Vayaviya Samhita - Uttara

Adhyaya - 27

Rite of Sacrifice

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
उपमन्युरुवाच॥
अथाग्निकार्यं वक्ष्यामि कुण्डे वा स्थंडिले ऽपि वा ॥ वेद्यां वा ह्यायसे पात्रे मृन्मये वा नवे शुभे ॥ ७.२,२७.१॥
athāgnikāryaṃ vakṣyāmi kuṇḍe vā sthaṃḍile 'pi vā || vedyāṃ vā hyāyase pātre mṛnmaye vā nave śubhe || 7.2,27.1||

Samhita : 12

Adhyaya :   27

Shloka :   1

आधायाग्निं विधानेन संस्कृत्य च ततः परम् ॥ तत्राराध्य महादेवं होमकर्म समाचरेत् ॥ ७.२,२७.२॥
ādhāyāgniṃ vidhānena saṃskṛtya ca tataḥ param || tatrārādhya mahādevaṃ homakarma samācaret || 7.2,27.2||

Samhita : 12

Adhyaya :   27

Shloka :   2

कुण्डं द्विहस्तमानं वा हस्तमात्रमथापि वा ॥ वृत्तं वा चतुरस्रं वा कुर्याद्वेदिं च मण्डलम् ॥ ७.२,२७.३॥
kuṇḍaṃ dvihastamānaṃ vā hastamātramathāpi vā || vṛttaṃ vā caturasraṃ vā kuryādvediṃ ca maṇḍalam || 7.2,27.3||

Samhita : 12

Adhyaya :   27

Shloka :   3

कुण्डं विस्तारवन्निम्नं तन्मध्ये ऽष्टदलाम्बुजम् ॥ चतुरंगुलमुत्सेधं तस्य द्व्यंगुलमेव वा ॥ ७.२,२७.४॥
kuṇḍaṃ vistāravannimnaṃ tanmadhye 'ṣṭadalāmbujam || caturaṃgulamutsedhaṃ tasya dvyaṃgulameva vā || 7.2,27.4||

Samhita : 12

Adhyaya :   27

Shloka :   4

वितस्तिद्विगुणोन्नत्या नाभिमन्तः प्रचक्षते ॥ मध्यं च मध्यमांगुल्या मध्यमोत्तमपर्वणोः ॥ ७.२,२७.५॥
vitastidviguṇonnatyā nābhimantaḥ pracakṣate || madhyaṃ ca madhyamāṃgulyā madhyamottamaparvaṇoḥ || 7.2,27.5||

Samhita : 12

Adhyaya :   27

Shloka :   5

अंगुलैः कथ्यते सद्भिश्चतुर्विंशतिभिः करः ॥ मेखलानां त्रयं वापि द्वयमेकमथापि वा ॥ ७.२,२७.६॥
aṃgulaiḥ kathyate sadbhiścaturviṃśatibhiḥ karaḥ || mekhalānāṃ trayaṃ vāpi dvayamekamathāpi vā || 7.2,27.6||

Samhita : 12

Adhyaya :   27

Shloka :   6

यथाशोभं प्रकुर्वीत श्लक्ष्णमिष्टं मृदा स्थिरम् ॥ अश्वत्थपत्रवद्योनिं गजाधारवदेव वा ॥ ७.२,२७.७॥
yathāśobhaṃ prakurvīta ślakṣṇamiṣṭaṃ mṛdā sthiram || aśvatthapatravadyoniṃ gajādhāravadeva vā || 7.2,27.7||

Samhita : 12

Adhyaya :   27

Shloka :   7

मेखलामध्यतः कुर्यात्पश्चिमे दक्षिणे ऽपि वा ॥ शोभनामग्नितः किंचिन्निम्नामुन्मीलिकां शनैः ॥ ७.२,२७.८॥
mekhalāmadhyataḥ kuryātpaścime dakṣiṇe 'pi vā || śobhanāmagnitaḥ kiṃcinnimnāmunmīlikāṃ śanaiḥ || 7.2,27.8||

Samhita : 12

Adhyaya :   27

Shloka :   8

अग्रेण कुण्डाभिमुखीं किंचिदुत्सृज्य मेखलाम् ॥ नोत्सेधनियमो वेद्याः सा मार्दी वाथ सैकती ॥ ७.२,२७.९॥
agreṇa kuṇḍābhimukhīṃ kiṃcidutsṛjya mekhalām || notsedhaniyamo vedyāḥ sā mārdī vātha saikatī || 7.2,27.9||

Samhita : 12

Adhyaya :   27

Shloka :   9

मंडलं गोशकृत्तोयैर्मानं पात्रस्य नोदितम् ॥ कुण्डं च मृन्मयं वेदिमालिपेद्गोमयांबुना ॥ ७.२,२७.१०॥
maṃḍalaṃ gośakṛttoyairmānaṃ pātrasya noditam || kuṇḍaṃ ca mṛnmayaṃ vedimālipedgomayāṃbunā || 7.2,27.10||

Samhita : 12

Adhyaya :   27

Shloka :   10

प्रक्षाल्य तापयेत्पात्रं प्रोक्षयेदन्यदंभसा ॥ स्वसूत्रोक्तप्रकारेण कुण्डादौ विल्लिखेत्ततः ॥ ७.२,२७.११॥
prakṣālya tāpayetpātraṃ prokṣayedanyadaṃbhasā || svasūtroktaprakāreṇa kuṇḍādau villikhettataḥ || 7.2,27.11||

Samhita : 12

Adhyaya :   27

Shloka :   11

संप्रोक्ष्य कल्पयेद्दर्भैः पुष्पैर्वा वह्निविष्टरम् ॥ अर्चनार्थं च होमार्थं सर्वद्रव्याणि साधयेत् ॥ ७.२,२७.१२॥
saṃprokṣya kalpayeddarbhaiḥ puṣpairvā vahniviṣṭaram || arcanārthaṃ ca homārthaṃ sarvadravyāṇi sādhayet || 7.2,27.12||

Samhita : 12

Adhyaya :   27

Shloka :   12

प्रक्षाल्यक्षालनीयानि प्रोक्षण्या प्रोक्ष्य शोधयेत् ॥ मणिजं काष्ठजं वाथ श्रोत्रियागारसम्भवम् ॥ ७.२,२७.१३॥
prakṣālyakṣālanīyāni prokṣaṇyā prokṣya śodhayet || maṇijaṃ kāṣṭhajaṃ vātha śrotriyāgārasambhavam || 7.2,27.13||

Samhita : 12

Adhyaya :   27

Shloka :   13

अन्यं वाभ्यर्हितं वह्निं ततः साधारमानयेत् ॥ त्रिः प्रदक्षिणमावृत्य कुण्डादेरुपरि क्रमात् ॥ ७.२,२७.१४॥
anyaṃ vābhyarhitaṃ vahniṃ tataḥ sādhāramānayet || triḥ pradakṣiṇamāvṛtya kuṇḍāderupari kramāt || 7.2,27.14||

Samhita : 12

Adhyaya :   27

Shloka :   14

वह्निबीजं समुच्चार्य त्वादधीताग्निमासने ॥ योनिमार्गेण वा तद्वदात्मनः संमुखेन वा ॥ ७.२,२७.१५॥
vahnibījaṃ samuccārya tvādadhītāgnimāsane || yonimārgeṇa vā tadvadātmanaḥ saṃmukhena vā || 7.2,27.15||

Samhita : 12

Adhyaya :   27

Shloka :   15

नियोगः प्रदेश सर्वं कुंडं कुर्याद्विचक्षणः ॥ स्वनाभ्यंतःस्थितं वह्निं तद्रंध्राद्विस्फुलिंगवद् ॥ ७.२,२७.१६॥
niyogaḥ pradeśa sarvaṃ kuṃḍaṃ kuryādvicakṣaṇaḥ || svanābhyaṃtaḥsthitaṃ vahniṃ tadraṃdhrādvisphuliṃgavad || 7.2,27.16||

Samhita : 12

Adhyaya :   27

Shloka :   16

निर्गम्य पावके बाह्ये लीनं बिंबाकृति स्मरेत् ॥ आज्यसंस्कारपर्यंतमन्वाधानपुरस्सरम् ॥ ७.२,२७.१७॥
nirgamya pāvake bāhye līnaṃ biṃbākṛti smaret || ājyasaṃskāraparyaṃtamanvādhānapurassaram || 7.2,27.17||

Samhita : 12

Adhyaya :   27

Shloka :   17

स्वसूत्रोक्तक्रमात्कुर्यान्मूलमन्त्रेण मन्त्रवित् ॥ शिवमूर्तिं समभ्यर्च्य ततो दक्षिणपार्श्वतः ॥ ७.२,२७.१८॥
svasūtroktakramātkuryānmūlamantreṇa mantravit || śivamūrtiṃ samabhyarcya tato dakṣiṇapārśvataḥ || 7.2,27.18||

