Vayaviya Samhita - Uttara

Adhyaya - 25

Worship of Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
उपमन्युरुवाच॥
अनुक्तं चात्र पूजायाः कमलोपभयादिव ॥ यत्तदन्यत्प्रवक्ष्यामि समासान्न तु विस्तरात् ॥ ७.२,२५.१॥
anuktaṃ cātra pūjāyāḥ kamalopabhayādiva || yattadanyatpravakṣyāmi samāsānna tu vistarāt || 7.2,25.1||

Samhita : 12

Adhyaya :   25

Shloka :   1

हविर्निवेदनात्पूर्वं दीपदानादनन्तरम् ॥ कुर्यादावरणाभ्यर्चां प्राप्ते नीराजने ऽथ वा ॥ ७.२,२५.२॥
havirnivedanātpūrvaṃ dīpadānādanantaram || kuryādāvaraṇābhyarcāṃ prāpte nīrājane 'tha vā || 7.2,25.2||

Samhita : 12

Adhyaya :   25

Shloka :   2

तत्रेशानादिसद्यांतं रुद्राद्यस्त्रांतमेव च ॥ शिवस्य वा शिवायाश्च प्रथमावरणे जपेत् ॥ ७.२,२५.३॥
tatreśānādisadyāṃtaṃ rudrādyastrāṃtameva ca || śivasya vā śivāyāśca prathamāvaraṇe japet || 7.2,25.3||

Samhita : 12

Adhyaya :   25

Shloka :   3

ऐशान्यां पूर्वभागे च दक्षिणे चोत्तरे तथा ॥ पश्चिमे च तथाग्नेय्यामैशान्यां नैरृते तथा ॥ ७.२,२५.४॥
aiśānyāṃ pūrvabhāge ca dakṣiṇe cottare tathā || paścime ca tathāgneyyāmaiśānyāṃ nairṛte tathā || 7.2,25.4||

Samhita : 12

Adhyaya :   25

Shloka :   4

वायव्यां पुनरैशान्यां चतुर्दिक्षु ततः परम् ॥ गर्भावरणमाख्यातं मन्त्रसंघातमेव वा ॥ ७.२,२५.५॥
vāyavyāṃ punaraiśānyāṃ caturdikṣu tataḥ param || garbhāvaraṇamākhyātaṃ mantrasaṃghātameva vā || 7.2,25.5||

Samhita : 12

Adhyaya :   25

Shloka :   5

हृदयाद्यस्त्रपर्यंतमथवापि समर्चयेत् ॥ तद्बहिः पूर्वतः शक्रं यमं दक्षिणतो यजेत् ॥ ७.२,२५.६॥
hṛdayādyastraparyaṃtamathavāpi samarcayet || tadbahiḥ pūrvataḥ śakraṃ yamaṃ dakṣiṇato yajet || 7.2,25.6||

Samhita : 12

Adhyaya :   25

Shloka :   6

वरुणं वारुणे भागे धनदं चोत्तरे बुधः ॥ ईशमैशे ऽनलं स्वीये नैरृते निरृतिं यजेत् ॥ ७.२,२५.७॥
varuṇaṃ vāruṇe bhāge dhanadaṃ cottare budhaḥ || īśamaiśe 'nalaṃ svīye nairṛte nirṛtiṃ yajet || 7.2,25.7||

Samhita : 12

Adhyaya :   25

Shloka :   7

मारुते मारुतं विष्णुं नैरृते विधिमैश्वरे ॥ बहिःपद्मस्य वज्राद्यान्यब्जांतान्यायुधान्यपि ॥ ७.२,२५.८॥
mārute mārutaṃ viṣṇuṃ nairṛte vidhimaiśvare || bahiḥpadmasya vajrādyānyabjāṃtānyāyudhānyapi || 7.2,25.8||

Samhita : 12

Adhyaya :   25

Shloka :   8

प्रसिद्धरूपाण्याशासु लोकेशानां क्रमाद्यजेत् ॥ देवं देवीं च संप्रेक्ष्य सर्वावरणदेवताः ॥ ७.२,२५.९॥
prasiddharūpāṇyāśāsu lokeśānāṃ kramādyajet || devaṃ devīṃ ca saṃprekṣya sarvāvaraṇadevatāḥ || 7.2,25.9||

Samhita : 12

Adhyaya :   25

Shloka :   9

बद्धांजलिपुटा ध्येयाः समासीना यथासुखम् ॥ सर्वावरणदेवानां स्वाभिधानैर्नमोयुतैः ॥ ७.२,२५.१०॥
baddhāṃjalipuṭā dhyeyāḥ samāsīnā yathāsukham || sarvāvaraṇadevānāṃ svābhidhānairnamoyutaiḥ || 7.2,25.10||

Samhita : 12

Adhyaya :   25

Shloka :   10

पुष्पैः संपूजनं कुर्यान्नत्वा सर्वान्यथाक्रमम् ॥ गर्भावरणमेवापि यजेत्स्वावरणेन वा ॥ ७.२,२५.११॥
puṣpaiḥ saṃpūjanaṃ kuryānnatvā sarvānyathākramam || garbhāvaraṇamevāpi yajetsvāvaraṇena vā || 7.2,25.11||

Samhita : 12

Adhyaya :   25

Shloka :   11

योगे ध्याने जपे होमे वाह्ये वाभ्यंतरे ऽपि वा ॥ हविश्च षड्विधं देयं शुद्धं मुद्गान्नमेव च ॥ ७.२,२५.१२॥
yoge dhyāne jape home vāhye vābhyaṃtare 'pi vā || haviśca ṣaḍvidhaṃ deyaṃ śuddhaṃ mudgānnameva ca || 7.2,25.12||

Samhita : 12

Adhyaya :   25

Shloka :   12

पायसं दधिसंमिश्रं गौडं च मधुनाप्लुतम् ॥ एतेष्वेकमनेकं वा नानाव्यंजनसंयुतम् ॥ ७.२,२५.१३॥
pāyasaṃ dadhisaṃmiśraṃ gauḍaṃ ca madhunāplutam || eteṣvekamanekaṃ vā nānāvyaṃjanasaṃyutam || 7.2,25.13||

Samhita : 12

Adhyaya :   25

Shloka :   13

गुडखंडन्वितं दद्यान्मथितं दधि चोत्तमम् ॥ भक्ष्याण्यपूपमुख्यानि स्वादुमंति फलानि च ॥ ७.२,२५.१४॥
guḍakhaṃḍanvitaṃ dadyānmathitaṃ dadhi cottamam || bhakṣyāṇyapūpamukhyāni svādumaṃti phalāni ca || 7.2,25.14||

Samhita : 12

Adhyaya :   25

Shloka :   14

रक्तचन्दनपुष्पाढ्यं पानीयं चातिशीतलम् ॥ मृदु एलारसाक्तं च खण्डं पूगफलस्य च ॥ ७.२,२५.१५॥
raktacandanapuṣpāḍhyaṃ pānīyaṃ cātiśītalam || mṛdu elārasāktaṃ ca khaṇḍaṃ pūgaphalasya ca || 7.2,25.15||

Samhita : 12

Adhyaya :   25

Shloka :   15

दलानि नागवल्ल्याश्च युक्तानि खदिरादिभिः ॥ गौराणि स्वर्णवर्णानि विहितानि शिवानि च ॥ शैलमेव सितं चूर्णं नातिरूक्षं न दूषितम् ॥ ७.२,२५.१६॥
dalāni nāgavallyāśca yuktāni khadirādibhiḥ || gaurāṇi svarṇavarṇāni vihitāni śivāni ca || śailameva sitaṃ cūrṇaṃ nātirūkṣaṃ na dūṣitam || 7.2,25.16||

