| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
अतः परं प्रवक्ष्यामि शिवाश्रमनिषेविणाम् ॥ शिवशास्त्रोक्तमार्गेण नैमित्तिकविधिक्रमम् ॥ ७.२,२८.१॥
ataḥ paraṃ pravakṣyāmi śivāśramaniṣeviṇām .. śivaśāstroktamārgeṇa naimittikavidhikramam .. 7.2,28.1..
सर्वेष्वपि च मासेषु पक्षयोरुभयोरपि ॥ अष्टाभ्यां च चतुर्दश्यां तथा पर्वाणि च क्रमात् ॥ ७.२,२८.२॥
sarveṣvapi ca māseṣu pakṣayorubhayorapi .. aṣṭābhyāṃ ca caturdaśyāṃ tathā parvāṇi ca kramāt .. 7.2,28.2..
अयने विषुवे चैव ग्रहणेषु विशेषतः ॥ कर्तव्या महती पूजा ह्यधिका वापि शक्तितः ॥ ७.२,२८.३॥
ayane viṣuve caiva grahaṇeṣu viśeṣataḥ .. kartavyā mahatī pūjā hyadhikā vāpi śaktitaḥ .. 7.2,28.3..
मासिमासि यथान्यायं ब्रह्मकूर्चं प्रसाध्य तु ॥ स्नापयित्वा शिवं तेन पिबेच्छेषमुपोषितः ॥ ७.२,२८.४॥
māsimāsi yathānyāyaṃ brahmakūrcaṃ prasādhya tu .. snāpayitvā śivaṃ tena pibeccheṣamupoṣitaḥ .. 7.2,28.4..
ब्रह्महत्यादिदोषाणामतीव महतामपि ॥ निष्कृतिर्ब्रह्मकूर्चस्य पानान्नान्या विशिष्यते ॥ ७.२,२८.५॥
brahmahatyādidoṣāṇāmatīva mahatāmapi .. niṣkṛtirbrahmakūrcasya pānānnānyā viśiṣyate .. 7.2,28.5..
पौषे पुष्यनक्षत्रे कुर्यान्नीराजनं विभोः ॥ माघे मघाख्ये नक्षत्रे प्रदद्याद्घृतकंबलम् ॥ ७.२,२८.६॥
pauṣe puṣyanakṣatre kuryānnīrājanaṃ vibhoḥ .. māghe maghākhye nakṣatre pradadyādghṛtakaṃbalam .. 7.2,28.6..
फाल्गुने चोत्तरान्ते वै प्रारभेत महोत्सवम् ॥ चैत्रे चित्रापौर्णमास्यां दोलां कुर्याद्यथाविधि ॥ ७.२,२८.७॥
phālgune cottarānte vai prārabheta mahotsavam .. caitre citrāpaurṇamāsyāṃ dolāṃ kuryādyathāvidhi .. 7.2,28.7..
वैशाख्यां तु विशाखायां कुर्यात्पुष्पमहालयम् ॥ ज्येष्ठे मूलाख्यनक्षत्रे शीतकुम्भं प्रदापयेत् ॥ ७.२,२८.८॥
vaiśākhyāṃ tu viśākhāyāṃ kuryātpuṣpamahālayam .. jyeṣṭhe mūlākhyanakṣatre śītakumbhaṃ pradāpayet .. 7.2,28.8..
आषाढे चोत्तराषाढे पवित्रारोपणं तथा ॥ श्रावणे प्राकृतान्यापि मण्डलानि प्रकल्पयेत् ॥ ७.२,२८.९॥
āṣāḍhe cottarāṣāḍhe pavitrāropaṇaṃ tathā .. śrāvaṇe prākṛtānyāpi maṇḍalāni prakalpayet .. 7.2,28.9..
श्रविष्ठाख्ये तु नक्षत्रे प्रौष्ठपद्यां ततः परम् ॥ प्रोक्षयेच्च जलक्रीडां पूर्वाषाढाश्रये दिने ॥ ७.२,२८.१०॥
śraviṣṭhākhye tu nakṣatre prauṣṭhapadyāṃ tataḥ param .. prokṣayecca jalakrīḍāṃ pūrvāṣāḍhāśraye dine .. 7.2,28.10..
