| |
|

This overlay will guide you through the buttons:

श्रीकृष्ण उवाच॥
भगवंस्त्वन्मुखादेव श्रुतं श्रुतिसमं मया ॥ स्वाश्रितानां शिवप्रोक्तं नित्यनैमित्तिकं तथा ॥ ७.२,२९.१॥
bhagavaṃstvanmukhādeva śrutaṃ śrutisamaṃ mayā .. svāśritānāṃ śivaproktaṃ nityanaimittikaṃ tathā .. 7.2,29.1..
इदानीं श्रोतुमिच्छामि शिवधर्माधिकारिणाम् ॥ काम्यमप्यस्ति चेत्कर्म वक्तुमर्हसि साम्प्रतम् ॥ ७.२,२९.२॥
idānīṃ śrotumicchāmi śivadharmādhikāriṇām .. kāmyamapyasti cetkarma vaktumarhasi sāmpratam .. 7.2,29.2..
उपमन्युरुवाच॥
अस्त्यैहिकफलं किञ्चिदामुष्मिकफलं तथा ॥ ऐहिकामुष्मिकञ्चापि तच्च पञ्चविधं पुनः ॥ ७.२,२९.३॥
astyaihikaphalaṃ kiñcidāmuṣmikaphalaṃ tathā .. aihikāmuṣmikañcāpi tacca pañcavidhaṃ punaḥ .. 7.2,29.3..
किंचित्क्रियामयं कर्म किंचित्कर्म तपो मयम् ॥ ७.२,२९.४॥
kiṃcitkriyāmayaṃ karma kiṃcitkarma tapo mayam .. 7.2,29.4..
जपध्यानमयं किंचित्किंचित्सर्वमयं तथा ॥ क्रियामयं तथा भिन्नं होमदानार्चनक्रमात् ॥ ७.२,२९.५॥
japadhyānamayaṃ kiṃcitkiṃcitsarvamayaṃ tathā .. kriyāmayaṃ tathā bhinnaṃ homadānārcanakramāt .. 7.2,29.5..
सर्वशक्तिमतामेव नान्येषां सफलं भवेत् ॥ शक्तिश्चाज्ञा मदेशस्य शिवस्य परमात्मनः ॥ ७.२,२९.६॥
sarvaśaktimatāmeva nānyeṣāṃ saphalaṃ bhavet .. śaktiścājñā madeśasya śivasya paramātmanaḥ .. 7.2,29.6..
तस्मात्काम्यानि कर्माणि कुर्यादाज्ञाधरोद्विजः ॥ अथ वक्ष्यामि काम्यं हि चेहामुत्र फलप्रदम् ॥ ७.२,२९.७॥
tasmātkāmyāni karmāṇi kuryādājñādharodvijaḥ .. atha vakṣyāmi kāmyaṃ hi cehāmutra phalapradam .. 7.2,29.7..
शैवैर्माहेश्वरैश्चैव कार्यमंतर्बहिः क्रमात् ॥ शिवो महेश्वरश्चेति नात्यंतमिह भिद्यते ॥ ७.२,२९.८॥
śaivairmāheśvaraiścaiva kāryamaṃtarbahiḥ kramāt .. śivo maheśvaraśceti nātyaṃtamiha bhidyate .. 7.2,29.8..
यथा तथा न भिद्यंते शैवा माहेश्वरा अपि ॥ शिवाश्रिता हि ते शैवा ज्ञानयज्ञरता नराः ॥ ७.२,२९.९॥
yathā tathā na bhidyaṃte śaivā māheśvarā api .. śivāśritā hi te śaivā jñānayajñaratā narāḥ .. 7.2,29.9..
माहेश्वरास्समाख्याता कर्मयज्ञरता भुवि ॥ तस्मादाभ्यन्तरे कुर्युः शैवा माहेश्वरा वहिः ॥ ७.२,२९.१०॥
māheśvarāssamākhyātā karmayajñaratā bhuvi .. tasmādābhyantare kuryuḥ śaivā māheśvarā vahiḥ .. 7.2,29.10..
