| |
|

This overlay will guide you through the buttons:

तत्रादौ शिवयोः पार्श्वे दक्षिणे वामतः क्रमात् ॥ गंधाद्यैरर्चयेत्पूर्वं देवौ हेरंबषण्मुखौ ॥ ७.२,३०.१॥
tatrādau śivayoḥ pārśve dakṣiṇe vāmataḥ kramāt .. gaṃdhādyairarcayetpūrvaṃ devau heraṃbaṣaṇmukhau .. 7.2,30.1..
ततो ब्रह्माणि परित ईशानादि यथाक्रमम् ॥ सशक्तिकानि सद्यांतं प्रथमावरणे यजेत् ॥ ७.२,३०.२॥
tato brahmāṇi parita īśānādi yathākramam .. saśaktikāni sadyāṃtaṃ prathamāvaraṇe yajet .. 7.2,30.2..
षडंगान्यपि तत्रैव हृदयादीन्यनुक्रमात् ॥ शिवस्य च शिवायाश्च वाह्नेयादि समर्चयेत् ॥ ७.२,३०.३॥
ṣaḍaṃgānyapi tatraiva hṛdayādīnyanukramāt .. śivasya ca śivāyāśca vāhneyādi samarcayet .. 7.2,30.3..
तत्र वामादिकान्रुद्रानष्टौ वामादिशक्तिभिः ॥ अर्चयेद्वा न वा पश्चात्पूर्वादिपरितः क्रमात् ॥ ७.२,३०.४॥
tatra vāmādikānrudrānaṣṭau vāmādiśaktibhiḥ .. arcayedvā na vā paścātpūrvādiparitaḥ kramāt .. 7.2,30.4..
प्रथमावरणं प्रोक्तं मया ते यदुनंदन ॥ द्वितीयावरणं प्रीत्या प्रोच्यते श्रद्धया शृणु ॥ ७.२,३०.५॥
prathamāvaraṇaṃ proktaṃ mayā te yadunaṃdana .. dvitīyāvaraṇaṃ prītyā procyate śraddhayā śṛṇu .. 7.2,30.5..
अनंतं पूर्वादिक्पत्रे तच्छक्तिं तस्य वामतः ॥ सूक्ष्मं दक्षिणदिक्पत्रे सह शक्त्या समर्चयेत् ॥ ७.२,३०.६॥
anaṃtaṃ pūrvādikpatre tacchaktiṃ tasya vāmataḥ .. sūkṣmaṃ dakṣiṇadikpatre saha śaktyā samarcayet .. 7.2,30.6..
ततः पश्चिमदिक्पत्रे सह शक्त्या शिवोत्तमम् ॥ तथैवोत्तरदिक्पत्रे चैकनेत्रं समर्चयेत् ॥ ७.२,३०.७॥
tataḥ paścimadikpatre saha śaktyā śivottamam .. tathaivottaradikpatre caikanetraṃ samarcayet .. 7.2,30.7..
एकरुद्रं च तच्छक्तिं पश्चादीशदले ऽर्चयेत् ॥ त्रिमूर्तिं तस्य शक्तिं च पूजयेदग्निदिग्दले ॥ ७.२,३०.८॥
ekarudraṃ ca tacchaktiṃ paścādīśadale 'rcayet .. trimūrtiṃ tasya śaktiṃ ca pūjayedagnidigdale .. 7.2,30.8..
श्रीकण्ठं नैरृते पत्रे तच्छक्तिं तस्य वामतः ॥ तथैव मारुते पत्रे शिखंडीशं समर्चयेत् ॥ ७.२,३०.९॥
śrīkaṇṭhaṃ nairṛte patre tacchaktiṃ tasya vāmataḥ .. tathaiva mārute patre śikhaṃḍīśaṃ samarcayet .. 7.2,30.9..
द्वितीयावरणे चेज्यास्सर्वर्तश्चक्रवर्तिनः ॥ तृतीयावरणे पूज्याः शक्तिभिश्चाष्टमूर्तयः ॥ ७.२,३०.१०॥
dvitīyāvaraṇe cejyāssarvartaścakravartinaḥ .. tṛtīyāvaraṇe pūjyāḥ śaktibhiścāṣṭamūrtayaḥ .. 7.2,30.10..
अष्टसु क्रमशो दिक्षु पूर्वादिपरितः क्रमात् ॥ भवः शर्वस्तथेशानो रुद्रः पशुपतिस्ततः ॥ ७.२,३०.११॥
aṣṭasu kramaśo dikṣu pūrvādiparitaḥ kramāt .. bhavaḥ śarvastatheśāno rudraḥ paśupatistataḥ .. 7.2,30.11..
उग्रो भीमो महादेव इत्यष्टौ मूर्तयः क्रमात् ॥ अनंतरं ततश्चैव महादेवादयः क्रमात् ॥ ७.२,३०.१२॥
ugro bhīmo mahādeva ityaṣṭau mūrtayaḥ kramāt .. anaṃtaraṃ tataścaiva mahādevādayaḥ kramāt .. 7.2,30.12..
शक्तिभिस्सह संपूज्यास्तत्रैकादशमूर्तयः ॥ महादेवः शिवो रुद्रः शंकरो नीललोहितः ॥ ७.२,३०.१२॥
śaktibhissaha saṃpūjyāstatraikādaśamūrtayaḥ .. mahādevaḥ śivo rudraḥ śaṃkaro nīlalohitaḥ .. 7.2,30.12..
ईशानो विजयो भीमो देवदेवो भवोद्भवः ॥ कपर्दीशश्च कथ्यंते तथैकादशशक्तयः ॥ ७.२,३०.१३॥
īśāno vijayo bhīmo devadevo bhavodbhavaḥ .. kapardīśaśca kathyaṃte tathaikādaśaśaktayaḥ .. 7.2,30.13..
तत्राष्टौ प्रथमं पूज्याः वाह्नेयादि यथाक्रमम् ॥ देवदेवः पूर्वपत्रे ईशानं चाग्निगोचरे ॥ ७.२,३०.१४॥
tatrāṣṭau prathamaṃ pūjyāḥ vāhneyādi yathākramam .. devadevaḥ pūrvapatre īśānaṃ cāgnigocare .. 7.2,30.14..