आश्वयुज्यां ततो दद्यात्पायसं च नवोदनम् ॥ अग्निकार्यं च तेनैव कुर्याच्छतभिषग्दिने ॥ ७.२,२८.११॥
āśvayujyāṃ tato dadyātpāyasaṃ ca navodanam .. agnikāryaṃ ca tenaiva kuryācchatabhiṣagdine .. 7.2,28.11..
कार्तिक्यां कृतिकायोगे दद्याद्दीपसहस्रकम् ॥ मार्गशीर्षे तथार्द्रायां घृतेन स्नापयेच्छिवम् ॥ ७.२,२८.१२॥
kārtikyāṃ kṛtikāyoge dadyāddīpasahasrakam .. mārgaśīrṣe tathārdrāyāṃ ghṛtena snāpayecchivam .. 7.2,28.12..
अशक्तस्तेषु कालेषु कुर्यादुत्सवमेव वा ॥ आस्थानं वा महापूजामधिकं वा समर्चनम् ॥ ७.२,२८.१३॥
aśaktasteṣu kāleṣu kuryādutsavameva vā .. āsthānaṃ vā mahāpūjāmadhikaṃ vā samarcanam .. 7.2,28.13..
आवृत्ते ऽपि च कल्याणे प्रशस्तेष्वपि कर्मसु ॥ दौर्मनस्ये दुराचारे दुःस्वप्ने दुष्टदर्शने ॥ ७.२,२८.१४॥
āvṛtte 'pi ca kalyāṇe praśasteṣvapi karmasu .. daurmanasye durācāre duḥsvapne duṣṭadarśane .. 7.2,28.14..
उत्पाते वाशुभेन्यस्मिन्रोगे वा प्रबले ऽथ वा ॥ स्नानपूजाजपध्यानहोमदानादिकाः क्रियः ॥ ७.२,२८.१५॥
utpāte vāśubhenyasminroge vā prabale 'tha vā .. snānapūjājapadhyānahomadānādikāḥ kriyaḥ .. 7.2,28.15..
निर्मितानुगुणाः कार्याः पुरश्चरणपूर्विकाः ॥ शिवानले च विहते पुनस्सन्धानमाचरेत् ॥ ७.२,२८.१६॥
nirmitānuguṇāḥ kāryāḥ puraścaraṇapūrvikāḥ .. śivānale ca vihate punassandhānamācaret .. 7.2,28.16..
य एवं शर्वधर्मिष्ठो वर्तते नित्यमुद्यतः ॥ तस्यैकजन्मना मुक्तिं प्रयच्छति महेश्वरः ॥ ७.२,२८.१७॥
ya evaṃ śarvadharmiṣṭho vartate nityamudyataḥ .. tasyaikajanmanā muktiṃ prayacchati maheśvaraḥ .. 7.2,28.17..
एतद्यथोत्तरं कुर्यान्नित्यनैमित्तिकेषु यः ॥ दिव्यं श्रीकंठनाथस्य स्थानमाद्यं स गच्छति ॥ ७.२,२८.१८॥
etadyathottaraṃ kuryānnityanaimittikeṣu yaḥ .. divyaṃ śrīkaṃṭhanāthasya sthānamādyaṃ sa gacchati .. 7.2,28.18..
तत्र भुक्त्वा महाभोगान्कल्पकोटिशतन्नरः ॥ कालांतरेच्युतस्तस्मादौमं कौमारमेव च ॥ ७.२,२८.१९॥
tatra bhuktvā mahābhogānkalpakoṭiśatannaraḥ .. kālāṃtarecyutastasmādaumaṃ kaumārameva ca .. 7.2,28.19..
संप्राप्य वैष्णवं ब्राह्मं रुद्रलोकं विशेषतः ॥ तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यथोदितान् ॥ ७.२,२८.२०॥
saṃprāpya vaiṣṇavaṃ brāhmaṃ rudralokaṃ viśeṣataḥ .. tatroṣitvā ciraṃ kālaṃ bhuktvā bhogānyathoditān .. 7.2,28.20..
