| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
शृणु कृष्ण महेशस्य शिवस्य परमात्मनः ॥मूर्त्यात्मभिस्ततं कृत्स्नं जगदेतच्चराचरम् ॥ ७.२, ३.१ ॥
śṛṇu kṛṣṇa maheśasya śivasya paramātmanaḥ ..mūrtyātmabhistataṃ kṛtsnaṃ jagadetaccarācaram .. 7.2, 3.1 ..
स शिवस्सर्वमेवेदं स्वकीयाभिश्च मूर्तिभिः ॥अधितिष्ठत्यमेयात्मा ह्येतत्सर्वमनुस्मृतम् ॥ ७.२, ३.२ ॥
sa śivassarvamevedaṃ svakīyābhiśca mūrtibhiḥ ..adhitiṣṭhatyameyātmā hyetatsarvamanusmṛtam .. 7.2, 3.2 ..
ब्रह्मा विष्णुस्तथा रुद्रो महेशानस्सदाशिवः ॥मूर्तयस्तस्य विज्ञेया याभिर्विश्वमिदं ततम् ॥ ७.२, ३.३ ॥
brahmā viṣṇustathā rudro maheśānassadāśivaḥ ..mūrtayastasya vijñeyā yābhirviśvamidaṃ tatam .. 7.2, 3.3 ..
अथान्याश्चापि तनवः पञ्च ब्रह्मसमाह्वयाः ॥तनूभिस्ताभिराव्याप्तमिह किंचिन्न विद्यते ॥ ७.२, ३.४ ॥
athānyāścāpi tanavaḥ pañca brahmasamāhvayāḥ ..tanūbhistābhirāvyāptamiha kiṃcinna vidyate .. 7.2, 3.4 ..
ईशानः पुरुषो ऽघोरो वामः सद्यस्तथैव च ॥ब्रह्माण्येतानि देवस्य मूर्तयः पञ्च विश्रुताः ॥ ७.२, ३.५ ॥
īśānaḥ puruṣo 'ghoro vāmaḥ sadyastathaiva ca ..brahmāṇyetāni devasya mūrtayaḥ pañca viśrutāḥ .. 7.2, 3.5 ..
ईशानाख्या तु या तस्य मूर्तिराद्या गरीयसी ॥भोक्तारं प्रकृतेः साक्षात्क्षेत्रज्ञमधितिष्ठति ॥ ७.२, ३.६ ॥
īśānākhyā tu yā tasya mūrtirādyā garīyasī ..bhoktāraṃ prakṛteḥ sākṣātkṣetrajñamadhitiṣṭhati .. 7.2, 3.6 ..
स्थाणोस्तत्पुरुषाख्या या मूर्तिर्मूर्तिमतः प्रभोः ॥गुणाश्रयात्मकं भोग्यमव्यक्तमधितिष्ठति ॥ ७.२, ३.७ ॥
sthāṇostatpuruṣākhyā yā mūrtirmūrtimataḥ prabhoḥ ..guṇāśrayātmakaṃ bhogyamavyaktamadhitiṣṭhati .. 7.2, 3.7 ..
धर्माद्यष्टांगसंयुक्तं बुद्धितत्त्वं पिनाकिनः ॥अधितिष्ठत्यघोराख्या मूर्तिरत्यंतपूजिता ॥ ७.२, ३.८ ॥
dharmādyaṣṭāṃgasaṃyuktaṃ buddhitattvaṃ pinākinaḥ ..adhitiṣṭhatyaghorākhyā mūrtiratyaṃtapūjitā .. 7.2, 3.8 ..
वामदेवाह्वयां मूर्तिं महादेवस्य वेधसः ॥अहंकृतेरधिष्ठात्रीमाहुरागमवेदिनः ॥ ७.२, ३.९ ॥
vāmadevāhvayāṃ mūrtiṃ mahādevasya vedhasaḥ ..ahaṃkṛteradhiṣṭhātrīmāhurāgamavedinaḥ .. 7.2, 3.9 ..
