysa na niṣkṛtiḥ .. pramādena tu bhuṃkte cettadudgīrya prayatnataḥ .. 7.2,24.70..
स्नात्वा द्विगुणमभ्यर्च्य देवं देवीमुपोष्य च ॥ शिवस्यायुतमभ्यस्येद्ब्रह्मचर्यपुरस्सरम् ॥ ७.२,२४.७१॥
snātvā dviguṇamabhyarcya devaṃ devīmupoṣya ca .. śivasyāyutamabhyasyedbrahmacaryapurassaram .. 7.2,24.71..
परेद्युश्शक्तितो दत्त्वा सुवर्णाद्यं शिवाय च ॥ शिवभक्ताय वा कृत्वा महापूजां शुचिर्भवेत् ॥ ७.२,२४.७२॥
paredyuśśaktito dattvā suvarṇādyaṃ śivāya ca .. śivabhaktāya vā kṛtvā mahāpūjāṃ śucirbhavet .. 7.2,24.72..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शास्त्रोक्तशिवपूजनवर्णनं नाम चतुर्विंशोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śāstroktaśivapūjanavarṇanaṃ nāma caturviṃśo'dhyāyaḥ..
उपमन्युरुवाच॥
प्रोक्षयेन्मूलमंत्रेण पूजास्थानं विशुद्धये ॥ गन्धचन्दनतोयेन पुष्पं तत्र विनिक्षिपेत् ॥ ७.२,२४.१॥
prokṣayenmūlamaṃtreṇa pūjāsthānaṃ viśuddhaye .. gandhacandanatoyena puṣpaṃ tatra vinikṣipet .. 7.2,24.1..
अस्त्रेणोत्सार्य वै विघ्नानवगुण्ठ्य च वर्मणा ॥ अस्त्रं दिक्षु प्रविन्यस्य कल्पयेदर्चनाभुवम् ॥ ७.२,२४.२॥
astreṇotsārya vai vighnānavaguṇṭhya ca varmaṇā .. astraṃ dikṣu pravinyasya kalpayedarcanābhuvam .. 7.2,24.2..
तत्र दर्भान्परिस्तीर्य क्षालयेत्प्रोक्षणादिभिः ॥ संशोध्य सर्वपात्राणि द्रव्यशुद्धिं समाचरेत् ॥ ७.२,२४.३॥
tatra darbhānparistīrya kṣālayetprokṣaṇādibhiḥ .. saṃśodhya sarvapātrāṇi dravyaśuddhiṃ samācaret .. 7.2,24.3..
प्रोक्षणीमर्ध्यपात्रं च पाद्यपात्रमतः परम् ॥ तथैवाचमनीयस्य पात्रं चेति चतुष्टयम् ॥ ७.२,२४.४॥
prokṣaṇīmardhyapātraṃ ca pādyapātramataḥ param .. tathaivācamanīyasya pātraṃ ceti catuṣṭayam .. 7.2,24.4..
प्रक्षाल्य प्रोक्ष्य वीक्ष्याथ क्षिपेत्तेषु जलं शिवम् ॥ पुण्यद्रव्याणि सर्वाणि यथालाभं विनिक्षिपेत् ॥ ७.२,२४.५॥
prakṣālya prokṣya vīkṣyātha kṣipetteṣu jalaṃ śivam .. puṇyadravyāṇi sarvāṇi yathālābhaṃ vinikṣipet .. 7.2,24.5..
रत्नानि रजतं हेम गन्धपुष्पाक्षतादयः ॥ फलपल्लवदर्भांश्च पुण्यद्रव्याण्यनेकधा ॥ ७.२,२४.६॥
ratnāni rajataṃ hema gandhapuṣpākṣatādayaḥ .. phalapallavadarbhāṃśca puṇyadravyāṇyanekadhā .. 7.2,24.6..
