दलानि नागवल्ल्याश्च युक्तानि खदिरादिभिः ॥ गौराणि स्वर्णवर्णानि विहितानि शिवानि च ॥ शैलमेव सितं चूर्णं नातिरूक्षं न दूषितम् ॥ ७.२,२५.१६॥
PADACHEDA
दलानि नागवल्ल्याः च युक्तानि खदिर-आदिभिः ॥ गौराणि स्वर्ण-वर्णानि विहितानि शिवानि च ॥ शैलम् एव सितम् चूर्णम् न अति रूक्षम् न दूषितम् ॥ ७।२,२५।१६॥
TRANSLITERATION
dalāni nāgavallyāḥ ca yuktāni khadira-ādibhiḥ .. gaurāṇi svarṇa-varṇāni vihitāni śivāni ca .. śailam eva sitam cūrṇam na ati rūkṣam na dūṣitam .. 7.2,25.16..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.