सद्यो जाताह्वयां मूर्तिं शम्भोरमितवर्चसः ॥मानसः समधिष्ठात्रीं मतिमंतः प्रचक्षते ॥ ७.२, ३.१० ॥
sadyo jātāhvayāṃ mūrtiṃ śambhoramitavarcasaḥ ..mānasaḥ samadhiṣṭhātrīṃ matimaṃtaḥ pracakṣate .. 7.2, 3.10 ..
श्रोत्रस्य वाचः शब्दस्य विभोर्व्योम्नस्तथैव च ॥ईश्वरीमीश्वरस्येमामीशाख्यां हि विदुर्बुधाः ॥ ७.२, ३.११ ॥
śrotrasya vācaḥ śabdasya vibhorvyomnastathaiva ca ..īśvarīmīśvarasyemāmīśākhyāṃ hi vidurbudhāḥ .. 7.2, 3.11 ..
त्वक्पाणिस्पर्शवायूनामीश्वरीं मूर्तिमैश्वरीम् ॥पुरुषाख्यं विदुस्सर्वे पुराणार्थविशारदाः ॥ ७.२, ३.१२ ॥
tvakpāṇisparśavāyūnāmīśvarīṃ mūrtimaiśvarīm ..puruṣākhyaṃ vidussarve purāṇārthaviśāradāḥ .. 7.2, 3.12 ..
चक्षुषश्चरणस्यापि रूपस्याग्नेस्तथैव च ॥अघोराख्यामधिष्ठात्रीं मूर्तिमाहुर्मनीषिणः ॥ ७.२, ३.१३ ॥
cakṣuṣaścaraṇasyāpi rūpasyāgnestathaiva ca ..aghorākhyāmadhiṣṭhātrīṃ mūrtimāhurmanīṣiṇaḥ .. 7.2, 3.13 ..
रसनायाश्च पायोश्च रसस्यापां तथैव च ॥ईश्वरीं वामदेवाख्यां मूर्तिं तन्निरतां विदुः ॥ ७.२, ३.१४ ॥
rasanāyāśca pāyośca rasasyāpāṃ tathaiva ca ..īśvarīṃ vāmadevākhyāṃ mūrtiṃ tanniratāṃ viduḥ .. 7.2, 3.14 ..
घ्राणस्य चैवोपस्थस्य गंधस्य च भुवस्तथा ॥सद्यो जाताह्वयां मूर्तिमीश्वरीं संप्रचक्षते ॥ ७.२, ३.१५ ॥
ghrāṇasya caivopasthasya gaṃdhasya ca bhuvastathā ..sadyo jātāhvayāṃ mūrtimīśvarīṃ saṃpracakṣate .. 7.2, 3.15 ..
मूर्तयः पञ्च देवस्य वंदनीयाः प्रयत्नतः ॥श्रेयोर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः ॥ ७.२, ३.१६ ॥
mūrtayaḥ pañca devasya vaṃdanīyāḥ prayatnataḥ ..śreyorthibhirnarairnityaṃ śreyasāmekahetavaḥ .. 7.2, 3.16 ..
तस्य देवादिदेवस्य मूर्त्यष्टकमयं जगत् ॥तस्मिन्व्याप्य स्थितं विश्वं सूत्रे मणिगणा इव ॥ ७.२, ३.१७ ॥
tasya devādidevasya mūrtyaṣṭakamayaṃ jagat ..tasminvyāpya sthitaṃ viśvaṃ sūtre maṇigaṇā iva .. 7.2, 3.17 ..
शर्वो भवस्तथा रुद्र उग्रो भीमः पशोः पतिः ॥ईशानश्च महादेवो मूर्तयश्चाष्ट विश्रुताः ॥ ७.२, ३.१८ ॥
śarvo bhavastathā rudra ugro bhīmaḥ paśoḥ patiḥ ..īśānaśca mahādevo mūrtayaścāṣṭa viśrutāḥ .. 7.2, 3.18 ..
