Vayaviya Samhita - Uttara

Adhyaya - 26

Worship of Shiva with the ancillary rites

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
उपमन्युरुवाच॥
ब्रह्मघ्नो वा सुरापो वा स्तेयीवा गुरुतल्पगः ॥ मातृहा पितृहा वापि वीरहा भ्रूणहापि वा ॥ ७.२,२६.१॥
brahmaghno vā surāpo vā steyīvā gurutalpagaḥ || mātṛhā pitṛhā vāpi vīrahā bhrūṇahāpi vā || 7.2,26.1||

Samhita : 12

Adhyaya :   26

Shloka :   1

संपूज्यामन्त्रकं भक्त्या शिवं परमकारणम् ॥ तैस्तैः पापैः प्रमुच्येत वर्षैर्द्वादशभिः क्रमात् ॥ ७.२,२६.२॥
saṃpūjyāmantrakaṃ bhaktyā śivaṃ paramakāraṇam || taistaiḥ pāpaiḥ pramucyeta varṣairdvādaśabhiḥ kramāt || 7.2,26.2||

Samhita : 12

Adhyaya :   26

Shloka :   2

तस्मात्सर्वप्रयत्नेन पतितो ऽपि यजेच्छिवम् ॥ भक्तश्चेन्नापरः कश्चिद्भिक्षाहारो जितेंद्रियः ॥ ७.२,२६.३॥
tasmātsarvaprayatnena patito 'pi yajecchivam || bhaktaścennāparaḥ kaścidbhikṣāhāro jiteṃdriyaḥ || 7.2,26.3||

Samhita : 12

Adhyaya :   26

Shloka :   3

कृत्वापि सुमहत्पापं भक्त्या पञ्चाक्षरेण तु ॥ पूजयेद्यदि देवेशं तस्मात्पापात्प्रमुच्यते ॥ ७.२,२६.४॥
kṛtvāpi sumahatpāpaṃ bhaktyā pañcākṣareṇa tu || pūjayedyadi deveśaṃ tasmātpāpātpramucyate || 7.2,26.4||

Samhita : 12

Adhyaya :   26

Shloka :   4

अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ॥ तेषामेतैर्व्रतैर्नास्ति शिवलोकसमागमः ॥ ७.२,२६.५॥
abbhakṣā vāyubhakṣāśca ye cānye vratakarśitāḥ || teṣāmetairvratairnāsti śivalokasamāgamaḥ || 7.2,26.5||

Samhita : 12

Adhyaya :   26

Shloka :   5

भक्त्या पञ्चाक्षरेणैव यः शिवं सकृदर्चयेत् ॥ सोपि गच्छेच्छिवस्थानं शिवमन्त्रस्य गौरवात् ॥ ७.२,२६.६॥
bhaktyā pañcākṣareṇaiva yaḥ śivaṃ sakṛdarcayet || sopi gacchecchivasthānaṃ śivamantrasya gauravāt || 7.2,26.6||

Samhita : 12

Adhyaya :   26

Shloka :   6

तस्मात्तपांसि यज्ञांश्च सर्वे सर्वस्वदक्षिणाः ॥ शिवमूर्त्यर्चनस्यैते कोट्यंशेनापि नो समाः ॥ ७.२,२६.७॥
tasmāttapāṃsi yajñāṃśca sarve sarvasvadakṣiṇāḥ || śivamūrtyarcanasyaite koṭyaṃśenāpi no samāḥ || 7.2,26.7||

Samhita : 12

Adhyaya :   26

Shloka :   7

बद्धो वाप्यथ मुक्तो वा पश्चात्पञ्चाक्षरेण चेत् ॥ पूजयन्मुच्यते भक्तो नात्र कार्या विचारणा ॥ ७.२,२६.८॥
baddho vāpyatha mukto vā paścātpañcākṣareṇa cet || pūjayanmucyate bhakto nātra kāryā vicāraṇā || 7.2,26.8||

Samhita : 12

Adhyaya :   26

Shloka :   8

अरुद्रो वा सरुद्रो वा सूक्तेन शिवमर्चयेत् ॥ यः सकृत्पतितो वापिमूढो वा मुच्यते नरः ॥ ७.२,२६.९॥
arudro vā sarudro vā sūktena śivamarcayet || yaḥ sakṛtpatito vāpimūḍho vā mucyate naraḥ || 7.2,26.9||

