श्रीकृष्ण उवाच॥
भगवंस्त्वन्मुखादेव श्रुतं श्रुतिसमं मया ॥ स्वाश्रितानां शिवप्रोक्तं नित्यनैमित्तिकं तथा ॥ ७.२,२९.१॥
bhagavaṃstvanmukhādeva śrutaṃ śrutisamaṃ mayā || svāśritānāṃ śivaproktaṃ nityanaimittikaṃ tathā || 7.2,29.1||
इदानीं श्रोतुमिच्छामि शिवधर्माधिकारिणाम् ॥ काम्यमप्यस्ति चेत्कर्म वक्तुमर्हसि साम्प्रतम् ॥ ७.२,२९.२॥
idānīṃ śrotumicchāmi śivadharmādhikāriṇām || kāmyamapyasti cetkarma vaktumarhasi sāmpratam || 7.2,29.2||
उपमन्युरुवाच॥
अस्त्यैहिकफलं किञ्चिदामुष्मिकफलं तथा ॥ ऐहिकामुष्मिकञ्चापि तच्च पञ्चविधं पुनः ॥ ७.२,२९.३॥
astyaihikaphalaṃ kiñcidāmuṣmikaphalaṃ tathā || aihikāmuṣmikañcāpi tacca pañcavidhaṃ punaḥ || 7.2,29.3||
किंचित्क्रियामयं कर्म किंचित्कर्म तपो मयम् ॥ ७.२,२९.४॥
kiṃcitkriyāmayaṃ karma kiṃcitkarma tapo mayam || 7.2,29.4||
जपध्यानमयं किंचित्किंचित्सर्वमयं तथा ॥ क्रियामयं तथा भिन्नं होमदानार्चनक्रमात् ॥ ७.२,२९.५॥
japadhyānamayaṃ kiṃcitkiṃcitsarvamayaṃ tathā || kriyāmayaṃ tathā bhinnaṃ homadānārcanakramāt || 7.2,29.5||
सर्वशक्तिमतामेव नान्येषां सफलं भवेत् ॥ शक्तिश्चाज्ञा मदेशस्य शिवस्य परमात्मनः ॥ ७.२,२९.६॥
sarvaśaktimatāmeva nānyeṣāṃ saphalaṃ bhavet || śaktiścājñā madeśasya śivasya paramātmanaḥ || 7.2,29.6||
तस्मात्काम्यानि कर्माणि कुर्यादाज्ञाधरोद्विजः ॥ अथ वक्ष्यामि काम्यं हि चेहामुत्र फलप्रदम् ॥ ७.२,२९.७॥
tasmātkāmyāni karmāṇi kuryādājñādharodvijaḥ || atha vakṣyāmi kāmyaṃ hi cehāmutra phalapradam || 7.2,29.7||
शैवैर्माहेश्वरैश्चैव कार्यमंतर्बहिः क्रमात् ॥ शिवो महेश्वरश्चेति नात्यंतमिह भिद्यते ॥ ७.२,२९.८॥
śaivairmāheśvaraiścaiva kāryamaṃtarbahiḥ kramāt || śivo maheśvaraśceti nātyaṃtamiha bhidyate || 7.2,29.8||
यथा तथा न भिद्यंते शैवा माहेश्वरा अपि ॥ शिवाश्रिता हि ते शैवा ज्ञानयज्ञरता नराः ॥ ७.२,२९.९॥
yathā tathā na bhidyaṃte śaivā māheśvarā api || śivāśritā hi te śaivā jñānayajñaratā narāḥ || 7.2,29.9||
माहेश्वरास्समाख्याता कर्मयज्ञरता भुवि ॥ तस्मादाभ्यन्तरे कुर्युः शैवा माहेश्वरा वहिः ॥ ७.२,२९.१०॥
māheśvarāssamākhyātā karmayajñaratā bhuvi || tasmādābhyantare kuryuḥ śaivā māheśvarā vahiḥ || 7.2,29.10||
न तु प्रयोगो भिद्येत वक्ष्यमाणस्य कर्मणः ॥ परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः ॥ ७.२,२९.११॥
na tu prayogo bhidyeta vakṣyamāṇasya karmaṇaḥ || parīkṣya bhūmiṃ vidhivadgaṃdhavarṇarasādibhiḥ || 7.2,29.11||
मनोभिलषिते तत्र वितानविततांबरे ॥ सुप्रलिप्ते महीपृष्ठे दर्पणोदरसंनिभे ॥ ७.२,२९.१२॥
manobhilaṣite tatra vitānavitatāṃbare || supralipte mahīpṛṣṭhe darpaṇodarasaṃnibhe || 7.2,29.12||
