उपमन्युरुवाच॥
अतः परं प्रवक्ष्यामि शिवाश्रमनिषेविणाम् ॥ शिवशास्त्रोक्तमार्गेण नैमित्तिकविधिक्रमम् ॥ ७.२,२८.१॥
ataḥ paraṃ pravakṣyāmi śivāśramaniṣeviṇām || śivaśāstroktamārgeṇa naimittikavidhikramam || 7.2,28.1||
सर्वेष्वपि च मासेषु पक्षयोरुभयोरपि ॥ अष्टाभ्यां च चतुर्दश्यां तथा पर्वाणि च क्रमात् ॥ ७.२,२८.२॥
sarveṣvapi ca māseṣu pakṣayorubhayorapi || aṣṭābhyāṃ ca caturdaśyāṃ tathā parvāṇi ca kramāt || 7.2,28.2||
अयने विषुवे चैव ग्रहणेषु विशेषतः ॥ कर्तव्या महती पूजा ह्यधिका वापि शक्तितः ॥ ७.२,२८.३॥
ayane viṣuve caiva grahaṇeṣu viśeṣataḥ || kartavyā mahatī pūjā hyadhikā vāpi śaktitaḥ || 7.2,28.3||
मासिमासि यथान्यायं ब्रह्मकूर्चं प्रसाध्य तु ॥ स्नापयित्वा शिवं तेन पिबेच्छेषमुपोषितः ॥ ७.२,२८.४॥
māsimāsi yathānyāyaṃ brahmakūrcaṃ prasādhya tu || snāpayitvā śivaṃ tena pibeccheṣamupoṣitaḥ || 7.2,28.4||
ब्रह्महत्यादिदोषाणामतीव महतामपि ॥ निष्कृतिर्ब्रह्मकूर्चस्य पानान्नान्या विशिष्यते ॥ ७.२,२८.५॥
brahmahatyādidoṣāṇāmatīva mahatāmapi || niṣkṛtirbrahmakūrcasya pānānnānyā viśiṣyate || 7.2,28.5||
पौषे पुष्यनक्षत्रे कुर्यान्नीराजनं विभोः ॥ माघे मघाख्ये नक्षत्रे प्रदद्याद्घृतकंबलम् ॥ ७.२,२८.६॥
pauṣe puṣyanakṣatre kuryānnīrājanaṃ vibhoḥ || māghe maghākhye nakṣatre pradadyādghṛtakaṃbalam || 7.2,28.6||
फाल्गुने चोत्तरान्ते वै प्रारभेत महोत्सवम् ॥ चैत्रे चित्रापौर्णमास्यां दोलां कुर्याद्यथाविधि ॥ ७.२,२८.७॥
phālgune cottarānte vai prārabheta mahotsavam || caitre citrāpaurṇamāsyāṃ dolāṃ kuryādyathāvidhi || 7.2,28.7||
वैशाख्यां तु विशाखायां कुर्यात्पुष्पमहालयम् ॥ ज्येष्ठे मूलाख्यनक्षत्रे शीतकुम्भं प्रदापयेत् ॥ ७.२,२८.८॥
vaiśākhyāṃ tu viśākhāyāṃ kuryātpuṣpamahālayam || jyeṣṭhe mūlākhyanakṣatre śītakumbhaṃ pradāpayet || 7.2,28.8||
आषाढे चोत्तराषाढे पवित्रारोपणं तथा ॥ श्रावणे प्राकृतान्यापि मण्डलानि प्रकल्पयेत् ॥ ७.२,२८.९॥
āṣāḍhe cottarāṣāḍhe pavitrāropaṇaṃ tathā || śrāvaṇe prākṛtānyāpi maṇḍalāni prakalpayet || 7.2,28.9||
श्रविष्ठाख्ये तु नक्षत्रे प्रौष्ठपद्यां ततः परम् ॥ प्रोक्षयेच्च जलक्रीडां पूर्वाषाढाश्रये दिने ॥ ७.२,२८.१०॥
śraviṣṭhākhye tu nakṣatre prauṣṭhapadyāṃ tataḥ param || prokṣayecca jalakrīḍāṃ pūrvāṣāḍhāśraye dine || 7.2,28.10||