Samhita : 12

Adhyaya :   27

Shloka :   18

न्यस्य मन्त्रं घृते मुद्रां दर्शयेद्धेनुसंज्ञिताम् ॥ स्रुक्स्रुवौ तैजसौ ग्राह्यौ न कांस्यायससैसकौ ॥ ७.२,२७.१९॥
nyasya mantraṃ ghṛte mudrāṃ darśayeddhenusaṃjñitām || sruksruvau taijasau grāhyau na kāṃsyāyasasaisakau || 7.2,27.19||

Samhita : 12

Adhyaya :   27

Shloka :   19

यज्ञदारुमयौ वापि स्मार्तौ वा शिल्पसम्मतौ ॥ पर्णे वा ब्रह्मवृक्षादेरच्छिद्रे मध्य उत्थिते ॥ ७.२,२७.२०॥
yajñadārumayau vāpi smārtau vā śilpasammatau || parṇe vā brahmavṛkṣāderacchidre madhya utthite || 7.2,27.20||

Samhita : 12

Adhyaya :   27

Shloka :   20

संसृज्य दर्भैस्तौ वह्नौ संताप्य प्रोक्षयेत्पुनः ॥ पारार्षर्च्यस्वसूत्रोक्तक्रमेण शिवपूर्वकैः ॥ ७.२,२७.२१॥
saṃsṛjya darbhaistau vahnau saṃtāpya prokṣayetpunaḥ || pārārṣarcyasvasūtroktakrameṇa śivapūrvakaiḥ || 7.2,27.21||

Samhita : 12

Adhyaya :   27

Shloka :   21

जुहुयादष्टभिर्बीजैरग्निसंस्कारसिद्धये ॥ भ्रुंस्तुंब्रुश्रुं क्रमेणैव पुंड्रंद्रमित्यतः परम् ॥ ७.२,२७.२२॥
juhuyādaṣṭabhirbījairagnisaṃskārasiddhaye || bhruṃstuṃbruśruṃ krameṇaiva puṃḍraṃdramityataḥ param || 7.2,27.22||

Samhita : 12

Adhyaya :   27

Shloka :   22

बीजानि सप्त सप्तानां जिह्वानामनुपूर्वशः ॥ त्रिशिखा मध्यमा जिह्वा बहुरूपसमाह्वया ॥ ७.२,२७.२३॥
bījāni sapta saptānāṃ jihvānāmanupūrvaśaḥ || triśikhā madhyamā jihvā bahurūpasamāhvayā || 7.2,27.23||

Samhita : 12

Adhyaya :   27

Shloka :   23

रक्ताग्नेयी नैरृती च कृष्णान्या सुप्रभा मता ॥ अतिरिक्ता मरुज्जिह्वा स्वनामानुगुणप्रभा ॥ ७.२,२७.२४॥
raktāgneyī nairṛtī ca kṛṣṇānyā suprabhā matā || atiriktā marujjihvā svanāmānuguṇaprabhā || 7.2,27.24||

Samhita : 12

Adhyaya :   27

Shloka :   24

स्वबीजानन्तरं वाच्या स्वाहांतञ्च यथाक्रमम् ॥ जिह्वामंत्रैस्तु तैर्हुत्वाज्यं जिह्वास्त्वेकैकश क्रमात् ॥ ७.२,२७.२५॥
svabījānantaraṃ vācyā svāhāṃtañca yathākramam || jihvāmaṃtraistu tairhutvājyaṃ jihvāstvekaikaśa kramāt || 7.2,27.25||

Samhita : 12

Adhyaya :   27

Shloka :   25

रं वह्नयेति स्वाहेति मध्ये हुत्वाहुतित्रयम् ॥ सर्पिषा वा समिद्भिर्वा परिषेचनमाचरेत् ॥ ७.२,२७.२६॥
raṃ vahnayeti svāheti madhye hutvāhutitrayam || sarpiṣā vā samidbhirvā pariṣecanamācaret || 7.2,27.26||

Samhita : 12

Adhyaya :   27

Shloka :   26

एवं कृते शिवाग्निः स्यात्स्मरेत्तत्र शिवासनम् ॥ तत्रावाह्य यजेद्देवमर्धनारीश्वरं शिवम् ॥ ७.२,२७.२७॥
evaṃ kṛte śivāgniḥ syātsmarettatra śivāsanam || tatrāvāhya yajeddevamardhanārīśvaraṃ śivam || 7.2,27.27||

Samhita : 12

Adhyaya :   27

Shloka :   27

ताः पालाश्यः परा वापि याज्ञिया द्वादशांगुलाः ॥ अवक्रा न स्वयं शुष्कास्सत्वचो निर्व्रणाः समाः ॥ ७.२,२७.२८॥
tāḥ pālāśyaḥ parā vāpi yājñiyā dvādaśāṃgulāḥ || avakrā na svayaṃ śuṣkāssatvaco nirvraṇāḥ samāḥ || 7.2,27.28||

Samhita : 12

Adhyaya :   27

Shloka :   28

दशांगुला वा विहिताः कनिष्ठांगुलिसंमिताः ॥ प्रादेशमात्रा वालाभे होतव्याः सकला अपि ॥ ७.२,२७.२९॥
daśāṃgulā vā vihitāḥ kaniṣṭhāṃgulisaṃmitāḥ || prādeśamātrā vālābhe hotavyāḥ sakalā api || 7.2,27.29||

Samhita : 12

Adhyaya :   27

Shloka :   29

दूर्वापत्रसमाकारां चतुरंगुलमायताम् ॥ दद्यादाज्याहुतिं पश्चादन्नमक्षप्रमाणतः ॥ ७.२,२७.३०॥
dūrvāpatrasamākārāṃ caturaṃgulamāyatām || dadyādājyāhutiṃ paścādannamakṣapramāṇataḥ || 7.2,27.30||

Samhita : 12

Adhyaya :   27

Shloka :   30

लाजांस्तथा सर्षपांश्च यवांश्चैव तिलांस्तथा ॥ सर्पिषाक्तानि भक्ष्याणि लेह्यचोष्याणि सम्भवे ॥ ७.२,२७.३१॥
lājāṃstathā sarṣapāṃśca yavāṃścaiva tilāṃstathā || sarpiṣāktāni bhakṣyāṇi lehyacoṣyāṇi sambhave || 7.2,27.31||

Samhita : 12

Adhyaya :   27

Shloka :   31

दशैवाहुतयस्तत्र पञ्च वा त्रितयं च वा ॥ होतव्याः शक्तितो दद्यादेकमेवाथ वाहुतिम् ॥ ७.२,२७.३२॥
daśaivāhutayastatra pañca vā tritayaṃ ca vā || hotavyāḥ śaktito dadyādekamevātha vāhutim || 7.2,27.32||

Samhita : 12

Adhyaya :   27

Shloka :   32

श्रुवेणाज्यं समित्याद्यास्रुचाशेषात्करेण वा ॥ तत्र दिव्येन होतव्यं तीर्थेनार्षेण वा तथा ॥ ७.२,२७.३३॥
śruveṇājyaṃ samityādyāsrucāśeṣātkareṇa vā || tatra divyena hotavyaṃ tīrthenārṣeṇa vā tathā || 7.2,27.33||

Samhita : 12

Adhyaya :   27

Shloka :   33

द्रव्येणैकेन वा ऽलाभे जुहुयाच्छ्रद्धया पुनः ॥ प्रायश्चित्ताय जुहुयान्मंत्रयित्वाहुतित्रयम् ॥ ७.२,२७.३४॥
dravyeṇaikena vā 'lābhe juhuyācchraddhayā punaḥ || prāyaścittāya juhuyānmaṃtrayitvāhutitrayam || 7.2,27.34||

Samhita : 12

Adhyaya :   27

Shloka :   34

ततो होमविशिष्टेन घृतेनापूर्य वै स्रुचम् ॥ निधाय पुष्पं तस्याग्रे श्रुवेणाधोमुखेन ताम् ॥ ७.२,२७.३५॥
tato homaviśiṣṭena ghṛtenāpūrya vai srucam || nidhāya puṣpaṃ tasyāgre śruveṇādhomukhena tām || 7.2,27.35||

Samhita : 12

Adhyaya :   27

Shloka :   35

सदर्भेन समाच्छाद्य मूलेनांजलिनोत्थितः ॥ वौषडंतेन जुहुयाद्धारां तु यवसंमिताम् ॥ ७.२,२७.३६॥
sadarbhena samācchādya mūlenāṃjalinotthitaḥ || vauṣaḍaṃtena juhuyāddhārāṃ tu yavasaṃmitām || 7.2,27.36||

Samhita : 12

Adhyaya :   27

Shloka :   36

इत्थं पूर्णाहुतिं कृत्वा परिषिंचेच्च पूर्ववत् ॥ तत उद्वास्य देवेशं गोपयेत्तु हुताशनम् ॥ ७.२,२७.३७॥
itthaṃ pūrṇāhutiṃ kṛtvā pariṣiṃcecca pūrvavat || tata udvāsya deveśaṃ gopayettu hutāśanam || 7.2,27.37||