न तु प्रयोगो भिद्येत वक्ष्यमाणस्य कर्मणः ॥ परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः ॥ ७.२,२९.११॥
na tu prayogo bhidyeta vakṣyamāṇasya karmaṇaḥ .. parīkṣya bhūmiṃ vidhivadgaṃdhavarṇarasādibhiḥ .. 7.2,29.11..
मनोभिलषिते तत्र वितानविततांबरे ॥ सुप्रलिप्ते महीपृष्ठे दर्पणोदरसंनिभे ॥ ७.२,२९.१२॥
manobhilaṣite tatra vitānavitatāṃbare .. supralipte mahīpṛṣṭhe darpaṇodarasaṃnibhe .. 7.2,29.12..
प्राचीमुत्पादयेत्पूर्वं शास्त्रदृष्टेन वर्त्मना ॥ एकहस्तं द्विहस्तं वा मण्डलं परिकल्पयेत् ॥ ७.२,२९.१३॥
prācīmutpādayetpūrvaṃ śāstradṛṣṭena vartmanā .. ekahastaṃ dvihastaṃ vā maṇḍalaṃ parikalpayet .. 7.2,29.13..
आलिखेद्विमलं पद्ममष्टपत्रं सकर्णिकम् ॥ रत्नहेमादिभिश्चूर्णैर्यथासंभवसंभृतैः ॥ ७.२,२९.१४॥
ālikhedvimalaṃ padmamaṣṭapatraṃ sakarṇikam .. ratnahemādibhiścūrṇairyathāsaṃbhavasaṃbhṛtaiḥ .. 7.2,29.14..
पञ्चावरणसंयुक्तं बहुशोभासमन्वितम् ॥ दलेषु सिद्धयः कल्प्याः केसरेषु सशक्तिकाः ॥ ७.२,२९.१५॥
pañcāvaraṇasaṃyuktaṃ bahuśobhāsamanvitam .. daleṣu siddhayaḥ kalpyāḥ kesareṣu saśaktikāḥ .. 7.2,29.15..
रुद्रा वामादयस्त्वष्टौ पूर्वादिदलतः क्रमात् ॥ कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः ॥ ७.२,२९.१६॥
rudrā vāmādayastvaṣṭau pūrvādidalataḥ kramāt .. karṇikāyāṃ ca vairāgyaṃ bījeṣu nava śaktayaḥ .. 7.2,29.16..
स्कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् ॥ कर्णिकोपरि चाग्नेयं मंडलं सौरमैन्दवम् ॥ ७.२,२९.१७॥
skande śivātmako dharmo nāle jñānaṃ śivāśrayam .. karṇikopari cāgneyaṃ maṃḍalaṃ sauramaindavam .. 7.2,29.17..
शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमतः परम् ॥ सर्वासनोपरि सुखं विचित्रकुसुमान्वितम् ॥ ७.२,२९.१८॥
śivavidyātmatattvākhyaṃ tattvatrayamataḥ param .. sarvāsanopari sukhaṃ vicitrakusumānvitam .. 7.2,29.18..
पञ्चावरणसंयुक्तं पूजयेदंबया सह ॥ शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम् ॥ ७.२,२९.१९॥
pañcāvaraṇasaṃyuktaṃ pūjayedaṃbayā saha .. śuddhasphaṭikasaṃkāśaṃ prasannaṃ śītaladyutim .. 7.2,29.19..
विद्युद्वलयसंकाशजटामुकुटभूषितम् ॥ शार्दूलचर्मवसनं किञ्चित्स्मितमुखांबुजम् ॥ ७.२,२९.२०॥
vidyudvalayasaṃkāśajaṭāmukuṭabhūṣitam .. śārdūlacarmavasanaṃ kiñcitsmitamukhāṃbujam .. 7.2,29.20..