प्राचीमुत्पादयेत्पूर्वं शास्त्रदृष्टेन वर्त्मना ॥ एकहस्तं द्विहस्तं वा मण्डलं परिकल्पयेत् ॥ ७.२,२९.१३॥
prācīmutpādayetpūrvaṃ śāstradṛṣṭena vartmanā || ekahastaṃ dvihastaṃ vā maṇḍalaṃ parikalpayet || 7.2,29.13||
आलिखेद्विमलं पद्ममष्टपत्रं सकर्णिकम् ॥ रत्नहेमादिभिश्चूर्णैर्यथासंभवसंभृतैः ॥ ७.२,२९.१४॥
ālikhedvimalaṃ padmamaṣṭapatraṃ sakarṇikam || ratnahemādibhiścūrṇairyathāsaṃbhavasaṃbhṛtaiḥ || 7.2,29.14||
पञ्चावरणसंयुक्तं बहुशोभासमन्वितम् ॥ दलेषु सिद्धयः कल्प्याः केसरेषु सशक्तिकाः ॥ ७.२,२९.१५॥
pañcāvaraṇasaṃyuktaṃ bahuśobhāsamanvitam || daleṣu siddhayaḥ kalpyāḥ kesareṣu saśaktikāḥ || 7.2,29.15||
रुद्रा वामादयस्त्वष्टौ पूर्वादिदलतः क्रमात् ॥ कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः ॥ ७.२,२९.१६॥
rudrā vāmādayastvaṣṭau pūrvādidalataḥ kramāt || karṇikāyāṃ ca vairāgyaṃ bījeṣu nava śaktayaḥ || 7.2,29.16||
स्कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् ॥ कर्णिकोपरि चाग्नेयं मंडलं सौरमैन्दवम् ॥ ७.२,२९.१७॥
skande śivātmako dharmo nāle jñānaṃ śivāśrayam || karṇikopari cāgneyaṃ maṃḍalaṃ sauramaindavam || 7.2,29.17||
शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमतः परम् ॥ सर्वासनोपरि सुखं विचित्रकुसुमान्वितम् ॥ ७.२,२९.१८॥
śivavidyātmatattvākhyaṃ tattvatrayamataḥ param || sarvāsanopari sukhaṃ vicitrakusumānvitam || 7.2,29.18||
पञ्चावरणसंयुक्तं पूजयेदंबया सह ॥ शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम् ॥ ७.२,२९.१९॥
pañcāvaraṇasaṃyuktaṃ pūjayedaṃbayā saha || śuddhasphaṭikasaṃkāśaṃ prasannaṃ śītaladyutim || 7.2,29.19||
विद्युद्वलयसंकाशजटामुकुटभूषितम् ॥ शार्दूलचर्मवसनं किञ्चित्स्मितमुखांबुजम् ॥ ७.२,२९.२०॥
vidyudvalayasaṃkāśajaṭāmukuṭabhūṣitam || śārdūlacarmavasanaṃ kiñcitsmitamukhāṃbujam || 7.2,29.20||
रक्तपद्मदलप्रख्यपादपाणितलाधरम् ॥ सर्वलक्षणसंपन्नं सर्वाभरणभूषितम् ॥ ७.२,२९.२१॥
raktapadmadalaprakhyapādapāṇitalādharam || sarvalakṣaṇasaṃpannaṃ sarvābharaṇabhūṣitam || 7.2,29.21||
दिव्यायुधवरैर्युक्तं दिव्यगंधानुलेपनम् ॥ पञ्चवक्त्रं दशभुजं चन्द्रखण्डशिखामणिम् ॥ ७.२,२९.२२॥
divyāyudhavarairyuktaṃ divyagaṃdhānulepanam || pañcavaktraṃ daśabhujaṃ candrakhaṇḍaśikhāmaṇim || 7.2,29.22||
अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम् ॥ त्रिलोचनारविंदाढ्यं कृतबालेंदुशेखरम् ॥ ७.२,२९.२३॥
asya pūrvamukhaṃ saumyaṃ bālārkasadṛśaprabham || trilocanāraviṃdāḍhyaṃ kṛtabāleṃduśekharam || 7.2,29.23||
दक्षिणं नीलजीमूतसमानरुचिरप्रभम् ॥ भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयम् ॥ ७.२,२९.२४॥