Samhita : 12

Adhyaya :   27

Shloka :   37

तमप्युद्वास्य वा नाभौ यजेत्संधाय नित्यशः ॥ अथवा वह्निमानीय शिवशास्त्रोक्तवर्त्मना ॥ ७.२,२७.३८॥
tamapyudvāsya vā nābhau yajetsaṃdhāya nityaśaḥ || athavā vahnimānīya śivaśāstroktavartmanā || 7.2,27.38||

Samhita : 12

Adhyaya :   27

Shloka :   38

वागीशीगर्भसंभूतं संस्कृत्य विधिवद्यजेत् ॥ अन्वाधानं पुनः कृत्वा परिधीन् परिधाय च ॥ ७.२,२७.३९॥
vāgīśīgarbhasaṃbhūtaṃ saṃskṛtya vidhivadyajet || anvādhānaṃ punaḥ kṛtvā paridhīn paridhāya ca || 7.2,27.39||

Samhita : 12

Adhyaya :   27

Shloka :   39

पात्राणि द्वन्द्वरूपेण निक्षिप्येष्ट्वा शिवं ततः ॥ संशोध्य प्रोक्षणीपात्रं प्रोक्ष्यतानि तदंभसा ॥ ७.२,२७.४०॥
pātrāṇi dvandvarūpeṇa nikṣipyeṣṭvā śivaṃ tataḥ || saṃśodhya prokṣaṇīpātraṃ prokṣyatāni tadaṃbhasā || 7.2,27.40||

Samhita : 12

Adhyaya :   27

Shloka :   40

प्रणीतापात्रमैशान्यां विन्यस्या पूरितं जलैः ॥ आज्यसंस्कारपर्यंतं कृत्वा संशोध्य स्रक्स्रुवौ ॥ ७.२,२७.४१॥
praṇītāpātramaiśānyāṃ vinyasyā pūritaṃ jalaiḥ || ājyasaṃskāraparyaṃtaṃ kṛtvā saṃśodhya sraksruvau || 7.2,27.41||

Samhita : 12

Adhyaya :   27

Shloka :   41

गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः ॥ कृत्वा पृथक्पृथग्घुत्वा जातमग्निं विचिन्तयेत् ॥ ७.२,२७.४२॥
garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tataḥ || kṛtvā pṛthakpṛthagghutvā jātamagniṃ vicintayet || 7.2,27.42||

Samhita : 12

Adhyaya :   27

Shloka :   42

त्रिपादं सप्तहस्तं च चतुःशृंगं द्विशीर्षकम् ॥ मधुपिंगं त्रिनयनं सकपर्देन्दुशेखरम् ॥ ७.२,२७.४३॥
tripādaṃ saptahastaṃ ca catuḥśṛṃgaṃ dviśīrṣakam || madhupiṃgaṃ trinayanaṃ sakapardenduśekharam || 7.2,27.43||

Samhita : 12

Adhyaya :   27

Shloka :   43

रक्तं रक्ताम्बरालेपं माल्यभूषणभूषितम् ॥ सर्वलक्षणसंपन्नं सोपवीतं त्रिमेखलम् ॥ ७.२,२७.४४॥
raktaṃ raktāmbarālepaṃ mālyabhūṣaṇabhūṣitam || sarvalakṣaṇasaṃpannaṃ sopavītaṃ trimekhalam || 7.2,27.44||

Samhita : 12

Adhyaya :   27

Shloka :   44

शक्तिमन्तं स्रुक्स्रुवौ च दधानं दक्षिणे करे ॥ तोमरं तालवृंतं च घृतपात्रं तथेतरैः ॥ ७.२,२७.४५॥
śaktimantaṃ sruksruvau ca dadhānaṃ dakṣiṇe kare || tomaraṃ tālavṛṃtaṃ ca ghṛtapātraṃ tathetaraiḥ || 7.2,27.45||

Samhita : 12

Adhyaya :   27

Shloka :   45

जातं ध्यात्वैवमाकारं जातकर्म समाचरेत् ॥ नालापनयनं कृत्वा ततः संशोध्य सूतकम् ॥ ७.२,२७.४६॥
jātaṃ dhyātvaivamākāraṃ jātakarma samācaret || nālāpanayanaṃ kṛtvā tataḥ saṃśodhya sūtakam || 7.2,27.46||

Samhita : 12

Adhyaya :   27

Shloka :   46

शिवाग्निरुचिनामास्य कृत्वाहुतिपुरस्सरम् ॥ पित्रोर्विसर्जनं कृत्वा चौलोपनयनादिकम् ॥ ७.२,२७.४७॥
śivāgnirucināmāsya kṛtvāhutipurassaram || pitrorvisarjanaṃ kṛtvā caulopanayanādikam || 7.2,27.47||

Samhita : 12

Adhyaya :   27

Shloka :   47

अप्तोर्यामावसानान्तं कृत्वा संस्कारमस्य तु ॥ आज्यधारादिहोमं च कृत्वा स्विष्टकृतं ततः ॥ ७.२,२७.४८॥
aptoryāmāvasānāntaṃ kṛtvā saṃskāramasya tu || ājyadhārādihomaṃ ca kṛtvā sviṣṭakṛtaṃ tataḥ || 7.2,27.48||

Samhita : 12

Adhyaya :   27

Shloka :   48

रमित्यनेन बीजेन परिषिंचेत्ततः परम् ॥ ब्रह्मविष्णुशिवेशानां लोकेशानां तथैव च ॥ ७.२,२७.४९॥
ramityanena bījena pariṣiṃcettataḥ param || brahmaviṣṇuśiveśānāṃ lokeśānāṃ tathaiva ca || 7.2,27.49||

Samhita : 12

Adhyaya :   27

Shloka :   49

तदस्त्राणां च परितः कृत्वा पूजां यथाक्रमम् ॥ धूपदीपादिसिद्ध्यर्थं वह्निमुद्धृत्य कृत्यवित् ॥ ७.२,२७.५०॥
tadastrāṇāṃ ca paritaḥ kṛtvā pūjāṃ yathākramam || dhūpadīpādisiddhyarthaṃ vahnimuddhṛtya kṛtyavit || 7.2,27.50||

Samhita : 12

Adhyaya :   27

Shloka :   50

साधयित्वाज्यपूर्वाणि द्रव्याणि पुनरेव च ॥ कल्पयित्वासनं वह्नौ तत्रावाह्य यथापुरा ॥ ७.२,२७.५१॥
sādhayitvājyapūrvāṇi dravyāṇi punareva ca || kalpayitvāsanaṃ vahnau tatrāvāhya yathāpurā || 7.2,27.51||

Samhita : 12

Adhyaya :   27

Shloka :   51

संपूज्य देवं देवीं च ततः पूर्णांतमाचरेत् ॥ अथ वा स्वाश्रमोक्तं तु वह्निकर्म शिवार्पणम् ॥ ७.२,२७.५२॥
saṃpūjya devaṃ devīṃ ca tataḥ pūrṇāṃtamācaret || atha vā svāśramoktaṃ tu vahnikarma śivārpaṇam || 7.2,27.52||

Samhita : 12

Adhyaya :   27

Shloka :   52

बुद्ध्वा शिवाश्रमी कुर्यान्न च तत्रापरो विधिः ॥ शिवाग्नेर्भस्मसंग्राह्यमग्निहोत्रोद्भवं तु वा ॥ ७.२,२७.५३॥
buddhvā śivāśramī kuryānna ca tatrāparo vidhiḥ || śivāgnerbhasmasaṃgrāhyamagnihotrodbhavaṃ tu vā || 7.2,27.53||

Samhita : 12

Adhyaya :   27

Shloka :   53

वैवाहोग्निभवं वापि पक्वं शुचि सुगंधि च ॥ कपिलायाः शकृच्छस्तं गृहीतं गगने पतत् ॥ ७.२,२७.५४॥
vaivāhognibhavaṃ vāpi pakvaṃ śuci sugaṃdhi ca || kapilāyāḥ śakṛcchastaṃ gṛhītaṃ gagane patat || 7.2,27.54||

Samhita : 12

Adhyaya :   27

Shloka :   54

न क्लिन्नं नातिकठिनं न दुर्गन्धं न शोषितम् ॥ उपर्यधः परित्यज्य गृह्णीयात्पतितं यदि ॥ ७.२,२७.५५॥
na klinnaṃ nātikaṭhinaṃ na durgandhaṃ na śoṣitam || uparyadhaḥ parityajya gṛhṇīyātpatitaṃ yadi || 7.2,27.55||

Samhita : 12

Adhyaya :   27

Shloka :   55

पिंडीकृत्य शिवाग्न्यादौ तत्क्षिपेन्मूलमंत्रतः ॥ अपक्वमतिपाक्वं च संत्यज्य भसितं सितम् ॥ ७.२,२७.५६॥
piṃḍīkṛtya śivāgnyādau tatkṣipenmūlamaṃtrataḥ || apakvamatipākvaṃ ca saṃtyajya bhasitaṃ sitam || 7.2,27.56||