भूम्यंभोग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराः ॥अधिष्ठिता महेशस्य शर्वाद्यैरष्टमूर्तिभिः ॥ ७.२, ३.१९ ॥
bhūmyaṃbhognimarudvyomakṣetrajñārkaniśākarāḥ ..adhiṣṭhitā maheśasya śarvādyairaṣṭamūrtibhiḥ .. 7.2, 3.19 ..
चराचरात्मकं विश्वं धत्ते विश्वंभरात्मिका ॥शार्वीर्शिवाह्वया मूर्तिरिति शास्त्रस्य निश्चयः ॥ ७.२, ३.२० ॥
carācarātmakaṃ viśvaṃ dhatte viśvaṃbharātmikā ..śārvīrśivāhvayā mūrtiriti śāstrasya niścayaḥ .. 7.2, 3.20 ..
संजीवनं समस्तस्य जगतस्सलिलात्मिका ॥भावीति गीयते मूर्तिभवस्य परमात्मनः ॥ ७.२, ३.२१ ॥
saṃjīvanaṃ samastasya jagatassalilātmikā ..bhāvīti gīyate mūrtibhavasya paramātmanaḥ .. 7.2, 3.21 ..
बहिरंतर्गता विश्वं व्याप्य तेजोमयी शुभा ॥रौद्री रुद्राव्यया मूर्तिरास्थिता घोररूपिणी ॥ ७.२, ३.२२ ॥
bahiraṃtargatā viśvaṃ vyāpya tejomayī śubhā ..raudrī rudrāvyayā mūrtirāsthitā ghorarūpiṇī .. 7.2, 3.22 ..
स्पंदयत्यनिलात्मदं बिभर्ति स्पंदते स्वयम् ॥औग्रीति कथ्यते सद्भिर्मूर्तिरुग्रस्य वेधसः ॥ ७.२, ३.२३ ॥
spaṃdayatyanilātmadaṃ bibharti spaṃdate svayam ..augrīti kathyate sadbhirmūrtirugrasya vedhasaḥ .. 7.2, 3.23 ..
सर्वावकाशदा सर्वव्यापिका गगनात्मिका ॥मूर्तिर्भीमस्य भीमाख्या भूतवृंदस्य भेदिका ॥ ७.२, ३.२४ ॥
sarvāvakāśadā sarvavyāpikā gaganātmikā ..mūrtirbhīmasya bhīmākhyā bhūtavṛṃdasya bhedikā .. 7.2, 3.24 ..
सर्वात्मनामधिष्ठात्री सर्वक्षेत्रनिवासिनी ॥मूर्तिः पशुपतेर्ज्ञेया पशुपाशनिकृंतनी ॥ ७.२, ३.२५ ॥
sarvātmanāmadhiṣṭhātrī sarvakṣetranivāsinī ..mūrtiḥ paśupaterjñeyā paśupāśanikṛṃtanī .. 7.2, 3.25 ..
दीपयंती जगत्सर्वं दिवाकरसमाह्वया ॥ईशानाख्यमहेशस्य मूर्तिर्दिवि विसर्पति ॥ ७.२, ३.२६ ॥
dīpayaṃtī jagatsarvaṃ divākarasamāhvayā ..īśānākhyamaheśasya mūrtirdivi visarpati .. 7.2, 3.26 ..
आप्याययति यो विश्वममृतांशुर्निशाकरः ॥महादेवस्य सा मूर्तिर्महादेवसमाह्वया ॥ ७.२, ३.२७ ॥
āpyāyayati yo viśvamamṛtāṃśurniśākaraḥ ..mahādevasya sā mūrtirmahādevasamāhvayā .. 7.2, 3.27 ..
आत्मा तस्याष्टमी मूर्तिः शिवस्य परमात्मनः ॥व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम् ॥ ७.२, ३.२८ ॥
ātmā tasyāṣṭamī mūrtiḥ śivasya paramātmanaḥ ..vyāpiketaramūrtīnāṃ viśvaṃ tasmācchivātmakam .. 7.2, 3.28 ..