Samhita : 12

Adhyaya :   26

Shloka :   9

षडक्षरेण वा देवं सूक्तमन्त्रेण पूजयेत् ॥ शिवभक्तो जितक्रोधो ह्यलब्धो लब्ध एव च ॥ ७.२,२६.१०॥
ṣaḍakṣareṇa vā devaṃ sūktamantreṇa pūjayet || śivabhakto jitakrodho hyalabdho labdha eva ca || 7.2,26.10||

Samhita : 12

Adhyaya :   26

Shloka :   10

अलब्धाल्लब्ध एवात्र विशिष्टो नात्र संशयः ॥ स ब्रह्मांगेन वा तेन सहंसेन विमुच्यते ॥ ७.२,२६.११॥
alabdhāllabdha evātra viśiṣṭo nātra saṃśayaḥ || sa brahmāṃgena vā tena sahaṃsena vimucyate || 7.2,26.11||

Samhita : 12

Adhyaya :   26

Shloka :   11

तस्मान्नित्यं शिवं भक्त्या सूक्तमन्त्रेण पूजयेत् ॥ एककालं द्विकालं वा त्रिकालं नित्यमेव वा ॥ ७.२,२६.१२॥
tasmānnityaṃ śivaṃ bhaktyā sūktamantreṇa pūjayet || ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā || 7.2,26.12||

Samhita : 12

Adhyaya :   26

Shloka :   12

ये ऽर्चयंति महादेवं विज्ञेयास्ते महेश्वराः ॥ ज्ञानेनात्मसहायेन नार्चितो भगवाञ्छिवः ॥ ७.२,२६.१३॥
ye 'rcayaṃti mahādevaṃ vijñeyāste maheśvarāḥ || jñānenātmasahāyena nārcito bhagavāñchivaḥ || 7.2,26.13||

Samhita : 12

Adhyaya :   26

Shloka :   13

स चिरं संसरत्यस्मिन्संसारे दुःखसागरे ॥ दुर्ल्लभं प्राप्य मानुष्यं मूढो नार्चयते शिवम् ॥ ७.२,२६.१४॥
sa ciraṃ saṃsaratyasminsaṃsāre duḥkhasāgare || durllabhaṃ prāpya mānuṣyaṃ mūḍho nārcayate śivam || 7.2,26.14||

Samhita : 12

Adhyaya :   26

Shloka :   14

निष्फलं तस्य तज्जन्म मोक्षाय न भवेद्यतः ॥ दुर्ल्लभं प्राप्य मानुष्यं ये ऽर्चयन्ति पिनाकिनम् ॥ ७.२,२६.१५॥
niṣphalaṃ tasya tajjanma mokṣāya na bhavedyataḥ || durllabhaṃ prāpya mānuṣyaṃ ye 'rcayanti pinākinam || 7.2,26.15||

Samhita : 12

Adhyaya :   26

Shloka :   15

तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः ॥ भवभक्तिपरा ये च भवप्रणतचेतसः ॥ ७.२,२६.१६॥
teṣāṃ hi saphalaṃ janma kṛtārthāste narottamāḥ || bhavabhaktiparā ye ca bhavapraṇatacetasaḥ || 7.2,26.16||

Samhita : 12

Adhyaya :   26

Shloka :   16

भवसंस्मरणोद्युक्ता न ते दुःखस्य भागिनः ॥ भवनानि मनोज्ञानि विभ्रमाभरणाः स्त्रियः ॥ ७.२,२६.१७॥
bhavasaṃsmaraṇodyuktā na te duḥkhasya bhāginaḥ || bhavanāni manojñāni vibhramābharaṇāḥ striyaḥ || 7.2,26.17||

Samhita : 12

Adhyaya :   26

Shloka :   17

धनं चातृप्तिपर्यन्तं शिवपूजाविधेः फलम् ॥ ये वाञ्छन्ति महाभोगान्राज्यं च त्रिदशालये ॥ ७.२,२६.१८॥
dhanaṃ cātṛptiparyantaṃ śivapūjāvidheḥ phalam || ye vāñchanti mahābhogānrājyaṃ ca tridaśālaye || 7.2,26.18||