आश्वयुज्यां ततो दद्यात्पायसं च नवोदनम् ॥ अग्निकार्यं च तेनैव कुर्याच्छतभिषग्दिने ॥ ७.२,२८.११॥
āśvayujyāṃ tato dadyātpāyasaṃ ca navodanam || agnikāryaṃ ca tenaiva kuryācchatabhiṣagdine || 7.2,28.11||
कार्तिक्यां कृतिकायोगे दद्याद्दीपसहस्रकम् ॥ मार्गशीर्षे तथार्द्रायां घृतेन स्नापयेच्छिवम् ॥ ७.२,२८.१२॥
kārtikyāṃ kṛtikāyoge dadyāddīpasahasrakam || mārgaśīrṣe tathārdrāyāṃ ghṛtena snāpayecchivam || 7.2,28.12||
अशक्तस्तेषु कालेषु कुर्यादुत्सवमेव वा ॥ आस्थानं वा महापूजामधिकं वा समर्चनम् ॥ ७.२,२८.१३॥
aśaktasteṣu kāleṣu kuryādutsavameva vā || āsthānaṃ vā mahāpūjāmadhikaṃ vā samarcanam || 7.2,28.13||
आवृत्ते ऽपि च कल्याणे प्रशस्तेष्वपि कर्मसु ॥ दौर्मनस्ये दुराचारे दुःस्वप्ने दुष्टदर्शने ॥ ७.२,२८.१४॥
āvṛtte 'pi ca kalyāṇe praśasteṣvapi karmasu || daurmanasye durācāre duḥsvapne duṣṭadarśane || 7.2,28.14||
उत्पाते वाशुभेन्यस्मिन्रोगे वा प्रबले ऽथ वा ॥ स्नानपूजाजपध्यानहोमदानादिकाः क्रियः ॥ ७.२,२८.१५॥
utpāte vāśubhenyasminroge vā prabale 'tha vā || snānapūjājapadhyānahomadānādikāḥ kriyaḥ || 7.2,28.15||
निर्मितानुगुणाः कार्याः पुरश्चरणपूर्विकाः ॥ शिवानले च विहते पुनस्सन्धानमाचरेत् ॥ ७.२,२८.१६॥
nirmitānuguṇāḥ kāryāḥ puraścaraṇapūrvikāḥ || śivānale ca vihate punassandhānamācaret || 7.2,28.16||
य एवं शर्वधर्मिष्ठो वर्तते नित्यमुद्यतः ॥ तस्यैकजन्मना मुक्तिं प्रयच्छति महेश्वरः ॥ ७.२,२८.१७॥
ya evaṃ śarvadharmiṣṭho vartate nityamudyataḥ || tasyaikajanmanā muktiṃ prayacchati maheśvaraḥ || 7.2,28.17||
एतद्यथोत्तरं कुर्यान्नित्यनैमित्तिकेषु यः ॥ दिव्यं श्रीकंठनाथस्य स्थानमाद्यं स गच्छति ॥ ७.२,२८.१८॥
etadyathottaraṃ kuryānnityanaimittikeṣu yaḥ || divyaṃ śrīkaṃṭhanāthasya sthānamādyaṃ sa gacchati || 7.2,28.18||
तत्र भुक्त्वा महाभोगान्कल्पकोटिशतन्नरः ॥ कालांतरेच्युतस्तस्मादौमं कौमारमेव च ॥ ७.२,२८.१९॥
tatra bhuktvā mahābhogānkalpakoṭiśatannaraḥ || kālāṃtarecyutastasmādaumaṃ kaumārameva ca || 7.2,28.19||
संप्राप्य वैष्णवं ब्राह्मं रुद्रलोकं विशेषतः ॥ तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यथोदितान् ॥ ७.२,२८.२०॥
saṃprāpya vaiṣṇavaṃ brāhmaṃ rudralokaṃ viśeṣataḥ || tatroṣitvā ciraṃ kālaṃ bhuktvā bhogānyathoditān || 7.2,28.20||
पुनश्चोर्ध्वं गतस्तस्मादतीत्य स्थानपञ्चकम् ॥ श्रीकण्ठाज्ज्ञानमासाद्य तस्माच्छैवपुरं व्रजेत् ॥ ७.२,२८.२१॥