पुनश्चोर्ध्वं गतस्तस्मादतीत्य स्थानपञ्चकम् ॥ श्रीकण्ठाज्ज्ञानमासाद्य तस्माच्छैवपुरं व्रजेत् ॥ ७.२,२८.२१॥
punaścordhvaṃ gatastasmādatītya sthānapañcakam .. śrīkaṇṭhājjñānamāsādya tasmācchaivapuraṃ vrajet .. 7.2,28.21..
अर्धचर्यारतश्चापि द्विरावृत्त्यैवमेव तु ॥ पश्चाज्ज्ञानं समासाद्य शिवसायुज्यमाप्नुयात् ॥ ७.२,२८.२२॥
ardhacaryārataścāpi dvirāvṛttyaivameva tu .. paścājjñānaṃ samāsādya śivasāyujyamāpnuyāt .. 7.2,28.22..
अर्धार्धचरितो यस्तु देही देहक्षयात्परम् ॥ अंडांतं वोर्ध्वमव्यक्तमतीत्य भुवनद्वयम् ॥ ७.२,२८.२३॥
ardhārdhacarito yastu dehī dehakṣayātparam .. aṃḍāṃtaṃ vordhvamavyaktamatītya bhuvanadvayam .. 7.2,28.23..
संप्राप्य पौरुषं रौद्रस्थानमद्रीन्द्रजापतेः ॥ अनेकयुगसाहस्रं भुक्त्वा भोगाननेकधा ॥ ७.२,२८.२४॥
saṃprāpya pauruṣaṃ raudrasthānamadrīndrajāpateḥ .. anekayugasāhasraṃ bhuktvā bhogānanekadhā .. 7.2,28.24..
पुण्यक्षये क्षितिं प्राप्य कुले महति जायते ॥ तत्रापि पूर्वसंस्कारवशेन स महाद्युतिः ॥ ७.२,२८.२५॥
puṇyakṣaye kṣitiṃ prāpya kule mahati jāyate .. tatrāpi pūrvasaṃskāravaśena sa mahādyutiḥ .. 7.2,28.25..
पशुधर्मान्परित्यज्य शिवधर्मरतो भवेत् ॥ तद्धर्मगौरवादेव ध्यात्वा शिवपुरं व्रजेत् ॥ ७.२,२८.२६॥
paśudharmānparityajya śivadharmarato bhavet .. taddharmagauravādeva dhyātvā śivapuraṃ vrajet .. 7.2,28.26..
भोगांश्च विविधान्भुक्त्वा विद्येश्वरपदं व्रजेत् ॥ तत्र विद्येश्वरैस्सार्धं भुक्त्वा भोगान्बहून्क्रमात् ॥ ७.२,२८.२७॥
bhogāṃśca vividhānbhuktvā vidyeśvarapadaṃ vrajet .. tatra vidyeśvaraissārdhaṃ bhuktvā bhogānbahūnkramāt .. 7.2,28.27..
अण्डस्यांतर्बहिर्वाथ सकृदावर्तते पुनः ॥ ततो लब्ध्वा शिवज्ञानं परां भक्तिमवाप्य च ॥ ७.२,२८.२८॥
aṇḍasyāṃtarbahirvātha sakṛdāvartate punaḥ .. tato labdhvā śivajñānaṃ parāṃ bhaktimavāpya ca .. 7.2,28.28..
शिवसाधर्म्यमासाद्य न भूयो विनिवर्तते ॥ यश्चातीव शिवे भक्तो विषयासक्तचित्तवत् ॥ ७.२,२८.२९॥
śivasādharmyamāsādya na bhūyo vinivartate .. yaścātīva śive bhakto viṣayāsaktacittavat .. 7.2,28.29..
शिवदर्मानसो कुर्वन्नकुर्वन्वापि मुच्यते ॥ एकावृत्तो द्विरावृत्तस्त्रिरावृत्तो निवर्तकः ॥ ७.२,२८.३०॥
śivadarmānaso kurvannakurvanvāpi mucyate .. ekāvṛtto dvirāvṛttastrirāvṛtto nivartakaḥ .. 7.2,28.30..