स्नानोदके सुगन्धादि पानीये च विशेषतः ॥ शीतलानि मनोज्ञानी कुसुमादीनि निक्षिपेत् ॥ ७.२,२४.७॥
snānodake sugandhādi pānīye ca viśeṣataḥ .. śītalāni manojñānī kusumādīni nikṣipet .. 7.2,24.7..
उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ॥ जातिकंकोलकर्पूरबहुमूलतमालकान् ॥ ७.२,२४.८॥
uśīraṃ candanaṃ caiva pādye tu parikalpayet .. jātikaṃkolakarpūrabahumūlatamālakān .. 7.2,24.8..
क्षिपेदाचमनीये च चूर्णयित्वा विशेषतः ॥ एलां पात्रेषु सर्वेषु कर्पूरं चन्दनं तथा ॥ ७.२,२४.९॥
kṣipedācamanīye ca cūrṇayitvā viśeṣataḥ .. elāṃ pātreṣu sarveṣu karpūraṃ candanaṃ tathā .. 7.2,24.9..
कुशाग्राण्यक्षतांश्चैव यवव्रीहितिलानपि ॥ आज्यसिद्धार्थपुष्पाणि भसितञ्चार्घ्यपात्रके ॥ ७.२,२४.१०॥
kuśāgrāṇyakṣatāṃścaiva yavavrīhitilānapi .. ājyasiddhārthapuṣpāṇi bhasitañcārghyapātrake .. 7.2,24.10..
कुशपुष्पयवव्रीहिबहुमूलतमालकान् ॥ प्रक्षिपेत्प्रोक्षणीपात्रे भसितं च यथाक्रमम् ॥ ७.२,२४.११॥
kuśapuṣpayavavrīhibahumūlatamālakān .. prakṣipetprokṣaṇīpātre bhasitaṃ ca yathākramam .. 7.2,24.11..
सर्वत्र मन्त्रं विन्यस्य वर्मणावेष्ट्य बाह्यतः ॥ पश्चादस्त्रेण संरक्ष्य धेनुमुद्रां प्रदर्शयेत् ॥ ७.२,२४.१२॥
sarvatra mantraṃ vinyasya varmaṇāveṣṭya bāhyataḥ .. paścādastreṇa saṃrakṣya dhenumudrāṃ pradarśayet .. 7.2,24.12..
पूजाद्रव्याणि सर्वाणि प्रोक्षणीपात्रवारिणा ॥ सम्प्रोक्ष्य मूलमंत्रेण शोधयेद्विधिवत्ततः ॥ ७.२,२४.१३॥
pūjādravyāṇi sarvāṇi prokṣaṇīpātravāriṇā .. samprokṣya mūlamaṃtreṇa śodhayedvidhivattataḥ .. 7.2,24.13..
पात्राणां प्रोक्षणीमेकामलाभे सर्वकर्मसु ॥ साधयेदर्घ्यमद्भिस्तत्सामान्यं साधकोत्तमः ॥ ७.२,२४.१४॥
pātrāṇāṃ prokṣaṇīmekāmalābhe sarvakarmasu .. sādhayedarghyamadbhistatsāmānyaṃ sādhakottamaḥ .. 7.2,24.14..
ततो विनायकं देवं भक्ष्यभोज्यादिभिः क्रमात् ॥ पूजयित्वा विधानेन द्वारपार्श्वे ऽथ दक्षिणे ॥ ७.२,२४.१५॥
tato vināyakaṃ devaṃ bhakṣyabhojyādibhiḥ kramāt .. pūjayitvā vidhānena dvārapārśve 'tha dakṣiṇe .. 7.2,24.15..
अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् ॥ चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥ ७.२,२४.१६॥
antaḥpurādhipaṃ sākṣānnandinaṃ samyagarcayet .. cāmīkarācalaprakhyaṃ sarvābharaṇabhūṣitam .. 7.2,24.16..
बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् ॥ दीप्तशूलमृगीटंकतिग्मवेत्रधरं प्रभुम् ॥ ७.२,२४.१७॥
bālendumukuṭaṃ saumyaṃ trinetraṃ ca caturbhujam .. dīptaśūlamṛgīṭaṃkatigmavetradharaṃ prabhum .. 7.2,24.17..
चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ॥ उत्तरे द्वारपार्श्वस्य भार्यां च मरुतां सुताम् ॥ ७.२,२४.१८॥
candrabimbābhavadanaṃ harivaktramathāpi vā .. uttare dvārapārśvasya bhāryāṃ ca marutāṃ sutām .. 7.2,24.18..
सुयशां सुव्रतामम्बां पादमण्डनतत्पराम् ॥ पूजयित्वा प्रविश्यान्तर्भवनं परमेष्ठिनः ॥ ७.२,२४.१९॥
suyaśāṃ suvratāmambāṃ pādamaṇḍanatatparām .. pūjayitvā praviśyāntarbhavanaṃ parameṣṭhinaḥ .. 7.2,24.19..
संपूज्य लिङ्गं तैर्द्रव्यैर्निर्माल्यमपनोदयेत् ॥ प्रक्षाल्य पुष्पं शिरसि न्यसेत्तस्य विशुद्धये ॥ ७.२,२४.२०॥
saṃpūjya liṅgaṃ tairdravyairnirmālyamapanodayet .. prakṣālya puṣpaṃ śirasi nyasettasya viśuddhaye .. 7.2,24.20..
पुष्पहस्तो जपेच्छक्त्या मन्त्रं मन्त्रविशुद्धये ॥ ऐशान्यां चण्दमाराध्य निर्माल्यं तस्य दापयेत् ॥ ७.२,२४.२१॥
puṣpahasto japecchaktyā mantraṃ mantraviśuddhaye .. aiśānyāṃ caṇdamārādhya nirmālyaṃ tasya dāpayet .. 7.2,24.21..
कल्पयेदासनं पश्चादाधारादि यथाक्रमम् ॥ आधारशक्तिं कल्याणीं श्यामां ध्यायेदधो भुवि ॥ ७.२,२४.२२॥
kalpayedāsanaṃ paścādādhārādi yathākramam .. ādhāraśaktiṃ kalyāṇīṃ śyāmāṃ dhyāyedadho bhuvi .. 7.2,24.22..
तस्याः पुरस्तादुत्कंठमनंतं कुण्डलाकृतिम् ॥ धवलं पञ्चफणिनं लेलिहानमिवाम्बरम् ॥ ७.२,२४.२३॥
tasyāḥ purastādutkaṃṭhamanaṃtaṃ kuṇḍalākṛtim .. dhavalaṃ pañcaphaṇinaṃ lelihānamivāmbaram .. 7.2,24.23..
तस्योपर्यासनं भद्रं कण्ठीरवचतुष्पदम् ॥ धर्मो ज्ञानं च वैराग्यमैश्वर्यञ्च पदानि वै ॥ ७.२,२४.२४॥
tasyoparyāsanaṃ bhadraṃ kaṇṭhīravacatuṣpadam .. dharmo jñānaṃ ca vairāgyamaiśvaryañca padāni vai .. 7.2,24.24..
आग्नेयादिश्वेतरक्तपीतश्यामानि वर्णतः ॥ अधर्मादीनि पूर्वादीन्युत्तरांतान्यनुक्रमात् ॥ ७.२,२४.२५॥
āgneyādiśvetaraktapītaśyāmāni varṇataḥ .. adharmādīni pūrvādīnyuttarāṃtānyanukramāt .. 7.2,24.25..
राजावर्तमणिप्रख्यान्न्यस्य गात्राणि भावयेत् ॥ अस्योर्ध्वच्छादनं पद्ममासनं विमलं सितम् ॥ ७.२,२४.२६॥
rājāvartamaṇiprakhyānnyasya gātrāṇi bhāvayet .. asyordhvacchādanaṃ padmamāsanaṃ vimalaṃ sitam .. 7.2,24.26..