वृक्षस्य मूलसेकेन शाखाः पुष्यंति वै यथा ॥शिवस्य पूजया तद्वत्पुष्यत्यस्य वपुर्जगत् ॥ ७.२, ३.२९ ॥
vṛkṣasya mūlasekena śākhāḥ puṣyaṃti vai yathā ..śivasya pūjayā tadvatpuṣyatyasya vapurjagat .. 7.2, 3.29 ..
सर्वाभयप्रदानं च सर्वानुग्रहणं तथा ॥सर्वोपकारकरणं शिवस्याराधनं विदुः ॥ ७.२, ३.३० ॥
sarvābhayapradānaṃ ca sarvānugrahaṇaṃ tathā ..sarvopakārakaraṇaṃ śivasyārādhanaṃ viduḥ .. 7.2, 3.30 ..
यथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता ॥तथा सर्वस्य संप्रीत्या प्रीतो भवति शंकरः ॥ ७.२, ३.३१ ॥
yatheha putrapautrādeḥ prītyā prīto bhavetpitā ..tathā sarvasya saṃprītyā prīto bhavati śaṃkaraḥ .. 7.2, 3.31 ..
देहिनो यस्य कस्यापि क्रियते यदि निग्रहः ॥अनिष्टमष्टमूर्तेस्तत्कृतमेव न संशयः ॥ ७.२, ३.३२ ॥
dehino yasya kasyāpi kriyate yadi nigrahaḥ ..aniṣṭamaṣṭamūrtestatkṛtameva na saṃśayaḥ .. 7.2, 3.32 ..
अष्टमूर्त्यात्मना विश्वमधिष्ठाय स्थितं शिवम् ॥भजस्व सर्वभावेन रुद्रः परमकारणम् ॥ ७.२, ३.३३ ॥
aṣṭamūrtyātmanā viśvamadhiṣṭhāya sthitaṃ śivam ..bhajasva sarvabhāvena rudraḥ paramakāraṇam .. 7.2, 3.33 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे तृतीयो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe tṛtīyo 'dhyāyaḥ..
उपमन्युरुवाच॥
शृणु कृष्ण महेशस्य शिवस्य परमात्मनः ॥मूर्त्यात्मभिस्ततं कृत्स्नं जगदेतच्चराचरम् ॥ ७.२, ३.१ ॥
śṛṇu kṛṣṇa maheśasya śivasya paramātmanaḥ ..mūrtyātmabhistataṃ kṛtsnaṃ jagadetaccarācaram .. 7.2, 3.1 ..
स शिवस्सर्वमेवेदं स्वकीयाभिश्च मूर्तिभिः ॥अधितिष्ठत्यमेयात्मा ह्येतत्सर्वमनुस्मृतम् ॥ ७.२, ३.२ ॥
sa śivassarvamevedaṃ svakīyābhiśca mūrtibhiḥ ..adhitiṣṭhatyameyātmā hyetatsarvamanusmṛtam .. 7.2, 3.2 ..
ब्रह्मा विष्णुस्तथा रुद्रो महेशानस्सदाशिवः ॥मूर्तयस्तस्य विज्ञेया याभिर्विश्वमिदं ततम् ॥ ७.२, ३.३ ॥
brahmā viṣṇustathā rudro maheśānassadāśivaḥ ..mūrtayastasya vijñeyā yābhirviśvamidaṃ tatam .. 7.2, 3.3 ..
अथान्याश्चापि तनवः पञ्च ब्रह्मसमाह्वयाः ॥तनूभिस्ताभिराव्याप्तमिह किंचिन्न विद्यते ॥ ७.२, ३.४ ॥
athānyāścāpi tanavaḥ pañca brahmasamāhvayāḥ ..tanūbhistābhirāvyāptamiha kiṃcinna vidyate .. 7.2, 3.4 ..
ईशानः पुरुषो ऽघोरो वामः सद्यस्तथैव च ॥ब्रह्माण्येतानि देवस्य मूर्तयः पञ्च विश्रुताः ॥ ७.२, ३.५ ॥
īśānaḥ puruṣo 'ghoro vāmaḥ sadyastathaiva ca ..brahmāṇyetāni devasya mūrtayaḥ pañca viśrutāḥ .. 7.2, 3.5 ..