भवोद्भवस्तयोर्मध्ये कपालीशस्ततः परम् ॥ तस्मिन्नावरणे भूयो वृषेन्द्रं पुरतो यजेत् ॥ ७.२,३०.१५॥
bhavodbhavastayormadhye kapālīśastataḥ param .. tasminnāvaraṇe bhūyo vṛṣendraṃ purato yajet .. 7.2,30.15..
नंदिनं दक्षिणे तस्य महाकालं तथोत्तरे ॥ शास्तारं वह्निदिक्पत्रे मात्ःर्दक्षिणदिग्दले ॥ ७.२,३०.१६॥
naṃdinaṃ dakṣiṇe tasya mahākālaṃ tathottare .. śāstāraṃ vahnidikpatre mātḥrdakṣiṇadigdale .. 7.2,30.16..
गजास्यं नैरृते पत्रे षण्मुखं वारुणे पुनः ॥ ज्येष्ठां वायुदले गौरीमुत्तरे चंडमैश्वरे ॥ ७.२,३०.१७॥
gajāsyaṃ nairṛte patre ṣaṇmukhaṃ vāruṇe punaḥ .. jyeṣṭhāṃ vāyudale gaurīmuttare caṃḍamaiśvare .. 7.2,30.17..
शास्तृनन्दीशयोर्मध्ये मुनीन्द्रं वृषभं यजेत् ॥ महाकालस्योत्तरतः पिंगलं तु समर्चयेत् ॥ ७.२,३०.१८॥
śāstṛnandīśayormadhye munīndraṃ vṛṣabhaṃ yajet .. mahākālasyottarataḥ piṃgalaṃ tu samarcayet .. 7.2,30.18..
शास्तृमातृसमूहस्य मध्ये भृंगीश्वरं ततः ॥ मातृविघ्नेशमध्ये तु वीरभद्रं समर्चयेत् ॥ ७.२,३०.१९॥
śāstṛmātṛsamūhasya madhye bhṛṃgīśvaraṃ tataḥ .. mātṛvighneśamadhye tu vīrabhadraṃ samarcayet .. 7.2,30.19..
स्कन्दविघ्नेशयोर्मध्ये यजेद्देवीं सरस्वतीम् ॥ ज्येष्ठाकुमारयोर्मध्ये श्रियं शिवपदार्चिताम् ॥ ७.२,३०.२०॥
skandavighneśayormadhye yajeddevīṃ sarasvatīm .. jyeṣṭhākumārayormadhye śriyaṃ śivapadārcitām .. 7.2,30.20..
ज्येष्ठागणाम्बयोर्मध्ये महामोटीं समर्चयेत् ॥ गणाम्बाचण्डयोर्मध्ये देवीं दुर्गां प्रपूजयेत् ॥ ७.२,३०.२१॥
jyeṣṭhāgaṇāmbayormadhye mahāmoṭīṃ samarcayet .. gaṇāmbācaṇḍayormadhye devīṃ durgāṃ prapūjayet .. 7.2,30.21..
अत्रैवावरणे भूयः शिवानुचरसंहतिम् ॥ रुद्रप्रथमभूताख्यां विविधां च सशक्तिकाम् ॥ ७.२,३०.२२॥
atraivāvaraṇe bhūyaḥ śivānucarasaṃhatim .. rudraprathamabhūtākhyāṃ vividhāṃ ca saśaktikām .. 7.2,30.22..
शिवायाश्च सखीवर्गं जपेद्ध्यात्वा समाहितः ॥ एवं तृतीयावरणे वितते पूजिते सति ॥ ७.२,३०.२३॥
śivāyāśca sakhīvargaṃ japeddhyātvā samāhitaḥ .. evaṃ tṛtīyāvaraṇe vitate pūjite sati .. 7.2,30.23..
चतुर्थावरणं ध्यात्वा बहिस्तस्य समर्चयेत् ॥ भानुः पूर्वदले पूज्यो दक्षिणे चतुराननः ॥ ७.२,३०.२४॥
caturthāvaraṇaṃ dhyātvā bahistasya samarcayet .. bhānuḥ pūrvadale pūjyo dakṣiṇe caturānanaḥ .. 7.2,30.24..
रुद्रो वरुणदिक्पत्रे विष्णुरुत्तरदिग्दले ॥ चतुर्णामपि देवानां पृथगावरणान्यथ ॥ ७.२,३०.२५॥
rudro varuṇadikpatre viṣṇuruttaradigdale .. caturṇāmapi devānāṃ pṛthagāvaraṇānyatha .. 7.2,30.25..
तस्यांगानि षडेवादौ दीप्ताद्याभिश्च शक्तिभिः ॥ दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला क्रमात् ॥ ७.२,३०.२६॥
tasyāṃgāni ṣaḍevādau dīptādyābhiśca śaktibhiḥ .. dīptā sūkṣmā jayā bhadrā vibhūtirvimalā kramāt .. 7.2,30.26..
अमोघा विद्युता चैव पूर्वादि परितः स्थिताः ॥ द्वितीयावरणे पूज्याश्चतस्रो मूर्तयः क्रमात् ॥ ७.२,३०.२७॥
amoghā vidyutā caiva pūrvādi paritaḥ sthitāḥ .. dvitīyāvaraṇe pūjyāścatasro mūrtayaḥ kramāt .. 7.2,30.27..
पूर्वाद्युत्तरपर्यंताः शक्तयश्च ततः परम् ॥ आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ॥ ७.२,३०.२८॥
pūrvādyuttaraparyaṃtāḥ śaktayaśca tataḥ param .. ādityo bhāskaro bhānū raviścetyanupūrvaśaḥ .. 7.2,30.28..
अर्को ब्रह्मा तथा रुद्रो विष्णुश्चैते विवस्वतः ॥ विस्तारा पूर्वदिग्भागे सुतरां दक्षिणे स्थिताः ॥ ७.२,३०.२९॥
arko brahmā tathā rudro viṣṇuścaite vivasvataḥ .. vistārā pūrvadigbhāge sutarāṃ dakṣiṇe sthitāḥ .. 7.2,30.29..
बोधनी पश्चिमे भागे आप्यायिन्युत्तरे पुनः ॥ उषां प्रभां तथा प्राज्ञां सन्ध्यामपि ततः परम् ॥ ७.२,३०.३०॥
bodhanī paścime bhāge āpyāyinyuttare punaḥ .. uṣāṃ prabhāṃ tathā prājñāṃ sandhyāmapi tataḥ param .. 7.2,30.30..