रक्तपद्मदलप्रख्यपादपाणितलाधरम् ॥ सर्वलक्षणसंपन्नं सर्वाभरणभूषितम् ॥ ७.२,२९.२१॥
raktapadmadalaprakhyapādapāṇitalādharam .. sarvalakṣaṇasaṃpannaṃ sarvābharaṇabhūṣitam .. 7.2,29.21..
दिव्यायुधवरैर्युक्तं दिव्यगंधानुलेपनम् ॥ पञ्चवक्त्रं दशभुजं चन्द्रखण्डशिखामणिम् ॥ ७.२,२९.२२॥
divyāyudhavarairyuktaṃ divyagaṃdhānulepanam .. pañcavaktraṃ daśabhujaṃ candrakhaṇḍaśikhāmaṇim .. 7.2,29.22..
अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम् ॥ त्रिलोचनारविंदाढ्यं कृतबालेंदुशेखरम् ॥ ७.२,२९.२३॥
asya pūrvamukhaṃ saumyaṃ bālārkasadṛśaprabham .. trilocanāraviṃdāḍhyaṃ kṛtabāleṃduśekharam .. 7.2,29.23..
दक्षिणं नीलजीमूतसमानरुचिरप्रभम् ॥ भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयम् ॥ ७.२,२९.२४॥
dakṣiṇaṃ nīlajīmūtasamānaruciraprabham .. bhrukuṭīkuṭilaṃ ghoraṃ raktavṛttekṣaṇatrayam .. 7.2,29.24..
दंष्ट्राकरालं दुर्धर्षं स्फुरिताधरपल्लवम् ॥ उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ ७.२,२९.२५॥
daṃṣṭrākarālaṃ durdharṣaṃ sphuritādharapallavam .. uttaraṃ vidrumaprakhyaṃ nīlālakavibhūṣitam .. 7.2,29.25..
सविलासं त्रिनयनं चन्द्राभरणशेखरम् ॥ पश्चिमं पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम् ॥ ७.२,२९.२६॥
savilāsaṃ trinayanaṃ candrābharaṇaśekharam .. paścimaṃ pūrṇacandrābhaṃ locanatritayojjvalam .. 7.2,29.26..
चन्द्ररेखाधरं सौम्यं मंदस्मितमनोहरम् ॥ पञ्चमं स्फटिकप्रख्यमिंदुरेखासमुज्ज्वलम् ॥ ७.२,२९.२७॥
candrarekhādharaṃ saumyaṃ maṃdasmitamanoharam .. pañcamaṃ sphaṭikaprakhyamiṃdurekhāsamujjvalam .. 7.2,29.27..
अतीव सौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम् ॥ दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम् ॥ ७.२,२९.२८॥
atīva saumyamutphullalocanatritayojjvalam .. dakṣiṇe śūlaparaśuvajrakhaḍgānalojjvalam .. 7.2,29.28..
सव्ये च नागनाराचघण्टापाशांकुशोज्ज्वलम् ॥ निवृत्त्याजानुसंबद्धमानाभेश्च प्रतिष्ठया ॥ ७.२,२९.२९॥
savye ca nāganārācaghaṇṭāpāśāṃkuśojjvalam .. nivṛttyājānusaṃbaddhamānābheśca pratiṣṭhayā .. 7.2,29.29..
आकंठं विद्यया तद्वदाललाटं तु शांतया ॥ तदूर्ध्वं शांत्यतीताख्यकलया परया तथा ॥ ७.२,२९.३०॥
ākaṃṭhaṃ vidyayā tadvadālalāṭaṃ tu śāṃtayā .. tadūrdhvaṃ śāṃtyatītākhyakalayā parayā tathā .. 7.2,29.30..