dakṣiṇaṃ nīlajīmūtasamānaruciraprabham || bhrukuṭīkuṭilaṃ ghoraṃ raktavṛttekṣaṇatrayam || 7.2,29.24||
दंष्ट्राकरालं दुर्धर्षं स्फुरिताधरपल्लवम् ॥ उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ ७.२,२९.२५॥
daṃṣṭrākarālaṃ durdharṣaṃ sphuritādharapallavam || uttaraṃ vidrumaprakhyaṃ nīlālakavibhūṣitam || 7.2,29.25||
सविलासं त्रिनयनं चन्द्राभरणशेखरम् ॥ पश्चिमं पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम् ॥ ७.२,२९.२६॥
savilāsaṃ trinayanaṃ candrābharaṇaśekharam || paścimaṃ pūrṇacandrābhaṃ locanatritayojjvalam || 7.2,29.26||
चन्द्ररेखाधरं सौम्यं मंदस्मितमनोहरम् ॥ पञ्चमं स्फटिकप्रख्यमिंदुरेखासमुज्ज्वलम् ॥ ७.२,२९.२७॥
candrarekhādharaṃ saumyaṃ maṃdasmitamanoharam || pañcamaṃ sphaṭikaprakhyamiṃdurekhāsamujjvalam || 7.2,29.27||
अतीव सौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम् ॥ दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम् ॥ ७.२,२९.२८॥
atīva saumyamutphullalocanatritayojjvalam || dakṣiṇe śūlaparaśuvajrakhaḍgānalojjvalam || 7.2,29.28||
सव्ये च नागनाराचघण्टापाशांकुशोज्ज्वलम् ॥ निवृत्त्याजानुसंबद्धमानाभेश्च प्रतिष्ठया ॥ ७.२,२९.२९॥
savye ca nāganārācaghaṇṭāpāśāṃkuśojjvalam || nivṛttyājānusaṃbaddhamānābheśca pratiṣṭhayā || 7.2,29.29||
आकंठं विद्यया तद्वदाललाटं तु शांतया ॥ तदूर्ध्वं शांत्यतीताख्यकलया परया तथा ॥ ७.२,२९.३०॥
ākaṃṭhaṃ vidyayā tadvadālalāṭaṃ tu śāṃtayā || tadūrdhvaṃ śāṃtyatītākhyakalayā parayā tathā || 7.2,29.30||
पञ्चाध्वव्यापिनं साक्षात्कलापञ्चकविग्रहम् ॥ ईशानमुकुटं देवं पुरुषाख्यं पुरातनम् ॥ ७.२,२९.३१॥
pañcādhvavyāpinaṃ sākṣātkalāpañcakavigraham || īśānamukuṭaṃ devaṃ puruṣākhyaṃ purātanam || 7.2,29.31||
अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् ॥ सद्यपादं च तन्मूर्तिमष्टत्रिंशत्कलामयम् ॥ ७.२,२९.३२॥
aghorahṛdayaṃ tadvadvāmaguhyaṃ maheśvaram || sadyapādaṃ ca tanmūrtimaṣṭatriṃśatkalāmayam || 7.2,29.32||
मातृकामयमीशानं पञ्चब्रह्ममयं तथा ॥ ओंकाराख्यमयं चैव हंसशक्त्या समन्वितम् ॥ ७.२,२९.३३॥
mātṛkāmayamīśānaṃ pañcabrahmamayaṃ tathā || oṃkārākhyamayaṃ caiva haṃsaśaktyā samanvitam || 7.2,29.33||
तथेच्छात्मिकया शक्त्या समारूढांकमंडलम् ॥ ज्ञानाख्यया दक्षिणतो वामतश्च क्रियाख्यया ॥ ७.२,२९.३४॥
tathecchātmikayā śaktyā samārūḍhāṃkamaṃḍalam || jñānākhyayā dakṣiṇato vāmataśca kriyākhyayā || 7.2,29.34||
तत्त्वत्रयमयं साक्षाद्विद्यामूर्तिं सदाशिवम् ॥ मूर्तिमूलेन संकल्प्य सकलीकृत्य च क्रमात् ॥ ७.२,२९.३५॥
tattvatrayamayaṃ sākṣādvidyāmūrtiṃ sadāśivam || mūrtimūlena saṃkalpya sakalīkṛtya ca kramāt || 7.2,29.35||