ऐशानादिषु विन्यस्य द्वितीयावरणे यजेत् ॥ सोममंगारकं चैव बुधं बुद्धिमतां वरम् ॥ ७.२,३०.३१॥
aiśānādiṣu vinyasya dvitīyāvaraṇe yajet .. somamaṃgārakaṃ caiva budhaṃ buddhimatāṃ varam .. 7.2,30.31..
बृहस्पतिं बृहद्बुद्धिं भार्गवं तेजसां निधिम् ॥ शनैश्चरं तथा राहुं केतुं धूम्रं भयंकरम् ॥ ७.२,३०.३२॥
bṛhaspatiṃ bṛhadbuddhiṃ bhārgavaṃ tejasāṃ nidhim .. śanaiścaraṃ tathā rāhuṃ ketuṃ dhūmraṃ bhayaṃkaram .. 7.2,30.32..
समंततो यजेदेतांस्तृतीयावरणे क्रमात् ॥ अथवा द्वादशादित्या द्वितीयावरणे यजेत् ॥ ७.२,३०.३३॥
samaṃtato yajedetāṃstṛtīyāvaraṇe kramāt .. athavā dvādaśādityā dvitīyāvaraṇe yajet .. 7.2,30.33..
तृतीयावरणे चैव राशीन्द्वादश पूजयेत् ॥ सप्तसप्त गणांश्चैव बहिस्तस्य समंततः ॥ ७.२,३०.३४॥
tṛtīyāvaraṇe caiva rāśīndvādaśa pūjayet .. saptasapta gaṇāṃścaiva bahistasya samaṃtataḥ .. 7.2,30.34..
ऋषीन्देवांश्च गंधर्वान्पन्नगानप्सरोगणान् ॥ ग्रामण्यश्च तथा यक्षान्यातुधानांस्तथा हयान् ॥ ७.२,३०.३५॥
ṛṣīndevāṃśca gaṃdharvānpannagānapsarogaṇān .. grāmaṇyaśca tathā yakṣānyātudhānāṃstathā hayān .. 7.2,30.35..
सप्तच्छंदोमयांश्चैव वालखिल्यांश्च पूजयेत् ॥ एवं तृतीयावरणे समभ्यर्च्य दिवाकरम् ॥ ७.२,३०.३६॥
saptacchaṃdomayāṃścaiva vālakhilyāṃśca pūjayet .. evaṃ tṛtīyāvaraṇe samabhyarcya divākaram .. 7.2,30.36..
ब्रह्माणमर्चयेत्पश्चात्त्रिभिरावरणैः सहः ॥ हिरण्यगर्भं पूर्वस्यां विराजं दक्षिणे ततः ॥ ७.२,३०.३७॥
brahmāṇamarcayetpaścāttribhirāvaraṇaiḥ sahaḥ .. hiraṇyagarbhaṃ pūrvasyāṃ virājaṃ dakṣiṇe tataḥ .. 7.2,30.37..
कालं पश्चिमदिग्भागे पुरुषं चोत्तरे यजेत् ॥ हिरण्यगर्भः प्रथमो ब्रह्मा कमलसन्निभः ॥ ७.२,३०.३८॥
kālaṃ paścimadigbhāge puruṣaṃ cottare yajet .. hiraṇyagarbhaḥ prathamo brahmā kamalasannibhaḥ .. 7.2,30.38..
कालो जात्यंजनप्रख्यः पुरुषः स्फटिकोपमः ॥ त्रिगुणो राजसश्चैव तामसः सात्त्विकस्तथा ॥ ७.२,३०.३९॥
kālo jātyaṃjanaprakhyaḥ puruṣaḥ sphaṭikopamaḥ .. triguṇo rājasaścaiva tāmasaḥ sāttvikastathā .. 7.2,30.39..
चत्वार एते क्रमशः प्रथमावरणे स्थिताः ॥ द्वितीयावरणे पूज्याः पूर्वादिपरितः क्रमात् ॥ ७.२,३०.४०॥
catvāra ete kramaśaḥ prathamāvaraṇe sthitāḥ .. dvitīyāvaraṇe pūjyāḥ pūrvādiparitaḥ kramāt .. 7.2,30.40..
सनत्कुमारः सनकः सनंदश्च सनातनः ॥ तृतीयावरणे पश्चादर्चयेच्च प्रजापतीन् ॥ ७.२,३०.४१॥
sanatkumāraḥ sanakaḥ sanaṃdaśca sanātanaḥ .. tṛtīyāvaraṇe paścādarcayecca prajāpatīn .. 7.2,30.41..
अष्टौ पूर्वांश्च पूर्वादौ त्रीन्प्राक्पश्चादनुक्रमात् ॥ दक्षो रुचिर्भृगुश्चैव मरीचिश्च तथांगिराः ॥ ७.२,३०.४२॥
aṣṭau pūrvāṃśca pūrvādau trīnprākpaścādanukramāt .. dakṣo rucirbhṛguścaiva marīciśca tathāṃgirāḥ .. 7.2,30.42..
पुलस्त्यः पुलहश्चैव क्रतुरत्रिश्च कश्यपः ॥ वसिष्ठश्चेति विख्याताः प्रजानां पतयस्त्विमे ॥ ७.२,३०.४३॥
pulastyaḥ pulahaścaiva kraturatriśca kaśyapaḥ .. vasiṣṭhaśceti vikhyātāḥ prajānāṃ patayastvime .. 7.2,30.43..
तेषां भार्याश्च तैस्सार्धं पूजनीया यथाक्रमम् ॥ प्रसूतिश्च तथा"कूतिः ख्यातिः सम्भूतिरेव च ॥ ७.२,३०.४४॥
teṣāṃ bhāryāśca taissārdhaṃ pūjanīyā yathākramam .. prasūtiśca tathā"kūtiḥ khyātiḥ sambhūtireva ca .. 7.2,30.44..
धृतिः स्मृतिः क्षमा चैव सन्नतिश्चानसूयका ॥ देवमातारुन्धती च सर्वाः खलु पतिव्रताः ॥ ७.२,३०.४५॥
dhṛtiḥ smṛtiḥ kṣamā caiva sannatiścānasūyakā .. devamātārundhatī ca sarvāḥ khalu pativratāḥ .. 7.2,30.45..