Samhita : 12

Adhyaya :   25

Shloka :   16

कर्पूरं चाथ कंकोलं जात्यादि च नवं शुभम् ॥ आलेपनं चन्दनं स्यान्मूलकाष्ठंरजोमयम् ॥ ७.२,२५.१७॥
karpūraṃ cātha kaṃkolaṃ jātyādi ca navaṃ śubham || ālepanaṃ candanaṃ syānmūlakāṣṭhaṃrajomayam || 7.2,25.17||

Samhita : 12

Adhyaya :   25

Shloka :   17

कस्तूरिका कुंकुमं च रसो मृगमदात्मकः ॥ पुष्पाणि सुरभीण्येव पवित्राणि शुभानि च ॥ ७.२,२५.१८॥
kastūrikā kuṃkumaṃ ca raso mṛgamadātmakaḥ || puṣpāṇi surabhīṇyeva pavitrāṇi śubhāni ca || 7.2,25.18||

Samhita : 12

Adhyaya :   25

Shloka :   18

निर्गंधान्युग्रगंधानि दूषितान्युषितानि च ॥ स्वयमेव विशीर्णानि न देयानि शिवार्चने ॥ ७.२,२५.१९॥
nirgaṃdhānyugragaṃdhāni dūṣitānyuṣitāni ca || svayameva viśīrṇāni na deyāni śivārcane || 7.2,25.19||

Samhita : 12

Adhyaya :   25

Shloka :   19

वासांसि च मृदून्येव तपनीयमयानि च ॥ विद्युद्वलयकल्पानि भूषणानि विशेषतः ॥ ७.२,२५.२०॥
vāsāṃsi ca mṛdūnyeva tapanīyamayāni ca || vidyudvalayakalpāni bhūṣaṇāni viśeṣataḥ || 7.2,25.20||

Samhita : 12

Adhyaya :   25

Shloka :   20

सर्वाण्येतानि कर्पूरनिर्यासागुरुचन्दनैः ॥ आधूपितानि पुष्पौघैर्वासितानि समंततः ॥ ७.२,२५.२१॥
sarvāṇyetāni karpūraniryāsāgurucandanaiḥ || ādhūpitāni puṣpaughairvāsitāni samaṃtataḥ || 7.2,25.21||

Samhita : 12

Adhyaya :   25

Shloka :   21

चन्दनागुरुकर्पूरकाष्ठगुग्गुलुचूर्णिकैः ॥ घृतेन मधुना चैव सिद्धो धूपः प्रशस्यते ॥ ७.२,२५.२२॥
candanāgurukarpūrakāṣṭhaguggulucūrṇikaiḥ || ghṛtena madhunā caiva siddho dhūpaḥ praśasyate || 7.2,25.22||

Samhita : 12

Adhyaya :   25

Shloka :   22

कपिलासम्भवेनैव घृतेनातिसुगन्धिना ॥ नित्यं प्रदीपिता दीपाः शस्ताः कर्पूरसंयुताः ॥ ७.२,२५.२३॥
kapilāsambhavenaiva ghṛtenātisugandhinā || nityaṃ pradīpitā dīpāḥ śastāḥ karpūrasaṃyutāḥ || 7.2,25.23||

Samhita : 12

Adhyaya :   25

Shloka :   23

पञ्चगव्यं च मधुरं पयो दधि घृतं तथा ॥ कपिलासम्भवं शम्भोरिष्टं स्नाने च पानके ॥ ७.२,२५.२४॥
pañcagavyaṃ ca madhuraṃ payo dadhi ghṛtaṃ tathā || kapilāsambhavaṃ śambhoriṣṭaṃ snāne ca pānake || 7.2,25.24||

Samhita : 12

Adhyaya :   25

Shloka :   24

आसनानि च भद्राणि गजदंतमयानि च ॥ सुवर्णरत्नयुक्तानि चित्राण्यास्तरणानि च ॥ ७.२,२५.२५॥
āsanāni ca bhadrāṇi gajadaṃtamayāni ca || suvarṇaratnayuktāni citrāṇyāstaraṇāni ca || 7.2,25.25||

Samhita : 12

Adhyaya :   25

Shloka :   25

मृदूपधानयुक्तानि सूक्ष्मतूलमयानि च ॥ उच्चावचानि रम्याणि शयनानि सुखानि च ॥ ७.२,२५.२६॥
mṛdūpadhānayuktāni sūkṣmatūlamayāni ca || uccāvacāni ramyāṇi śayanāni sukhāni ca || 7.2,25.26||

Samhita : 12

Adhyaya :   25

Shloka :   26

नद्यस्समुद्रगामिन्या नटाद्वाम्भः समाहृतम् ॥ शीतञ्च वस्त्रपूतं तद्विशिष्टं स्नानपानयोः ॥ ७.२,२५.२७॥
nadyassamudragāminyā naṭādvāmbhaḥ samāhṛtam || śītañca vastrapūtaṃ tadviśiṣṭaṃ snānapānayoḥ || 7.2,25.27||

Samhita : 12

Adhyaya :   25

Shloka :   27

छत्रं शशिनिभं चारु मुक्तादामविराजितम् ॥ नवरत्नचितं दिव्यं हेमदण्डमनोहरम् ॥ ७.२,२५.२८॥
chatraṃ śaśinibhaṃ cāru muktādāmavirājitam || navaratnacitaṃ divyaṃ hemadaṇḍamanoharam || 7.2,25.28||

Samhita : 12

Adhyaya :   25

Shloka :   28

चामरे च सिते सूक्ष्मे चामीकरपरिष्कृते ॥ राजहंसद्वयाकारे रत्नदंडोपशोभिते ॥ ७.२,२५.२९॥
cāmare ca site sūkṣme cāmīkarapariṣkṛte || rājahaṃsadvayākāre ratnadaṃḍopaśobhite || 7.2,25.29||

Samhita : 12

Adhyaya :   25

Shloka :   29

दर्पणं चापि सुस्निग्धं दिव्यगन्धानुलेपनम् ॥ समंताद्रत्नसञ्छन्नं स्रग्वैरैश्चापि भूषितम् ॥ ७.२,२५.३०॥
darpaṇaṃ cāpi susnigdhaṃ divyagandhānulepanam || samaṃtādratnasañchannaṃ sragvairaiścāpi bhūṣitam || 7.2,25.30||

Samhita : 12

Adhyaya :   25

Shloka :   30

गम्भीरनिनदः शंखो हंसकुंदेन्दुसन्निभः ॥ आस्वपृष्ठादिदेशेषु रत्नचामीकराचितः ॥ ७.२,२५.३१॥
gambhīraninadaḥ śaṃkho haṃsakuṃdendusannibhaḥ || āsvapṛṣṭhādideśeṣu ratnacāmīkarācitaḥ || 7.2,25.31||

Samhita : 12

Adhyaya :   25

Shloka :   31

काहलानि च रम्याणि नानानादकराणि च ॥ सुवर्णनिर्मितान्येव मौक्तिकालंकृतानि च ॥ ७.२,२५.३२॥
kāhalāni ca ramyāṇi nānānādakarāṇi ca || suvarṇanirmitānyeva mauktikālaṃkṛtāni ca || 7.2,25.32||

Samhita : 12

Adhyaya :   25

Shloka :   32

भेरीमृदंगमुरजतिमिच्छपटहादयः ॥ समुद्रकल्पसन्नादाः कल्पनीयाः प्रयत्नतः ॥ ७.२,२५.३३॥
bherīmṛdaṃgamurajatimicchapaṭahādayaḥ || samudrakalpasannādāḥ kalpanīyāḥ prayatnataḥ || 7.2,25.33||