punaścordhvaṃ gatastasmādatītya sthānapañcakam || śrīkaṇṭhājjñānamāsādya tasmācchaivapuraṃ vrajet || 7.2,28.21||
अर्धचर्यारतश्चापि द्विरावृत्त्यैवमेव तु ॥ पश्चाज्ज्ञानं समासाद्य शिवसायुज्यमाप्नुयात् ॥ ७.२,२८.२२॥
ardhacaryārataścāpi dvirāvṛttyaivameva tu || paścājjñānaṃ samāsādya śivasāyujyamāpnuyāt || 7.2,28.22||
अर्धार्धचरितो यस्तु देही देहक्षयात्परम् ॥ अंडांतं वोर्ध्वमव्यक्तमतीत्य भुवनद्वयम् ॥ ७.२,२८.२३॥
ardhārdhacarito yastu dehī dehakṣayātparam || aṃḍāṃtaṃ vordhvamavyaktamatītya bhuvanadvayam || 7.2,28.23||
संप्राप्य पौरुषं रौद्रस्थानमद्रीन्द्रजापतेः ॥ अनेकयुगसाहस्रं भुक्त्वा भोगाननेकधा ॥ ७.२,२८.२४॥
saṃprāpya pauruṣaṃ raudrasthānamadrīndrajāpateḥ || anekayugasāhasraṃ bhuktvā bhogānanekadhā || 7.2,28.24||
पुण्यक्षये क्षितिं प्राप्य कुले महति जायते ॥ तत्रापि पूर्वसंस्कारवशेन स महाद्युतिः ॥ ७.२,२८.२५॥
puṇyakṣaye kṣitiṃ prāpya kule mahati jāyate || tatrāpi pūrvasaṃskāravaśena sa mahādyutiḥ || 7.2,28.25||
पशुधर्मान्परित्यज्य शिवधर्मरतो भवेत् ॥ तद्धर्मगौरवादेव ध्यात्वा शिवपुरं व्रजेत् ॥ ७.२,२८.२६॥
paśudharmānparityajya śivadharmarato bhavet || taddharmagauravādeva dhyātvā śivapuraṃ vrajet || 7.2,28.26||
भोगांश्च विविधान्भुक्त्वा विद्येश्वरपदं व्रजेत् ॥ तत्र विद्येश्वरैस्सार्धं भुक्त्वा भोगान्बहून्क्रमात् ॥ ७.२,२८.२७॥
bhogāṃśca vividhānbhuktvā vidyeśvarapadaṃ vrajet || tatra vidyeśvaraissārdhaṃ bhuktvā bhogānbahūnkramāt || 7.2,28.27||
अण्डस्यांतर्बहिर्वाथ सकृदावर्तते पुनः ॥ ततो लब्ध्वा शिवज्ञानं परां भक्तिमवाप्य च ॥ ७.२,२८.२८॥
aṇḍasyāṃtarbahirvātha sakṛdāvartate punaḥ || tato labdhvā śivajñānaṃ parāṃ bhaktimavāpya ca || 7.2,28.28||
शिवसाधर्म्यमासाद्य न भूयो विनिवर्तते ॥ यश्चातीव शिवे भक्तो विषयासक्तचित्तवत् ॥ ७.२,२८.२९॥
śivasādharmyamāsādya na bhūyo vinivartate || yaścātīva śive bhakto viṣayāsaktacittavat || 7.2,28.29||
शिवदर्मानसो कुर्वन्नकुर्वन्वापि मुच्यते ॥ एकावृत्तो द्विरावृत्तस्त्रिरावृत्तो निवर्तकः ॥ ७.२,२८.३०॥
śivadarmānaso kurvannakurvanvāpi mucyate || ekāvṛtto dvirāvṛttastrirāvṛtto nivartakaḥ || 7.2,28.30||
न पुनश्चक्रवर्ती स्याच्छिवधर्माधिकारवान् ॥ तस्माच्च्छिवाश्रितो भूत्वा येन केनापि हेतुना ॥ ७.२,२८.३१॥