अष्टपत्राणि तस्याहुरणिमादिगुणाष्टकम् ॥ केसराणि च वामाद्या रुद्रावामादिशक्तिभिः ॥ ७.२,२४.२७॥
aṣṭapatrāṇi tasyāhuraṇimādiguṇāṣṭakam .. kesarāṇi ca vāmādyā rudrāvāmādiśaktibhiḥ .. 7.2,24.27..
बीजान्यपि च ता एव शक्तयोंतर्मनोन्मनीः ॥ कर्णिकापरवैराग्यं नालं ज्ञानं शिवात्मकम् ॥ ७.२,२४.२८॥
bījānyapi ca tā eva śaktayoṃtarmanonmanīḥ .. karṇikāparavairāgyaṃ nālaṃ jñānaṃ śivātmakam .. 7.2,24.28..
कन्दश्च शिवधर्मात्मा कर्णिकान्ते त्रिमण्डले ॥ त्रिमण्डलोपर्यात्मादि तत्त्वत्रितयमासनम् ॥ ७.२,२४.२९॥
kandaśca śivadharmātmā karṇikānte trimaṇḍale .. trimaṇḍaloparyātmādi tattvatritayamāsanam .. 7.2,24.29..
सर्वासनोपरि सुखं विचित्रास्तरणास्तृतम् ॥ आसनं कल्पयेद्दिव्यं शुद्धविद्यासमुज्ज्वलम् ॥ ७.२,२४.३०॥
sarvāsanopari sukhaṃ vicitrāstaraṇāstṛtam .. āsanaṃ kalpayeddivyaṃ śuddhavidyāsamujjvalam .. 7.2,24.30..
आवाहनं स्थापनं च सन्निरोधं निरीक्षणम् ॥ नमस्कारं च कुर्वीत बध्वा मुद्राः पृथक्पृथक् ॥ ७.२,२४.३१॥
āvāhanaṃ sthāpanaṃ ca sannirodhaṃ nirīkṣaṇam .. namaskāraṃ ca kurvīta badhvā mudrāḥ pṛthakpṛthak .. 7.2,24.31..
पाद्यमाचमनं चार्घ्यं गंधं पुष्पं ततः परम् ॥ धूपं दीपं च तांबूलं दत्त्वाथ स्वापयेच्छिवौ ॥ ७.२,२४.३२॥
pādyamācamanaṃ cārghyaṃ gaṃdhaṃ puṣpaṃ tataḥ param .. dhūpaṃ dīpaṃ ca tāṃbūlaṃ dattvātha svāpayecchivau .. 7.2,24.32..
अथवा परिकल्प्यैवमासनं मूर्तिमेव च ॥ सकलीकृत्य मूलेन ब्रह्माभिश्चापरैस्तथा ॥ ७.२,२४.३३॥
athavā parikalpyaivamāsanaṃ mūrtimeva ca .. sakalīkṛtya mūlena brahmābhiścāparaistathā .. 7.2,24.33..
आवाहयेत्ततो देव्या शिवं परमकारणम् ॥ शुद्धस्फटिकसंकाशं देवं निश्चलमक्षरम् ॥ ७.२,२४.३४॥
āvāhayettato devyā śivaṃ paramakāraṇam .. śuddhasphaṭikasaṃkāśaṃ devaṃ niścalamakṣaram .. 7.2,24.34..
कारणं सर्वलोकानां सर्वलोकमयं परम् ॥ अंतर्बहिःस्थितं व्याप्य ह्यणोरणु महत्तरम् ॥ ७.२,२४.३५॥
kāraṇaṃ sarvalokānāṃ sarvalokamayaṃ param .. aṃtarbahiḥsthitaṃ vyāpya hyaṇoraṇu mahattaram .. 7.2,24.35..
भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ॥ ब्रह्मेंद्रविष्णुरुद्राद्यैरपि देवैरगोचरम् ॥ ७.२,२४.३६॥
bhaktānāmaprayatnena dṛśyamīśvaramavyayam .. brahmeṃdraviṣṇurudrādyairapi devairagocaram .. 7.2,24.36..
देवसारं च विद्वद्भिरगोचरमिति श्रुतम् ॥ आदिमध्यान्तरहितं भेषजं भवरोगिणाम् ॥ ७.२,२४.३७॥
devasāraṃ ca vidvadbhiragocaramiti śrutam .. ādimadhyāntarahitaṃ bheṣajaṃ bhavarogiṇām .. 7.2,24.37..
शिवतत्त्वमिति ख्यातं शिवार्थं जगति स्थिरम् ॥ पञ्चोपचारवद्भक्त्या पूजयेल्लिंगमुत्तमम् ॥ ७.२,२४.३८॥
śivatattvamiti khyātaṃ śivārthaṃ jagati sthiram .. pañcopacāravadbhaktyā pūjayelliṃgamuttamam .. 7.2,24.38..
लिंगमूर्तिर्महेशस्य शिवस्य परमात्मनः ॥ स्नानकाले प्रकुर्वीत जयशब्दादिमंगलम् ॥ ७.२,२४.३९॥
liṃgamūrtirmaheśasya śivasya paramātmanaḥ .. snānakāle prakurvīta jayaśabdādimaṃgalam .. 7.2,24.39..
पञ्चगव्यघृतक्षीरदधिमध्वादिपूर्वकैः ॥ मूलैः फलानां सारैश्च तिलसर्षपसक्तुभिः ॥ ७.२,२४.४०॥
pañcagavyaghṛtakṣīradadhimadhvādipūrvakaiḥ .. mūlaiḥ phalānāṃ sāraiśca tilasarṣapasaktubhiḥ .. 7.2,24.40..
बीजैर्यवादिभिश्शस्तैश्चूर्णैर्माषादिसंभवैः ॥ संस्नाप्यालिप्य पिष्टाद्यैः स्नापयेदुष्णवारिभिः ॥ ७.२,२४.४१॥
bījairyavādibhiśśastaiścūrṇairmāṣādisaṃbhavaiḥ .. saṃsnāpyālipya piṣṭādyaiḥ snāpayeduṣṇavāribhiḥ .. 7.2,24.41..
घर्षयेद्विल्वपत्राद्यैर्लेपगंधापनुत्तये ॥ पुनः संस्नाप्य सलिलैश्चक्रवर्त्युपचारतः ॥ ७.२,२४.४२॥
gharṣayedvilvapatrādyairlepagaṃdhāpanuttaye .. punaḥ saṃsnāpya salilaiścakravartyupacārataḥ .. 7.2,24.42..
सुगंधामलकं दद्याद्धरिद्रां च यथाक्रमम् ॥ ततः संशोध्य सलिलैर्लिंगं बेरमथापि वा ॥ ७.२,२४.४३॥
sugaṃdhāmalakaṃ dadyāddharidrāṃ ca yathākramam .. tataḥ saṃśodhya salilairliṃgaṃ beramathāpi vā .. 7.2,24.43..
स्नापयेद्गंधतोयेन कुशपुष्पोदकेन च ॥ हिरण्यरत्नतोयैश्च मंत्रसिद्धैर्यथाक्रमम् ॥ ७.२,२४.४४॥
snāpayedgaṃdhatoyena kuśapuṣpodakena ca .. hiraṇyaratnatoyaiśca maṃtrasiddhairyathākramam .. 7.2,24.44..
असंभवे तु द्रव्याणां यथासंभवसंभृतैः ॥ केवलैर्मंत्रतोयैर्वा स्नापयेच्छ्रद्धया शिवम् ॥ ७.२,२४.४५॥
asaṃbhave tu dravyāṇāṃ yathāsaṃbhavasaṃbhṛtaiḥ .. kevalairmaṃtratoyairvā snāpayecchraddhayā śivam .. 7.2,24.45..