Samhita : 12

Adhyaya :   25

Shloka :   33

भांडान्यपि च रम्याणि पत्राण्यपि च कृत्स्नशः ॥ तदाधाराणि सर्वाणि सौवर्णान्येव साधयेत् ॥ ७.२,२५.३४॥
bhāṃḍānyapi ca ramyāṇi patrāṇyapi ca kṛtsnaśaḥ || tadādhārāṇi sarvāṇi sauvarṇānyeva sādhayet || 7.2,25.34||

Samhita : 12

Adhyaya :   25

Shloka :   34

आलयं च महेशस्य शिवस्य परमात्मनः ॥ राजावसथवत्कल्प्यं शिल्पशास्त्रोक्तलक्षणम् ॥ ७.२,२५.३५॥
ālayaṃ ca maheśasya śivasya paramātmanaḥ || rājāvasathavatkalpyaṃ śilpaśāstroktalakṣaṇam || 7.2,25.35||

Samhita : 12

Adhyaya :   25

Shloka :   35

उच्चप्राकारसंभिन्नं भूधराकारगोपुरम् ॥ अनेकरत्नसंच्छन्नं हेमद्वारकपाटकम् ॥ ७.२,२५.३६॥
uccaprākārasaṃbhinnaṃ bhūdharākāragopuram || anekaratnasaṃcchannaṃ hemadvārakapāṭakam || 7.2,25.36||

Samhita : 12

Adhyaya :   25

Shloka :   36

तप्तजांबूनदमयं रत्नस्तम्भशतावृतम् ॥ मुक्तादामवितानाढ्यं विद्रुमद्वारतोरणम् ॥ ७.२,२५.३७॥
taptajāṃbūnadamayaṃ ratnastambhaśatāvṛtam || muktādāmavitānāḍhyaṃ vidrumadvāratoraṇam || 7.2,25.37||

Samhita : 12

Adhyaya :   25

Shloka :   37

चामीकरमयैर्दिव्यैर्मुकुटैः कुम्भलक्षणैः ॥ अलंकृतशिरोभागमस्त्र आजेन चिह्नितम् ॥ ७.२,२५.३८॥
cāmīkaramayairdivyairmukuṭaiḥ kumbhalakṣaṇaiḥ || alaṃkṛtaśirobhāgamastra ājena cihnitam || 7.2,25.38||

Samhita : 12

Adhyaya :   25

Shloka :   38

राजन्यार्हनिवासैश्च राजवीथ्यादिशोभितैः ॥ प्रोच्छ्रितप्रांशुशिखरैः प्रासादैश्च समंततः ॥ ७.२,२५.३९॥
rājanyārhanivāsaiśca rājavīthyādiśobhitaiḥ || procchritaprāṃśuśikharaiḥ prāsādaiśca samaṃtataḥ || 7.2,25.39||

Samhita : 12

Adhyaya :   25

Shloka :   39

आस्थानस्थानवर्यैश्च स्थितैर्दिक्षु विदिक्षु च ॥ अत्यन्तालंकृतप्रांतमंतरावरणैरिव ॥ ७.२,२५.४०॥
āsthānasthānavaryaiśca sthitairdikṣu vidikṣu ca || atyantālaṃkṛtaprāṃtamaṃtarāvaraṇairiva || 7.2,25.40||

Samhita : 12

Adhyaya :   25

Shloka :   40

उत्तमस्त्रीसहस्रैश्च नृत्यगेयविशारदैः ॥ वेणुवीणाविदग्धैश्च पुरुषैर्बहुभिर्युतम् ॥ ७.२,२५.४१॥
uttamastrīsahasraiśca nṛtyageyaviśāradaiḥ || veṇuvīṇāvidagdhaiśca puruṣairbahubhiryutam || 7.2,25.41||

Samhita : 12

Adhyaya :   25

Shloka :   41

रक्षितं रक्षिभिर्वीरैर्गजवाजिरथान्वितैः ॥ अनेकपुष्पवाटीभिरनेकैश्च सरोवरैः ॥ ७.२,२५.४२॥
rakṣitaṃ rakṣibhirvīrairgajavājirathānvitaiḥ || anekapuṣpavāṭībhiranekaiśca sarovaraiḥ || 7.2,25.42||

Samhita : 12

Adhyaya :   25

Shloka :   42

दीर्घिकाभिरनेकाभिर्दिग्विदिक्षु विराजितम् ॥ वेदवेदांततत्त्वज्ञैश्शिवशास्त्रपरायणैः ॥ ७.२,२५.४३॥
dīrghikābhiranekābhirdigvidikṣu virājitam || vedavedāṃtatattvajñaiśśivaśāstraparāyaṇaiḥ || 7.2,25.43||

Samhita : 12

Adhyaya :   25

Shloka :   43

शिवाश्रमरतैर्भक्तैः शिवशास्त्रोक्तलक्षणैः ॥ शांतैः स्मितमुखैः स्फीतैः सदाचारपरायणैः ॥ ७.२,२५.४४॥
śivāśramaratairbhaktaiḥ śivaśāstroktalakṣaṇaiḥ || śāṃtaiḥ smitamukhaiḥ sphītaiḥ sadācāraparāyaṇaiḥ || 7.2,25.44||

Samhita : 12

Adhyaya :   25

Shloka :   44

शैवैर्माहेश्वरैश्चैव श्रीमद्भिस्सेवितद्विजैः ॥ एवमंतर्बहिर्वाथयथाशक्तिविनिर्मितैः ॥ ७.२,२५.४५॥
śaivairmāheśvaraiścaiva śrīmadbhissevitadvijaiḥ || evamaṃtarbahirvāthayathāśaktivinirmitaiḥ || 7.2,25.45||

Samhita : 12

Adhyaya :   25

Shloka :   45

स्थाने शिलामये दांते दारवे चेष्टकामये ॥ केवलं मृन्मये वापि पुण्यारण्ये ऽथ वा गिरौ ॥ ७.२,२५.४६॥
sthāne śilāmaye dāṃte dārave ceṣṭakāmaye || kevalaṃ mṛnmaye vāpi puṇyāraṇye 'tha vā girau || 7.2,25.46||

Samhita : 12

Adhyaya :   25

Shloka :   46

नद्यां देवालये ऽन्यत्र देशे वाथ गृहे शुभे ॥ आढ्यो वाथ दरिद्रो वा स्वकां शक्तिमवंचयन् ॥ द्रव्यैर्न्यायार्जितैरेव भक्त्या देवं समर्चयेत् ॥ ७.२,२५.४७॥
nadyāṃ devālaye 'nyatra deśe vātha gṛhe śubhe || āḍhyo vātha daridro vā svakāṃ śaktimavaṃcayan || dravyairnyāyārjitaireva bhaktyā devaṃ samarcayet || 7.2,25.47||

Samhita : 12

Adhyaya :   25

Shloka :   47

अथान्यायार्जितैश्चापि भक्त्या चेच्छिवमर्चयेत् ॥ न तस्य प्रत्यवायो ऽस्ति भाववश्यो यतः प्रभुः ॥ ७.२,२५.४८॥
athānyāyārjitaiścāpi bhaktyā cecchivamarcayet || na tasya pratyavāyo 'sti bhāvavaśyo yataḥ prabhuḥ || 7.2,25.48||

Samhita : 12

Adhyaya :   25

Shloka :   48

न्यायार्जितैरपि द्रव्यैरभक्त्या पूजयेद्यदि ॥ न तत्फलमवाप्नोति भक्तिरेवात्र कारणम् ॥ ७.२,२५.४९॥
nyāyārjitairapi dravyairabhaktyā pūjayedyadi || na tatphalamavāpnoti bhaktirevātra kāraṇam || 7.2,25.49||