ईशानाख्या तु या तस्य मूर्तिराद्या गरीयसी ॥भोक्तारं प्रकृतेः साक्षात्क्षेत्रज्ञमधितिष्ठति ॥ ७.२, ३.६ ॥
īśānākhyā tu yā tasya mūrtirādyā garīyasī ..bhoktāraṃ prakṛteḥ sākṣātkṣetrajñamadhitiṣṭhati .. 7.2, 3.6 ..
स्थाणोस्तत्पुरुषाख्या या मूर्तिर्मूर्तिमतः प्रभोः ॥गुणाश्रयात्मकं भोग्यमव्यक्तमधितिष्ठति ॥ ७.२, ३.७ ॥
sthāṇostatpuruṣākhyā yā mūrtirmūrtimataḥ prabhoḥ ..guṇāśrayātmakaṃ bhogyamavyaktamadhitiṣṭhati .. 7.2, 3.7 ..
धर्माद्यष्टांगसंयुक्तं बुद्धितत्त्वं पिनाकिनः ॥अधितिष्ठत्यघोराख्या मूर्तिरत्यंतपूजिता ॥ ७.२, ३.८ ॥
dharmādyaṣṭāṃgasaṃyuktaṃ buddhitattvaṃ pinākinaḥ ..adhitiṣṭhatyaghorākhyā mūrtiratyaṃtapūjitā .. 7.2, 3.8 ..
वामदेवाह्वयां मूर्तिं महादेवस्य वेधसः ॥अहंकृतेरधिष्ठात्रीमाहुरागमवेदिनः ॥ ७.२, ३.९ ॥
vāmadevāhvayāṃ mūrtiṃ mahādevasya vedhasaḥ ..ahaṃkṛteradhiṣṭhātrīmāhurāgamavedinaḥ .. 7.2, 3.9 ..
सद्यो जाताह्वयां मूर्तिं शम्भोरमितवर्चसः ॥मानसः समधिष्ठात्रीं मतिमंतः प्रचक्षते ॥ ७.२, ३.१० ॥
sadyo jātāhvayāṃ mūrtiṃ śambhoramitavarcasaḥ ..mānasaḥ samadhiṣṭhātrīṃ matimaṃtaḥ pracakṣate .. 7.2, 3.10 ..
श्रोत्रस्य वाचः शब्दस्य विभोर्व्योम्नस्तथैव च ॥ईश्वरीमीश्वरस्येमामीशाख्यां हि विदुर्बुधाः ॥ ७.२, ३.११ ॥
śrotrasya vācaḥ śabdasya vibhorvyomnastathaiva ca ..īśvarīmīśvarasyemāmīśākhyāṃ hi vidurbudhāḥ .. 7.2, 3.11 ..
त्वक्पाणिस्पर्शवायूनामीश्वरीं मूर्तिमैश्वरीम् ॥पुरुषाख्यं विदुस्सर्वे पुराणार्थविशारदाः ॥ ७.२, ३.१२ ॥
tvakpāṇisparśavāyūnāmīśvarīṃ mūrtimaiśvarīm ..puruṣākhyaṃ vidussarve purāṇārthaviśāradāḥ .. 7.2, 3.12 ..
चक्षुषश्चरणस्यापि रूपस्याग्नेस्तथैव च ॥अघोराख्यामधिष्ठात्रीं मूर्तिमाहुर्मनीषिणः ॥ ७.२, ३.१३ ॥
cakṣuṣaścaraṇasyāpi rūpasyāgnestathaiva ca ..aghorākhyāmadhiṣṭhātrīṃ mūrtimāhurmanīṣiṇaḥ .. 7.2, 3.13 ..