पञ्चाध्वव्यापिनं साक्षात्कलापञ्चकविग्रहम् ॥ ईशानमुकुटं देवं पुरुषाख्यं पुरातनम् ॥ ७.२,२९.३१॥
pañcādhvavyāpinaṃ sākṣātkalāpañcakavigraham .. īśānamukuṭaṃ devaṃ puruṣākhyaṃ purātanam .. 7.2,29.31..
अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् ॥ सद्यपादं च तन्मूर्तिमष्टत्रिंशत्कलामयम् ॥ ७.२,२९.३२॥
aghorahṛdayaṃ tadvadvāmaguhyaṃ maheśvaram .. sadyapādaṃ ca tanmūrtimaṣṭatriṃśatkalāmayam .. 7.2,29.32..
मातृकामयमीशानं पञ्चब्रह्ममयं तथा ॥ ओंकाराख्यमयं चैव हंसशक्त्या समन्वितम् ॥ ७.२,२९.३३॥
mātṛkāmayamīśānaṃ pañcabrahmamayaṃ tathā .. oṃkārākhyamayaṃ caiva haṃsaśaktyā samanvitam .. 7.2,29.33..
तथेच्छात्मिकया शक्त्या समारूढांकमंडलम् ॥ ज्ञानाख्यया दक्षिणतो वामतश्च क्रियाख्यया ॥ ७.२,२९.३४॥
tathecchātmikayā śaktyā samārūḍhāṃkamaṃḍalam .. jñānākhyayā dakṣiṇato vāmataśca kriyākhyayā .. 7.2,29.34..
तत्त्वत्रयमयं साक्षाद्विद्यामूर्तिं सदाशिवम् ॥ मूर्तिमूलेन संकल्प्य सकलीकृत्य च क्रमात् ॥ ७.२,२९.३५॥
tattvatrayamayaṃ sākṣādvidyāmūrtiṃ sadāśivam .. mūrtimūlena saṃkalpya sakalīkṛtya ca kramāt .. 7.2,29.35..
संपूज्य च यथान्यायमर्घान्तं मूलविद्यया ॥ मूर्तिमन्तं शिवं साक्षाच्छक्त्या परमया सह ॥ ७.२,२९.३६॥
saṃpūjya ca yathānyāyamarghāntaṃ mūlavidyayā .. mūrtimantaṃ śivaṃ sākṣācchaktyā paramayā saha .. 7.2,29.36..
तत्रावाह्य महादेवं सदसद्व्यक्तिवर्जितम् ॥ पञ्चोपकरणं कृत्वा पूजयेत्परमेश्वरम् ॥ ७.२,२९.३७॥
tatrāvāhya mahādevaṃ sadasadvyaktivarjitam .. pañcopakaraṇaṃ kṛtvā pūjayetparameśvaram .. 7.2,29.37..
ब्रह्मभिश्च षडङ्गैश्च ततो मातृकया सह ॥ प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात् ॥ ७.२,२९.३८॥
brahmabhiśca ṣaḍaṅgaiśca tato mātṛkayā saha .. praṇavena śivenaiva śaktiyuktena ca kramāt .. 7.2,29.38..
शांतेन वा तथान्यैश्च वेदमन्त्रैश्च कृत्स्नशः ॥ पूजयेत्परमं देवं केवलेन शिवेन वा ॥ ७.२,२९.३९॥
śāṃtena vā tathānyaiśca vedamantraiśca kṛtsnaśaḥ .. pūjayetparamaṃ devaṃ kevalena śivena vā .. 7.2,29.39..
पाद्यादिमुखवासांतं कृत्वा प्रस्थापनं विना ॥ पञ्चावरणपूजां तु ह्यारभेत यथाक्रमम् ॥ ७.२,२९.४०॥
pādyādimukhavāsāṃtaṃ kṛtvā prasthāpanaṃ vinā .. pañcāvaraṇapūjāṃ tu hyārabheta yathākramam .. 7.2,29.40..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे काम्यकर्मवर्णनं नामैकोनत्रिंशत्तमोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe kāmyakarmavarṇanaṃ nāmaikonatriṃśattamo'dhyāyaḥ..