न पुनश्चक्रवर्ती स्याच्छिवधर्माधिकारवान् ॥ तस्माच्च्छिवाश्रितो भूत्वा येन केनापि हेतुना ॥ ७.२,२८.३१॥
na punaścakravartī syācchivadharmādhikāravān .. tasmāccchivāśrito bhūtvā yena kenāpi hetunā .. 7.2,28.31..
शिवधर्मे मतिं कुर्याच्छ्रेयसे चेत्कृतोद्यमः ॥ नात्र निर्बंधयिष्यामो वयं केचन केनचित् ॥ ७.२,२८.३२॥
śivadharme matiṃ kuryācchreyase cetkṛtodyamaḥ .. nātra nirbaṃdhayiṣyāmo vayaṃ kecana kenacit .. 7.2,28.32..
निर्बन्धेभ्यो ऽतिवादेभ्यः प्रकृत्यैतन्न रोचते ॥ रोचते वा परेभ्यस्तु पुण्यसंस्कारगौरवात् ॥ ७.२,२८.३३॥
nirbandhebhyo 'tivādebhyaḥ prakṛtyaitanna rocate .. rocate vā parebhyastu puṇyasaṃskāragauravāt .. 7.2,28.33..
संसारकारणं येषां न प्ररोढुमलं भवेत् ॥ प्रकृत्यनुगुणं तस्माद्विमृश्यैतदशेषतः ॥ ७.२,२८.३४॥
saṃsārakāraṇaṃ yeṣāṃ na praroḍhumalaṃ bhavet .. prakṛtyanuguṇaṃ tasmādvimṛśyaitadaśeṣataḥ .. 7.2,28.34..
शिवधर्मे ऽधिकुर्वीत यदीच्छेच्छिवमात्मनः ॥ ७.२,२८.३५॥
śivadharme 'dhikurvīta yadīcchecchivamātmanaḥ .. 7.2,28.35..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिकविधिवर्णनं नामाष्टाविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe nityanaimittikavidhivarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ..
उपमन्युरुवाच॥
अतः परं प्रवक्ष्यामि शिवाश्रमनिषेविणाम् ॥ शिवशास्त्रोक्तमार्गेण नैमित्तिकविधिक्रमम् ॥ ७.२,२८.१॥
ataḥ paraṃ pravakṣyāmi śivāśramaniṣeviṇām .. śivaśāstroktamārgeṇa naimittikavidhikramam .. 7.2,28.1..
सर्वेष्वपि च मासेषु पक्षयोरुभयोरपि ॥ अष्टाभ्यां च चतुर्दश्यां तथा पर्वाणि च क्रमात् ॥ ७.२,२८.२॥
sarveṣvapi ca māseṣu pakṣayorubhayorapi .. aṣṭābhyāṃ ca caturdaśyāṃ tathā parvāṇi ca kramāt .. 7.2,28.2..
अयने विषुवे चैव ग्रहणेषु विशेषतः ॥ कर्तव्या महती पूजा ह्यधिका वापि शक्तितः ॥ ७.२,२८.३॥
ayane viṣuve caiva grahaṇeṣu viśeṣataḥ .. kartavyā mahatī pūjā hyadhikā vāpi śaktitaḥ .. 7.2,28.3..
मासिमासि यथान्यायं ब्रह्मकूर्चं प्रसाध्य तु ॥ स्नापयित्वा शिवं तेन पिबेच्छेषमुपोषितः ॥ ७.२,२८.४॥
māsimāsi yathānyāyaṃ brahmakūrcaṃ prasādhya tu .. snāpayitvā śivaṃ tena pibeccheṣamupoṣitaḥ .. 7.2,28.4..
ब्रह्महत्यादिदोषाणामतीव महतामपि ॥ निष्कृतिर्ब्रह्मकूर्चस्य पानान्नान्या विशिष्यते ॥ ७.२,२८.५॥
brahmahatyādidoṣāṇāmatīva mahatāmapi .. niṣkṛtirbrahmakūrcasya pānānnānyā viśiṣyate .. 7.2,28.5..