रसनायाश्च पायोश्च रसस्यापां तथैव च ॥ईश्वरीं वामदेवाख्यां मूर्तिं तन्निरतां विदुः ॥ ७.२, ३.१४ ॥
rasanāyāśca pāyośca rasasyāpāṃ tathaiva ca ..īśvarīṃ vāmadevākhyāṃ mūrtiṃ tanniratāṃ viduḥ .. 7.2, 3.14 ..
घ्राणस्य चैवोपस्थस्य गंधस्य च भुवस्तथा ॥सद्यो जाताह्वयां मूर्तिमीश्वरीं संप्रचक्षते ॥ ७.२, ३.१५ ॥
ghrāṇasya caivopasthasya gaṃdhasya ca bhuvastathā ..sadyo jātāhvayāṃ mūrtimīśvarīṃ saṃpracakṣate .. 7.2, 3.15 ..
मूर्तयः पञ्च देवस्य वंदनीयाः प्रयत्नतः ॥श्रेयोर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः ॥ ७.२, ३.१६ ॥
mūrtayaḥ pañca devasya vaṃdanīyāḥ prayatnataḥ ..śreyorthibhirnarairnityaṃ śreyasāmekahetavaḥ .. 7.2, 3.16 ..
तस्य देवादिदेवस्य मूर्त्यष्टकमयं जगत् ॥तस्मिन्व्याप्य स्थितं विश्वं सूत्रे मणिगणा इव ॥ ७.२, ३.१७ ॥
tasya devādidevasya mūrtyaṣṭakamayaṃ jagat ..tasminvyāpya sthitaṃ viśvaṃ sūtre maṇigaṇā iva .. 7.2, 3.17 ..
शर्वो भवस्तथा रुद्र उग्रो भीमः पशोः पतिः ॥ईशानश्च महादेवो मूर्तयश्चाष्ट विश्रुताः ॥ ७.२, ३.१८ ॥
śarvo bhavastathā rudra ugro bhīmaḥ paśoḥ patiḥ ..īśānaśca mahādevo mūrtayaścāṣṭa viśrutāḥ .. 7.2, 3.18 ..
भूम्यंभोग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराः ॥अधिष्ठिता महेशस्य शर्वाद्यैरष्टमूर्तिभिः ॥ ७.२, ३.१९ ॥
bhūmyaṃbhognimarudvyomakṣetrajñārkaniśākarāḥ ..adhiṣṭhitā maheśasya śarvādyairaṣṭamūrtibhiḥ .. 7.2, 3.19 ..
चराचरात्मकं विश्वं धत्ते विश्वंभरात्मिका ॥शार्वीर्शिवाह्वया मूर्तिरिति शास्त्रस्य निश्चयः ॥ ७.२, ३.२० ॥
carācarātmakaṃ viśvaṃ dhatte viśvaṃbharātmikā ..śārvīrśivāhvayā mūrtiriti śāstrasya niścayaḥ .. 7.2, 3.20 ..
संजीवनं समस्तस्य जगतस्सलिलात्मिका ॥भावीति गीयते मूर्तिभवस्य परमात्मनः ॥ ७.२, ३.२१ ॥
saṃjīvanaṃ samastasya jagatassalilātmikā ..bhāvīti gīyate mūrtibhavasya paramātmanaḥ .. 7.2, 3.21 ..
बहिरंतर्गता विश्वं व्याप्य तेजोमयी शुभा ॥रौद्री रुद्राव्यया मूर्तिरास्थिता घोररूपिणी ॥ ७.२, ३.२२ ॥
bahiraṃtargatā viśvaṃ vyāpya tejomayī śubhā ..raudrī rudrāvyayā mūrtirāsthitā ghorarūpiṇī .. 7.2, 3.22 ..
स्पंदयत्यनिलात्मदं बिभर्ति स्पंदते स्वयम् ॥औग्रीति कथ्यते सद्भिर्मूर्तिरुग्रस्य वेधसः ॥ ७.२, ३.२३ ॥
spaṃdayatyanilātmadaṃ bibharti spaṃdate svayam ..augrīti kathyate sadbhirmūrtirugrasya vedhasaḥ .. 7.2, 3.23 ..