na punaścakravartī syācchivadharmādhikāravān || tasmāccchivāśrito bhūtvā yena kenāpi hetunā || 7.2,28.31||
शिवधर्मे मतिं कुर्याच्छ्रेयसे चेत्कृतोद्यमः ॥ नात्र निर्बंधयिष्यामो वयं केचन केनचित् ॥ ७.२,२८.३२॥
śivadharme matiṃ kuryācchreyase cetkṛtodyamaḥ || nātra nirbaṃdhayiṣyāmo vayaṃ kecana kenacit || 7.2,28.32||
निर्बन्धेभ्यो ऽतिवादेभ्यः प्रकृत्यैतन्न रोचते ॥ रोचते वा परेभ्यस्तु पुण्यसंस्कारगौरवात् ॥ ७.२,२८.३३॥
nirbandhebhyo 'tivādebhyaḥ prakṛtyaitanna rocate || rocate vā parebhyastu puṇyasaṃskāragauravāt || 7.2,28.33||
संसारकारणं येषां न प्ररोढुमलं भवेत् ॥ प्रकृत्यनुगुणं तस्माद्विमृश्यैतदशेषतः ॥ ७.२,२८.३४॥
saṃsārakāraṇaṃ yeṣāṃ na praroḍhumalaṃ bhavet || prakṛtyanuguṇaṃ tasmādvimṛśyaitadaśeṣataḥ || 7.2,28.34||
शिवधर्मे ऽधिकुर्वीत यदीच्छेच्छिवमात्मनः ॥ ७.२,२८.३५॥
śivadharme 'dhikurvīta yadīcchecchivamātmanaḥ || 7.2,28.35||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिकविधिवर्णनं नामाष्टाविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe nityanaimittikavidhivarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ||
उपमन्युरुवाच॥
अतः परं प्रवक्ष्यामि शिवाश्रमनिषेविणाम् ॥ शिवशास्त्रोक्तमार्गेण नैमित्तिकविधिक्रमम् ॥ ७.२,२८.१॥
ataḥ paraṃ pravakṣyāmi śivāśramaniṣeviṇām || śivaśāstroktamārgeṇa naimittikavidhikramam || 7.2,28.1||
सर्वेष्वपि च मासेषु पक्षयोरुभयोरपि ॥ अष्टाभ्यां च चतुर्दश्यां तथा पर्वाणि च क्रमात् ॥ ७.२,२८.२॥
sarveṣvapi ca māseṣu pakṣayorubhayorapi || aṣṭābhyāṃ ca caturdaśyāṃ tathā parvāṇi ca kramāt || 7.2,28.2||
अयने विषुवे चैव ग्रहणेषु विशेषतः ॥ कर्तव्या महती पूजा ह्यधिका वापि शक्तितः ॥ ७.२,२८.३॥
ayane viṣuve caiva grahaṇeṣu viśeṣataḥ || kartavyā mahatī pūjā hyadhikā vāpi śaktitaḥ || 7.2,28.3||
मासिमासि यथान्यायं ब्रह्मकूर्चं प्रसाध्य तु ॥ स्नापयित्वा शिवं तेन पिबेच्छेषमुपोषितः ॥ ७.२,२८.४॥
māsimāsi yathānyāyaṃ brahmakūrcaṃ prasādhya tu || snāpayitvā śivaṃ tena pibeccheṣamupoṣitaḥ || 7.2,28.4||
ब्रह्महत्यादिदोषाणामतीव महतामपि ॥ निष्कृतिर्ब्रह्मकूर्चस्य पानान्नान्या विशिष्यते ॥ ७.२,२८.५॥
brahmahatyādidoṣāṇāmatīva mahatāmapi || niṣkṛtirbrahmakūrcasya pānānnānyā viśiṣyate || 7.2,28.5||
पौषे पुष्यनक्षत्रे कुर्यान्नीराजनं विभोः ॥ माघे मघाख्ये नक्षत्रे प्रदद्याद्घृतकंबलम् ॥ ७.२,२८.६॥