श्रीकृष्ण उवाच॥
भगवंस्त्वन्मुखादेव श्रुतं श्रुतिसमं मया ॥ स्वाश्रितानां शिवप्रोक्तं नित्यनैमित्तिकं तथा ॥ ७.२,२९.१॥
bhagavaṃstvanmukhādeva śrutaṃ śrutisamaṃ mayā .. svāśritānāṃ śivaproktaṃ nityanaimittikaṃ tathā .. 7.2,29.1..
इदानीं श्रोतुमिच्छामि शिवधर्माधिकारिणाम् ॥ काम्यमप्यस्ति चेत्कर्म वक्तुमर्हसि साम्प्रतम् ॥ ७.२,२९.२॥
idānīṃ śrotumicchāmi śivadharmādhikāriṇām .. kāmyamapyasti cetkarma vaktumarhasi sāmpratam .. 7.2,29.2..
उपमन्युरुवाच॥
अस्त्यैहिकफलं किञ्चिदामुष्मिकफलं तथा ॥ ऐहिकामुष्मिकञ्चापि तच्च पञ्चविधं पुनः ॥ ७.२,२९.३॥
astyaihikaphalaṃ kiñcidāmuṣmikaphalaṃ tathā .. aihikāmuṣmikañcāpi tacca pañcavidhaṃ punaḥ .. 7.2,29.3..
किंचित्क्रियामयं कर्म किंचित्कर्म तपो मयम् ॥ ७.२,२९.४॥
kiṃcitkriyāmayaṃ karma kiṃcitkarma tapo mayam .. 7.2,29.4..
जपध्यानमयं किंचित्किंचित्सर्वमयं तथा ॥ क्रियामयं तथा भिन्नं होमदानार्चनक्रमात् ॥ ७.२,२९.५॥
japadhyānamayaṃ kiṃcitkiṃcitsarvamayaṃ tathā .. kriyāmayaṃ tathā bhinnaṃ homadānārcanakramāt .. 7.2,29.5..
सर्वशक्तिमतामेव नान्येषां सफलं भवेत् ॥ शक्तिश्चाज्ञा मदेशस्य शिवस्य परमात्मनः ॥ ७.२,२९.६॥
sarvaśaktimatāmeva nānyeṣāṃ saphalaṃ bhavet .. śaktiścājñā madeśasya śivasya paramātmanaḥ .. 7.2,29.6..
तस्मात्काम्यानि कर्माणि कुर्यादाज्ञाधरोद्विजः ॥ अथ वक्ष्यामि काम्यं हि चेहामुत्र फलप्रदम् ॥ ७.२,२९.७॥
tasmātkāmyāni karmāṇi kuryādājñādharodvijaḥ .. atha vakṣyāmi kāmyaṃ hi cehāmutra phalapradam .. 7.2,29.7..
शैवैर्माहेश्वरैश्चैव कार्यमंतर्बहिः क्रमात् ॥ शिवो महेश्वरश्चेति नात्यंतमिह भिद्यते ॥ ७.२,२९.८॥
śaivairmāheśvaraiścaiva kāryamaṃtarbahiḥ kramāt .. śivo maheśvaraśceti nātyaṃtamiha bhidyate .. 7.2,29.8..
यथा तथा न भिद्यंते शैवा माहेश्वरा अपि ॥ शिवाश्रिता हि ते शैवा ज्ञानयज्ञरता नराः ॥ ७.२,२९.९॥
yathā tathā na bhidyaṃte śaivā māheśvarā api .. śivāśritā hi te śaivā jñānayajñaratā narāḥ .. 7.2,29.9..
माहेश्वरास्समाख्याता कर्मयज्ञरता भुवि ॥ तस्मादाभ्यन्तरे कुर्युः शैवा माहेश्वरा वहिः ॥ ७.२,२९.१०॥
māheśvarāssamākhyātā karmayajñaratā bhuvi .. tasmādābhyantare kuryuḥ śaivā māheśvarā vahiḥ .. 7.2,29.10..