Samhita : 12

Adhyaya :   26

Shloka :   18

ते वाञ्छन्ति सदाकालं हरस्य चरणाम्बुजम् ॥ सौभाग्यं कान्तिमद्रूपं सत्त्वं त्यागार्द्रभावता ॥ ७.२,२६.१९॥
te vāñchanti sadākālaṃ harasya caraṇāmbujam || saubhāgyaṃ kāntimadrūpaṃ sattvaṃ tyāgārdrabhāvatā || 7.2,26.19||

Samhita : 12

Adhyaya :   26

Shloka :   19

शौर्यं वै जगति ख्यातिश्शिवमर्चयतो भवेत् ॥ तस्मात्सर्वं परित्यज्य शिवैकाहितमानसः ॥ ७.२,२६.२०॥
śauryaṃ vai jagati khyātiśśivamarcayato bhavet || tasmātsarvaṃ parityajya śivaikāhitamānasaḥ || 7.2,26.20||

Samhita : 12

Adhyaya :   26

Shloka :   20

शिवपूजाविधिं कुर्याद्यदीच्छेच्छिवमात्मनः ॥ त्वरितं जीवितं याति त्वरितं याति यौवनम् ॥ ७.२,२६.२१॥
śivapūjāvidhiṃ kuryādyadīcchecchivamātmanaḥ || tvaritaṃ jīvitaṃ yāti tvaritaṃ yāti yauvanam || 7.2,26.21||

Samhita : 12

Adhyaya :   26

Shloka :   21

त्वरितं व्याधिरभ्येति तस्मात्पूज्यः पिनाकधृक् ॥ यावन्नायाति मरणं यावन्नाक्रमते जरा ॥ ७.२,२६.२२॥
tvaritaṃ vyādhirabhyeti tasmātpūjyaḥ pinākadhṛk || yāvannāyāti maraṇaṃ yāvannākramate jarā || 7.2,26.22||

Samhita : 12

Adhyaya :   26

Shloka :   22

यावन्नेन्द्रियवैकल्यं तावत्पूजय शंकरम् ॥ न शिवार्चनतुल्यो ऽस्ति धर्मो ऽन्यो भुवनत्रये ॥ ७.२,२६.२३॥
yāvannendriyavaikalyaṃ tāvatpūjaya śaṃkaram || na śivārcanatulyo 'sti dharmo 'nyo bhuvanatraye || 7.2,26.23||

Samhita : 12

Adhyaya :   26

Shloka :   23

इति विज्ञाय यत्नेन पूजनीयस्सदाशिवः ॥ द्वारयागं जवनिकां परिवारबलिक्रियाम् ॥ ७.२,२६.२४॥
iti vijñāya yatnena pūjanīyassadāśivaḥ || dvārayāgaṃ javanikāṃ parivārabalikriyām || 7.2,26.24||

Samhita : 12

Adhyaya :   26

Shloka :   24

नित्योत्सवं च कुर्वीत प्रसादे यदि पूजयेत् ॥ हविर्निवेदनादूर्ध्वं स्वयं चानुचरो ऽपि वा ॥ ७.२,२६.२५॥
nityotsavaṃ ca kurvīta prasāde yadi pūjayet || havirnivedanādūrdhvaṃ svayaṃ cānucaro 'pi vā || 7.2,26.25||

Samhita : 12

Adhyaya :   26

Shloka :   25

प्रसादपरिवारेभ्यो बलिं दद्याद्यथाक्रमम् ॥ निर्गम्य सह वादित्रैस्तदाशाभिमुखः स्थितः ॥ ७.२,२६.२६॥
prasādaparivārebhyo baliṃ dadyādyathākramam || nirgamya saha vāditraistadāśābhimukhaḥ sthitaḥ || 7.2,26.26||

Samhita : 12

Adhyaya :   26

Shloka :   26

पुष्पं धूपं च दीपञ्च दद्यादन्नं जलैः सह ॥ ततो दद्यान्महापीठे तिष्ठन्बलिमुदङ्मुखः ॥ ७.२,२६.२७॥
puṣpaṃ dhūpaṃ ca dīpañca dadyādannaṃ jalaiḥ saha || tato dadyānmahāpīṭhe tiṣṭhanbalimudaṅmukhaḥ || 7.2,26.27||