pauṣe puṣyanakṣatre kuryānnīrājanaṃ vibhoḥ || māghe maghākhye nakṣatre pradadyādghṛtakaṃbalam || 7.2,28.6||
फाल्गुने चोत्तरान्ते वै प्रारभेत महोत्सवम् ॥ चैत्रे चित्रापौर्णमास्यां दोलां कुर्याद्यथाविधि ॥ ७.२,२८.७॥
phālgune cottarānte vai prārabheta mahotsavam || caitre citrāpaurṇamāsyāṃ dolāṃ kuryādyathāvidhi || 7.2,28.7||
वैशाख्यां तु विशाखायां कुर्यात्पुष्पमहालयम् ॥ ज्येष्ठे मूलाख्यनक्षत्रे शीतकुम्भं प्रदापयेत् ॥ ७.२,२८.८॥
vaiśākhyāṃ tu viśākhāyāṃ kuryātpuṣpamahālayam || jyeṣṭhe mūlākhyanakṣatre śītakumbhaṃ pradāpayet || 7.2,28.8||
आषाढे चोत्तराषाढे पवित्रारोपणं तथा ॥ श्रावणे प्राकृतान्यापि मण्डलानि प्रकल्पयेत् ॥ ७.२,२८.९॥
āṣāḍhe cottarāṣāḍhe pavitrāropaṇaṃ tathā || śrāvaṇe prākṛtānyāpi maṇḍalāni prakalpayet || 7.2,28.9||
श्रविष्ठाख्ये तु नक्षत्रे प्रौष्ठपद्यां ततः परम् ॥ प्रोक्षयेच्च जलक्रीडां पूर्वाषाढाश्रये दिने ॥ ७.२,२८.१०॥
śraviṣṭhākhye tu nakṣatre prauṣṭhapadyāṃ tataḥ param || prokṣayecca jalakrīḍāṃ pūrvāṣāḍhāśraye dine || 7.2,28.10||
आश्वयुज्यां ततो दद्यात्पायसं च नवोदनम् ॥ अग्निकार्यं च तेनैव कुर्याच्छतभिषग्दिने ॥ ७.२,२८.११॥
āśvayujyāṃ tato dadyātpāyasaṃ ca navodanam || agnikāryaṃ ca tenaiva kuryācchatabhiṣagdine || 7.2,28.11||
कार्तिक्यां कृतिकायोगे दद्याद्दीपसहस्रकम् ॥ मार्गशीर्षे तथार्द्रायां घृतेन स्नापयेच्छिवम् ॥ ७.२,२८.१२॥
kārtikyāṃ kṛtikāyoge dadyāddīpasahasrakam || mārgaśīrṣe tathārdrāyāṃ ghṛtena snāpayecchivam || 7.2,28.12||
अशक्तस्तेषु कालेषु कुर्यादुत्सवमेव वा ॥ आस्थानं वा महापूजामधिकं वा समर्चनम् ॥ ७.२,२८.१३॥
aśaktasteṣu kāleṣu kuryādutsavameva vā || āsthānaṃ vā mahāpūjāmadhikaṃ vā samarcanam || 7.2,28.13||
आवृत्ते ऽपि च कल्याणे प्रशस्तेष्वपि कर्मसु ॥ दौर्मनस्ये दुराचारे दुःस्वप्ने दुष्टदर्शने ॥ ७.२,२८.१४॥
āvṛtte 'pi ca kalyāṇe praśasteṣvapi karmasu || daurmanasye durācāre duḥsvapne duṣṭadarśane || 7.2,28.14||
उत्पाते वाशुभेन्यस्मिन्रोगे वा प्रबले ऽथ वा ॥ स्नानपूजाजपध्यानहोमदानादिकाः क्रियः ॥ ७.२,२८.१५॥
utpāte vāśubhenyasminroge vā prabale 'tha vā || snānapūjājapadhyānahomadānādikāḥ kriyaḥ || 7.2,28.15||
निर्मितानुगुणाः कार्याः पुरश्चरणपूर्विकाः ॥ शिवानले च विहते पुनस्सन्धानमाचरेत् ॥ ७.२,२८.१६॥