Samhita : 12

Adhyaya :   25

Shloka :   49

भक्त्या वित्तानुसारेण शिवमुद्दिश्य यत्कृतम् ॥ अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः ॥ ७.२,२५.५०॥
bhaktyā vittānusāreṇa śivamuddiśya yatkṛtam || alpe mahati vā tulyaṃ phalamāḍhyadaridrayoḥ || 7.2,25.50||

Samhita : 12

Adhyaya :   25

Shloka :   50

भक्त्या प्रचोदितः कुर्यादल्पवित्तोपि मानवः ॥ महाविभवसारोपि न कुर्याद्भक्तिवर्जितः ॥ ७.२,२५.५१॥
bhaktyā pracoditaḥ kuryādalpavittopi mānavaḥ || mahāvibhavasāropi na kuryādbhaktivarjitaḥ || 7.2,25.51||

Samhita : 12

Adhyaya :   25

Shloka :   51

सर्वस्वमपि यो दद्याच्छिवे भक्तिविवर्जितः ॥ न तेन फलभाक्स स्याद्भक्तिरेवात्र कारणम् ॥ ७.२,२५.५२॥
sarvasvamapi yo dadyācchive bhaktivivarjitaḥ || na tena phalabhāksa syādbhaktirevātra kāraṇam || 7.2,25.52||

Samhita : 12

Adhyaya :   25

Shloka :   52

न तत्तपोभिरत्युग्रैर्न च सर्वैर्महामखैः ॥ गच्छेच्छिवपुरं दिव्यं मुक्त्वा भक्तिं शिवात्मकम् ॥ ७.२,२५.५३॥
na tattapobhiratyugrairna ca sarvairmahāmakhaiḥ || gacchecchivapuraṃ divyaṃ muktvā bhaktiṃ śivātmakam || 7.2,25.53||

Samhita : 12

Adhyaya :   25

Shloka :   53

गुह्याद्गुह्यतरं कृष्ण सर्वत्र परमेश्वरे ॥ शिवे भक्तिर्न संदेहस्तया भक्तो विमुच्यते ॥ ७.२,२५.५४॥
guhyādguhyataraṃ kṛṣṇa sarvatra parameśvare || śive bhaktirna saṃdehastayā bhakto vimucyate || 7.2,25.54||

Samhita : 12

Adhyaya :   25

Shloka :   54

शिवमंत्रजपो ध्यानं होमो यज्ञस्तपःश्रुतम् ॥ दानमध्ययनं सर्वे भावार्थं नात्र संशयः ॥ ७.२,२५.५५॥
śivamaṃtrajapo dhyānaṃ homo yajñastapaḥśrutam || dānamadhyayanaṃ sarve bhāvārthaṃ nātra saṃśayaḥ || 7.2,25.55||

Samhita : 12

Adhyaya :   25

Shloka :   55

भावहीनो नरस्सर्वं कृत्वापि न विमुच्यते ॥ भावयुक्तः पुनस्सर्वमकृत्वापि विमुच्यते ॥ ७.२,२५.५६॥
bhāvahīno narassarvaṃ kṛtvāpi na vimucyate || bhāvayuktaḥ punassarvamakṛtvāpi vimucyate || 7.2,25.56||

Samhita : 12

Adhyaya :   25

Shloka :   56

चांद्रायणसहस्रैश्च प्राजापत्यशतैस्तथा ॥ मासोपवासैश्चान्यैश्च शिवभक्तस्य किं पुनः ॥ ७.२,२५.५७॥
cāṃdrāyaṇasahasraiśca prājāpatyaśataistathā || māsopavāsaiścānyaiśca śivabhaktasya kiṃ punaḥ || 7.2,25.57||

Samhita : 12

Adhyaya :   25

Shloka :   57

अभक्ता मानवाश्चास्मिंल्लोके गिरिगुहासु च ॥ तपंति चाल्पभोगार्थं भक्तो भावेन मुच्यते ॥ ७.२,२५.५८॥
abhaktā mānavāścāsmiṃlloke giriguhāsu ca || tapaṃti cālpabhogārthaṃ bhakto bhāvena mucyate || 7.2,25.58||

Samhita : 12

Adhyaya :   25

Shloka :   58

सात्त्विकं मुक्तिदं कर्म सत्त्वे वै योगिनः स्थिताः ॥ राजसं सिद्धिदं कुर्युः कर्मिणो रजसावृताः ॥ ७.२,२५.५९॥
sāttvikaṃ muktidaṃ karma sattve vai yoginaḥ sthitāḥ || rājasaṃ siddhidaṃ kuryuḥ karmiṇo rajasāvṛtāḥ || 7.2,25.59||

Samhita : 12

Adhyaya :   25

Shloka :   59

असुरा राक्षसाश्चैव तमोगुणसमन्विताः ॥ ऐहिकार्थं यजन्तीशं नराश्चान्ये ऽपि तादृशाः ॥ ७.२,२५.६०॥
asurā rākṣasāścaiva tamoguṇasamanvitāḥ || aihikārthaṃ yajantīśaṃ narāścānye 'pi tādṛśāḥ || 7.2,25.60||

Samhita : 12

Adhyaya :   25

Shloka :   60

तामसं राजसं वापि सात्त्विकं भावमेव च ॥ आश्रित्य भक्त्या पूजाद्यं कुर्वन्भद्रं समश्नुते ॥ ७.२,२५.६१॥
tāmasaṃ rājasaṃ vāpi sāttvikaṃ bhāvameva ca || āśritya bhaktyā pūjādyaṃ kurvanbhadraṃ samaśnute || 7.2,25.61||

Samhita : 12

Adhyaya :   25

Shloka :   61

यतः पापार्णवात्त्रातुं भक्तिर्नौरिव निर्मिता ॥ तस्माद्भक्त्युपपन्नस्य रजसा तमसा च किम् ॥ ७.२,२५.६२॥
yataḥ pāpārṇavāttrātuṃ bhaktirnauriva nirmitā || tasmādbhaktyupapannasya rajasā tamasā ca kim || 7.2,25.62||

Samhita : 12

Adhyaya :   25

Shloka :   62

अन्त्यजो वाधमो वापि मूर्खो वा पतितो ऽपि वा ॥ शिवं प्रपन्नश्चेत्कृष्ण पूज्यस्सर्वसुरासुरैः ॥ ७.२,२५.६३॥
antyajo vādhamo vāpi mūrkho vā patito 'pi vā || śivaṃ prapannaścetkṛṣṇa pūjyassarvasurāsuraiḥ || 7.2,25.63||

Samhita : 12

Adhyaya :   25

Shloka :   63

तस्मात्सर्वप्रयत्नेन भक्त्यैव शिवमर्चयेत् ॥ अभुक्तानां क्वचिदपि फलं नास्ति यतस्ततः ॥ ७.२,२५.६४॥
tasmātsarvaprayatnena bhaktyaiva śivamarcayet || abhuktānāṃ kvacidapi phalaṃ nāsti yatastataḥ || 7.2,25.64||

Samhita : 12

Adhyaya :   25

Shloka :   64

वक्ष्याम्यतिरहस्यं ते शृणु कृष्ण वचो मम ॥ वेदैश्शास्त्रैर्वेदविद्भिर्विचार्य सुविनिश्चितम् ॥ ७.२,२५.६५॥
vakṣyāmyatirahasyaṃ te śṛṇu kṛṣṇa vaco mama || vedaiśśāstrairvedavidbhirvicārya suviniścitam || 7.2,25.65||

Samhita : 12

Adhyaya :   25

Shloka :   65

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं नाम पञ्चविंशोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivaśāstroktapūjanavarṇanaṃ nāma pañcaviṃśo'dhyāyaḥ||