Samhita : 12

Adhyaya :   27

Shloka :   56

आदाय वा समालोड्य भस्माधारे विनिक्षिपेत् ॥ तैजसं दारवं वापि मृन्मयं शैलमेव च ॥ ७.२,२७.५७॥
ādāya vā samāloḍya bhasmādhāre vinikṣipet || taijasaṃ dāravaṃ vāpi mṛnmayaṃ śailameva ca || 7.2,27.57||

Samhita : 12

Adhyaya :   27

Shloka :   57

अन्यद्वा शोभनं शुद्धं भस्माधारं प्रकल्पयेत् ॥ समे देशे शुभे शुद्धे धनवद्भस्म निक्षिपेत् ॥ ७.२,२७.५८॥
anyadvā śobhanaṃ śuddhaṃ bhasmādhāraṃ prakalpayet || same deśe śubhe śuddhe dhanavadbhasma nikṣipet || 7.2,27.58||

Samhita : 12

Adhyaya :   27

Shloka :   58

न चायुक्तकरे दद्यान्नैवाशुचितले क्षिपेत् ॥ न संस्पृशेच्च नीचांगैर्नोपेक्षेत न लंघयेत् ॥ ७.२,२७.५९॥
na cāyuktakare dadyānnaivāśucitale kṣipet || na saṃspṛśecca nīcāṃgairnopekṣeta na laṃghayet || 7.2,27.59||

Samhita : 12

Adhyaya :   27

Shloka :   59

तस्माद्भसितमादाय विनियुंजीत मन्त्रतः ॥ कालेषूक्तेषु नान्यत्र नायोग्येभ्यः प्रदापयेत् ॥ ७.२,२७.६०॥
tasmādbhasitamādāya viniyuṃjīta mantrataḥ || kāleṣūkteṣu nānyatra nāyogyebhyaḥ pradāpayet || 7.2,27.60||

Samhita : 12

Adhyaya :   27

Shloka :   60

भस्मसंग्रहणं कुर्याद्देवे ऽनुद्वासिते सति ॥ उद्वासने कृते यस्माच्चण्डभस्म प्रजापते ॥ ७.२,२७.६१॥
bhasmasaṃgrahaṇaṃ kuryāddeve 'nudvāsite sati || udvāsane kṛte yasmāccaṇḍabhasma prajāpate || 7.2,27.61||

Samhita : 12

Adhyaya :   27

Shloka :   61

अग्निकार्ये कृते पश्चाच्छिवशास्त्रोक्तमार्गतः ॥ स्वसूत्रोक्तप्रकाराद्वा बलिकर्म समाचरेत् ॥ ७.२,२७.६२॥
agnikārye kṛte paścācchivaśāstroktamārgataḥ || svasūtroktaprakārādvā balikarma samācaret || 7.2,27.62||

Samhita : 12

Adhyaya :   27

Shloka :   62

अथ विद्यासनं न्यस्य सुप्रलिप्ते तु मण्डले ॥ विद्याकोशं प्रतिष्ठाप्य यजेत्पुष्पादिभिः क्रमात् ॥ ७.२,२७.६३॥
atha vidyāsanaṃ nyasya supralipte tu maṇḍale || vidyākośaṃ pratiṣṭhāpya yajetpuṣpādibhiḥ kramāt || 7.2,27.63||

Samhita : 12

Adhyaya :   27

Shloka :   63

विद्यायाः पुरतः कृत्वा गुरोरपि च मण्डलम् ॥ तत्रासनवरं कृत्वा पुष्पाद्यै गुरुमर्चयेत् ॥ ७.२,२७.६४॥
vidyāyāḥ purataḥ kṛtvā gurorapi ca maṇḍalam || tatrāsanavaraṃ kṛtvā puṣpādyai gurumarcayet || 7.2,27.64||

Samhita : 12

Adhyaya :   27

Shloka :   64

ततोनुपूजयेत्पूज्यान् भोजयेच्च बुभुक्षितान् ॥ ततस्स्वयं च भुंजीत शुद्धमन्नं यथासुखम् ॥ ७.२,२७.६५॥
tatonupūjayetpūjyān bhojayecca bubhukṣitān || tatassvayaṃ ca bhuṃjīta śuddhamannaṃ yathāsukham || 7.2,27.65||

Samhita : 12

Adhyaya :   27

Shloka :   65

निवेदितं च वा देवे तच्छेषं चात्मशुद्धये ॥ श्रद्दधानो न लोभेन न चण्डाय समर्पितम् ॥ ७.२,२७.६६॥
niveditaṃ ca vā deve taccheṣaṃ cātmaśuddhaye || śraddadhāno na lobhena na caṇḍāya samarpitam || 7.2,27.66||

Samhita : 12

Adhyaya :   27

Shloka :   66

गन्धमाल्यादि यच्चान्यत्तत्राप्येष समो विधिः ॥ न तु तत्र शिवोस्मीति बुद्धिं कुर्याद्विचक्षणः ॥ ७.२,२७.६७॥
gandhamālyādi yaccānyattatrāpyeṣa samo vidhiḥ || na tu tatra śivosmīti buddhiṃ kuryādvicakṣaṇaḥ || 7.2,27.67||

Samhita : 12

Adhyaya :   27

Shloka :   67

भुक्त्वाचम्य शिवं ध्यात्वा हृदये मूलमुच्चरेत् ॥ कालशेषं नयेद्योग्यैः शिवशास्त्रकथादिभिः ॥ ७.२,२७.६८॥
bhuktvācamya śivaṃ dhyātvā hṛdaye mūlamuccaret || kālaśeṣaṃ nayedyogyaiḥ śivaśāstrakathādibhiḥ || 7.2,27.68||

Samhita : 12

Adhyaya :   27

Shloka :   68

रात्रौ व्यतीते पूर्वांशे कृत्वा पूजां मनोहराम् ॥ शिवयोः शयनं त्वेकं कल्पयेदतिशोभनम् ॥ ७.२,२७.६९॥
rātrau vyatīte pūrvāṃśe kṛtvā pūjāṃ manoharām || śivayoḥ śayanaṃ tvekaṃ kalpayedatiśobhanam || 7.2,27.69||

Samhita : 12

Adhyaya :   27

Shloka :   69

भक्ष्यभोज्यांबरालेपपुष्पमालादिकं तथा ॥ मनसा कर्मणा वापि कृत्वा सर्वं मनोहरम् ॥ ७.२,२७.७०॥
bhakṣyabhojyāṃbarālepapuṣpamālādikaṃ tathā || manasā karmaṇā vāpi kṛtvā sarvaṃ manoharam || 7.2,27.70||

Samhita : 12

Adhyaya :   27

Shloka :   70

ततो देवस्य देव्याश्च पादमूले शुचिस्स्वपेत् ॥ गृहस्थो भार्यया सार्धं तदन्ये ऽपि तु केवलाः ॥ ७.२,२७.७१॥
tato devasya devyāśca pādamūle śucissvapet || gṛhastho bhāryayā sārdhaṃ tadanye 'pi tu kevalāḥ || 7.2,27.71||

Samhita : 12

Adhyaya :   27

Shloka :   71

प्रत्यूषसमयं बुद्ध्वा मात्रामाद्यामुदीरयेत् ॥ प्रणम्य मनसां देवं सांबं सगणमव्ययम् ॥ ७.२,२७.७२॥
pratyūṣasamayaṃ buddhvā mātrāmādyāmudīrayet || praṇamya manasāṃ devaṃ sāṃbaṃ sagaṇamavyayam || 7.2,27.72||

Samhita : 12

Adhyaya :   27

Shloka :   72

देशकालोचितं कृत्वा शौचाद्यमपि शक्तितः ॥ शंखादिनिनदैर्दिव्यैर्देवं देवीं च बोधयेत् ॥ ७.२,२७.७३॥
deśakālocitaṃ kṛtvā śaucādyamapi śaktitaḥ || śaṃkhādininadairdivyairdevaṃ devīṃ ca bodhayet || 7.2,27.73||

Samhita : 12

Adhyaya :   27

Shloka :   73

ततस्तत्समयोन्निद्रैः पुष्पैरतिसुगंधिभिः ॥ निर्वर्त्य शिवयोः पूजां प्रारभेत पुरोदितम् ॥ ७.२,२७.७४॥
tatastatsamayonnidraiḥ puṣpairatisugaṃdhibhiḥ || nirvartya śivayoḥ pūjāṃ prārabheta puroditam || 7.2,27.74||

Samhita : 12

Adhyaya :   27

Shloka :   74

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं नाम सप्तविंशोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe agnikāryavarṇanaṃ nāma saptaviṃśo'dhyāyaḥ||