शिवार्चनरतो नित्यं श्रीमत्यः प्रियदर्शनाः ॥ प्रथमावरणे वेदांश्चतुरो वा प्रपूजयेत् ॥ ७.२,३०.४६॥
śivārcanarato nityaṃ śrīmatyaḥ priyadarśanāḥ .. prathamāvaraṇe vedāṃścaturo vā prapūjayet .. 7.2,30.46..
इतिहासपुराणानि द्वितीयावरणे पुनः ॥ तृतीयावरणे पश्चाद्धर्मशास्त्रपुरस्सराः ॥ ७.२,३०.४७॥
itihāsapurāṇāni dvitīyāvaraṇe punaḥ .. tṛtīyāvaraṇe paścāddharmaśāstrapurassarāḥ .. 7.2,30.47..
वैदिक्यो निखिला विद्याः पूज्या एव समंततः ॥ पूर्वादिपुरतो वेदास्तदन्ये तु यथारुचि ॥ ७.२,३०.४८॥
vaidikyo nikhilā vidyāḥ pūjyā eva samaṃtataḥ .. pūrvādipurato vedāstadanye tu yathāruci .. 7.2,30.48..
अष्टधा वा चतुर्धा वा कृत्वा पूजां समंततः ॥ एवं ब्रह्माणमभ्यर्च्य त्रिभिरावरणैर्युतम् ॥ ७.२,३०.४९॥
aṣṭadhā vā caturdhā vā kṛtvā pūjāṃ samaṃtataḥ .. evaṃ brahmāṇamabhyarcya tribhirāvaraṇairyutam .. 7.2,30.49..
दक्षिणे पश्चिमे पश्चाद्रुद्रं सावरणं यजेत् ॥ तस्य ब्रह्मषडंगानि प्रथमावरणं स्मृतम् ॥ ७.२,३०.५०॥
dakṣiṇe paścime paścādrudraṃ sāvaraṇaṃ yajet .. tasya brahmaṣaḍaṃgāni prathamāvaraṇaṃ smṛtam .. 7.2,30.50..
द्वितीयावरणे चैव विद्येश्वरमयं तथा ॥ तृतीयावरणे भेदो विद्यते स तु कथ्यते ॥ ७.२,३०.५१॥
dvitīyāvaraṇe caiva vidyeśvaramayaṃ tathā .. tṛtīyāvaraṇe bhedo vidyate sa tu kathyate .. 7.2,30.51..
चतस्रो मूर्तयस्तस्य पूज्याः पूर्वादितः क्रमात् ॥ त्रिगुणास्सकलो देवः पुरस्ताच्छिवसंज्ञकः ॥ ७.२,३०.५२॥
catasro mūrtayastasya pūjyāḥ pūrvāditaḥ kramāt .. triguṇāssakalo devaḥ purastācchivasaṃjñakaḥ .. 7.2,30.52..
राजसो दक्षिणे ब्रह्मा सृष्टिकृत्पूज्यते भवः ॥ तामसः पश्चिमे चाग्निः पूज्यस्संहारको हरः ॥ ७.२,३०.५३॥
rājaso dakṣiṇe brahmā sṛṣṭikṛtpūjyate bhavaḥ .. tāmasaḥ paścime cāgniḥ pūjyassaṃhārako haraḥ .. 7.2,30.53..
सात्त्विकस्सुखकृत्सौम्ये विष्णुर्विश्वपतिर्मृडः ॥ एवं पश्चिमदिग्भागे शम्भोः षड्विंशकं शिवम् ॥ ७.२,३०.५४॥
sāttvikassukhakṛtsaumye viṣṇurviśvapatirmṛḍaḥ .. evaṃ paścimadigbhāge śambhoḥ ṣaḍviṃśakaṃ śivam .. 7.2,30.54..
समभ्यर्च्योत्तरे पार्श्वे ततो वैकुंठमर्चयेत् ॥ वासुदेवं पुरस्कृत्वा प्रथमावरणे यजेत् ॥ ७.२,३०.५५॥
samabhyarcyottare pārśve tato vaikuṃṭhamarcayet .. vāsudevaṃ puraskṛtvā prathamāvaraṇe yajet .. 7.2,30.55..
अनिरुद्धं दक्षिणतः प्रद्युम्नं पश्चिमे ततः ॥ सौम्ये संकर्षणं पश्चाद्व्यत्यस्तौ वा यजेदिमौ ॥ ७.२,३०.५६॥
aniruddhaṃ dakṣiṇataḥ pradyumnaṃ paścime tataḥ .. saumye saṃkarṣaṇaṃ paścādvyatyastau vā yajedimau .. 7.2,30.56..
प्रथमावरणं प्रोक्तं द्वितीयावरणं शुभम् ॥ मत्स्यः कूर्मो वराहश्च नरसिंहोथ वामनः ॥ ७.२,३०.५७॥
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śubham .. matsyaḥ kūrmo varāhaśca narasiṃhotha vāmanaḥ .. 7.2,30.57..
रामश्चान्यतमः कृष्णो भवानश्वमुखोपि च ॥ तृतीयावरणे चक्रुः पूर्वभागे समर्चयेत् ॥ ७.२,३०.५८॥
rāmaścānyatamaḥ kṛṣṇo bhavānaśvamukhopi ca .. tṛtīyāvaraṇe cakruḥ pūrvabhāge samarcayet .. 7.2,30.58..
नारायणाख्यां याम्येस्त्रं क्वचिदव्याहतं यजेत् ॥ पश्चिमे पांचजन्यं च शार्ङ्गंधनुरथोत्तरे ॥ ७.२,३०.५९॥
nārāyaṇākhyāṃ yāmyestraṃ kvacidavyāhataṃ yajet .. paścime pāṃcajanyaṃ ca śārṅgaṃdhanurathottare .. 7.2,30.59..
एवं त्र्यावरणैः साक्षाद्विश्वाख्यां परमं हरिम् ॥ महाविष्णुं सदाविष्णुं मूर्तीकृत्य समर्चयेत् ॥ ७.२,३०.६०॥
evaṃ tryāvaraṇaiḥ sākṣādviśvākhyāṃ paramaṃ harim .. mahāviṣṇuṃ sadāviṣṇuṃ mūrtīkṛtya samarcayet .. 7.2,30.60..