कलशेनाथ शंखेन वर्धन्या पाणिना तथा ॥ सकुशेन सपुष्पेण स्नापयेन्मंत्रपूर्वकम् ॥ ७.२,२४.४६॥
kalaśenātha śaṃkhena vardhanyā pāṇinā tathā .. sakuśena sapuṣpeṇa snāpayenmaṃtrapūrvakam .. 7.2,24.46..
पवमानेन रुद्रेण नीलेन त्वरितेन च ॥ लिंगसूक्तादिसूक्तैश्च शिरसाथर्वणेन च ॥ ७.२,२४.४७॥
pavamānena rudreṇa nīlena tvaritena ca .. liṃgasūktādisūktaiśca śirasātharvaṇena ca .. 7.2,24.47..
ऋग्भिश्च सामभिः शैवैर्ब्रह्मभिश्चापि पञ्चभिः ॥ स्नापयेद्देवदेवेशं शिवेन प्रणवेन च ॥ ७.२,२४.४८॥
ṛgbhiśca sāmabhiḥ śaivairbrahmabhiścāpi pañcabhiḥ .. snāpayeddevadeveśaṃ śivena praṇavena ca .. 7.2,24.48..
यथा देवस्य देव्याश्च कुर्यात्स्नानादिकं तथा ॥ न तु कश्चिद्विशेषो ऽस्ति तत्र तौ सदृशौ यतः ॥ ७.२,२४.४९॥
yathā devasya devyāśca kuryātsnānādikaṃ tathā .. na tu kaścidviśeṣo 'sti tatra tau sadṛśau yataḥ .. 7.2,24.49..
प्रथमं देवमुद्दिश्य कृत्वा स्नानादिकाः क्रियाः ॥ देव्यैः प्रश्चात्प्रकुर्वीत देवदेवस्य शासनात् ॥ ७.२,२४.५०॥
prathamaṃ devamuddiśya kṛtvā snānādikāḥ kriyāḥ .. devyaiḥ praścātprakurvīta devadevasya śāsanāt .. 7.2,24.50..
अर्धनारीश्वरे पूज्ये पौर्वापर्यं न विद्यते ॥ तत्र तत्रोपचाराणां लिंगे वान्यत्र वा क्वचित् ॥ ७.२,२४.५१॥
ardhanārīśvare pūjye paurvāparyaṃ na vidyate .. tatra tatropacārāṇāṃ liṃge vānyatra vā kvacit .. 7.2,24.51..
कृत्वा ऽभिषेकं लिंगस्य शुचिना च सुगंधिना ॥ संमृज्य वाससा दद्यादंबरं चोपवीतकम् ॥ ७.२,२४.५२॥
kṛtvā 'bhiṣekaṃ liṃgasya śucinā ca sugaṃdhinā .. saṃmṛjya vāsasā dadyādaṃbaraṃ copavītakam .. 7.2,24.52..
पाद्यमाचमनं चार्घ्यं गंधं पुष्पं च भूषणम् ॥ धूपं दीपं च नैवेद्यं पानीयं मुखशोधनम् ॥ ७.२,२४.५३॥
pādyamācamanaṃ cārghyaṃ gaṃdhaṃ puṣpaṃ ca bhūṣaṇam .. dhūpaṃ dīpaṃ ca naivedyaṃ pānīyaṃ mukhaśodhanam .. 7.2,24.53..
पुनश्चाचमनीयं च मुखवासं ततः परम् ॥ मुकुटं च शुभं भद्रं सर्वरत्नैरलंकृतम् ॥ ७.२,२४.५४॥
punaścācamanīyaṃ ca mukhavāsaṃ tataḥ param .. mukuṭaṃ ca śubhaṃ bhadraṃ sarvaratnairalaṃkṛtam .. 7.2,24.54..