nirmitānuguṇāḥ kāryāḥ puraścaraṇapūrvikāḥ || śivānale ca vihate punassandhānamācaret || 7.2,28.16||
य एवं शर्वधर्मिष्ठो वर्तते नित्यमुद्यतः ॥ तस्यैकजन्मना मुक्तिं प्रयच्छति महेश्वरः ॥ ७.२,२८.१७॥
ya evaṃ śarvadharmiṣṭho vartate nityamudyataḥ || tasyaikajanmanā muktiṃ prayacchati maheśvaraḥ || 7.2,28.17||
एतद्यथोत्तरं कुर्यान्नित्यनैमित्तिकेषु यः ॥ दिव्यं श्रीकंठनाथस्य स्थानमाद्यं स गच्छति ॥ ७.२,२८.१८॥
etadyathottaraṃ kuryānnityanaimittikeṣu yaḥ || divyaṃ śrīkaṃṭhanāthasya sthānamādyaṃ sa gacchati || 7.2,28.18||
तत्र भुक्त्वा महाभोगान्कल्पकोटिशतन्नरः ॥ कालांतरेच्युतस्तस्मादौमं कौमारमेव च ॥ ७.२,२८.१९॥
tatra bhuktvā mahābhogānkalpakoṭiśatannaraḥ || kālāṃtarecyutastasmādaumaṃ kaumārameva ca || 7.2,28.19||
संप्राप्य वैष्णवं ब्राह्मं रुद्रलोकं विशेषतः ॥ तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यथोदितान् ॥ ७.२,२८.२०॥
saṃprāpya vaiṣṇavaṃ brāhmaṃ rudralokaṃ viśeṣataḥ || tatroṣitvā ciraṃ kālaṃ bhuktvā bhogānyathoditān || 7.2,28.20||
पुनश्चोर्ध्वं गतस्तस्मादतीत्य स्थानपञ्चकम् ॥ श्रीकण्ठाज्ज्ञानमासाद्य तस्माच्छैवपुरं व्रजेत् ॥ ७.२,२८.२१॥
punaścordhvaṃ gatastasmādatītya sthānapañcakam || śrīkaṇṭhājjñānamāsādya tasmācchaivapuraṃ vrajet || 7.2,28.21||
अर्धचर्यारतश्चापि द्विरावृत्त्यैवमेव तु ॥ पश्चाज्ज्ञानं समासाद्य शिवसायुज्यमाप्नुयात् ॥ ७.२,२८.२२॥
ardhacaryārataścāpi dvirāvṛttyaivameva tu || paścājjñānaṃ samāsādya śivasāyujyamāpnuyāt || 7.2,28.22||
अर्धार्धचरितो यस्तु देही देहक्षयात्परम् ॥ अंडांतं वोर्ध्वमव्यक्तमतीत्य भुवनद्वयम् ॥ ७.२,२८.२३॥
ardhārdhacarito yastu dehī dehakṣayātparam || aṃḍāṃtaṃ vordhvamavyaktamatītya bhuvanadvayam || 7.2,28.23||
संप्राप्य पौरुषं रौद्रस्थानमद्रीन्द्रजापतेः ॥ अनेकयुगसाहस्रं भुक्त्वा भोगाननेकधा ॥ ७.२,२८.२४॥
saṃprāpya pauruṣaṃ raudrasthānamadrīndrajāpateḥ || anekayugasāhasraṃ bhuktvā bhogānanekadhā || 7.2,28.24||
पुण्यक्षये क्षितिं प्राप्य कुले महति जायते ॥ तत्रापि पूर्वसंस्कारवशेन स महाद्युतिः ॥ ७.२,२८.२५॥
puṇyakṣaye kṣitiṃ prāpya kule mahati jāyate || tatrāpi pūrvasaṃskāravaśena sa mahādyutiḥ || 7.2,28.25||
पशुधर्मान्परित्यज्य शिवधर्मरतो भवेत् ॥ तद्धर्मगौरवादेव ध्यात्वा शिवपुरं व्रजेत् ॥ ७.२,२८.२६॥