Samhita : 12

Adhyaya :   26

Shloka :   27

ततो निवेदितं देवे यत्तदन्नादिकं पुरा ॥ तत्सर्वं सावशेषं वा चण्डाय विनिवेदयेत् ॥ ७.२,२६.२८॥
tato niveditaṃ deve yattadannādikaṃ purā || tatsarvaṃ sāvaśeṣaṃ vā caṇḍāya vinivedayet || 7.2,26.28||

Samhita : 12

Adhyaya :   26

Shloka :   28

हुत्वा च विधिवत्पश्चात्पूजाशेषं समापयेत् ॥ कृत्वा प्रयोगं विधिवद्यावन्मन्त्रं जपं ततः ॥ ७.२,२६.२९॥
hutvā ca vidhivatpaścātpūjāśeṣaṃ samāpayet || kṛtvā prayogaṃ vidhivadyāvanmantraṃ japaṃ tataḥ || 7.2,26.29||

Samhita : 12

Adhyaya :   26

Shloka :   29

नित्योत्सवं प्रकुर्वीत यथोक्तं शिवशासने ॥ विपुले तैजसे पात्रे रक्तपद्मोपशोभिते ॥ ७.२,२६.३०॥
nityotsavaṃ prakurvīta yathoktaṃ śivaśāsane || vipule taijase pātre raktapadmopaśobhite || 7.2,26.30||

Samhita : 12

Adhyaya :   26

Shloka :   30

अस्त्रं पाशुपतं दिव्यं तत्रावाह्य समर्चयेत् ॥ शिवस्यारोप्यः तत्पात्रं द्विजस्यालंकृतस्य च ॥ ७.२,२६.३१॥
astraṃ pāśupataṃ divyaṃ tatrāvāhya samarcayet || śivasyāropyaḥ tatpātraṃ dvijasyālaṃkṛtasya ca || 7.2,26.31||

Samhita : 12

Adhyaya :   26

Shloka :   31

न्यस्तास्त्रवपुषा तेन दीप्तयष्टिधरस्य च ॥ प्रासादपरिवारेभ्यो बहिर्मंगलनिःस्वनैः ॥ ७.२,२६.३२॥
nyastāstravapuṣā tena dīptayaṣṭidharasya ca || prāsādaparivārebhyo bahirmaṃgalaniḥsvanaiḥ || 7.2,26.32||

Samhita : 12

Adhyaya :   26

Shloka :   32

नृत्यगेयादिभिश्चैव सह दीपध्वजादिभिः ॥ प्रदक्षिणत्रयं कृत्वा न द्रुतं चाविलम्बितम् ॥ ७.२,२६.३३॥
nṛtyageyādibhiścaiva saha dīpadhvajādibhiḥ || pradakṣiṇatrayaṃ kṛtvā na drutaṃ cāvilambitam || 7.2,26.33||

Samhita : 12

Adhyaya :   26

Shloka :   33

महापीठं समावृत्य त्रिःप्रदक्षिणयोगतः ॥ पुनः प्रविष्टो द्वारस्थो यजमानः कृताञ्जलिः ॥ ७.२,२६.३४॥
mahāpīṭhaṃ samāvṛtya triḥpradakṣiṇayogataḥ || punaḥ praviṣṭo dvārastho yajamānaḥ kṛtāñjaliḥ || 7.2,26.34||

Samhita : 12

Adhyaya :   26

Shloka :   34

आदायाभ्यंतरं नीत्वा ह्यस्त्रमुद्वासयेत्ततः ॥ प्रदक्षिणादिकं कृत्वा यथापूर्वोदितं क्रमात् ॥ ७.२,२६.३४॥
ādāyābhyaṃtaraṃ nītvā hyastramudvāsayettataḥ || pradakṣiṇādikaṃ kṛtvā yathāpūrvoditaṃ kramāt || 7.2,26.34||

Samhita : 12

Adhyaya :   26

Shloka :   35

आदाय चाष्टपुष्पाणि पूजामथ समापयेत् ॥ ७.२,२६.३५॥
ādāya cāṣṭapuṣpāṇi pūjāmatha samāpayet || 7.2,26.35||

Samhita : 12

Adhyaya :   26

Shloka :   36

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे सांगोपांगपूजाविधानवर्णनं नाम षड्विंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe sāṃgopāṃgapūjāvidhānavarṇanaṃ nāma ṣaḍviṃśo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   26