Samhita : 12

Adhyaya :   25

Shloka :   66

उपमन्युरुवाच॥
अनुक्तं चात्र पूजायाः कमलोपभयादिव ॥ यत्तदन्यत्प्रवक्ष्यामि समासान्न तु विस्तरात् ॥ ७.२,२५.१॥
anuktaṃ cātra pūjāyāḥ kamalopabhayādiva || yattadanyatpravakṣyāmi samāsānna tu vistarāt || 7.2,25.1||

Samhita : 12

Adhyaya :   25

Shloka :   1

हविर्निवेदनात्पूर्वं दीपदानादनन्तरम् ॥ कुर्यादावरणाभ्यर्चां प्राप्ते नीराजने ऽथ वा ॥ ७.२,२५.२॥
havirnivedanātpūrvaṃ dīpadānādanantaram || kuryādāvaraṇābhyarcāṃ prāpte nīrājane 'tha vā || 7.2,25.2||

Samhita : 12

Adhyaya :   25

Shloka :   2

तत्रेशानादिसद्यांतं रुद्राद्यस्त्रांतमेव च ॥ शिवस्य वा शिवायाश्च प्रथमावरणे जपेत् ॥ ७.२,२५.३॥
tatreśānādisadyāṃtaṃ rudrādyastrāṃtameva ca || śivasya vā śivāyāśca prathamāvaraṇe japet || 7.2,25.3||

Samhita : 12

Adhyaya :   25

Shloka :   3

ऐशान्यां पूर्वभागे च दक्षिणे चोत्तरे तथा ॥ पश्चिमे च तथाग्नेय्यामैशान्यां नैरृते तथा ॥ ७.२,२५.४॥
aiśānyāṃ pūrvabhāge ca dakṣiṇe cottare tathā || paścime ca tathāgneyyāmaiśānyāṃ nairṛte tathā || 7.2,25.4||

Samhita : 12

Adhyaya :   25

Shloka :   4

वायव्यां पुनरैशान्यां चतुर्दिक्षु ततः परम् ॥ गर्भावरणमाख्यातं मन्त्रसंघातमेव वा ॥ ७.२,२५.५॥
vāyavyāṃ punaraiśānyāṃ caturdikṣu tataḥ param || garbhāvaraṇamākhyātaṃ mantrasaṃghātameva vā || 7.2,25.5||

Samhita : 12

Adhyaya :   25

Shloka :   5

हृदयाद्यस्त्रपर्यंतमथवापि समर्चयेत् ॥ तद्बहिः पूर्वतः शक्रं यमं दक्षिणतो यजेत् ॥ ७.२,२५.६॥
hṛdayādyastraparyaṃtamathavāpi samarcayet || tadbahiḥ pūrvataḥ śakraṃ yamaṃ dakṣiṇato yajet || 7.2,25.6||

Samhita : 12

Adhyaya :   25

Shloka :   6

वरुणं वारुणे भागे धनदं चोत्तरे बुधः ॥ ईशमैशे ऽनलं स्वीये नैरृते निरृतिं यजेत् ॥ ७.२,२५.७॥
varuṇaṃ vāruṇe bhāge dhanadaṃ cottare budhaḥ || īśamaiśe 'nalaṃ svīye nairṛte nirṛtiṃ yajet || 7.2,25.7||

Samhita : 12

Adhyaya :   25

Shloka :   7

मारुते मारुतं विष्णुं नैरृते विधिमैश्वरे ॥ बहिःपद्मस्य वज्राद्यान्यब्जांतान्यायुधान्यपि ॥ ७.२,२५.८॥
mārute mārutaṃ viṣṇuṃ nairṛte vidhimaiśvare || bahiḥpadmasya vajrādyānyabjāṃtānyāyudhānyapi || 7.2,25.8||

Samhita : 12

Adhyaya :   25

Shloka :   8

प्रसिद्धरूपाण्याशासु लोकेशानां क्रमाद्यजेत् ॥ देवं देवीं च संप्रेक्ष्य सर्वावरणदेवताः ॥ ७.२,२५.९॥
prasiddharūpāṇyāśāsu lokeśānāṃ kramādyajet || devaṃ devīṃ ca saṃprekṣya sarvāvaraṇadevatāḥ || 7.2,25.9||

Samhita : 12

Adhyaya :   25

Shloka :   9

बद्धांजलिपुटा ध्येयाः समासीना यथासुखम् ॥ सर्वावरणदेवानां स्वाभिधानैर्नमोयुतैः ॥ ७.२,२५.१०॥
baddhāṃjalipuṭā dhyeyāḥ samāsīnā yathāsukham || sarvāvaraṇadevānāṃ svābhidhānairnamoyutaiḥ || 7.2,25.10||

Samhita : 12

Adhyaya :   25

Shloka :   10

पुष्पैः संपूजनं कुर्यान्नत्वा सर्वान्यथाक्रमम् ॥ गर्भावरणमेवापि यजेत्स्वावरणेन वा ॥ ७.२,२५.११॥
puṣpaiḥ saṃpūjanaṃ kuryānnatvā sarvānyathākramam || garbhāvaraṇamevāpi yajetsvāvaraṇena vā || 7.2,25.11||

Samhita : 12

Adhyaya :   25

Shloka :   11

योगे ध्याने जपे होमे वाह्ये वाभ्यंतरे ऽपि वा ॥ हविश्च षड्विधं देयं शुद्धं मुद्गान्नमेव च ॥ ७.२,२५.१२॥
yoge dhyāne jape home vāhye vābhyaṃtare 'pi vā || haviśca ṣaḍvidhaṃ deyaṃ śuddhaṃ mudgānnameva ca || 7.2,25.12||

Samhita : 12

Adhyaya :   25

Shloka :   12

पायसं दधिसंमिश्रं गौडं च मधुनाप्लुतम् ॥ एतेष्वेकमनेकं वा नानाव्यंजनसंयुतम् ॥ ७.२,२५.१३॥
pāyasaṃ dadhisaṃmiśraṃ gauḍaṃ ca madhunāplutam || eteṣvekamanekaṃ vā nānāvyaṃjanasaṃyutam || 7.2,25.13||

Samhita : 12

Adhyaya :   25

Shloka :   13

गुडखंडन्वितं दद्यान्मथितं दधि चोत्तमम् ॥ भक्ष्याण्यपूपमुख्यानि स्वादुमंति फलानि च ॥ ७.२,२५.१४॥
guḍakhaṃḍanvitaṃ dadyānmathitaṃ dadhi cottamam || bhakṣyāṇyapūpamukhyāni svādumaṃti phalāni ca || 7.2,25.14||

Samhita : 12

Adhyaya :   25

Shloka :   14

रक्तचन्दनपुष्पाढ्यं पानीयं चातिशीतलम् ॥ मृदु एलारसाक्तं च खण्डं पूगफलस्य च ॥ ७.२,२५.१५॥
raktacandanapuṣpāḍhyaṃ pānīyaṃ cātiśītalam || mṛdu elārasāktaṃ ca khaṇḍaṃ pūgaphalasya ca || 7.2,25.15||

Samhita : 12

Adhyaya :   25

Shloka :   15

दलानि नागवल्ल्याश्च युक्तानि खदिरादिभिः ॥ गौराणि स्वर्णवर्णानि विहितानि शिवानि च ॥ शैलमेव सितं चूर्णं नातिरूक्षं न दूषितम् ॥ ७.२,२५.१६॥
dalāni nāgavallyāśca yuktāni khadirādibhiḥ || gaurāṇi svarṇavarṇāni vihitāni śivāni ca || śailameva sitaṃ cūrṇaṃ nātirūkṣaṃ na dūṣitam || 7.2,25.16||