इत्थं विष्णोश्चतुर्व्यूहक्रमान्मूर्तिचतुष्टयम् ॥ पूजयित्वा च तच्छक्तीश्चतस्रः पुजयेत्क्रमात् ॥ ७.२,३०.६१॥
itthaṃ viṣṇoścaturvyūhakramānmūrticatuṣṭayam .. pūjayitvā ca tacchaktīścatasraḥ pujayetkramāt .. 7.2,30.61..
प्रभामाग्नेयदिग्भागे नैरृते तु सरस्वतीम् ॥ गणांबिका च वायव्ये लक्ष्मीं रौद्रे समर्चयेत् ॥ ७.२,३०.६२॥
prabhāmāgneyadigbhāge nairṛte tu sarasvatīm .. gaṇāṃbikā ca vāyavye lakṣmīṃ raudre samarcayet .. 7.2,30.62..
एवं भान्वादिमूर्तीनां तच्छक्तीनामनंतरम् ॥ पूजां विधाय लोकेशांस्तत्रैवावरणे यजेत् ॥ ७.२,३०.६३॥
evaṃ bhānvādimūrtīnāṃ tacchaktīnāmanaṃtaram .. pūjāṃ vidhāya lokeśāṃstatraivāvaraṇe yajet .. 7.2,30.63..
इन्द्रमग्निं यमं चैव निरृतिं वरुणं तथा ॥ वायुं सोमं कुबेरं च पश्चादीशानमर्चयेत् ॥ ७.२,३०.६४॥
indramagniṃ yamaṃ caiva nirṛtiṃ varuṇaṃ tathā .. vāyuṃ somaṃ kuberaṃ ca paścādīśānamarcayet .. 7.2,30.64..
एवं चतुर्थावरणं पूजयित्वा विधानतः ॥ आयुधानि महेशस्य पश्चाद्बांह्यं समर्चयेत् ॥ ७.२,३०.६५॥
evaṃ caturthāvaraṇaṃ pūjayitvā vidhānataḥ .. āyudhāni maheśasya paścādbāṃhyaṃ samarcayet .. 7.2,30.65..
श्रीमन्त्रिशूलमैशाने वज्रं माहेन्द्रदिङ्मुखे ॥ परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत् ॥ ७.२,३०.६६॥
śrīmantriśūlamaiśāne vajraṃ māhendradiṅmukhe .. paraśuṃ vahnidigbhāge yāmye sāyakamarcayet .. 7.2,30.66..
नैरृते तु यजेत्खड्गं पाशं वारुणगोचरे ॥ अंकुशं मारुते भागे पिनाकं चोत्तरे यजेत् ॥ ७.२,३०.६७॥
nairṛte tu yajetkhaḍgaṃ pāśaṃ vāruṇagocare .. aṃkuśaṃ mārute bhāge pinākaṃ cottare yajet .. 7.2,30.67..
पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ॥ पञ्चमावरणं चैव सम्पूज्यानन्तरं बहिः ॥ ७.२,३०.६८॥
paścimābhimukhaṃ raudraṃ kṣetrapālaṃ samarcayet .. pañcamāvaraṇaṃ caiva sampūjyānantaraṃ bahiḥ .. 7.2,30.68..
सर्वावरणदेवानां बहिर्वा पञ्चमे ऽथवा ॥ पञ्चमे मातृभिस्सार्धं महोक्ष पुरतो यजेत् ॥ ७.२,३०.६९॥
sarvāvaraṇadevānāṃ bahirvā pañcame 'thavā .. pañcame mātṛbhissārdhaṃ mahokṣa purato yajet .. 7.2,30.69..
ततः समंततः पूज्यास्सर्वा वै देवयोनयः ॥ खेचरा ऋषयस्सिद्धा दैत्या यक्षाश्च राक्षसाः ॥ ७.२,३०.७०॥
tataḥ samaṃtataḥ pūjyāssarvā vai devayonayaḥ .. khecarā ṛṣayassiddhā daityā yakṣāśca rākṣasāḥ .. 7.2,30.70..
अनंताद्याश्च नागेंद्रा नागैस्तत्तत्कुलोद्भवैः ॥ डाकिनीभूतवेतालप्रेतभैरवनायकाः ॥ ७.२,३०.७१॥
anaṃtādyāśca nāgeṃdrā nāgaistattatkulodbhavaiḥ .. ḍākinībhūtavetālapretabhairavanāyakāḥ .. 7.2,30.71..
पातालवासिनश्चान्ये नानायोनिसमुद्भवाः ॥ नद्यस्समुद्रा गिरयः काननानि सरांसि च ॥ ७.२,३०.७२॥
pātālavāsinaścānye nānāyonisamudbhavāḥ .. nadyassamudrā girayaḥ kānanāni sarāṃsi ca .. 7.2,30.72..
पशवः पक्षिणो वृक्षाः कीटाद्याः क्षुद्रयोनयः ॥ नराश्च विविधाकारा मृगाश्च क्षुद्रयोनयः ॥ ७.२,३०.७३॥
paśavaḥ pakṣiṇo vṛkṣāḥ kīṭādyāḥ kṣudrayonayaḥ .. narāśca vividhākārā mṛgāśca kṣudrayonayaḥ .. 7.2,30.73..
भुवनान्यन्तरण्डस्य ततो ब्रह्माण्डकोटयः ॥ बहिरंडान्यसंख्यानि भुवनानि सहाधिपैः ॥ ७.२,३०.७४॥
bhuvanānyantaraṇḍasya tato brahmāṇḍakoṭayaḥ .. bahiraṃḍānyasaṃkhyāni bhuvanāni sahādhipaiḥ .. 7.2,30.74..
ब्रह्मांडाधारका रुद्रा दशदिक्षु व्यवस्थिताः ॥ यद्गौड यच्च मामेयं यद्वा शाक्तं ततः परम् ॥ ७.२,३०.७५॥
brahmāṃḍādhārakā rudrā daśadikṣu vyavasthitāḥ .. yadgauḍa yacca māmeyaṃ yadvā śāktaṃ tataḥ param .. 7.2,30.75..
यत्किञ्चिदस्ति शब्दस्य वाच्यं चिदचिदात्मकम् ॥ तत्सर्वं शिवयोः पार्श्वे बुद्ध्वा सामान्यतो यजेत् ॥ ७.२,३०.७६॥
yatkiñcidasti śabdasya vācyaṃ cidacidātmakam .. tatsarvaṃ śivayoḥ pārśve buddhvā sāmānyato yajet .. 7.2,30.76..