Samhita : 12

Adhyaya :   27

Shloka :   75

उपमन्युरुवाच॥
अथाग्निकार्यं वक्ष्यामि कुण्डे वा स्थंडिले ऽपि वा ॥ वेद्यां वा ह्यायसे पात्रे मृन्मये वा नवे शुभे ॥ ७.२,२७.१॥
athāgnikāryaṃ vakṣyāmi kuṇḍe vā sthaṃḍile 'pi vā || vedyāṃ vā hyāyase pātre mṛnmaye vā nave śubhe || 7.2,27.1||

Samhita : 12

Adhyaya :   27

Shloka :   1

आधायाग्निं विधानेन संस्कृत्य च ततः परम् ॥ तत्राराध्य महादेवं होमकर्म समाचरेत् ॥ ७.२,२७.२॥
ādhāyāgniṃ vidhānena saṃskṛtya ca tataḥ param || tatrārādhya mahādevaṃ homakarma samācaret || 7.2,27.2||

Samhita : 12

Adhyaya :   27

Shloka :   2

कुण्डं द्विहस्तमानं वा हस्तमात्रमथापि वा ॥ वृत्तं वा चतुरस्रं वा कुर्याद्वेदिं च मण्डलम् ॥ ७.२,२७.३॥
kuṇḍaṃ dvihastamānaṃ vā hastamātramathāpi vā || vṛttaṃ vā caturasraṃ vā kuryādvediṃ ca maṇḍalam || 7.2,27.3||

Samhita : 12

Adhyaya :   27

Shloka :   3

कुण्डं विस्तारवन्निम्नं तन्मध्ये ऽष्टदलाम्बुजम् ॥ चतुरंगुलमुत्सेधं तस्य द्व्यंगुलमेव वा ॥ ७.२,२७.४॥
kuṇḍaṃ vistāravannimnaṃ tanmadhye 'ṣṭadalāmbujam || caturaṃgulamutsedhaṃ tasya dvyaṃgulameva vā || 7.2,27.4||

Samhita : 12

Adhyaya :   27

Shloka :   4

वितस्तिद्विगुणोन्नत्या नाभिमन्तः प्रचक्षते ॥ मध्यं च मध्यमांगुल्या मध्यमोत्तमपर्वणोः ॥ ७.२,२७.५॥
vitastidviguṇonnatyā nābhimantaḥ pracakṣate || madhyaṃ ca madhyamāṃgulyā madhyamottamaparvaṇoḥ || 7.2,27.5||

Samhita : 12

Adhyaya :   27

Shloka :   5

अंगुलैः कथ्यते सद्भिश्चतुर्विंशतिभिः करः ॥ मेखलानां त्रयं वापि द्वयमेकमथापि वा ॥ ७.२,२७.६॥
aṃgulaiḥ kathyate sadbhiścaturviṃśatibhiḥ karaḥ || mekhalānāṃ trayaṃ vāpi dvayamekamathāpi vā || 7.2,27.6||

Samhita : 12

Adhyaya :   27

Shloka :   6

यथाशोभं प्रकुर्वीत श्लक्ष्णमिष्टं मृदा स्थिरम् ॥ अश्वत्थपत्रवद्योनिं गजाधारवदेव वा ॥ ७.२,२७.७॥
yathāśobhaṃ prakurvīta ślakṣṇamiṣṭaṃ mṛdā sthiram || aśvatthapatravadyoniṃ gajādhāravadeva vā || 7.2,27.7||

Samhita : 12

Adhyaya :   27

Shloka :   7

मेखलामध्यतः कुर्यात्पश्चिमे दक्षिणे ऽपि वा ॥ शोभनामग्नितः किंचिन्निम्नामुन्मीलिकां शनैः ॥ ७.२,२७.८॥
mekhalāmadhyataḥ kuryātpaścime dakṣiṇe 'pi vā || śobhanāmagnitaḥ kiṃcinnimnāmunmīlikāṃ śanaiḥ || 7.2,27.8||

Samhita : 12

Adhyaya :   27

Shloka :   8

अग्रेण कुण्डाभिमुखीं किंचिदुत्सृज्य मेखलाम् ॥ नोत्सेधनियमो वेद्याः सा मार्दी वाथ सैकती ॥ ७.२,२७.९॥
agreṇa kuṇḍābhimukhīṃ kiṃcidutsṛjya mekhalām || notsedhaniyamo vedyāḥ sā mārdī vātha saikatī || 7.2,27.9||

Samhita : 12

Adhyaya :   27

Shloka :   9

मंडलं गोशकृत्तोयैर्मानं पात्रस्य नोदितम् ॥ कुण्डं च मृन्मयं वेदिमालिपेद्गोमयांबुना ॥ ७.२,२७.१०॥
maṃḍalaṃ gośakṛttoyairmānaṃ pātrasya noditam || kuṇḍaṃ ca mṛnmayaṃ vedimālipedgomayāṃbunā || 7.2,27.10||

Samhita : 12

Adhyaya :   27

Shloka :   10

प्रक्षाल्य तापयेत्पात्रं प्रोक्षयेदन्यदंभसा ॥ स्वसूत्रोक्तप्रकारेण कुण्डादौ विल्लिखेत्ततः ॥ ७.२,२७.११॥
prakṣālya tāpayetpātraṃ prokṣayedanyadaṃbhasā || svasūtroktaprakāreṇa kuṇḍādau villikhettataḥ || 7.2,27.11||

Samhita : 12

Adhyaya :   27

Shloka :   11

संप्रोक्ष्य कल्पयेद्दर्भैः पुष्पैर्वा वह्निविष्टरम् ॥ अर्चनार्थं च होमार्थं सर्वद्रव्याणि साधयेत् ॥ ७.२,२७.१२॥
saṃprokṣya kalpayeddarbhaiḥ puṣpairvā vahniviṣṭaram || arcanārthaṃ ca homārthaṃ sarvadravyāṇi sādhayet || 7.2,27.12||

Samhita : 12

Adhyaya :   27

Shloka :   12

प्रक्षाल्यक्षालनीयानि प्रोक्षण्या प्रोक्ष्य शोधयेत् ॥ मणिजं काष्ठजं वाथ श्रोत्रियागारसम्भवम् ॥ ७.२,२७.१३॥
prakṣālyakṣālanīyāni prokṣaṇyā prokṣya śodhayet || maṇijaṃ kāṣṭhajaṃ vātha śrotriyāgārasambhavam || 7.2,27.13||

Samhita : 12

Adhyaya :   27

Shloka :   13

अन्यं वाभ्यर्हितं वह्निं ततः साधारमानयेत् ॥ त्रिः प्रदक्षिणमावृत्य कुण्डादेरुपरि क्रमात् ॥ ७.२,२७.१४॥
anyaṃ vābhyarhitaṃ vahniṃ tataḥ sādhāramānayet || triḥ pradakṣiṇamāvṛtya kuṇḍāderupari kramāt || 7.2,27.14||

Samhita : 12

Adhyaya :   27

Shloka :   14

वह्निबीजं समुच्चार्य त्वादधीताग्निमासने ॥ योनिमार्गेण वा तद्वदात्मनः संमुखेन वा ॥ ७.२,२७.१५॥
vahnibījaṃ samuccārya tvādadhītāgnimāsane || yonimārgeṇa vā tadvadātmanaḥ saṃmukhena vā || 7.2,27.15||

Samhita : 12

Adhyaya :   27

Shloka :   15

नियोगः प्रदेश सर्वं कुंडं कुर्याद्विचक्षणः ॥ स्वनाभ्यंतःस्थितं वह्निं तद्रंध्राद्विस्फुलिंगवद् ॥ ७.२,२७.१६॥
niyogaḥ pradeśa sarvaṃ kuṃḍaṃ kuryādvicakṣaṇaḥ || svanābhyaṃtaḥsthitaṃ vahniṃ tadraṃdhrādvisphuliṃgavad || 7.2,27.16||

Samhita : 12

Adhyaya :   27

Shloka :   16

निर्गम्य पावके बाह्ये लीनं बिंबाकृति स्मरेत् ॥ आज्यसंस्कारपर्यंतमन्वाधानपुरस्सरम् ॥ ७.२,२७.१७॥
nirgamya pāvake bāhye līnaṃ biṃbākṛti smaret || ājyasaṃskāraparyaṃtamanvādhānapurassaram || 7.2,27.17||

Samhita : 12

Adhyaya :   27

Shloka :   17

स्वसूत्रोक्तक्रमात्कुर्यान्मूलमन्त्रेण मन्त्रवित् ॥ शिवमूर्तिं समभ्यर्च्य ततो दक्षिणपार्श्वतः ॥ ७.२,२७.१८॥
svasūtroktakramātkuryānmūlamantreṇa mantravit || śivamūrtiṃ samabhyarcya tato dakṣiṇapārśvataḥ || 7.2,27.18||