सर्वावकाशदा सर्वव्यापिका गगनात्मिका ॥मूर्तिर्भीमस्य भीमाख्या भूतवृंदस्य भेदिका ॥ ७.२, ३.२४ ॥
sarvāvakāśadā sarvavyāpikā gaganātmikā ..mūrtirbhīmasya bhīmākhyā bhūtavṛṃdasya bhedikā .. 7.2, 3.24 ..
सर्वात्मनामधिष्ठात्री सर्वक्षेत्रनिवासिनी ॥मूर्तिः पशुपतेर्ज्ञेया पशुपाशनिकृंतनी ॥ ७.२, ३.२५ ॥
sarvātmanāmadhiṣṭhātrī sarvakṣetranivāsinī ..mūrtiḥ paśupaterjñeyā paśupāśanikṛṃtanī .. 7.2, 3.25 ..
दीपयंती जगत्सर्वं दिवाकरसमाह्वया ॥ईशानाख्यमहेशस्य मूर्तिर्दिवि विसर्पति ॥ ७.२, ३.२६ ॥
dīpayaṃtī jagatsarvaṃ divākarasamāhvayā ..īśānākhyamaheśasya mūrtirdivi visarpati .. 7.2, 3.26 ..
आप्याययति यो विश्वममृतांशुर्निशाकरः ॥महादेवस्य सा मूर्तिर्महादेवसमाह्वया ॥ ७.२, ३.२७ ॥
āpyāyayati yo viśvamamṛtāṃśurniśākaraḥ ..mahādevasya sā mūrtirmahādevasamāhvayā .. 7.2, 3.27 ..
आत्मा तस्याष्टमी मूर्तिः शिवस्य परमात्मनः ॥व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम् ॥ ७.२, ३.२८ ॥
ātmā tasyāṣṭamī mūrtiḥ śivasya paramātmanaḥ ..vyāpiketaramūrtīnāṃ viśvaṃ tasmācchivātmakam .. 7.2, 3.28 ..
वृक्षस्य मूलसेकेन शाखाः पुष्यंति वै यथा ॥शिवस्य पूजया तद्वत्पुष्यत्यस्य वपुर्जगत् ॥ ७.२, ३.२९ ॥
vṛkṣasya mūlasekena śākhāḥ puṣyaṃti vai yathā ..śivasya pūjayā tadvatpuṣyatyasya vapurjagat .. 7.2, 3.29 ..
सर्वाभयप्रदानं च सर्वानुग्रहणं तथा ॥सर्वोपकारकरणं शिवस्याराधनं विदुः ॥ ७.२, ३.३० ॥
sarvābhayapradānaṃ ca sarvānugrahaṇaṃ tathā ..sarvopakārakaraṇaṃ śivasyārādhanaṃ viduḥ .. 7.2, 3.30 ..
यथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता ॥तथा सर्वस्य संप्रीत्या प्रीतो भवति शंकरः ॥ ७.२, ३.३१ ॥
yatheha putrapautrādeḥ prītyā prīto bhavetpitā ..tathā sarvasya saṃprītyā prīto bhavati śaṃkaraḥ .. 7.2, 3.31 ..
देहिनो यस्य कस्यापि क्रियते यदि निग्रहः ॥अनिष्टमष्टमूर्तेस्तत्कृतमेव न संशयः ॥ ७.२, ३.३२ ॥
dehino yasya kasyāpi kriyate yadi nigrahaḥ ..aniṣṭamaṣṭamūrtestatkṛtameva na saṃśayaḥ .. 7.2, 3.32 ..
अष्टमूर्त्यात्मना विश्वमधिष्ठाय स्थितं शिवम् ॥भजस्व सर्वभावेन रुद्रः परमकारणम् ॥ ७.२, ३.३३ ॥
aṣṭamūrtyātmanā viśvamadhiṣṭhāya sthitaṃ śivam ..bhajasva sarvabhāvena rudraḥ paramakāraṇam .. 7.2, 3.33 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे तृतीयो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe tṛtīyo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In