भूषणानि पवित्राणि माल्यानि विविधानि च ॥ व्यजने चामरे छत्रं तालवृंतं च दर्पणम् ॥ ७.२,२४.५५॥
bhūṣaṇāni pavitrāṇi mālyāni vividhāni ca .. vyajane cāmare chatraṃ tālavṛṃtaṃ ca darpaṇam .. 7.2,24.55..
दत्त्वा नीराजनं कुर्यात्सर्वमंगलनिस्वनैः ॥ गीतनृत्यादिभिश्चैव जयशब्दसमन्वितः ॥ ७.२,२४.५६॥
dattvā nīrājanaṃ kuryātsarvamaṃgalanisvanaiḥ .. gītanṛtyādibhiścaiva jayaśabdasamanvitaḥ .. 7.2,24.56..
हैमे च राजते ताम्रे पात्रे वा मृन्मये शुभे ॥ पद्मकैश्शोभितैः पुष्पैर्बीजैर्दध्यक्षतादिभिः ॥ ७.२,२४.५७॥
haime ca rājate tāmre pātre vā mṛnmaye śubhe .. padmakaiśśobhitaiḥ puṣpairbījairdadhyakṣatādibhiḥ .. 7.2,24.57..
त्रिशूलशंखयुग्माब्जनन्द्यावर्तैः करीषजैः ॥ श्रीवत्सस्वस्तिकादर्शवज्रैर्वह्न्यादिचिह्नितैः ॥ ७.२,२४.५८॥
triśūlaśaṃkhayugmābjanandyāvartaiḥ karīṣajaiḥ .. śrīvatsasvastikādarśavajrairvahnyādicihnitaiḥ .. 7.2,24.58..
अष्टौ प्रदीपान्परितो विधायैकं तु मध्यमे ॥ तेषु वामादिकाश्चिन्त्याः पूज्याश्च नव शक्तयः ॥ ७.२,२४.५९॥
aṣṭau pradīpānparito vidhāyaikaṃ tu madhyame .. teṣu vāmādikāścintyāḥ pūjyāśca nava śaktayaḥ .. 7.2,24.59..
कवचेन समाच्छाद्य संरक्ष्यास्त्रेण सर्वतः ॥ धेनुमुद्रां च संदर्श्य पाणिभ्यां पात्रमुद्धरेत् ॥ ७.२,२४.६०॥
kavacena samācchādya saṃrakṣyāstreṇa sarvataḥ .. dhenumudrāṃ ca saṃdarśya pāṇibhyāṃ pātramuddharet .. 7.2,24.60..
अथवारोपयेत्पात्रे पञ्चदीपान्यथाक्रमम् ॥ विदिक्ष्वपि च मध्ये च दीपमेकमथापि वा ॥ ७.२,२४.६१॥
athavāropayetpātre pañcadīpānyathākramam .. vidikṣvapi ca madhye ca dīpamekamathāpi vā .. 7.2,24.61..
ततस्तत्पात्रमुद्धृत्य लिंगादेरुपरि क्रमात् ॥ त्रिः प्रदक्षिणयोगेन भ्रामयेन्मूलविद्यया ॥ ७.२,२४.६२॥
tatastatpātramuddhṛtya liṃgāderupari kramāt .. triḥ pradakṣiṇayogena bhrāmayenmūlavidyayā .. 7.2,24.62..
दद्यादर्घ्यं ततो मूर्ध्नि भसितं च सुगंधितम् ॥ कृत्वा पुष्पांजलिं पश्चादुपहारान्निवेदयेत् ॥ ७.२,२४.६३॥
dadyādarghyaṃ tato mūrdhni bhasitaṃ ca sugaṃdhitam .. kṛtvā puṣpāṃjaliṃ paścādupahārānnivedayet .. 7.2,24.63..