कृतांजलिपुटाः सर्वे ऽचिंत्याः स्मितमुखास्तथा ॥ प्रीत्या संप्रेक्षमाणाश्च देवं देवीं च सर्वदा ॥ ७.२,३०.७७॥
kṛtāṃjalipuṭāḥ sarve 'ciṃtyāḥ smitamukhāstathā .. prītyā saṃprekṣamāṇāśca devaṃ devīṃ ca sarvadā .. 7.2,30.77..
इत्थमावरणाभ्यर्चां कृत्वाविक्षेपशांतये ॥ पुनरभ्यर्च्य देवेशं पक्त्वाक्षरमुदीरयेत् ॥ ७.२,३०.७८॥
itthamāvaraṇābhyarcāṃ kṛtvāvikṣepaśāṃtaye .. punarabhyarcya deveśaṃ paktvākṣaramudīrayet .. 7.2,30.78..
निवेदयेत्ततः पश्चाच्छिवयोरमृतोपमम् ॥ सुव्यञ्जनसमायुक्तं शुद्धं चारु महाचरुम् ॥ ७.२,३०.७९॥
nivedayettataḥ paścācchivayoramṛtopamam .. suvyañjanasamāyuktaṃ śuddhaṃ cāru mahācarum .. 7.2,30.79..
द्वात्रिंशदाढकैर्मुख्यमधमं त्वाढकावरम् ॥ साधयित्वा यथासंपच्छ्रद्धया विनिवेदयेत् ॥ ७.२,३०.८०॥
dvātriṃśadāḍhakairmukhyamadhamaṃ tvāḍhakāvaram .. sādhayitvā yathāsaṃpacchraddhayā vinivedayet .. 7.2,30.80..
ततो निवेद्य पानीयं तांबूलं चोपदंशकैः ॥ नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ॥ ७.२,३०.८१॥
tato nivedya pānīyaṃ tāṃbūlaṃ copadaṃśakaiḥ .. nīrājanādikaṃ kṛtvā pūjāśeṣaṃ samāpayet .. 7.2,30.81..
भोगोपयोग्यद्रव्याणि विशिष्टान्येव साधयेत् ॥ वित्तशाठ्यं न कुर्वीत भक्तिमान्विभवे सति ॥ ७.२,३०.८२॥
bhogopayogyadravyāṇi viśiṣṭānyeva sādhayet .. vittaśāṭhyaṃ na kurvīta bhaktimānvibhave sati .. 7.2,30.82..
शठस्योपेक्षकस्यापि व्यंग्यं चैवानुतिष्ठतः ॥ न फलंत्येव कर्माणि काम्यानीति सतां कथा ॥ ७.२,३०.८३॥
śaṭhasyopekṣakasyāpi vyaṃgyaṃ caivānutiṣṭhataḥ .. na phalaṃtyeva karmāṇi kāmyānīti satāṃ kathā .. 7.2,30.83..
तस्मात्सम्यगुपेक्षां च त्यक्त्वा सर्वांगयोगतः ॥ कुर्यात्काम्यानि कर्माणि फलसिद्धिं यदीच्छति ॥ ७.२,३०.८४॥
tasmātsamyagupekṣāṃ ca tyaktvā sarvāṃgayogataḥ .. kuryātkāmyāni karmāṇi phalasiddhiṃ yadīcchati .. 7.2,30.84..
इत्थं पूजां समाप्याथ देवं देवीं प्रणम्य च ॥ भक्त्या मनस्समाधाय पश्चात्स्तोत्रमुदीरयेत् ॥ ७.२,३०.८५॥
itthaṃ pūjāṃ samāpyātha devaṃ devīṃ praṇamya ca .. bhaktyā manassamādhāya paścātstotramudīrayet .. 7.2,30.85..
ततः स्तोत्रमुपास्यान्ते त्वष्टोत्तरशतावराम् ॥ जपेत्पञ्चाक्षरीं विद्यां सहस्रोत्तरमुत्सुकः ॥ ७.२,३०.८६॥
tataḥ stotramupāsyānte tvaṣṭottaraśatāvarām .. japetpañcākṣarīṃ vidyāṃ sahasrottaramutsukaḥ .. 7.2,30.86..
विद्यापूजां गुरोः पूजां कृत्वा पश्चाद्यथाक्रमम् ॥ यथोदयं यथाश्राद्धं सदस्यानपि पूजयेत् ॥ ७.२,३०.८७॥
vidyāpūjāṃ guroḥ pūjāṃ kṛtvā paścādyathākramam .. yathodayaṃ yathāśrāddhaṃ sadasyānapi pūjayet .. 7.2,30.87..
ततः उद्वास्य देवेशं सर्वैरावरणैः सह ॥ मण्डलं गुरवे दद्याद्यागोपकरणैस्सह ॥ ७.२,३०.८८॥
tataḥ udvāsya deveśaṃ sarvairāvaraṇaiḥ saha .. maṇḍalaṃ gurave dadyādyāgopakaraṇaissaha .. 7.2,30.88..
शिवाश्रितेभ्यो वा दद्यात्सर्वमेवानुपूर्वशः ॥ अथवा तच्छिवायैव शिवक्षेत्रे समर्पयेत् ॥ ७.२,३०.८९॥
śivāśritebhyo vā dadyātsarvamevānupūrvaśaḥ .. athavā tacchivāyaiva śivakṣetre samarpayet .. 7.2,30.89..
शिवाग्नौ वा यजेद्देवं होमद्रव्यैश्च सप्तभिः ॥ समभ्यर्च्य यथान्यायं सर्वावरणदेवताः ॥ ७.२,३०.९०॥
śivāgnau vā yajeddevaṃ homadravyaiśca saptabhiḥ .. samabhyarcya yathānyāyaṃ sarvāvaraṇadevatāḥ .. 7.2,30.90..
एष योगेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ न तस्मादधिकः कश्चिद्यागो ऽस्ति भुवने क्वचित् ॥ ७.२,३०.९१॥
eṣa yogeśvaro nāma triṣu lokeṣu viśrutaḥ .. na tasmādadhikaḥ kaścidyāgo 'sti bhuvane kvacit .. 7.2,30.91..