पौषे पुष्यनक्षत्रे कुर्यान्नीराजनं विभोः ॥ माघे मघाख्ये नक्षत्रे प्रदद्याद्घृतकंबलम् ॥ ७.२,२८.६॥
pauṣe puṣyanakṣatre kuryānnīrājanaṃ vibhoḥ .. māghe maghākhye nakṣatre pradadyādghṛtakaṃbalam .. 7.2,28.6..
फाल्गुने चोत्तरान्ते वै प्रारभेत महोत्सवम् ॥ चैत्रे चित्रापौर्णमास्यां दोलां कुर्याद्यथाविधि ॥ ७.२,२८.७॥
phālgune cottarānte vai prārabheta mahotsavam .. caitre citrāpaurṇamāsyāṃ dolāṃ kuryādyathāvidhi .. 7.2,28.7..
वैशाख्यां तु विशाखायां कुर्यात्पुष्पमहालयम् ॥ ज्येष्ठे मूलाख्यनक्षत्रे शीतकुम्भं प्रदापयेत् ॥ ७.२,२८.८॥
vaiśākhyāṃ tu viśākhāyāṃ kuryātpuṣpamahālayam .. jyeṣṭhe mūlākhyanakṣatre śītakumbhaṃ pradāpayet .. 7.2,28.8..
आषाढे चोत्तराषाढे पवित्रारोपणं तथा ॥ श्रावणे प्राकृतान्यापि मण्डलानि प्रकल्पयेत् ॥ ७.२,२८.९॥
āṣāḍhe cottarāṣāḍhe pavitrāropaṇaṃ tathā .. śrāvaṇe prākṛtānyāpi maṇḍalāni prakalpayet .. 7.2,28.9..
श्रविष्ठाख्ये तु नक्षत्रे प्रौष्ठपद्यां ततः परम् ॥ प्रोक्षयेच्च जलक्रीडां पूर्वाषाढाश्रये दिने ॥ ७.२,२८.१०॥
śraviṣṭhākhye tu nakṣatre prauṣṭhapadyāṃ tataḥ param .. prokṣayecca jalakrīḍāṃ pūrvāṣāḍhāśraye dine .. 7.2,28.10..
आश्वयुज्यां ततो दद्यात्पायसं च नवोदनम् ॥ अग्निकार्यं च तेनैव कुर्याच्छतभिषग्दिने ॥ ७.२,२८.११॥
āśvayujyāṃ tato dadyātpāyasaṃ ca navodanam .. agnikāryaṃ ca tenaiva kuryācchatabhiṣagdine .. 7.2,28.11..
कार्तिक्यां कृतिकायोगे दद्याद्दीपसहस्रकम् ॥ मार्गशीर्षे तथार्द्रायां घृतेन स्नापयेच्छिवम् ॥ ७.२,२८.१२॥
kārtikyāṃ kṛtikāyoge dadyāddīpasahasrakam .. mārgaśīrṣe tathārdrāyāṃ ghṛtena snāpayecchivam .. 7.2,28.12..
अशक्तस्तेषु कालेषु कुर्यादुत्सवमेव वा ॥ आस्थानं वा महापूजामधिकं वा समर्चनम् ॥ ७.२,२८.१३॥
aśaktasteṣu kāleṣu kuryādutsavameva vā .. āsthānaṃ vā mahāpūjāmadhikaṃ vā samarcanam .. 7.2,28.13..
आवृत्ते ऽपि च कल्याणे प्रशस्तेष्वपि कर्मसु ॥ दौर्मनस्ये दुराचारे दुःस्वप्ने दुष्टदर्शने ॥ ७.२,२८.१४॥
āvṛtte 'pi ca kalyāṇe praśasteṣvapi karmasu .. daurmanasye durācāre duḥsvapne duṣṭadarśane .. 7.2,28.14..
उत्पाते वाशुभेन्यस्मिन्रोगे वा प्रबले ऽथ वा ॥ स्नानपूजाजपध्यानहोमदानादिकाः क्रियः ॥ ७.२,२८.१५॥
utpāte vāśubhenyasminroge vā prabale 'tha vā .. snānapūjājapadhyānahomadānādikāḥ kriyaḥ .. 7.2,28.15..