Samhita : 12

Adhyaya :   27

Shloka :   18

न्यस्य मन्त्रं घृते मुद्रां दर्शयेद्धेनुसंज्ञिताम् ॥ स्रुक्स्रुवौ तैजसौ ग्राह्यौ न कांस्यायससैसकौ ॥ ७.२,२७.१९॥
nyasya mantraṃ ghṛte mudrāṃ darśayeddhenusaṃjñitām || sruksruvau taijasau grāhyau na kāṃsyāyasasaisakau || 7.2,27.19||

Samhita : 12

Adhyaya :   27

Shloka :   19

यज्ञदारुमयौ वापि स्मार्तौ वा शिल्पसम्मतौ ॥ पर्णे वा ब्रह्मवृक्षादेरच्छिद्रे मध्य उत्थिते ॥ ७.२,२७.२०॥
yajñadārumayau vāpi smārtau vā śilpasammatau || parṇe vā brahmavṛkṣāderacchidre madhya utthite || 7.2,27.20||

Samhita : 12

Adhyaya :   27

Shloka :   20

संसृज्य दर्भैस्तौ वह्नौ संताप्य प्रोक्षयेत्पुनः ॥ पारार्षर्च्यस्वसूत्रोक्तक्रमेण शिवपूर्वकैः ॥ ७.२,२७.२१॥
saṃsṛjya darbhaistau vahnau saṃtāpya prokṣayetpunaḥ || pārārṣarcyasvasūtroktakrameṇa śivapūrvakaiḥ || 7.2,27.21||

Samhita : 12

Adhyaya :   27

Shloka :   21

जुहुयादष्टभिर्बीजैरग्निसंस्कारसिद्धये ॥ भ्रुंस्तुंब्रुश्रुं क्रमेणैव पुंड्रंद्रमित्यतः परम् ॥ ७.२,२७.२२॥
juhuyādaṣṭabhirbījairagnisaṃskārasiddhaye || bhruṃstuṃbruśruṃ krameṇaiva puṃḍraṃdramityataḥ param || 7.2,27.22||

Samhita : 12

Adhyaya :   27

Shloka :   22

बीजानि सप्त सप्तानां जिह्वानामनुपूर्वशः ॥ त्रिशिखा मध्यमा जिह्वा बहुरूपसमाह्वया ॥ ७.२,२७.२३॥
bījāni sapta saptānāṃ jihvānāmanupūrvaśaḥ || triśikhā madhyamā jihvā bahurūpasamāhvayā || 7.2,27.23||

Samhita : 12

Adhyaya :   27

Shloka :   23

रक्ताग्नेयी नैरृती च कृष्णान्या सुप्रभा मता ॥ अतिरिक्ता मरुज्जिह्वा स्वनामानुगुणप्रभा ॥ ७.२,२७.२४॥
raktāgneyī nairṛtī ca kṛṣṇānyā suprabhā matā || atiriktā marujjihvā svanāmānuguṇaprabhā || 7.2,27.24||

Samhita : 12

Adhyaya :   27

Shloka :   24

स्वबीजानन्तरं वाच्या स्वाहांतञ्च यथाक्रमम् ॥ जिह्वामंत्रैस्तु तैर्हुत्वाज्यं जिह्वास्त्वेकैकश क्रमात् ॥ ७.२,२७.२५॥
svabījānantaraṃ vācyā svāhāṃtañca yathākramam || jihvāmaṃtraistu tairhutvājyaṃ jihvāstvekaikaśa kramāt || 7.2,27.25||

Samhita : 12

Adhyaya :   27

Shloka :   25

रं वह्नयेति स्वाहेति मध्ये हुत्वाहुतित्रयम् ॥ सर्पिषा वा समिद्भिर्वा परिषेचनमाचरेत् ॥ ७.२,२७.२६॥
raṃ vahnayeti svāheti madhye hutvāhutitrayam || sarpiṣā vā samidbhirvā pariṣecanamācaret || 7.2,27.26||

Samhita : 12

Adhyaya :   27

Shloka :   26

एवं कृते शिवाग्निः स्यात्स्मरेत्तत्र शिवासनम् ॥ तत्रावाह्य यजेद्देवमर्धनारीश्वरं शिवम् ॥ ७.२,२७.२७॥
evaṃ kṛte śivāgniḥ syātsmarettatra śivāsanam || tatrāvāhya yajeddevamardhanārīśvaraṃ śivam || 7.2,27.27||

Samhita : 12

Adhyaya :   27

Shloka :   27

ताः पालाश्यः परा वापि याज्ञिया द्वादशांगुलाः ॥ अवक्रा न स्वयं शुष्कास्सत्वचो निर्व्रणाः समाः ॥ ७.२,२७.२८॥
tāḥ pālāśyaḥ parā vāpi yājñiyā dvādaśāṃgulāḥ || avakrā na svayaṃ śuṣkāssatvaco nirvraṇāḥ samāḥ || 7.2,27.28||

Samhita : 12

Adhyaya :   27

Shloka :   28

दशांगुला वा विहिताः कनिष्ठांगुलिसंमिताः ॥ प्रादेशमात्रा वालाभे होतव्याः सकला अपि ॥ ७.२,२७.२९॥
daśāṃgulā vā vihitāḥ kaniṣṭhāṃgulisaṃmitāḥ || prādeśamātrā vālābhe hotavyāḥ sakalā api || 7.2,27.29||

Samhita : 12

Adhyaya :   27

Shloka :   29

दूर्वापत्रसमाकारां चतुरंगुलमायताम् ॥ दद्यादाज्याहुतिं पश्चादन्नमक्षप्रमाणतः ॥ ७.२,२७.३०॥
dūrvāpatrasamākārāṃ caturaṃgulamāyatām || dadyādājyāhutiṃ paścādannamakṣapramāṇataḥ || 7.2,27.30||

Samhita : 12

Adhyaya :   27

Shloka :   30

लाजांस्तथा सर्षपांश्च यवांश्चैव तिलांस्तथा ॥ सर्पिषाक्तानि भक्ष्याणि लेह्यचोष्याणि सम्भवे ॥ ७.२,२७.३१॥
lājāṃstathā sarṣapāṃśca yavāṃścaiva tilāṃstathā || sarpiṣāktāni bhakṣyāṇi lehyacoṣyāṇi sambhave || 7.2,27.31||

Samhita : 12

Adhyaya :   27

Shloka :   31

दशैवाहुतयस्तत्र पञ्च वा त्रितयं च वा ॥ होतव्याः शक्तितो दद्यादेकमेवाथ वाहुतिम् ॥ ७.२,२७.३२॥
daśaivāhutayastatra pañca vā tritayaṃ ca vā || hotavyāḥ śaktito dadyādekamevātha vāhutim || 7.2,27.32||

Samhita : 12

Adhyaya :   27

Shloka :   32

श्रुवेणाज्यं समित्याद्यास्रुचाशेषात्करेण वा ॥ तत्र दिव्येन होतव्यं तीर्थेनार्षेण वा तथा ॥ ७.२,२७.३३॥
śruveṇājyaṃ samityādyāsrucāśeṣātkareṇa vā || tatra divyena hotavyaṃ tīrthenārṣeṇa vā tathā || 7.2,27.33||

Samhita : 12

Adhyaya :   27

Shloka :   33

द्रव्येणैकेन वा ऽलाभे जुहुयाच्छ्रद्धया पुनः ॥ प्रायश्चित्ताय जुहुयान्मंत्रयित्वाहुतित्रयम् ॥ ७.२,२७.३४॥
dravyeṇaikena vā 'lābhe juhuyācchraddhayā punaḥ || prāyaścittāya juhuyānmaṃtrayitvāhutitrayam || 7.2,27.34||

Samhita : 12

Adhyaya :   27

Shloka :   34

ततो होमविशिष्टेन घृतेनापूर्य वै स्रुचम् ॥ निधाय पुष्पं तस्याग्रे श्रुवेणाधोमुखेन ताम् ॥ ७.२,२७.३५॥
tato homaviśiṣṭena ghṛtenāpūrya vai srucam || nidhāya puṣpaṃ tasyāgre śruveṇādhomukhena tām || 7.2,27.35||

Samhita : 12

Adhyaya :   27

Shloka :   35

सदर्भेन समाच्छाद्य मूलेनांजलिनोत्थितः ॥ वौषडंतेन जुहुयाद्धारां तु यवसंमिताम् ॥ ७.२,२७.३६॥
sadarbhena samācchādya mūlenāṃjalinotthitaḥ || vauṣaḍaṃtena juhuyāddhārāṃ tu yavasaṃmitām || 7.2,27.36||

Samhita : 12

Adhyaya :   27

Shloka :   36

इत्थं पूर्णाहुतिं कृत्वा परिषिंचेच्च पूर्ववत् ॥ तत उद्वास्य देवेशं गोपयेत्तु हुताशनम् ॥ ७.२,२७.३७॥
itthaṃ pūrṇāhutiṃ kṛtvā pariṣiṃcecca pūrvavat || tata udvāsya deveśaṃ gopayettu hutāśanam || 7.2,27.37||