न तदस्ति जगत्यस्मिन्नसध्यं यदनेन तु ॥ ऐहिकं वा फलं किंचिदामुष्मिकफलं तु वा ॥ ७.२,३०.९२॥
na tadasti jagatyasminnasadhyaṃ yadanena tu .. aihikaṃ vā phalaṃ kiṃcidāmuṣmikaphalaṃ tu vā .. 7.2,30.92..
इदमस्य फलं नेदमिति नैव नियम्यते ॥ श्रेयोरूपस्य कृत्स्नस्य तदिदं श्रेष्टसाधनम् ॥ ७.२,३०.९३॥
idamasya phalaṃ nedamiti naiva niyamyate .. śreyorūpasya kṛtsnasya tadidaṃ śreṣṭasādhanam .. 7.2,30.93..
इदं न शक्यते वक्तुं पुरुषेण यदर्च्यते ॥ चिंतामणेरिवैतस्मात्तत्तेन प्राप्यते फलम् ॥ ७.२,३०.९४॥
idaṃ na śakyate vaktuṃ puruṣeṇa yadarcyate .. ciṃtāmaṇerivaitasmāttattena prāpyate phalam .. 7.2,30.94..
तथापि क्षुद्रमुद्दिश्य फलं नैतत्प्रयोजयेत् ॥ लघ्वर्थी महतो यस्मात्स्वयं लघुतरो भवेत् ॥ ७.२,३०.९५॥
tathāpi kṣudramuddiśya phalaṃ naitatprayojayet .. laghvarthī mahato yasmātsvayaṃ laghutaro bhavet .. 7.2,30.95..
महद्वा फलमल्पं वा कृतं चेत्कर्म सिध्यति ॥ महादेवं समुद्दिश्य कृतं कर्म प्रयुज्यताम् ॥ ७.२,३०.९६॥
mahadvā phalamalpaṃ vā kṛtaṃ cetkarma sidhyati .. mahādevaṃ samuddiśya kṛtaṃ karma prayujyatām .. 7.2,30.96..
तस्मादनन्यलभ्येषु शत्रुमृत्युंजयादिषु ॥ फलेषु दृष्टादृष्टेषु कुर्यादेतद्विचक्षणः ॥ ७.२,३०.९७॥
tasmādananyalabhyeṣu śatrumṛtyuṃjayādiṣu .. phaleṣu dṛṣṭādṛṣṭeṣu kuryādetadvicakṣaṇaḥ .. 7.2,30.97..
महत्स्वपि च पातेषु महारागभयादिषु ॥ दुर्भिक्षादिषु शांत्यर्थं शांतिं कुर्यादनेन तु ॥ ७.२,३०.९८॥
mahatsvapi ca pāteṣu mahārāgabhayādiṣu .. durbhikṣādiṣu śāṃtyarthaṃ śāṃtiṃ kuryādanena tu .. 7.2,30.98..
बहुना किं प्रलापेन महाव्यापन्निवारकम् ॥ आत्मीयमस्त्रं शैवानामिदमाह महेश्वरः ॥ ७.२,३०.९९॥
bahunā kiṃ pralāpena mahāvyāpannivārakam .. ātmīyamastraṃ śaivānāmidamāha maheśvaraḥ .. 7.2,30.99..
तस्मादितः परं नास्ति परित्राणमिहात्मनः ॥ इति मत्वा प्रयुंजानः कर्मेदं शुभमश्नुते ॥ ७.२,३०.१००॥
tasmāditaḥ paraṃ nāsti paritrāṇamihātmanaḥ .. iti matvā prayuṃjānaḥ karmedaṃ śubhamaśnute .. 7.2,30.100..
स्तोत्रमात्रं शुचिर्भूत्वा यः पठेत्सुसमाहितः ॥ सोप्यभीष्टतमादर्थादष्टांशफलमाप्नुयात् ॥ ७.२,३०.१०१॥
stotramātraṃ śucirbhūtvā yaḥ paṭhetsusamāhitaḥ .. sopyabhīṣṭatamādarthādaṣṭāṃśaphalamāpnuyāt .. 7.2,30.101..
अर्थं तस्यानुसन्धाय पर्वण्यनशनः पठेत् ॥ अष्टाभ्यां वा चतुर्दश्यां फलमर्धं समाप्नुयात् ॥ ७.२,३०.१०२॥
arthaṃ tasyānusandhāya parvaṇyanaśanaḥ paṭhet .. aṣṭābhyāṃ vā caturdaśyāṃ phalamardhaṃ samāpnuyāt .. 7.2,30.102..
यस्त्वर्थमनुसंधाय पर्वादिषु तथा व्रती ॥ मासमेकं जपेत्स्तोत्रं स कृत्स्नं फलमाप्नुयात् ॥ ७.२,३०.१०३॥
yastvarthamanusaṃdhāya parvādiṣu tathā vratī .. māsamekaṃ japetstotraṃ sa kṛtsnaṃ phalamāpnuyāt .. 7.2,30.103..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवानां काम्यकवर्णनं नाम त्रिंशोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śaivānāṃ kāmyakavarṇanaṃ nāma triṃśo'dhyāyaḥ..
तत्रादौ शिवयोः पार्श्वे दक्षिणे वामतः क्रमात् ॥ गंधाद्यैरर्चयेत्पूर्वं देवौ हेरंबषण्मुखौ ॥ ७.२,३०.१॥
tatrādau śivayoḥ pārśve dakṣiṇe vāmataḥ kramāt .. gaṃdhādyairarcayetpūrvaṃ devau heraṃbaṣaṇmukhau .. 7.2,30.1..
ततो ब्रह्माणि परित ईशानादि यथाक्रमम् ॥ सशक्तिकानि सद्यांतं प्रथमावरणे यजेत् ॥ ७.२,३०.२॥
tato brahmāṇi parita īśānādi yathākramam .. saśaktikāni sadyāṃtaṃ prathamāvaraṇe yajet .. 7.2,30.2..
षडंगान्यपि तत्रैव हृदयादीन्यनुक्रमात् ॥ शिवस्य च शिवायाश्च वाह्नेयादि समर्चयेत् ॥ ७.२,३०.३॥
ṣaḍaṃgānyapi tatraiva hṛdayādīnyanukramāt .. śivasya ca śivāyāśca vāhneyādi samarcayet .. 7.2,30.3..