संपूज्य च यथान्यायमर्घान्तं मूलविद्यया ॥ मूर्तिमन्तं शिवं साक्षाच्छक्त्या परमया सह ॥ ७.२,२९.३६॥
saṃpūjya ca yathānyāyamarghāntaṃ mūlavidyayā || mūrtimantaṃ śivaṃ sākṣācchaktyā paramayā saha || 7.2,29.36||
तत्रावाह्य महादेवं सदसद्व्यक्तिवर्जितम् ॥ पञ्चोपकरणं कृत्वा पूजयेत्परमेश्वरम् ॥ ७.२,२९.३७॥
tatrāvāhya mahādevaṃ sadasadvyaktivarjitam || pañcopakaraṇaṃ kṛtvā pūjayetparameśvaram || 7.2,29.37||
ब्रह्मभिश्च षडङ्गैश्च ततो मातृकया सह ॥ प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात् ॥ ७.२,२९.३८॥
brahmabhiśca ṣaḍaṅgaiśca tato mātṛkayā saha || praṇavena śivenaiva śaktiyuktena ca kramāt || 7.2,29.38||
शांतेन वा तथान्यैश्च वेदमन्त्रैश्च कृत्स्नशः ॥ पूजयेत्परमं देवं केवलेन शिवेन वा ॥ ७.२,२९.३९॥
śāṃtena vā tathānyaiśca vedamantraiśca kṛtsnaśaḥ || pūjayetparamaṃ devaṃ kevalena śivena vā || 7.2,29.39||
पाद्यादिमुखवासांतं कृत्वा प्रस्थापनं विना ॥ पञ्चावरणपूजां तु ह्यारभेत यथाक्रमम् ॥ ७.२,२९.४०॥
pādyādimukhavāsāṃtaṃ kṛtvā prasthāpanaṃ vinā || pañcāvaraṇapūjāṃ tu hyārabheta yathākramam || 7.2,29.40||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे काम्यकर्मवर्णनं नामैकोनत्रिंशत्तमोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe kāmyakarmavarṇanaṃ nāmaikonatriṃśattamo'dhyāyaḥ||
श्रीकृष्ण उवाच॥
भगवंस्त्वन्मुखादेव श्रुतं श्रुतिसमं मया ॥ स्वाश्रितानां शिवप्रोक्तं नित्यनैमित्तिकं तथा ॥ ७.२,२९.१॥
bhagavaṃstvanmukhādeva śrutaṃ śrutisamaṃ mayā || svāśritānāṃ śivaproktaṃ nityanaimittikaṃ tathā || 7.2,29.1||
इदानीं श्रोतुमिच्छामि शिवधर्माधिकारिणाम् ॥ काम्यमप्यस्ति चेत्कर्म वक्तुमर्हसि साम्प्रतम् ॥ ७.२,२९.२॥
idānīṃ śrotumicchāmi śivadharmādhikāriṇām || kāmyamapyasti cetkarma vaktumarhasi sāmpratam || 7.2,29.2||
उपमन्युरुवाच॥
अस्त्यैहिकफलं किञ्चिदामुष्मिकफलं तथा ॥ ऐहिकामुष्मिकञ्चापि तच्च पञ्चविधं पुनः ॥ ७.२,२९.३॥
astyaihikaphalaṃ kiñcidāmuṣmikaphalaṃ tathā || aihikāmuṣmikañcāpi tacca pañcavidhaṃ punaḥ || 7.2,29.3||
किंचित्क्रियामयं कर्म किंचित्कर्म तपो मयम् ॥ ७.२,२९.४॥
kiṃcitkriyāmayaṃ karma kiṃcitkarma tapo mayam || 7.2,29.4||
जपध्यानमयं किंचित्किंचित्सर्वमयं तथा ॥ क्रियामयं तथा भिन्नं होमदानार्चनक्रमात् ॥ ७.२,२९.५॥
japadhyānamayaṃ kiṃcitkiṃcitsarvamayaṃ tathā || kriyāmayaṃ tathā bhinnaṃ homadānārcanakramāt || 7.2,29.5||
सर्वशक्तिमतामेव नान्येषां सफलं भवेत् ॥ शक्तिश्चाज्ञा मदेशस्य शिवस्य परमात्मनः ॥ ७.२,२९.६॥
sarvaśaktimatāmeva nānyeṣāṃ saphalaṃ bhavet || śaktiścājñā madeśasya śivasya paramātmanaḥ || 7.2,29.6||
तस्मात्काम्यानि कर्माणि कुर्यादाज्ञाधरोद्विजः ॥ अथ वक्ष्यामि काम्यं हि चेहामुत्र फलप्रदम् ॥ ७.२,२९.७॥