पानीयं च ततो दद्याद्दत्त्वा वाचमनं पुनः ॥ पञ्चसौगंधिकोपेतं ताम्बूलं च निवेदयेत् ॥ ७.२,२४.६४॥
pānīyaṃ ca tato dadyāddattvā vācamanaṃ punaḥ .. pañcasaugaṃdhikopetaṃ tāmbūlaṃ ca nivedayet .. 7.2,24.64..
प्रोक्षयेत्प्रोक्षणीयानि गाननाट्यानि कारयेत् ॥ लिंगादौ शिवयोश्चिन्तां कृत्वा शक्त्यजपेच्छिवम् ॥ ७.२,२४.६५॥
prokṣayetprokṣaṇīyāni gānanāṭyāni kārayet .. liṃgādau śivayościntāṃ kṛtvā śaktyajapecchivam .. 7.2,24.65..
प्रदक्षिणं प्रणामं च स्तवं चात्मसमर्पणम् ॥ विज्ञापनं च कार्याणां कुर्याद्विनयपूर्वकम् ॥ ७.२,२४.६६॥
pradakṣiṇaṃ praṇāmaṃ ca stavaṃ cātmasamarpaṇam .. vijñāpanaṃ ca kāryāṇāṃ kuryādvinayapūrvakam .. 7.2,24.66..
अर्घ्यं पुष्पांजलिं दत्त्वा बद्ध्वा मुद्रां यथाविधि ॥ पश्चात्क्षमापयेद्देवमुद्वास्यात्मनि चिंतयेत् ॥ ७.२,२४.६७॥
arghyaṃ puṣpāṃjaliṃ dattvā baddhvā mudrāṃ yathāvidhi .. paścātkṣamāpayeddevamudvāsyātmani ciṃtayet .. 7.2,24.67..
पाद्यादिमुखवासांतमर्घ्याद्यं चातिसंकटे ॥ पुष्पविक्षेपमात्रं वा कुर्याद्भावपुरस्सरम् ॥ ७.२,२४.६८॥
pādyādimukhavāsāṃtamarghyādyaṃ cātisaṃkaṭe .. puṣpavikṣepamātraṃ vā kuryādbhāvapurassaram .. 7.2,24.68..
तावतैव परो धर्मो भावने सुकृतो भवेत् ॥ असंपूज्य न भुञ्जीत शिवमाप्राणसंचरात् ॥ ७.२,२४.६९॥
tāvataiva paro dharmo bhāvane sukṛto bhavet .. asaṃpūjya na bhuñjīta śivamāprāṇasaṃcarāt .. 7.2,24.69..
यदि पापस्तु भुंजीत स्वैरं तय्स न निष्कृतिः ॥ प्रमादेन तु भुंक्ते चेत्तदुद्गीर्य प्रयत्नतः ॥ ७.२,२४.७०॥
yadi pāpastu bhuṃjīta svairaṃ taysa na niṣkṛtiḥ .. pramādena tu bhuṃkte cettadudgīrya prayatnataḥ .. 7.2,24.70..
स्नात्वा द्विगुणमभ्यर्च्य देवं देवीमुपोष्य च ॥ शिवस्यायुतमभ्यस्येद्ब्रह्मचर्यपुरस्सरम् ॥ ७.२,२४.७१॥
snātvā dviguṇamabhyarcya devaṃ devīmupoṣya ca .. śivasyāyutamabhyasyedbrahmacaryapurassaram .. 7.2,24.71..
परेद्युश्शक्तितो दत्त्वा सुवर्णाद्यं शिवाय च ॥ शिवभक्ताय वा कृत्वा महापूजां शुचिर्भवेत् ॥ ७.२,२४.७२॥
paredyuśśaktito dattvā suvarṇādyaṃ śivāya ca .. śivabhaktāya vā kṛtvā mahāpūjāṃ śucirbhavet .. 7.2,24.72..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शास्त्रोक्तशिवपूजनवर्णनं नाम चतुर्विंशोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śāstroktaśivapūjanavarṇanaṃ nāma caturviṃśo'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In