निर्मितानुगुणाः कार्याः पुरश्चरणपूर्विकाः ॥ शिवानले च विहते पुनस्सन्धानमाचरेत् ॥ ७.२,२८.१६॥
nirmitānuguṇāḥ kāryāḥ puraścaraṇapūrvikāḥ .. śivānale ca vihate punassandhānamācaret .. 7.2,28.16..
य एवं शर्वधर्मिष्ठो वर्तते नित्यमुद्यतः ॥ तस्यैकजन्मना मुक्तिं प्रयच्छति महेश्वरः ॥ ७.२,२८.१७॥
ya evaṃ śarvadharmiṣṭho vartate nityamudyataḥ .. tasyaikajanmanā muktiṃ prayacchati maheśvaraḥ .. 7.2,28.17..
एतद्यथोत्तरं कुर्यान्नित्यनैमित्तिकेषु यः ॥ दिव्यं श्रीकंठनाथस्य स्थानमाद्यं स गच्छति ॥ ७.२,२८.१८॥
etadyathottaraṃ kuryānnityanaimittikeṣu yaḥ .. divyaṃ śrīkaṃṭhanāthasya sthānamādyaṃ sa gacchati .. 7.2,28.18..
तत्र भुक्त्वा महाभोगान्कल्पकोटिशतन्नरः ॥ कालांतरेच्युतस्तस्मादौमं कौमारमेव च ॥ ७.२,२८.१९॥
tatra bhuktvā mahābhogānkalpakoṭiśatannaraḥ .. kālāṃtarecyutastasmādaumaṃ kaumārameva ca .. 7.2,28.19..
संप्राप्य वैष्णवं ब्राह्मं रुद्रलोकं विशेषतः ॥ तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यथोदितान् ॥ ७.२,२८.२०॥
saṃprāpya vaiṣṇavaṃ brāhmaṃ rudralokaṃ viśeṣataḥ .. tatroṣitvā ciraṃ kālaṃ bhuktvā bhogānyathoditān .. 7.2,28.20..
पुनश्चोर्ध्वं गतस्तस्मादतीत्य स्थानपञ्चकम् ॥ श्रीकण्ठाज्ज्ञानमासाद्य तस्माच्छैवपुरं व्रजेत् ॥ ७.२,२८.२१॥
punaścordhvaṃ gatastasmādatītya sthānapañcakam .. śrīkaṇṭhājjñānamāsādya tasmācchaivapuraṃ vrajet .. 7.2,28.21..
अर्धचर्यारतश्चापि द्विरावृत्त्यैवमेव तु ॥ पश्चाज्ज्ञानं समासाद्य शिवसायुज्यमाप्नुयात् ॥ ७.२,२८.२२॥
ardhacaryārataścāpi dvirāvṛttyaivameva tu .. paścājjñānaṃ samāsādya śivasāyujyamāpnuyāt .. 7.2,28.22..
अर्धार्धचरितो यस्तु देही देहक्षयात्परम् ॥ अंडांतं वोर्ध्वमव्यक्तमतीत्य भुवनद्वयम् ॥ ७.२,२८.२३॥
ardhārdhacarito yastu dehī dehakṣayātparam .. aṃḍāṃtaṃ vordhvamavyaktamatītya bhuvanadvayam .. 7.2,28.23..
संप्राप्य पौरुषं रौद्रस्थानमद्रीन्द्रजापतेः ॥ अनेकयुगसाहस्रं भुक्त्वा भोगाननेकधा ॥ ७.२,२८.२४॥
saṃprāpya pauruṣaṃ raudrasthānamadrīndrajāpateḥ .. anekayugasāhasraṃ bhuktvā bhogānanekadhā .. 7.2,28.24..
पुण्यक्षये क्षितिं प्राप्य कुले महति जायते ॥ तत्रापि पूर्वसंस्कारवशेन स महाद्युतिः ॥ ७.२,२८.२५॥
puṇyakṣaye kṣitiṃ prāpya kule mahati jāyate .. tatrāpi pūrvasaṃskāravaśena sa mahādyutiḥ .. 7.2,28.25..