Samhita : 12

Adhyaya :   25

Shloka :   16

कर्पूरं चाथ कंकोलं जात्यादि च नवं शुभम् ॥ आलेपनं चन्दनं स्यान्मूलकाष्ठंरजोमयम् ॥ ७.२,२५.१७॥
karpūraṃ cātha kaṃkolaṃ jātyādi ca navaṃ śubham || ālepanaṃ candanaṃ syānmūlakāṣṭhaṃrajomayam || 7.2,25.17||

Samhita : 12

Adhyaya :   25

Shloka :   17

कस्तूरिका कुंकुमं च रसो मृगमदात्मकः ॥ पुष्पाणि सुरभीण्येव पवित्राणि शुभानि च ॥ ७.२,२५.१८॥
kastūrikā kuṃkumaṃ ca raso mṛgamadātmakaḥ || puṣpāṇi surabhīṇyeva pavitrāṇi śubhāni ca || 7.2,25.18||

Samhita : 12

Adhyaya :   25

Shloka :   18

निर्गंधान्युग्रगंधानि दूषितान्युषितानि च ॥ स्वयमेव विशीर्णानि न देयानि शिवार्चने ॥ ७.२,२५.१९॥
nirgaṃdhānyugragaṃdhāni dūṣitānyuṣitāni ca || svayameva viśīrṇāni na deyāni śivārcane || 7.2,25.19||

Samhita : 12

Adhyaya :   25

Shloka :   19

वासांसि च मृदून्येव तपनीयमयानि च ॥ विद्युद्वलयकल्पानि भूषणानि विशेषतः ॥ ७.२,२५.२०॥
vāsāṃsi ca mṛdūnyeva tapanīyamayāni ca || vidyudvalayakalpāni bhūṣaṇāni viśeṣataḥ || 7.2,25.20||

Samhita : 12

Adhyaya :   25

Shloka :   20

सर्वाण्येतानि कर्पूरनिर्यासागुरुचन्दनैः ॥ आधूपितानि पुष्पौघैर्वासितानि समंततः ॥ ७.२,२५.२१॥
sarvāṇyetāni karpūraniryāsāgurucandanaiḥ || ādhūpitāni puṣpaughairvāsitāni samaṃtataḥ || 7.2,25.21||

Samhita : 12

Adhyaya :   25

Shloka :   21

चन्दनागुरुकर्पूरकाष्ठगुग्गुलुचूर्णिकैः ॥ घृतेन मधुना चैव सिद्धो धूपः प्रशस्यते ॥ ७.२,२५.२२॥
candanāgurukarpūrakāṣṭhaguggulucūrṇikaiḥ || ghṛtena madhunā caiva siddho dhūpaḥ praśasyate || 7.2,25.22||

Samhita : 12

Adhyaya :   25

Shloka :   22

कपिलासम्भवेनैव घृतेनातिसुगन्धिना ॥ नित्यं प्रदीपिता दीपाः शस्ताः कर्पूरसंयुताः ॥ ७.२,२५.२३॥
kapilāsambhavenaiva ghṛtenātisugandhinā || nityaṃ pradīpitā dīpāḥ śastāḥ karpūrasaṃyutāḥ || 7.2,25.23||

Samhita : 12

Adhyaya :   25

Shloka :   23

पञ्चगव्यं च मधुरं पयो दधि घृतं तथा ॥ कपिलासम्भवं शम्भोरिष्टं स्नाने च पानके ॥ ७.२,२५.२४॥
pañcagavyaṃ ca madhuraṃ payo dadhi ghṛtaṃ tathā || kapilāsambhavaṃ śambhoriṣṭaṃ snāne ca pānake || 7.2,25.24||

Samhita : 12

Adhyaya :   25

Shloka :   24

आसनानि च भद्राणि गजदंतमयानि च ॥ सुवर्णरत्नयुक्तानि चित्राण्यास्तरणानि च ॥ ७.२,२५.२५॥
āsanāni ca bhadrāṇi gajadaṃtamayāni ca || suvarṇaratnayuktāni citrāṇyāstaraṇāni ca || 7.2,25.25||

Samhita : 12

Adhyaya :   25

Shloka :   25

मृदूपधानयुक्तानि सूक्ष्मतूलमयानि च ॥ उच्चावचानि रम्याणि शयनानि सुखानि च ॥ ७.२,२५.२६॥
mṛdūpadhānayuktāni sūkṣmatūlamayāni ca || uccāvacāni ramyāṇi śayanāni sukhāni ca || 7.2,25.26||

Samhita : 12

Adhyaya :   25

Shloka :   26

नद्यस्समुद्रगामिन्या नटाद्वाम्भः समाहृतम् ॥ शीतञ्च वस्त्रपूतं तद्विशिष्टं स्नानपानयोः ॥ ७.२,२५.२७॥
nadyassamudragāminyā naṭādvāmbhaḥ samāhṛtam || śītañca vastrapūtaṃ tadviśiṣṭaṃ snānapānayoḥ || 7.2,25.27||

Samhita : 12

Adhyaya :   25

Shloka :   27

छत्रं शशिनिभं चारु मुक्तादामविराजितम् ॥ नवरत्नचितं दिव्यं हेमदण्डमनोहरम् ॥ ७.२,२५.२८॥
chatraṃ śaśinibhaṃ cāru muktādāmavirājitam || navaratnacitaṃ divyaṃ hemadaṇḍamanoharam || 7.2,25.28||

Samhita : 12

Adhyaya :   25

Shloka :   28

चामरे च सिते सूक्ष्मे चामीकरपरिष्कृते ॥ राजहंसद्वयाकारे रत्नदंडोपशोभिते ॥ ७.२,२५.२९॥
cāmare ca site sūkṣme cāmīkarapariṣkṛte || rājahaṃsadvayākāre ratnadaṃḍopaśobhite || 7.2,25.29||

Samhita : 12

Adhyaya :   25

Shloka :   29

दर्पणं चापि सुस्निग्धं दिव्यगन्धानुलेपनम् ॥ समंताद्रत्नसञ्छन्नं स्रग्वैरैश्चापि भूषितम् ॥ ७.२,२५.३०॥
darpaṇaṃ cāpi susnigdhaṃ divyagandhānulepanam || samaṃtādratnasañchannaṃ sragvairaiścāpi bhūṣitam || 7.2,25.30||

Samhita : 12

Adhyaya :   25

Shloka :   30

गम्भीरनिनदः शंखो हंसकुंदेन्दुसन्निभः ॥ आस्वपृष्ठादिदेशेषु रत्नचामीकराचितः ॥ ७.२,२५.३१॥
gambhīraninadaḥ śaṃkho haṃsakuṃdendusannibhaḥ || āsvapṛṣṭhādideśeṣu ratnacāmīkarācitaḥ || 7.2,25.31||

Samhita : 12

Adhyaya :   25

Shloka :   31

काहलानि च रम्याणि नानानादकराणि च ॥ सुवर्णनिर्मितान्येव मौक्तिकालंकृतानि च ॥ ७.२,२५.३२॥
kāhalāni ca ramyāṇi nānānādakarāṇi ca || suvarṇanirmitānyeva mauktikālaṃkṛtāni ca || 7.2,25.32||

Samhita : 12

Adhyaya :   25

Shloka :   32

भेरीमृदंगमुरजतिमिच्छपटहादयः ॥ समुद्रकल्पसन्नादाः कल्पनीयाः प्रयत्नतः ॥ ७.२,२५.३३॥
bherīmṛdaṃgamurajatimicchapaṭahādayaḥ || samudrakalpasannādāḥ kalpanīyāḥ prayatnataḥ || 7.2,25.33||