Shloka :   37

उपमन्युरुवाच॥
ब्रह्मघ्नो वा सुरापो वा स्तेयीवा गुरुतल्पगः ॥ मातृहा पितृहा वापि वीरहा भ्रूणहापि वा ॥ ७.२,२६.१॥
brahmaghno vā surāpo vā steyīvā gurutalpagaḥ || mātṛhā pitṛhā vāpi vīrahā bhrūṇahāpi vā || 7.2,26.1||

Samhita : 12

Adhyaya :   26

Shloka :   1

संपूज्यामन्त्रकं भक्त्या शिवं परमकारणम् ॥ तैस्तैः पापैः प्रमुच्येत वर्षैर्द्वादशभिः क्रमात् ॥ ७.२,२६.२॥
saṃpūjyāmantrakaṃ bhaktyā śivaṃ paramakāraṇam || taistaiḥ pāpaiḥ pramucyeta varṣairdvādaśabhiḥ kramāt || 7.2,26.2||

Samhita : 12

Adhyaya :   26

Shloka :   2

तस्मात्सर्वप्रयत्नेन पतितो ऽपि यजेच्छिवम् ॥ भक्तश्चेन्नापरः कश्चिद्भिक्षाहारो जितेंद्रियः ॥ ७.२,२६.३॥
tasmātsarvaprayatnena patito 'pi yajecchivam || bhaktaścennāparaḥ kaścidbhikṣāhāro jiteṃdriyaḥ || 7.2,26.3||

Samhita : 12

Adhyaya :   26

Shloka :   3

कृत्वापि सुमहत्पापं भक्त्या पञ्चाक्षरेण तु ॥ पूजयेद्यदि देवेशं तस्मात्पापात्प्रमुच्यते ॥ ७.२,२६.४॥
kṛtvāpi sumahatpāpaṃ bhaktyā pañcākṣareṇa tu || pūjayedyadi deveśaṃ tasmātpāpātpramucyate || 7.2,26.4||

Samhita : 12

Adhyaya :   26

Shloka :   4

अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ॥ तेषामेतैर्व्रतैर्नास्ति शिवलोकसमागमः ॥ ७.२,२६.५॥
abbhakṣā vāyubhakṣāśca ye cānye vratakarśitāḥ || teṣāmetairvratairnāsti śivalokasamāgamaḥ || 7.2,26.5||

Samhita : 12

Adhyaya :   26

Shloka :   5

भक्त्या पञ्चाक्षरेणैव यः शिवं सकृदर्चयेत् ॥ सोपि गच्छेच्छिवस्थानं शिवमन्त्रस्य गौरवात् ॥ ७.२,२६.६॥
bhaktyā pañcākṣareṇaiva yaḥ śivaṃ sakṛdarcayet || sopi gacchecchivasthānaṃ śivamantrasya gauravāt || 7.2,26.6||

Samhita : 12

Adhyaya :   26

Shloka :   6

तस्मात्तपांसि यज्ञांश्च सर्वे सर्वस्वदक्षिणाः ॥ शिवमूर्त्यर्चनस्यैते कोट्यंशेनापि नो समाः ॥ ७.२,२६.७॥
tasmāttapāṃsi yajñāṃśca sarve sarvasvadakṣiṇāḥ || śivamūrtyarcanasyaite koṭyaṃśenāpi no samāḥ || 7.2,26.7||

Samhita : 12

Adhyaya :   26

Shloka :   7

बद्धो वाप्यथ मुक्तो वा पश्चात्पञ्चाक्षरेण चेत् ॥ पूजयन्मुच्यते भक्तो नात्र कार्या विचारणा ॥ ७.२,२६.८॥
baddho vāpyatha mukto vā paścātpañcākṣareṇa cet || pūjayanmucyate bhakto nātra kāryā vicāraṇā || 7.2,26.8||

Samhita : 12

Adhyaya :   26

Shloka :   8

अरुद्रो वा सरुद्रो वा सूक्तेन शिवमर्चयेत् ॥ यः सकृत्पतितो वापिमूढो वा मुच्यते नरः ॥ ७.२,२६.९॥
arudro vā sarudro vā sūktena śivamarcayet || yaḥ sakṛtpatito vāpimūḍho vā mucyate naraḥ || 7.2,26.9||