tasmātkāmyāni karmāṇi kuryādājñādharodvijaḥ || atha vakṣyāmi kāmyaṃ hi cehāmutra phalapradam || 7.2,29.7||
शैवैर्माहेश्वरैश्चैव कार्यमंतर्बहिः क्रमात् ॥ शिवो महेश्वरश्चेति नात्यंतमिह भिद्यते ॥ ७.२,२९.८॥
śaivairmāheśvaraiścaiva kāryamaṃtarbahiḥ kramāt || śivo maheśvaraśceti nātyaṃtamiha bhidyate || 7.2,29.8||
यथा तथा न भिद्यंते शैवा माहेश्वरा अपि ॥ शिवाश्रिता हि ते शैवा ज्ञानयज्ञरता नराः ॥ ७.२,२९.९॥
yathā tathā na bhidyaṃte śaivā māheśvarā api || śivāśritā hi te śaivā jñānayajñaratā narāḥ || 7.2,29.9||
माहेश्वरास्समाख्याता कर्मयज्ञरता भुवि ॥ तस्मादाभ्यन्तरे कुर्युः शैवा माहेश्वरा वहिः ॥ ७.२,२९.१०॥
māheśvarāssamākhyātā karmayajñaratā bhuvi || tasmādābhyantare kuryuḥ śaivā māheśvarā vahiḥ || 7.2,29.10||
न तु प्रयोगो भिद्येत वक्ष्यमाणस्य कर्मणः ॥ परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः ॥ ७.२,२९.११॥
na tu prayogo bhidyeta vakṣyamāṇasya karmaṇaḥ || parīkṣya bhūmiṃ vidhivadgaṃdhavarṇarasādibhiḥ || 7.2,29.11||
मनोभिलषिते तत्र वितानविततांबरे ॥ सुप्रलिप्ते महीपृष्ठे दर्पणोदरसंनिभे ॥ ७.२,२९.१२॥
manobhilaṣite tatra vitānavitatāṃbare || supralipte mahīpṛṣṭhe darpaṇodarasaṃnibhe || 7.2,29.12||
प्राचीमुत्पादयेत्पूर्वं शास्त्रदृष्टेन वर्त्मना ॥ एकहस्तं द्विहस्तं वा मण्डलं परिकल्पयेत् ॥ ७.२,२९.१३॥
prācīmutpādayetpūrvaṃ śāstradṛṣṭena vartmanā || ekahastaṃ dvihastaṃ vā maṇḍalaṃ parikalpayet || 7.2,29.13||
आलिखेद्विमलं पद्ममष्टपत्रं सकर्णिकम् ॥ रत्नहेमादिभिश्चूर्णैर्यथासंभवसंभृतैः ॥ ७.२,२९.१४॥
ālikhedvimalaṃ padmamaṣṭapatraṃ sakarṇikam || ratnahemādibhiścūrṇairyathāsaṃbhavasaṃbhṛtaiḥ || 7.2,29.14||
पञ्चावरणसंयुक्तं बहुशोभासमन्वितम् ॥ दलेषु सिद्धयः कल्प्याः केसरेषु सशक्तिकाः ॥ ७.२,२९.१५॥
pañcāvaraṇasaṃyuktaṃ bahuśobhāsamanvitam || daleṣu siddhayaḥ kalpyāḥ kesareṣu saśaktikāḥ || 7.2,29.15||
रुद्रा वामादयस्त्वष्टौ पूर्वादिदलतः क्रमात् ॥ कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः ॥ ७.२,२९.१६॥
rudrā vāmādayastvaṣṭau pūrvādidalataḥ kramāt || karṇikāyāṃ ca vairāgyaṃ bījeṣu nava śaktayaḥ || 7.2,29.16||
स्कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् ॥ कर्णिकोपरि चाग्नेयं मंडलं सौरमैन्दवम् ॥ ७.२,२९.१७॥
skande śivātmako dharmo nāle jñānaṃ śivāśrayam || karṇikopari cāgneyaṃ maṃḍalaṃ sauramaindavam || 7.2,29.17||
शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमतः परम् ॥ सर्वासनोपरि सुखं विचित्रकुसुमान्वितम् ॥ ७.२,२९.१८॥
śivavidyātmatattvākhyaṃ tattvatrayamataḥ param || sarvāsanopari sukhaṃ vicitrakusumānvitam || 7.2,29.18||