Samhita : 12

Adhyaya :   25

Shloka :   33

भांडान्यपि च रम्याणि पत्राण्यपि च कृत्स्नशः ॥ तदाधाराणि सर्वाणि सौवर्णान्येव साधयेत् ॥ ७.२,२५.३४॥
bhāṃḍānyapi ca ramyāṇi patrāṇyapi ca kṛtsnaśaḥ || tadādhārāṇi sarvāṇi sauvarṇānyeva sādhayet || 7.2,25.34||

Samhita : 12

Adhyaya :   25

Shloka :   34

आलयं च महेशस्य शिवस्य परमात्मनः ॥ राजावसथवत्कल्प्यं शिल्पशास्त्रोक्तलक्षणम् ॥ ७.२,२५.३५॥
ālayaṃ ca maheśasya śivasya paramātmanaḥ || rājāvasathavatkalpyaṃ śilpaśāstroktalakṣaṇam || 7.2,25.35||

Samhita : 12

Adhyaya :   25

Shloka :   35

उच्चप्राकारसंभिन्नं भूधराकारगोपुरम् ॥ अनेकरत्नसंच्छन्नं हेमद्वारकपाटकम् ॥ ७.२,२५.३६॥
uccaprākārasaṃbhinnaṃ bhūdharākāragopuram || anekaratnasaṃcchannaṃ hemadvārakapāṭakam || 7.2,25.36||

Samhita : 12

Adhyaya :   25

Shloka :   36

तप्तजांबूनदमयं रत्नस्तम्भशतावृतम् ॥ मुक्तादामवितानाढ्यं विद्रुमद्वारतोरणम् ॥ ७.२,२५.३७॥
taptajāṃbūnadamayaṃ ratnastambhaśatāvṛtam || muktādāmavitānāḍhyaṃ vidrumadvāratoraṇam || 7.2,25.37||

Samhita : 12

Adhyaya :   25

Shloka :   37

चामीकरमयैर्दिव्यैर्मुकुटैः कुम्भलक्षणैः ॥ अलंकृतशिरोभागमस्त्र आजेन चिह्नितम् ॥ ७.२,२५.३८॥
cāmīkaramayairdivyairmukuṭaiḥ kumbhalakṣaṇaiḥ || alaṃkṛtaśirobhāgamastra ājena cihnitam || 7.2,25.38||

Samhita : 12

Adhyaya :   25

Shloka :   38

राजन्यार्हनिवासैश्च राजवीथ्यादिशोभितैः ॥ प्रोच्छ्रितप्रांशुशिखरैः प्रासादैश्च समंततः ॥ ७.२,२५.३९॥
rājanyārhanivāsaiśca rājavīthyādiśobhitaiḥ || procchritaprāṃśuśikharaiḥ prāsādaiśca samaṃtataḥ || 7.2,25.39||

Samhita : 12

Adhyaya :   25

Shloka :   39

आस्थानस्थानवर्यैश्च स्थितैर्दिक्षु विदिक्षु च ॥ अत्यन्तालंकृतप्रांतमंतरावरणैरिव ॥ ७.२,२५.४०॥
āsthānasthānavaryaiśca sthitairdikṣu vidikṣu ca || atyantālaṃkṛtaprāṃtamaṃtarāvaraṇairiva || 7.2,25.40||

Samhita : 12

Adhyaya :   25

Shloka :   40

उत्तमस्त्रीसहस्रैश्च नृत्यगेयविशारदैः ॥ वेणुवीणाविदग्धैश्च पुरुषैर्बहुभिर्युतम् ॥ ७.२,२५.४१॥
uttamastrīsahasraiśca nṛtyageyaviśāradaiḥ || veṇuvīṇāvidagdhaiśca puruṣairbahubhiryutam || 7.2,25.41||

Samhita : 12

Adhyaya :   25

Shloka :   41

रक्षितं रक्षिभिर्वीरैर्गजवाजिरथान्वितैः ॥ अनेकपुष्पवाटीभिरनेकैश्च सरोवरैः ॥ ७.२,२५.४२॥
rakṣitaṃ rakṣibhirvīrairgajavājirathānvitaiḥ || anekapuṣpavāṭībhiranekaiśca sarovaraiḥ || 7.2,25.42||

Samhita : 12

Adhyaya :   25

Shloka :   42

दीर्घिकाभिरनेकाभिर्दिग्विदिक्षु विराजितम् ॥ वेदवेदांततत्त्वज्ञैश्शिवशास्त्रपरायणैः ॥ ७.२,२५.४३॥
dīrghikābhiranekābhirdigvidikṣu virājitam || vedavedāṃtatattvajñaiśśivaśāstraparāyaṇaiḥ || 7.2,25.43||

Samhita : 12

Adhyaya :   25

Shloka :   43

शिवाश्रमरतैर्भक्तैः शिवशास्त्रोक्तलक्षणैः ॥ शांतैः स्मितमुखैः स्फीतैः सदाचारपरायणैः ॥ ७.२,२५.४४॥
śivāśramaratairbhaktaiḥ śivaśāstroktalakṣaṇaiḥ || śāṃtaiḥ smitamukhaiḥ sphītaiḥ sadācāraparāyaṇaiḥ || 7.2,25.44||

Samhita : 12

Adhyaya :   25

Shloka :   44

शैवैर्माहेश्वरैश्चैव श्रीमद्भिस्सेवितद्विजैः ॥ एवमंतर्बहिर्वाथयथाशक्तिविनिर्मितैः ॥ ७.२,२५.४५॥
śaivairmāheśvaraiścaiva śrīmadbhissevitadvijaiḥ || evamaṃtarbahirvāthayathāśaktivinirmitaiḥ || 7.2,25.45||

Samhita : 12

Adhyaya :   25

Shloka :   45

स्थाने शिलामये दांते दारवे चेष्टकामये ॥ केवलं मृन्मये वापि पुण्यारण्ये ऽथ वा गिरौ ॥ ७.२,२५.४६॥
sthāne śilāmaye dāṃte dārave ceṣṭakāmaye || kevalaṃ mṛnmaye vāpi puṇyāraṇye 'tha vā girau || 7.2,25.46||

Samhita : 12

Adhyaya :   25

Shloka :   46

नद्यां देवालये ऽन्यत्र देशे वाथ गृहे शुभे ॥ आढ्यो वाथ दरिद्रो वा स्वकां शक्तिमवंचयन् ॥ द्रव्यैर्न्यायार्जितैरेव भक्त्या देवं समर्चयेत् ॥ ७.२,२५.४७॥
nadyāṃ devālaye 'nyatra deśe vātha gṛhe śubhe || āḍhyo vātha daridro vā svakāṃ śaktimavaṃcayan || dravyairnyāyārjitaireva bhaktyā devaṃ samarcayet || 7.2,25.47||

Samhita : 12

Adhyaya :   25

Shloka :   47

अथान्यायार्जितैश्चापि भक्त्या चेच्छिवमर्चयेत् ॥ न तस्य प्रत्यवायो ऽस्ति भाववश्यो यतः प्रभुः ॥ ७.२,२५.४८॥
athānyāyārjitaiścāpi bhaktyā cecchivamarcayet || na tasya pratyavāyo 'sti bhāvavaśyo yataḥ prabhuḥ || 7.2,25.48||

Samhita : 12

Adhyaya :   25

Shloka :   48

न्यायार्जितैरपि द्रव्यैरभक्त्या पूजयेद्यदि ॥ न तत्फलमवाप्नोति भक्तिरेवात्र कारणम् ॥ ७.२,२५.४९॥
nyāyārjitairapi dravyairabhaktyā pūjayedyadi || na tatphalamavāpnoti bhaktirevātra kāraṇam || 7.2,25.49||