न तु प्रयोगो भिद्येत वक्ष्यमाणस्य कर्मणः ॥ परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः ॥ ७.२,२९.११॥
na tu prayogo bhidyeta vakṣyamāṇasya karmaṇaḥ .. parīkṣya bhūmiṃ vidhivadgaṃdhavarṇarasādibhiḥ .. 7.2,29.11..
मनोभिलषिते तत्र वितानविततांबरे ॥ सुप्रलिप्ते महीपृष्ठे दर्पणोदरसंनिभे ॥ ७.२,२९.१२॥
manobhilaṣite tatra vitānavitatāṃbare .. supralipte mahīpṛṣṭhe darpaṇodarasaṃnibhe .. 7.2,29.12..
प्राचीमुत्पादयेत्पूर्वं शास्त्रदृष्टेन वर्त्मना ॥ एकहस्तं द्विहस्तं वा मण्डलं परिकल्पयेत् ॥ ७.२,२९.१३॥
prācīmutpādayetpūrvaṃ śāstradṛṣṭena vartmanā .. ekahastaṃ dvihastaṃ vā maṇḍalaṃ parikalpayet .. 7.2,29.13..
आलिखेद्विमलं पद्ममष्टपत्रं सकर्णिकम् ॥ रत्नहेमादिभिश्चूर्णैर्यथासंभवसंभृतैः ॥ ७.२,२९.१४॥
ālikhedvimalaṃ padmamaṣṭapatraṃ sakarṇikam .. ratnahemādibhiścūrṇairyathāsaṃbhavasaṃbhṛtaiḥ .. 7.2,29.14..
पञ्चावरणसंयुक्तं बहुशोभासमन्वितम् ॥ दलेषु सिद्धयः कल्प्याः केसरेषु सशक्तिकाः ॥ ७.२,२९.१५॥
pañcāvaraṇasaṃyuktaṃ bahuśobhāsamanvitam .. daleṣu siddhayaḥ kalpyāḥ kesareṣu saśaktikāḥ .. 7.2,29.15..
रुद्रा वामादयस्त्वष्टौ पूर्वादिदलतः क्रमात् ॥ कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः ॥ ७.२,२९.१६॥
rudrā vāmādayastvaṣṭau pūrvādidalataḥ kramāt .. karṇikāyāṃ ca vairāgyaṃ bījeṣu nava śaktayaḥ .. 7.2,29.16..
स्कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् ॥ कर्णिकोपरि चाग्नेयं मंडलं सौरमैन्दवम् ॥ ७.२,२९.१७॥
skande śivātmako dharmo nāle jñānaṃ śivāśrayam .. karṇikopari cāgneyaṃ maṃḍalaṃ sauramaindavam .. 7.2,29.17..
शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमतः परम् ॥ सर्वासनोपरि सुखं विचित्रकुसुमान्वितम् ॥ ७.२,२९.१८॥
śivavidyātmatattvākhyaṃ tattvatrayamataḥ param .. sarvāsanopari sukhaṃ vicitrakusumānvitam .. 7.2,29.18..
पञ्चावरणसंयुक्तं पूजयेदंबया सह ॥ शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम् ॥ ७.२,२९.१९॥
pañcāvaraṇasaṃyuktaṃ pūjayedaṃbayā saha .. śuddhasphaṭikasaṃkāśaṃ prasannaṃ śītaladyutim .. 7.2,29.19..
विद्युद्वलयसंकाशजटामुकुटभूषितम् ॥ शार्दूलचर्मवसनं किञ्चित्स्मितमुखांबुजम् ॥ ७.२,२९.२०॥
vidyudvalayasaṃkāśajaṭāmukuṭabhūṣitam .. śārdūlacarmavasanaṃ kiñcitsmitamukhāṃbujam .. 7.2,29.20..