Samhita : 12

Adhyaya :   26

Shloka :   9

षडक्षरेण वा देवं सूक्तमन्त्रेण पूजयेत् ॥ शिवभक्तो जितक्रोधो ह्यलब्धो लब्ध एव च ॥ ७.२,२६.१०॥
ṣaḍakṣareṇa vā devaṃ sūktamantreṇa pūjayet || śivabhakto jitakrodho hyalabdho labdha eva ca || 7.2,26.10||

Samhita : 12

Adhyaya :   26

Shloka :   10

अलब्धाल्लब्ध एवात्र विशिष्टो नात्र संशयः ॥ स ब्रह्मांगेन वा तेन सहंसेन विमुच्यते ॥ ७.२,२६.११॥
alabdhāllabdha evātra viśiṣṭo nātra saṃśayaḥ || sa brahmāṃgena vā tena sahaṃsena vimucyate || 7.2,26.11||

Samhita : 12

Adhyaya :   26

Shloka :   11

तस्मान्नित्यं शिवं भक्त्या सूक्तमन्त्रेण पूजयेत् ॥ एककालं द्विकालं वा त्रिकालं नित्यमेव वा ॥ ७.२,२६.१२॥
tasmānnityaṃ śivaṃ bhaktyā sūktamantreṇa pūjayet || ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā || 7.2,26.12||

Samhita : 12

Adhyaya :   26

Shloka :   12

ये ऽर्चयंति महादेवं विज्ञेयास्ते महेश्वराः ॥ ज्ञानेनात्मसहायेन नार्चितो भगवाञ्छिवः ॥ ७.२,२६.१३॥
ye 'rcayaṃti mahādevaṃ vijñeyāste maheśvarāḥ || jñānenātmasahāyena nārcito bhagavāñchivaḥ || 7.2,26.13||

Samhita : 12

Adhyaya :   26

Shloka :   13

स चिरं संसरत्यस्मिन्संसारे दुःखसागरे ॥ दुर्ल्लभं प्राप्य मानुष्यं मूढो नार्चयते शिवम् ॥ ७.२,२६.१४॥
sa ciraṃ saṃsaratyasminsaṃsāre duḥkhasāgare || durllabhaṃ prāpya mānuṣyaṃ mūḍho nārcayate śivam || 7.2,26.14||

Samhita : 12

Adhyaya :   26

Shloka :   14

निष्फलं तस्य तज्जन्म मोक्षाय न भवेद्यतः ॥ दुर्ल्लभं प्राप्य मानुष्यं ये ऽर्चयन्ति पिनाकिनम् ॥ ७.२,२६.१५॥
niṣphalaṃ tasya tajjanma mokṣāya na bhavedyataḥ || durllabhaṃ prāpya mānuṣyaṃ ye 'rcayanti pinākinam || 7.2,26.15||

Samhita : 12

Adhyaya :   26

Shloka :   15

तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः ॥ भवभक्तिपरा ये च भवप्रणतचेतसः ॥ ७.२,२६.१६॥
teṣāṃ hi saphalaṃ janma kṛtārthāste narottamāḥ || bhavabhaktiparā ye ca bhavapraṇatacetasaḥ || 7.2,26.16||

Samhita : 12

Adhyaya :   26

Shloka :   16

भवसंस्मरणोद्युक्ता न ते दुःखस्य भागिनः ॥ भवनानि मनोज्ञानि विभ्रमाभरणाः स्त्रियः ॥ ७.२,२६.१७॥
bhavasaṃsmaraṇodyuktā na te duḥkhasya bhāginaḥ || bhavanāni manojñāni vibhramābharaṇāḥ striyaḥ || 7.2,26.17||

Samhita : 12

Adhyaya :   26

Shloka :   17

धनं चातृप्तिपर्यन्तं शिवपूजाविधेः फलम् ॥ ये वाञ्छन्ति महाभोगान्राज्यं च त्रिदशालये ॥ ७.२,२६.१८॥
dhanaṃ cātṛptiparyantaṃ śivapūjāvidheḥ phalam || ye vāñchanti mahābhogānrājyaṃ ca tridaśālaye || 7.2,26.18||