Samhita : 12

Adhyaya :   27

Shloka :   37

तमप्युद्वास्य वा नाभौ यजेत्संधाय नित्यशः ॥ अथवा वह्निमानीय शिवशास्त्रोक्तवर्त्मना ॥ ७.२,२७.३८॥
tamapyudvāsya vā nābhau yajetsaṃdhāya nityaśaḥ || athavā vahnimānīya śivaśāstroktavartmanā || 7.2,27.38||

Samhita : 12

Adhyaya :   27

Shloka :   38

वागीशीगर्भसंभूतं संस्कृत्य विधिवद्यजेत् ॥ अन्वाधानं पुनः कृत्वा परिधीन् परिधाय च ॥ ७.२,२७.३९॥
vāgīśīgarbhasaṃbhūtaṃ saṃskṛtya vidhivadyajet || anvādhānaṃ punaḥ kṛtvā paridhīn paridhāya ca || 7.2,27.39||

Samhita : 12

Adhyaya :   27

Shloka :   39

पात्राणि द्वन्द्वरूपेण निक्षिप्येष्ट्वा शिवं ततः ॥ संशोध्य प्रोक्षणीपात्रं प्रोक्ष्यतानि तदंभसा ॥ ७.२,२७.४०॥
pātrāṇi dvandvarūpeṇa nikṣipyeṣṭvā śivaṃ tataḥ || saṃśodhya prokṣaṇīpātraṃ prokṣyatāni tadaṃbhasā || 7.2,27.40||

Samhita : 12

Adhyaya :   27

Shloka :   40

प्रणीतापात्रमैशान्यां विन्यस्या पूरितं जलैः ॥ आज्यसंस्कारपर्यंतं कृत्वा संशोध्य स्रक्स्रुवौ ॥ ७.२,२७.४१॥
praṇītāpātramaiśānyāṃ vinyasyā pūritaṃ jalaiḥ || ājyasaṃskāraparyaṃtaṃ kṛtvā saṃśodhya sraksruvau || 7.2,27.41||

Samhita : 12

Adhyaya :   27

Shloka :   41

गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः ॥ कृत्वा पृथक्पृथग्घुत्वा जातमग्निं विचिन्तयेत् ॥ ७.२,२७.४२॥
garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tataḥ || kṛtvā pṛthakpṛthagghutvā jātamagniṃ vicintayet || 7.2,27.42||

Samhita : 12

Adhyaya :   27

Shloka :   42

त्रिपादं सप्तहस्तं च चतुःशृंगं द्विशीर्षकम् ॥ मधुपिंगं त्रिनयनं सकपर्देन्दुशेखरम् ॥ ७.२,२७.४३॥
tripādaṃ saptahastaṃ ca catuḥśṛṃgaṃ dviśīrṣakam || madhupiṃgaṃ trinayanaṃ sakapardenduśekharam || 7.2,27.43||

Samhita : 12

Adhyaya :   27

Shloka :   43

रक्तं रक्ताम्बरालेपं माल्यभूषणभूषितम् ॥ सर्वलक्षणसंपन्नं सोपवीतं त्रिमेखलम् ॥ ७.२,२७.४४॥
raktaṃ raktāmbarālepaṃ mālyabhūṣaṇabhūṣitam || sarvalakṣaṇasaṃpannaṃ sopavītaṃ trimekhalam || 7.2,27.44||

Samhita : 12

Adhyaya :   27

Shloka :   44

शक्तिमन्तं स्रुक्स्रुवौ च दधानं दक्षिणे करे ॥ तोमरं तालवृंतं च घृतपात्रं तथेतरैः ॥ ७.२,२७.४५॥
śaktimantaṃ sruksruvau ca dadhānaṃ dakṣiṇe kare || tomaraṃ tālavṛṃtaṃ ca ghṛtapātraṃ tathetaraiḥ || 7.2,27.45||

Samhita : 12

Adhyaya :   27

Shloka :   45

जातं ध्यात्वैवमाकारं जातकर्म समाचरेत् ॥ नालापनयनं कृत्वा ततः संशोध्य सूतकम् ॥ ७.२,२७.४६॥
jātaṃ dhyātvaivamākāraṃ jātakarma samācaret || nālāpanayanaṃ kṛtvā tataḥ saṃśodhya sūtakam || 7.2,27.46||

Samhita : 12

Adhyaya :   27

Shloka :   46

शिवाग्निरुचिनामास्य कृत्वाहुतिपुरस्सरम् ॥ पित्रोर्विसर्जनं कृत्वा चौलोपनयनादिकम् ॥ ७.२,२७.४७॥
śivāgnirucināmāsya kṛtvāhutipurassaram || pitrorvisarjanaṃ kṛtvā caulopanayanādikam || 7.2,27.47||

Samhita : 12

Adhyaya :   27

Shloka :   47

अप्तोर्यामावसानान्तं कृत्वा संस्कारमस्य तु ॥ आज्यधारादिहोमं च कृत्वा स्विष्टकृतं ततः ॥ ७.२,२७.४८॥
aptoryāmāvasānāntaṃ kṛtvā saṃskāramasya tu || ājyadhārādihomaṃ ca kṛtvā sviṣṭakṛtaṃ tataḥ || 7.2,27.48||

Samhita : 12

Adhyaya :   27

Shloka :   48

रमित्यनेन बीजेन परिषिंचेत्ततः परम् ॥ ब्रह्मविष्णुशिवेशानां लोकेशानां तथैव च ॥ ७.२,२७.४९॥
ramityanena bījena pariṣiṃcettataḥ param || brahmaviṣṇuśiveśānāṃ lokeśānāṃ tathaiva ca || 7.2,27.49||

Samhita : 12

Adhyaya :   27

Shloka :   49

तदस्त्राणां च परितः कृत्वा पूजां यथाक्रमम् ॥ धूपदीपादिसिद्ध्यर्थं वह्निमुद्धृत्य कृत्यवित् ॥ ७.२,२७.५०॥
tadastrāṇāṃ ca paritaḥ kṛtvā pūjāṃ yathākramam || dhūpadīpādisiddhyarthaṃ vahnimuddhṛtya kṛtyavit || 7.2,27.50||

Samhita : 12

Adhyaya :   27

Shloka :   50

साधयित्वाज्यपूर्वाणि द्रव्याणि पुनरेव च ॥ कल्पयित्वासनं वह्नौ तत्रावाह्य यथापुरा ॥ ७.२,२७.५१॥
sādhayitvājyapūrvāṇi dravyāṇi punareva ca || kalpayitvāsanaṃ vahnau tatrāvāhya yathāpurā || 7.2,27.51||

Samhita : 12

Adhyaya :   27

Shloka :   51

संपूज्य देवं देवीं च ततः पूर्णांतमाचरेत् ॥ अथ वा स्वाश्रमोक्तं तु वह्निकर्म शिवार्पणम् ॥ ७.२,२७.५२॥
saṃpūjya devaṃ devīṃ ca tataḥ pūrṇāṃtamācaret || atha vā svāśramoktaṃ tu vahnikarma śivārpaṇam || 7.2,27.52||

Samhita : 12

Adhyaya :   27

Shloka :   52

बुद्ध्वा शिवाश्रमी कुर्यान्न च तत्रापरो विधिः ॥ शिवाग्नेर्भस्मसंग्राह्यमग्निहोत्रोद्भवं तु वा ॥ ७.२,२७.५३॥
buddhvā śivāśramī kuryānna ca tatrāparo vidhiḥ || śivāgnerbhasmasaṃgrāhyamagnihotrodbhavaṃ tu vā || 7.2,27.53||

Samhita : 12

Adhyaya :   27

Shloka :   53

वैवाहोग्निभवं वापि पक्वं शुचि सुगंधि च ॥ कपिलायाः शकृच्छस्तं गृहीतं गगने पतत् ॥ ७.२,२७.५४॥
vaivāhognibhavaṃ vāpi pakvaṃ śuci sugaṃdhi ca || kapilāyāḥ śakṛcchastaṃ gṛhītaṃ gagane patat || 7.2,27.54||

Samhita : 12

Adhyaya :   27

Shloka :   54

न क्लिन्नं नातिकठिनं न दुर्गन्धं न शोषितम् ॥ उपर्यधः परित्यज्य गृह्णीयात्पतितं यदि ॥ ७.२,२७.५५॥
na klinnaṃ nātikaṭhinaṃ na durgandhaṃ na śoṣitam || uparyadhaḥ parityajya gṛhṇīyātpatitaṃ yadi || 7.2,27.55||

Samhita : 12

Adhyaya :   27

Shloka :   55

पिंडीकृत्य शिवाग्न्यादौ तत्क्षिपेन्मूलमंत्रतः ॥ अपक्वमतिपाक्वं च संत्यज्य भसितं सितम् ॥ ७.२,२७.५६॥
piṃḍīkṛtya śivāgnyādau tatkṣipenmūlamaṃtrataḥ || apakvamatipākvaṃ ca saṃtyajya bhasitaṃ sitam || 7.2,27.56||