पञ्चावरणसंयुक्तं पूजयेदंबया सह ॥ शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम् ॥ ७.२,२९.१९॥
pañcāvaraṇasaṃyuktaṃ pūjayedaṃbayā saha || śuddhasphaṭikasaṃkāśaṃ prasannaṃ śītaladyutim || 7.2,29.19||
विद्युद्वलयसंकाशजटामुकुटभूषितम् ॥ शार्दूलचर्मवसनं किञ्चित्स्मितमुखांबुजम् ॥ ७.२,२९.२०॥
vidyudvalayasaṃkāśajaṭāmukuṭabhūṣitam || śārdūlacarmavasanaṃ kiñcitsmitamukhāṃbujam || 7.2,29.20||
रक्तपद्मदलप्रख्यपादपाणितलाधरम् ॥ सर्वलक्षणसंपन्नं सर्वाभरणभूषितम् ॥ ७.२,२९.२१॥
raktapadmadalaprakhyapādapāṇitalādharam || sarvalakṣaṇasaṃpannaṃ sarvābharaṇabhūṣitam || 7.2,29.21||
दिव्यायुधवरैर्युक्तं दिव्यगंधानुलेपनम् ॥ पञ्चवक्त्रं दशभुजं चन्द्रखण्डशिखामणिम् ॥ ७.२,२९.२२॥
divyāyudhavarairyuktaṃ divyagaṃdhānulepanam || pañcavaktraṃ daśabhujaṃ candrakhaṇḍaśikhāmaṇim || 7.2,29.22||
अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम् ॥ त्रिलोचनारविंदाढ्यं कृतबालेंदुशेखरम् ॥ ७.२,२९.२३॥
asya pūrvamukhaṃ saumyaṃ bālārkasadṛśaprabham || trilocanāraviṃdāḍhyaṃ kṛtabāleṃduśekharam || 7.2,29.23||
दक्षिणं नीलजीमूतसमानरुचिरप्रभम् ॥ भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयम् ॥ ७.२,२९.२४॥
dakṣiṇaṃ nīlajīmūtasamānaruciraprabham || bhrukuṭīkuṭilaṃ ghoraṃ raktavṛttekṣaṇatrayam || 7.2,29.24||
दंष्ट्राकरालं दुर्धर्षं स्फुरिताधरपल्लवम् ॥ उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ ७.२,२९.२५॥
daṃṣṭrākarālaṃ durdharṣaṃ sphuritādharapallavam || uttaraṃ vidrumaprakhyaṃ nīlālakavibhūṣitam || 7.2,29.25||
सविलासं त्रिनयनं चन्द्राभरणशेखरम् ॥ पश्चिमं पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम् ॥ ७.२,२९.२६॥
savilāsaṃ trinayanaṃ candrābharaṇaśekharam || paścimaṃ pūrṇacandrābhaṃ locanatritayojjvalam || 7.2,29.26||
चन्द्ररेखाधरं सौम्यं मंदस्मितमनोहरम् ॥ पञ्चमं स्फटिकप्रख्यमिंदुरेखासमुज्ज्वलम् ॥ ७.२,२९.२७॥
candrarekhādharaṃ saumyaṃ maṃdasmitamanoharam || pañcamaṃ sphaṭikaprakhyamiṃdurekhāsamujjvalam || 7.2,29.27||
अतीव सौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम् ॥ दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम् ॥ ७.२,२९.२८॥
atīva saumyamutphullalocanatritayojjvalam || dakṣiṇe śūlaparaśuvajrakhaḍgānalojjvalam || 7.2,29.28||
सव्ये च नागनाराचघण्टापाशांकुशोज्ज्वलम् ॥ निवृत्त्याजानुसंबद्धमानाभेश्च प्रतिष्ठया ॥ ७.२,२९.२९॥
savye ca nāganārācaghaṇṭāpāśāṃkuśojjvalam || nivṛttyājānusaṃbaddhamānābheśca pratiṣṭhayā || 7.2,29.29||
आकंठं विद्यया तद्वदाललाटं तु शांतया ॥ तदूर्ध्वं शांत्यतीताख्यकलया परया तथा ॥ ७.२,२९.३०॥
