दलानि नागवल्ल्याश्च युक्तानि खदिरादिभिः ॥ गौराणि स्वर्णवर्णानि विहितानि शिवानि च ॥ शैलमेव सितं चूर्णं नातिरूक्षं न दूषितम् ॥ ७.२,२५.१६॥
PADACHEDA
दलानि नागवल्ल्याः च युक्तानि खदिर-आदिभिः ॥ गौराणि स्वर्ण-वर्णानि विहितानि शिवानि च ॥ शैलम् एव सितम् चूर्णम् न अति रूक्षम् न दूषितम् ॥ ७।२,२५।१६॥
TRANSLITERATION
dalāni nāgavallyāḥ ca yuktāni khadira-ādibhiḥ .. gaurāṇi svarṇa-varṇāni vihitāni śivāni ca .. śailam eva sitam cūrṇam na ati rūkṣam na dūṣitam .. 7.2,25.16..