Samhita : 12

Adhyaya :   27

Shloka :   56

आदाय वा समालोड्य भस्माधारे विनिक्षिपेत् ॥ तैजसं दारवं वापि मृन्मयं शैलमेव च ॥ ७.२,२७.५७॥
ādāya vā samāloḍya bhasmādhāre vinikṣipet || taijasaṃ dāravaṃ vāpi mṛnmayaṃ śailameva ca || 7.2,27.57||

Samhita : 12

Adhyaya :   27

Shloka :   57

अन्यद्वा शोभनं शुद्धं भस्माधारं प्रकल्पयेत् ॥ समे देशे शुभे शुद्धे धनवद्भस्म निक्षिपेत् ॥ ७.२,२७.५८॥
anyadvā śobhanaṃ śuddhaṃ bhasmādhāraṃ prakalpayet || same deśe śubhe śuddhe dhanavadbhasma nikṣipet || 7.2,27.58||

Samhita : 12

Adhyaya :   27

Shloka :   58

न चायुक्तकरे दद्यान्नैवाशुचितले क्षिपेत् ॥ न संस्पृशेच्च नीचांगैर्नोपेक्षेत न लंघयेत् ॥ ७.२,२७.५९॥
na cāyuktakare dadyānnaivāśucitale kṣipet || na saṃspṛśecca nīcāṃgairnopekṣeta na laṃghayet || 7.2,27.59||

Samhita : 12

Adhyaya :   27

Shloka :   59

तस्माद्भसितमादाय विनियुंजीत मन्त्रतः ॥ कालेषूक्तेषु नान्यत्र नायोग्येभ्यः प्रदापयेत् ॥ ७.२,२७.६०॥
tasmādbhasitamādāya viniyuṃjīta mantrataḥ || kāleṣūkteṣu nānyatra nāyogyebhyaḥ pradāpayet || 7.2,27.60||

Samhita : 12

Adhyaya :   27

Shloka :   60

भस्मसंग्रहणं कुर्याद्देवे ऽनुद्वासिते सति ॥ उद्वासने कृते यस्माच्चण्डभस्म प्रजापते ॥ ७.२,२७.६१॥
bhasmasaṃgrahaṇaṃ kuryāddeve 'nudvāsite sati || udvāsane kṛte yasmāccaṇḍabhasma prajāpate || 7.2,27.61||

Samhita : 12

Adhyaya :   27

Shloka :   61

अग्निकार्ये कृते पश्चाच्छिवशास्त्रोक्तमार्गतः ॥ स्वसूत्रोक्तप्रकाराद्वा बलिकर्म समाचरेत् ॥ ७.२,२७.६२॥
agnikārye kṛte paścācchivaśāstroktamārgataḥ || svasūtroktaprakārādvā balikarma samācaret || 7.2,27.62||

Samhita : 12

Adhyaya :   27

Shloka :   62

अथ विद्यासनं न्यस्य सुप्रलिप्ते तु मण्डले ॥ विद्याकोशं प्रतिष्ठाप्य यजेत्पुष्पादिभिः क्रमात् ॥ ७.२,२७.६३॥
atha vidyāsanaṃ nyasya supralipte tu maṇḍale || vidyākośaṃ pratiṣṭhāpya yajetpuṣpādibhiḥ kramāt || 7.2,27.63||

Samhita : 12

Adhyaya :   27

Shloka :   63

विद्यायाः पुरतः कृत्वा गुरोरपि च मण्डलम् ॥ तत्रासनवरं कृत्वा पुष्पाद्यै गुरुमर्चयेत् ॥ ७.२,२७.६४॥
vidyāyāḥ purataḥ kṛtvā gurorapi ca maṇḍalam || tatrāsanavaraṃ kṛtvā puṣpādyai gurumarcayet || 7.2,27.64||

Samhita : 12

Adhyaya :   27

Shloka :   64

ततोनुपूजयेत्पूज्यान् भोजयेच्च बुभुक्षितान् ॥ ततस्स्वयं च भुंजीत शुद्धमन्नं यथासुखम् ॥ ७.२,२७.६५॥
tatonupūjayetpūjyān bhojayecca bubhukṣitān || tatassvayaṃ ca bhuṃjīta śuddhamannaṃ yathāsukham || 7.2,27.65||

Samhita : 12

Adhyaya :   27

Shloka :   65

निवेदितं च वा देवे तच्छेषं चात्मशुद्धये ॥ श्रद्दधानो न लोभेन न चण्डाय समर्पितम् ॥ ७.२,२७.६६॥
niveditaṃ ca vā deve taccheṣaṃ cātmaśuddhaye || śraddadhāno na lobhena na caṇḍāya samarpitam || 7.2,27.66||

Samhita : 12

Adhyaya :   27

Shloka :   66

गन्धमाल्यादि यच्चान्यत्तत्राप्येष समो विधिः ॥ न तु तत्र शिवोस्मीति बुद्धिं कुर्याद्विचक्षणः ॥ ७.२,२७.६७॥
gandhamālyādi yaccānyattatrāpyeṣa samo vidhiḥ || na tu tatra śivosmīti buddhiṃ kuryādvicakṣaṇaḥ || 7.2,27.67||

Samhita : 12

Adhyaya :   27

Shloka :   67

भुक्त्वाचम्य शिवं ध्यात्वा हृदये मूलमुच्चरेत् ॥ कालशेषं नयेद्योग्यैः शिवशास्त्रकथादिभिः ॥ ७.२,२७.६८॥
bhuktvācamya śivaṃ dhyātvā hṛdaye mūlamuccaret || kālaśeṣaṃ nayedyogyaiḥ śivaśāstrakathādibhiḥ || 7.2,27.68||

Samhita : 12

Adhyaya :   27

Shloka :   68

रात्रौ व्यतीते पूर्वांशे कृत्वा पूजां मनोहराम् ॥ शिवयोः शयनं त्वेकं कल्पयेदतिशोभनम् ॥ ७.२,२७.६९॥
rātrau vyatīte pūrvāṃśe kṛtvā pūjāṃ manoharām || śivayoḥ śayanaṃ tvekaṃ kalpayedatiśobhanam || 7.2,27.69||

Samhita : 12

Adhyaya :   27

Shloka :   69

भक्ष्यभोज्यांबरालेपपुष्पमालादिकं तथा ॥ मनसा कर्मणा वापि कृत्वा सर्वं मनोहरम् ॥ ७.२,२७.७०॥
bhakṣyabhojyāṃbarālepapuṣpamālādikaṃ tathā || manasā karmaṇā vāpi kṛtvā sarvaṃ manoharam || 7.2,27.70||

Samhita : 12

Adhyaya :   27

Shloka :   70

ततो देवस्य देव्याश्च पादमूले शुचिस्स्वपेत् ॥ गृहस्थो भार्यया सार्धं तदन्ये ऽपि तु केवलाः ॥ ७.२,२७.७१॥
tato devasya devyāśca pādamūle śucissvapet || gṛhastho bhāryayā sārdhaṃ tadanye 'pi tu kevalāḥ || 7.2,27.71||

Samhita : 12

Adhyaya :   27

Shloka :   71

प्रत्यूषसमयं बुद्ध्वा मात्रामाद्यामुदीरयेत् ॥ प्रणम्य मनसां देवं सांबं सगणमव्ययम् ॥ ७.२,२७.७२॥
pratyūṣasamayaṃ buddhvā mātrāmādyāmudīrayet || praṇamya manasāṃ devaṃ sāṃbaṃ sagaṇamavyayam || 7.2,27.72||

Samhita : 12

Adhyaya :   27

Shloka :   72

देशकालोचितं कृत्वा शौचाद्यमपि शक्तितः ॥ शंखादिनिनदैर्दिव्यैर्देवं देवीं च बोधयेत् ॥ ७.२,२७.७३॥
deśakālocitaṃ kṛtvā śaucādyamapi śaktitaḥ || śaṃkhādininadairdivyairdevaṃ devīṃ ca bodhayet || 7.2,27.73||

Samhita : 12

Adhyaya :   27

Shloka :   73

ततस्तत्समयोन्निद्रैः पुष्पैरतिसुगंधिभिः ॥ निर्वर्त्य शिवयोः पूजां प्रारभेत पुरोदितम् ॥ ७.२,२७.७४॥
tatastatsamayonnidraiḥ puṣpairatisugaṃdhibhiḥ || nirvartya śivayoḥ pūjāṃ prārabheta puroditam || 7.2,27.74||

Samhita : 12

Adhyaya :   27

Shloka :   74

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं नाम सप्तविंशोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe agnikāryavarṇanaṃ nāma saptaviṃśo'dhyāyaḥ||

Samhita : 12

Adhyaya :   27

Shloka :   75

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In