रक्तपद्मदलप्रख्यपादपाणितलाधरम् ॥ सर्वलक्षणसंपन्नं सर्वाभरणभूषितम् ॥ ७.२,२९.२१॥
raktapadmadalaprakhyapādapāṇitalādharam .. sarvalakṣaṇasaṃpannaṃ sarvābharaṇabhūṣitam .. 7.2,29.21..
दिव्यायुधवरैर्युक्तं दिव्यगंधानुलेपनम् ॥ पञ्चवक्त्रं दशभुजं चन्द्रखण्डशिखामणिम् ॥ ७.२,२९.२२॥
divyāyudhavarairyuktaṃ divyagaṃdhānulepanam .. pañcavaktraṃ daśabhujaṃ candrakhaṇḍaśikhāmaṇim .. 7.2,29.22..
अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम् ॥ त्रिलोचनारविंदाढ्यं कृतबालेंदुशेखरम् ॥ ७.२,२९.२३॥
asya pūrvamukhaṃ saumyaṃ bālārkasadṛśaprabham .. trilocanāraviṃdāḍhyaṃ kṛtabāleṃduśekharam .. 7.2,29.23..
दक्षिणं नीलजीमूतसमानरुचिरप्रभम् ॥ भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयम् ॥ ७.२,२९.२४॥
dakṣiṇaṃ nīlajīmūtasamānaruciraprabham .. bhrukuṭīkuṭilaṃ ghoraṃ raktavṛttekṣaṇatrayam .. 7.2,29.24..
दंष्ट्राकरालं दुर्धर्षं स्फुरिताधरपल्लवम् ॥ उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ ७.२,२९.२५॥
daṃṣṭrākarālaṃ durdharṣaṃ sphuritādharapallavam .. uttaraṃ vidrumaprakhyaṃ nīlālakavibhūṣitam .. 7.2,29.25..
सविलासं त्रिनयनं चन्द्राभरणशेखरम् ॥ पश्चिमं पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम् ॥ ७.२,२९.२६॥
savilāsaṃ trinayanaṃ candrābharaṇaśekharam .. paścimaṃ pūrṇacandrābhaṃ locanatritayojjvalam .. 7.2,29.26..
चन्द्ररेखाधरं सौम्यं मंदस्मितमनोहरम् ॥ पञ्चमं स्फटिकप्रख्यमिंदुरेखासमुज्ज्वलम् ॥ ७.२,२९.२७॥
candrarekhādharaṃ saumyaṃ maṃdasmitamanoharam .. pañcamaṃ sphaṭikaprakhyamiṃdurekhāsamujjvalam .. 7.2,29.27..
अतीव सौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम् ॥ दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम् ॥ ७.२,२९.२८॥
atīva saumyamutphullalocanatritayojjvalam .. dakṣiṇe śūlaparaśuvajrakhaḍgānalojjvalam .. 7.2,29.28..
सव्ये च नागनाराचघण्टापाशांकुशोज्ज्वलम् ॥ निवृत्त्याजानुसंबद्धमानाभेश्च प्रतिष्ठया ॥ ७.२,२९.२९॥
savye ca nāganārācaghaṇṭāpāśāṃkuśojjvalam .. nivṛttyājānusaṃbaddhamānābheśca pratiṣṭhayā .. 7.2,29.29..
आकंठं विद्यया तद्वदाललाटं तु शांतया ॥ तदूर्ध्वं शांत्यतीताख्यकलया परया तथा ॥ ७.२,२९.३०॥
ākaṃṭhaṃ vidyayā tadvadālalāṭaṃ tu śāṃtayā .. tadūrdhvaṃ śāṃtyatītākhyakalayā parayā tathā .. 7.2,29.30..
पञ्चाध्वव्यापिनं साक्षात्कलापञ्चकविग्रहम् ॥ ईशानमुकुटं देवं पुरुषाख्यं पुरातनम् ॥ ७.२,२९.३१॥
pañcādhvavyāpinaṃ sākṣātkalāpañcakavigraham .. īśānamukuṭaṃ devaṃ puruṣākhyaṃ purātanam .. 7.2,29.31..
अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् ॥ सद्यपादं च तन्मूर्तिमष्टत्रिंशत्कलामयम् ॥ ७.२,२९.३२॥
aghorahṛdayaṃ tadvadvāmaguhyaṃ maheśvaram .. sadyapādaṃ ca tanmūrtimaṣṭatriṃśatkalāmayam .. 7.2,29.32..
मातृकामयमीशानं पञ्चब्रह्ममयं तथा ॥ ओंकाराख्यमयं चैव हंसशक्त्या समन्वितम् ॥ ७.२,२९.३३॥
mātṛkāmayamīśānaṃ pañcabrahmamayaṃ tathā .. oṃkārākhyamayaṃ caiva haṃsaśaktyā samanvitam .. 7.2,29.33..
तथेच्छात्मिकया शक्त्या समारूढांकमंडलम् ॥ ज्ञानाख्यया दक्षिणतो वामतश्च क्रियाख्यया ॥ ७.२,२९.३४॥
tathecchātmikayā śaktyā samārūḍhāṃkamaṃḍalam .. jñānākhyayā dakṣiṇato vāmataśca kriyākhyayā .. 7.2,29.34..
तत्त्वत्रयमयं साक्षाद्विद्यामूर्तिं सदाशिवम् ॥ मूर्तिमूलेन संकल्प्य सकलीकृत्य च क्रमात् ॥ ७.२,२९.३५॥
tattvatrayamayaṃ sākṣādvidyāmūrtiṃ sadāśivam .. mūrtimūlena saṃkalpya sakalīkṛtya ca kramāt .. 7.2,29.35..
संपूज्य च यथान्यायमर्घान्तं मूलविद्यया ॥ मूर्तिमन्तं शिवं साक्षाच्छक्त्या परमया सह ॥ ७.२,२९.३६॥
saṃpūjya ca yathānyāyamarghāntaṃ mūlavidyayā .. mūrtimantaṃ śivaṃ sākṣācchaktyā paramayā saha .. 7.2,29.36..
तत्रावाह्य महादेवं सदसद्व्यक्तिवर्जितम् ॥ पञ्चोपकरणं कृत्वा पूजयेत्परमेश्वरम् ॥ ७.२,२९.३७॥
tatrāvāhya mahādevaṃ sadasadvyaktivarjitam .. pañcopakaraṇaṃ kṛtvā pūjayetparameśvaram .. 7.2,29.37..
ब्रह्मभिश्च षडङ्गैश्च ततो मातृकया सह ॥ प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात् ॥ ७.२,२९.३८॥
brahmabhiśca ṣaḍaṅgaiśca tato mātṛkayā saha .. praṇavena śivenaiva śaktiyuktena ca kramāt .. 7.2,29.38..
शांतेन वा तथान्यैश्च वेदमन्त्रैश्च कृत्स्नशः ॥ पूजयेत्परमं देवं केवलेन शिवेन वा ॥ ७.२,२९.३९॥
śāṃtena vā tathānyaiśca vedamantraiśca kṛtsnaśaḥ .. pūjayetparamaṃ devaṃ kevalena śivena vā .. 7.2,29.39..
पाद्यादिमुखवासांतं कृत्वा प्रस्थापनं विना ॥ पञ्चावरणपूजां तु ह्यारभेत यथाक्रमम् ॥ ७.२,२९.४०॥
pādyādimukhavāsāṃtaṃ kṛtvā prasthāpanaṃ vinā .. pañcāvaraṇapūjāṃ tu hyārabheta yathākramam .. 7.2,29.40..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे काम्यकर्मवर्णनं नामैकोनत्रिंशत्तमोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe kāmyakarmavarṇanaṃ nāmaikonatriṃśattamo'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In