Samhita : 12

Adhyaya :   26

Shloka :   18

ते वाञ्छन्ति सदाकालं हरस्य चरणाम्बुजम् ॥ सौभाग्यं कान्तिमद्रूपं सत्त्वं त्यागार्द्रभावता ॥ ७.२,२६.१९॥
te vāñchanti sadākālaṃ harasya caraṇāmbujam || saubhāgyaṃ kāntimadrūpaṃ sattvaṃ tyāgārdrabhāvatā || 7.2,26.19||

Samhita : 12

Adhyaya :   26

Shloka :   19

शौर्यं वै जगति ख्यातिश्शिवमर्चयतो भवेत् ॥ तस्मात्सर्वं परित्यज्य शिवैकाहितमानसः ॥ ७.२,२६.२०॥
śauryaṃ vai jagati khyātiśśivamarcayato bhavet || tasmātsarvaṃ parityajya śivaikāhitamānasaḥ || 7.2,26.20||

Samhita : 12

Adhyaya :   26

Shloka :   20

शिवपूजाविधिं कुर्याद्यदीच्छेच्छिवमात्मनः ॥ त्वरितं जीवितं याति त्वरितं याति यौवनम् ॥ ७.२,२६.२१॥
śivapūjāvidhiṃ kuryādyadīcchecchivamātmanaḥ || tvaritaṃ jīvitaṃ yāti tvaritaṃ yāti yauvanam || 7.2,26.21||

Samhita : 12

Adhyaya :   26

Shloka :   21

त्वरितं व्याधिरभ्येति तस्मात्पूज्यः पिनाकधृक् ॥ यावन्नायाति मरणं यावन्नाक्रमते जरा ॥ ७.२,२६.२२॥
tvaritaṃ vyādhirabhyeti tasmātpūjyaḥ pinākadhṛk || yāvannāyāti maraṇaṃ yāvannākramate jarā || 7.2,26.22||

Samhita : 12

Adhyaya :   26

Shloka :   22

यावन्नेन्द्रियवैकल्यं तावत्पूजय शंकरम् ॥ न शिवार्चनतुल्यो ऽस्ति धर्मो ऽन्यो भुवनत्रये ॥ ७.२,२६.२३॥
yāvannendriyavaikalyaṃ tāvatpūjaya śaṃkaram || na śivārcanatulyo 'sti dharmo 'nyo bhuvanatraye || 7.2,26.23||

Samhita : 12

Adhyaya :   26

Shloka :   23

इति विज्ञाय यत्नेन पूजनीयस्सदाशिवः ॥ द्वारयागं जवनिकां परिवारबलिक्रियाम् ॥ ७.२,२६.२४॥
iti vijñāya yatnena pūjanīyassadāśivaḥ || dvārayāgaṃ javanikāṃ parivārabalikriyām || 7.2,26.24||

Samhita : 12

Adhyaya :   26

Shloka :   24

नित्योत्सवं च कुर्वीत प्रसादे यदि पूजयेत् ॥ हविर्निवेदनादूर्ध्वं स्वयं चानुचरो ऽपि वा ॥ ७.२,२६.२५॥
nityotsavaṃ ca kurvīta prasāde yadi pūjayet || havirnivedanādūrdhvaṃ svayaṃ cānucaro 'pi vā || 7.2,26.25||

Samhita : 12

Adhyaya :   26

Shloka :   25

प्रसादपरिवारेभ्यो बलिं दद्याद्यथाक्रमम् ॥ निर्गम्य सह वादित्रैस्तदाशाभिमुखः स्थितः ॥ ७.२,२६.२६॥
prasādaparivārebhyo baliṃ dadyādyathākramam || nirgamya saha vāditraistadāśābhimukhaḥ sthitaḥ || 7.2,26.26||

Samhita : 12

Adhyaya :   26

Shloka :   26

पुष्पं धूपं च दीपञ्च दद्यादन्नं जलैः सह ॥ ततो दद्यान्महापीठे तिष्ठन्बलिमुदङ्मुखः ॥ ७.२,२६.२७॥
puṣpaṃ dhūpaṃ ca dīpañca dadyādannaṃ jalaiḥ saha || tato dadyānmahāpīṭhe tiṣṭhanbalimudaṅmukhaḥ || 7.2,26.27||