पशुधर्मान्परित्यज्य शिवधर्मरतो भवेत् ॥ तद्धर्मगौरवादेव ध्यात्वा शिवपुरं व्रजेत् ॥ ७.२,२८.२६॥
paśudharmānparityajya śivadharmarato bhavet .. taddharmagauravādeva dhyātvā śivapuraṃ vrajet .. 7.2,28.26..
भोगांश्च विविधान्भुक्त्वा विद्येश्वरपदं व्रजेत् ॥ तत्र विद्येश्वरैस्सार्धं भुक्त्वा भोगान्बहून्क्रमात् ॥ ७.२,२८.२७॥
bhogāṃśca vividhānbhuktvā vidyeśvarapadaṃ vrajet .. tatra vidyeśvaraissārdhaṃ bhuktvā bhogānbahūnkramāt .. 7.2,28.27..
अण्डस्यांतर्बहिर्वाथ सकृदावर्तते पुनः ॥ ततो लब्ध्वा शिवज्ञानं परां भक्तिमवाप्य च ॥ ७.२,२८.२८॥
aṇḍasyāṃtarbahirvātha sakṛdāvartate punaḥ .. tato labdhvā śivajñānaṃ parāṃ bhaktimavāpya ca .. 7.2,28.28..
शिवसाधर्म्यमासाद्य न भूयो विनिवर्तते ॥ यश्चातीव शिवे भक्तो विषयासक्तचित्तवत् ॥ ७.२,२८.२९॥
śivasādharmyamāsādya na bhūyo vinivartate .. yaścātīva śive bhakto viṣayāsaktacittavat .. 7.2,28.29..
शिवदर्मानसो कुर्वन्नकुर्वन्वापि मुच्यते ॥ एकावृत्तो द्विरावृत्तस्त्रिरावृत्तो निवर्तकः ॥ ७.२,२८.३०॥
śivadarmānaso kurvannakurvanvāpi mucyate .. ekāvṛtto dvirāvṛttastrirāvṛtto nivartakaḥ .. 7.2,28.30..
न पुनश्चक्रवर्ती स्याच्छिवधर्माधिकारवान् ॥ तस्माच्च्छिवाश्रितो भूत्वा येन केनापि हेतुना ॥ ७.२,२८.३१॥
na punaścakravartī syācchivadharmādhikāravān .. tasmāccchivāśrito bhūtvā yena kenāpi hetunā .. 7.2,28.31..
शिवधर्मे मतिं कुर्याच्छ्रेयसे चेत्कृतोद्यमः ॥ नात्र निर्बंधयिष्यामो वयं केचन केनचित् ॥ ७.२,२८.३२॥
śivadharme matiṃ kuryācchreyase cetkṛtodyamaḥ .. nātra nirbaṃdhayiṣyāmo vayaṃ kecana kenacit .. 7.2,28.32..
निर्बन्धेभ्यो ऽतिवादेभ्यः प्रकृत्यैतन्न रोचते ॥ रोचते वा परेभ्यस्तु पुण्यसंस्कारगौरवात् ॥ ७.२,२८.३३॥
nirbandhebhyo 'tivādebhyaḥ prakṛtyaitanna rocate .. rocate vā parebhyastu puṇyasaṃskāragauravāt .. 7.2,28.33..
संसारकारणं येषां न प्ररोढुमलं भवेत् ॥ प्रकृत्यनुगुणं तस्माद्विमृश्यैतदशेषतः ॥ ७.२,२८.३४॥
saṃsārakāraṇaṃ yeṣāṃ na praroḍhumalaṃ bhavet .. prakṛtyanuguṇaṃ tasmādvimṛśyaitadaśeṣataḥ .. 7.2,28.34..
शिवधर्मे ऽधिकुर्वीत यदीच्छेच्छिवमात्मनः ॥ ७.२,२८.३५॥
śivadharme 'dhikurvīta yadīcchecchivamātmanaḥ .. 7.2,28.35..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिकविधिवर्णनं नामाष्टाविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe nityanaimittikavidhivarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In