ākaṃṭhaṃ vidyayā tadvadālalāṭaṃ tu śāṃtayā || tadūrdhvaṃ śāṃtyatītākhyakalayā parayā tathā || 7.2,29.30||
पञ्चाध्वव्यापिनं साक्षात्कलापञ्चकविग्रहम् ॥ ईशानमुकुटं देवं पुरुषाख्यं पुरातनम् ॥ ७.२,२९.३१॥
pañcādhvavyāpinaṃ sākṣātkalāpañcakavigraham || īśānamukuṭaṃ devaṃ puruṣākhyaṃ purātanam || 7.2,29.31||
अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् ॥ सद्यपादं च तन्मूर्तिमष्टत्रिंशत्कलामयम् ॥ ७.२,२९.३२॥
aghorahṛdayaṃ tadvadvāmaguhyaṃ maheśvaram || sadyapādaṃ ca tanmūrtimaṣṭatriṃśatkalāmayam || 7.2,29.32||
मातृकामयमीशानं पञ्चब्रह्ममयं तथा ॥ ओंकाराख्यमयं चैव हंसशक्त्या समन्वितम् ॥ ७.२,२९.३३॥
mātṛkāmayamīśānaṃ pañcabrahmamayaṃ tathā || oṃkārākhyamayaṃ caiva haṃsaśaktyā samanvitam || 7.2,29.33||
तथेच्छात्मिकया शक्त्या समारूढांकमंडलम् ॥ ज्ञानाख्यया दक्षिणतो वामतश्च क्रियाख्यया ॥ ७.२,२९.३४॥
tathecchātmikayā śaktyā samārūḍhāṃkamaṃḍalam || jñānākhyayā dakṣiṇato vāmataśca kriyākhyayā || 7.2,29.34||
तत्त्वत्रयमयं साक्षाद्विद्यामूर्तिं सदाशिवम् ॥ मूर्तिमूलेन संकल्प्य सकलीकृत्य च क्रमात् ॥ ७.२,२९.३५॥
tattvatrayamayaṃ sākṣādvidyāmūrtiṃ sadāśivam || mūrtimūlena saṃkalpya sakalīkṛtya ca kramāt || 7.2,29.35||
संपूज्य च यथान्यायमर्घान्तं मूलविद्यया ॥ मूर्तिमन्तं शिवं साक्षाच्छक्त्या परमया सह ॥ ७.२,२९.३६॥
saṃpūjya ca yathānyāyamarghāntaṃ mūlavidyayā || mūrtimantaṃ śivaṃ sākṣācchaktyā paramayā saha || 7.2,29.36||
तत्रावाह्य महादेवं सदसद्व्यक्तिवर्जितम् ॥ पञ्चोपकरणं कृत्वा पूजयेत्परमेश्वरम् ॥ ७.२,२९.३७॥
tatrāvāhya mahādevaṃ sadasadvyaktivarjitam || pañcopakaraṇaṃ kṛtvā pūjayetparameśvaram || 7.2,29.37||
ब्रह्मभिश्च षडङ्गैश्च ततो मातृकया सह ॥ प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात् ॥ ७.२,२९.३८॥
brahmabhiśca ṣaḍaṅgaiśca tato mātṛkayā saha || praṇavena śivenaiva śaktiyuktena ca kramāt || 7.2,29.38||
शांतेन वा तथान्यैश्च वेदमन्त्रैश्च कृत्स्नशः ॥ पूजयेत्परमं देवं केवलेन शिवेन वा ॥ ७.२,२९.३९॥
śāṃtena vā tathānyaiśca vedamantraiśca kṛtsnaśaḥ || pūjayetparamaṃ devaṃ kevalena śivena vā || 7.2,29.39||
पाद्यादिमुखवासांतं कृत्वा प्रस्थापनं विना ॥ पञ्चावरणपूजां तु ह्यारभेत यथाक्रमम् ॥ ७.२,२९.४०॥
pādyādimukhavāsāṃtaṃ kṛtvā prasthāpanaṃ vinā || pañcāvaraṇapūjāṃ tu hyārabheta yathākramam || 7.2,29.40||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे काम्यकर्मवर्णनं नामैकोनत्रिंशत्तमोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe kāmyakarmavarṇanaṃ nāmaikonatriṃśattamo'dhyāyaḥ||
ॐ श्री परमात्मने नमः