Samhita : 12

Adhyaya :   25

Shloka :   49

भक्त्या वित्तानुसारेण शिवमुद्दिश्य यत्कृतम् ॥ अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः ॥ ७.२,२५.५०॥
bhaktyā vittānusāreṇa śivamuddiśya yatkṛtam || alpe mahati vā tulyaṃ phalamāḍhyadaridrayoḥ || 7.2,25.50||

Samhita : 12

Adhyaya :   25

Shloka :   50

भक्त्या प्रचोदितः कुर्यादल्पवित्तोपि मानवः ॥ महाविभवसारोपि न कुर्याद्भक्तिवर्जितः ॥ ७.२,२५.५१॥
bhaktyā pracoditaḥ kuryādalpavittopi mānavaḥ || mahāvibhavasāropi na kuryādbhaktivarjitaḥ || 7.2,25.51||

Samhita : 12

Adhyaya :   25

Shloka :   51

सर्वस्वमपि यो दद्याच्छिवे भक्तिविवर्जितः ॥ न तेन फलभाक्स स्याद्भक्तिरेवात्र कारणम् ॥ ७.२,२५.५२॥
sarvasvamapi yo dadyācchive bhaktivivarjitaḥ || na tena phalabhāksa syādbhaktirevātra kāraṇam || 7.2,25.52||

Samhita : 12

Adhyaya :   25

Shloka :   52

न तत्तपोभिरत्युग्रैर्न च सर्वैर्महामखैः ॥ गच्छेच्छिवपुरं दिव्यं मुक्त्वा भक्तिं शिवात्मकम् ॥ ७.२,२५.५३॥
na tattapobhiratyugrairna ca sarvairmahāmakhaiḥ || gacchecchivapuraṃ divyaṃ muktvā bhaktiṃ śivātmakam || 7.2,25.53||

Samhita : 12

Adhyaya :   25

Shloka :   53

गुह्याद्गुह्यतरं कृष्ण सर्वत्र परमेश्वरे ॥ शिवे भक्तिर्न संदेहस्तया भक्तो विमुच्यते ॥ ७.२,२५.५४॥
guhyādguhyataraṃ kṛṣṇa sarvatra parameśvare || śive bhaktirna saṃdehastayā bhakto vimucyate || 7.2,25.54||

Samhita : 12

Adhyaya :   25

Shloka :   54

शिवमंत्रजपो ध्यानं होमो यज्ञस्तपःश्रुतम् ॥ दानमध्ययनं सर्वे भावार्थं नात्र संशयः ॥ ७.२,२५.५५॥
śivamaṃtrajapo dhyānaṃ homo yajñastapaḥśrutam || dānamadhyayanaṃ sarve bhāvārthaṃ nātra saṃśayaḥ || 7.2,25.55||

Samhita : 12

Adhyaya :   25

Shloka :   55

भावहीनो नरस्सर्वं कृत्वापि न विमुच्यते ॥ भावयुक्तः पुनस्सर्वमकृत्वापि विमुच्यते ॥ ७.२,२५.५६॥
bhāvahīno narassarvaṃ kṛtvāpi na vimucyate || bhāvayuktaḥ punassarvamakṛtvāpi vimucyate || 7.2,25.56||

Samhita : 12

Adhyaya :   25

Shloka :   56

चांद्रायणसहस्रैश्च प्राजापत्यशतैस्तथा ॥ मासोपवासैश्चान्यैश्च शिवभक्तस्य किं पुनः ॥ ७.२,२५.५७॥
cāṃdrāyaṇasahasraiśca prājāpatyaśataistathā || māsopavāsaiścānyaiśca śivabhaktasya kiṃ punaḥ || 7.2,25.57||

Samhita : 12

Adhyaya :   25

Shloka :   57

अभक्ता मानवाश्चास्मिंल्लोके गिरिगुहासु च ॥ तपंति चाल्पभोगार्थं भक्तो भावेन मुच्यते ॥ ७.२,२५.५८॥
abhaktā mānavāścāsmiṃlloke giriguhāsu ca || tapaṃti cālpabhogārthaṃ bhakto bhāvena mucyate || 7.2,25.58||

Samhita : 12

Adhyaya :   25

Shloka :   58

सात्त्विकं मुक्तिदं कर्म सत्त्वे वै योगिनः स्थिताः ॥ राजसं सिद्धिदं कुर्युः कर्मिणो रजसावृताः ॥ ७.२,२५.५९॥
sāttvikaṃ muktidaṃ karma sattve vai yoginaḥ sthitāḥ || rājasaṃ siddhidaṃ kuryuḥ karmiṇo rajasāvṛtāḥ || 7.2,25.59||

Samhita : 12

Adhyaya :   25

Shloka :   59

असुरा राक्षसाश्चैव तमोगुणसमन्विताः ॥ ऐहिकार्थं यजन्तीशं नराश्चान्ये ऽपि तादृशाः ॥ ७.२,२५.६०॥
asurā rākṣasāścaiva tamoguṇasamanvitāḥ || aihikārthaṃ yajantīśaṃ narāścānye 'pi tādṛśāḥ || 7.2,25.60||

Samhita : 12

Adhyaya :   25

Shloka :   60

तामसं राजसं वापि सात्त्विकं भावमेव च ॥ आश्रित्य भक्त्या पूजाद्यं कुर्वन्भद्रं समश्नुते ॥ ७.२,२५.६१॥
tāmasaṃ rājasaṃ vāpi sāttvikaṃ bhāvameva ca || āśritya bhaktyā pūjādyaṃ kurvanbhadraṃ samaśnute || 7.2,25.61||

Samhita : 12

Adhyaya :   25

Shloka :   61

यतः पापार्णवात्त्रातुं भक्तिर्नौरिव निर्मिता ॥ तस्माद्भक्त्युपपन्नस्य रजसा तमसा च किम् ॥ ७.२,२५.६२॥
yataḥ pāpārṇavāttrātuṃ bhaktirnauriva nirmitā || tasmādbhaktyupapannasya rajasā tamasā ca kim || 7.2,25.62||

Samhita : 12

Adhyaya :   25

Shloka :   62

अन्त्यजो वाधमो वापि मूर्खो वा पतितो ऽपि वा ॥ शिवं प्रपन्नश्चेत्कृष्ण पूज्यस्सर्वसुरासुरैः ॥ ७.२,२५.६३॥
antyajo vādhamo vāpi mūrkho vā patito 'pi vā || śivaṃ prapannaścetkṛṣṇa pūjyassarvasurāsuraiḥ || 7.2,25.63||

Samhita : 12

Adhyaya :   25

Shloka :   63

तस्मात्सर्वप्रयत्नेन भक्त्यैव शिवमर्चयेत् ॥ अभुक्तानां क्वचिदपि फलं नास्ति यतस्ततः ॥ ७.२,२५.६४॥
tasmātsarvaprayatnena bhaktyaiva śivamarcayet || abhuktānāṃ kvacidapi phalaṃ nāsti yatastataḥ || 7.2,25.64||

Samhita : 12

Adhyaya :   25

Shloka :   64

वक्ष्याम्यतिरहस्यं ते शृणु कृष्ण वचो मम ॥ वेदैश्शास्त्रैर्वेदविद्भिर्विचार्य सुविनिश्चितम् ॥ ७.२,२५.६५॥
vakṣyāmyatirahasyaṃ te śṛṇu kṛṣṇa vaco mama || vedaiśśāstrairvedavidbhirvicārya suviniścitam || 7.2,25.65||

Samhita : 12

Adhyaya :   25

Shloka :   65

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं नाम पञ्चविंशोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivaśāstroktapūjanavarṇanaṃ nāma pañcaviṃśo'dhyāyaḥ||

Samhita : 12

Adhyaya :   25

Shloka :   66

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In