Samhita : 12

Adhyaya :   26

Shloka :   27

ततो निवेदितं देवे यत्तदन्नादिकं पुरा ॥ तत्सर्वं सावशेषं वा चण्डाय विनिवेदयेत् ॥ ७.२,२६.२८॥
tato niveditaṃ deve yattadannādikaṃ purā || tatsarvaṃ sāvaśeṣaṃ vā caṇḍāya vinivedayet || 7.2,26.28||

Samhita : 12

Adhyaya :   26

Shloka :   28

हुत्वा च विधिवत्पश्चात्पूजाशेषं समापयेत् ॥ कृत्वा प्रयोगं विधिवद्यावन्मन्त्रं जपं ततः ॥ ७.२,२६.२९॥
hutvā ca vidhivatpaścātpūjāśeṣaṃ samāpayet || kṛtvā prayogaṃ vidhivadyāvanmantraṃ japaṃ tataḥ || 7.2,26.29||

Samhita : 12

Adhyaya :   26

Shloka :   29

नित्योत्सवं प्रकुर्वीत यथोक्तं शिवशासने ॥ विपुले तैजसे पात्रे रक्तपद्मोपशोभिते ॥ ७.२,२६.३०॥
nityotsavaṃ prakurvīta yathoktaṃ śivaśāsane || vipule taijase pātre raktapadmopaśobhite || 7.2,26.30||

Samhita : 12

Adhyaya :   26

Shloka :   30

अस्त्रं पाशुपतं दिव्यं तत्रावाह्य समर्चयेत् ॥ शिवस्यारोप्यः तत्पात्रं द्विजस्यालंकृतस्य च ॥ ७.२,२६.३१॥
astraṃ pāśupataṃ divyaṃ tatrāvāhya samarcayet || śivasyāropyaḥ tatpātraṃ dvijasyālaṃkṛtasya ca || 7.2,26.31||

Samhita : 12

Adhyaya :   26

Shloka :   31

न्यस्तास्त्रवपुषा तेन दीप्तयष्टिधरस्य च ॥ प्रासादपरिवारेभ्यो बहिर्मंगलनिःस्वनैः ॥ ७.२,२६.३२॥
nyastāstravapuṣā tena dīptayaṣṭidharasya ca || prāsādaparivārebhyo bahirmaṃgalaniḥsvanaiḥ || 7.2,26.32||

Samhita : 12

Adhyaya :   26

Shloka :   32

नृत्यगेयादिभिश्चैव सह दीपध्वजादिभिः ॥ प्रदक्षिणत्रयं कृत्वा न द्रुतं चाविलम्बितम् ॥ ७.२,२६.३३॥
nṛtyageyādibhiścaiva saha dīpadhvajādibhiḥ || pradakṣiṇatrayaṃ kṛtvā na drutaṃ cāvilambitam || 7.2,26.33||

Samhita : 12

Adhyaya :   26

Shloka :   33

महापीठं समावृत्य त्रिःप्रदक्षिणयोगतः ॥ पुनः प्रविष्टो द्वारस्थो यजमानः कृताञ्जलिः ॥ ७.२,२६.३४॥
mahāpīṭhaṃ samāvṛtya triḥpradakṣiṇayogataḥ || punaḥ praviṣṭo dvārastho yajamānaḥ kṛtāñjaliḥ || 7.2,26.34||

Samhita : 12

Adhyaya :   26

Shloka :   34

आदायाभ्यंतरं नीत्वा ह्यस्त्रमुद्वासयेत्ततः ॥ प्रदक्षिणादिकं कृत्वा यथापूर्वोदितं क्रमात् ॥ ७.२,२६.३४॥
ādāyābhyaṃtaraṃ nītvā hyastramudvāsayettataḥ || pradakṣiṇādikaṃ kṛtvā yathāpūrvoditaṃ kramāt || 7.2,26.34||

Samhita : 12

Adhyaya :   26

Shloka :   35

आदाय चाष्टपुष्पाणि पूजामथ समापयेत् ॥ ७.२,२६.३५॥
ādāya cāṣṭapuṣpāṇi pūjāmatha samāpayet || 7.2,26.35||

Samhita : 12

Adhyaya :   26

Shloka :   36

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे सांगोपांगपूजाविधानवर्णनं नाम षड्विंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe sāṃgopāṃgapūjāvidhānavarṇanaṃ nāma ṣaḍviṃśo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   26

Shloka :   37

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In