paśudharmānparityajya śivadharmarato bhavet || taddharmagauravādeva dhyātvā śivapuraṃ vrajet || 7.2,28.26||
भोगांश्च विविधान्भुक्त्वा विद्येश्वरपदं व्रजेत् ॥ तत्र विद्येश्वरैस्सार्धं भुक्त्वा भोगान्बहून्क्रमात् ॥ ७.२,२८.२७॥
bhogāṃśca vividhānbhuktvā vidyeśvarapadaṃ vrajet || tatra vidyeśvaraissārdhaṃ bhuktvā bhogānbahūnkramāt || 7.2,28.27||
अण्डस्यांतर्बहिर्वाथ सकृदावर्तते पुनः ॥ ततो लब्ध्वा शिवज्ञानं परां भक्तिमवाप्य च ॥ ७.२,२८.२८॥
aṇḍasyāṃtarbahirvātha sakṛdāvartate punaḥ || tato labdhvā śivajñānaṃ parāṃ bhaktimavāpya ca || 7.2,28.28||
शिवसाधर्म्यमासाद्य न भूयो विनिवर्तते ॥ यश्चातीव शिवे भक्तो विषयासक्तचित्तवत् ॥ ७.२,२८.२९॥
śivasādharmyamāsādya na bhūyo vinivartate || yaścātīva śive bhakto viṣayāsaktacittavat || 7.2,28.29||
शिवदर्मानसो कुर्वन्नकुर्वन्वापि मुच्यते ॥ एकावृत्तो द्विरावृत्तस्त्रिरावृत्तो निवर्तकः ॥ ७.२,२८.३०॥
śivadarmānaso kurvannakurvanvāpi mucyate || ekāvṛtto dvirāvṛttastrirāvṛtto nivartakaḥ || 7.2,28.30||
न पुनश्चक्रवर्ती स्याच्छिवधर्माधिकारवान् ॥ तस्माच्च्छिवाश्रितो भूत्वा येन केनापि हेतुना ॥ ७.२,२८.३१॥
na punaścakravartī syācchivadharmādhikāravān || tasmāccchivāśrito bhūtvā yena kenāpi hetunā || 7.2,28.31||
शिवधर्मे मतिं कुर्याच्छ्रेयसे चेत्कृतोद्यमः ॥ नात्र निर्बंधयिष्यामो वयं केचन केनचित् ॥ ७.२,२८.३२॥
śivadharme matiṃ kuryācchreyase cetkṛtodyamaḥ || nātra nirbaṃdhayiṣyāmo vayaṃ kecana kenacit || 7.2,28.32||
निर्बन्धेभ्यो ऽतिवादेभ्यः प्रकृत्यैतन्न रोचते ॥ रोचते वा परेभ्यस्तु पुण्यसंस्कारगौरवात् ॥ ७.२,२८.३३॥
nirbandhebhyo 'tivādebhyaḥ prakṛtyaitanna rocate || rocate vā parebhyastu puṇyasaṃskāragauravāt || 7.2,28.33||
संसारकारणं येषां न प्ररोढुमलं भवेत् ॥ प्रकृत्यनुगुणं तस्माद्विमृश्यैतदशेषतः ॥ ७.२,२८.३४॥
saṃsārakāraṇaṃ yeṣāṃ na praroḍhumalaṃ bhavet || prakṛtyanuguṇaṃ tasmādvimṛśyaitadaśeṣataḥ || 7.2,28.34||
शिवधर्मे ऽधिकुर्वीत यदीच्छेच्छिवमात्मनः ॥ ७.२,२८.३५॥
śivadharme 'dhikurvīta yadīcchecchivamātmanaḥ || 7.2,28.35||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिकविधिवर्णनं नामाष्टाविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe nityanaimittikavidhivarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ||
ॐ श्री परमात्मने नमः