तत्र वामादिकान्रुद्रानष्टौ वामादिशक्तिभिः ॥ अर्चयेद्वा न वा पश्चात्पूर्वादिपरितः क्रमात् ॥ ७.२,३०.४॥
tatra vāmādikānrudrānaṣṭau vāmādiśaktibhiḥ .. arcayedvā na vā paścātpūrvādiparitaḥ kramāt .. 7.2,30.4..
प्रथमावरणं प्रोक्तं मया ते यदुनंदन ॥ द्वितीयावरणं प्रीत्या प्रोच्यते श्रद्धया शृणु ॥ ७.२,३०.५॥
prathamāvaraṇaṃ proktaṃ mayā te yadunaṃdana .. dvitīyāvaraṇaṃ prītyā procyate śraddhayā śṛṇu .. 7.2,30.5..
अनंतं पूर्वादिक्पत्रे तच्छक्तिं तस्य वामतः ॥ सूक्ष्मं दक्षिणदिक्पत्रे सह शक्त्या समर्चयेत् ॥ ७.२,३०.६॥
anaṃtaṃ pūrvādikpatre tacchaktiṃ tasya vāmataḥ .. sūkṣmaṃ dakṣiṇadikpatre saha śaktyā samarcayet .. 7.2,30.6..
ततः पश्चिमदिक्पत्रे सह शक्त्या शिवोत्तमम् ॥ तथैवोत्तरदिक्पत्रे चैकनेत्रं समर्चयेत् ॥ ७.२,३०.७॥
tataḥ paścimadikpatre saha śaktyā śivottamam .. tathaivottaradikpatre caikanetraṃ samarcayet .. 7.2,30.7..
एकरुद्रं च तच्छक्तिं पश्चादीशदले ऽर्चयेत् ॥ त्रिमूर्तिं तस्य शक्तिं च पूजयेदग्निदिग्दले ॥ ७.२,३०.८॥
ekarudraṃ ca tacchaktiṃ paścādīśadale 'rcayet .. trimūrtiṃ tasya śaktiṃ ca pūjayedagnidigdale .. 7.2,30.8..
श्रीकण्ठं नैरृते पत्रे तच्छक्तिं तस्य वामतः ॥ तथैव मारुते पत्रे शिखंडीशं समर्चयेत् ॥ ७.२,३०.९॥
śrīkaṇṭhaṃ nairṛte patre tacchaktiṃ tasya vāmataḥ .. tathaiva mārute patre śikhaṃḍīśaṃ samarcayet .. 7.2,30.9..
द्वितीयावरणे चेज्यास्सर्वर्तश्चक्रवर्तिनः ॥ तृतीयावरणे पूज्याः शक्तिभिश्चाष्टमूर्तयः ॥ ७.२,३०.१०॥
dvitīyāvaraṇe cejyāssarvartaścakravartinaḥ .. tṛtīyāvaraṇe pūjyāḥ śaktibhiścāṣṭamūrtayaḥ .. 7.2,30.10..
अष्टसु क्रमशो दिक्षु पूर्वादिपरितः क्रमात् ॥ भवः शर्वस्तथेशानो रुद्रः पशुपतिस्ततः ॥ ७.२,३०.११॥
aṣṭasu kramaśo dikṣu pūrvādiparitaḥ kramāt .. bhavaḥ śarvastatheśāno rudraḥ paśupatistataḥ .. 7.2,30.11..
उग्रो भीमो महादेव इत्यष्टौ मूर्तयः क्रमात् ॥ अनंतरं ततश्चैव महादेवादयः क्रमात् ॥ ७.२,३०.१२॥
ugro bhīmo mahādeva ityaṣṭau mūrtayaḥ kramāt .. anaṃtaraṃ tataścaiva mahādevādayaḥ kramāt .. 7.2,30.12..
शक्तिभिस्सह संपूज्यास्तत्रैकादशमूर्तयः ॥ महादेवः शिवो रुद्रः शंकरो नीललोहितः ॥ ७.२,३०.१२॥
śaktibhissaha saṃpūjyāstatraikādaśamūrtayaḥ .. mahādevaḥ śivo rudraḥ śaṃkaro nīlalohitaḥ .. 7.2,30.12..
ईशानो विजयो भीमो देवदेवो भवोद्भवः ॥ कपर्दीशश्च कथ्यंते तथैकादशशक्तयः ॥ ७.२,३०.१३॥
īśāno vijayo bhīmo devadevo bhavodbhavaḥ .. kapardīśaśca kathyaṃte tathaikādaśaśaktayaḥ .. 7.2,30.13..
तत्राष्टौ प्रथमं पूज्याः वाह्नेयादि यथाक्रमम् ॥ देवदेवः पूर्वपत्रे ईशानं चाग्निगोचरे ॥ ७.२,३०.१४॥
tatrāṣṭau prathamaṃ pūjyāḥ vāhneyādi yathākramam .. devadevaḥ pūrvapatre īśānaṃ cāgnigocare .. 7.2,30.14..
भवोद्भवस्तयोर्मध्ये कपालीशस्ततः परम् ॥ तस्मिन्नावरणे भूयो वृषेन्द्रं पुरतो यजेत् ॥ ७.२,३०.१५॥
bhavodbhavastayormadhye kapālīśastataḥ param .. tasminnāvaraṇe bhūyo vṛṣendraṃ purato yajet .. 7.2,30.15..
नंदिनं दक्षिणे तस्य महाकालं तथोत्तरे ॥ शास्तारं वह्निदिक्पत्रे मात्ःर्दक्षिणदिग्दले ॥ ७.२,३०.१६॥
naṃdinaṃ dakṣiṇe tasya mahākālaṃ tathottare .. śāstāraṃ vahnidikpatre mātḥrdakṣiṇadigdale .. 7.2,30.16..
गजास्यं नैरृते पत्रे षण्मुखं वारुणे पुनः ॥ ज्येष्ठां वायुदले गौरीमुत्तरे चंडमैश्वरे ॥ ७.२,३०.१७॥
gajāsyaṃ nairṛte patre ṣaṇmukhaṃ vāruṇe punaḥ .. jyeṣṭhāṃ vāyudale gaurīmuttare caṃḍamaiśvare .. 7.2,30.17..
शास्तृनन्दीशयोर्मध्ये मुनीन्द्रं वृषभं यजेत् ॥ महाकालस्योत्तरतः पिंगलं तु समर्चयेत् ॥ ७.२,३०.१८॥
śāstṛnandīśayormadhye munīndraṃ vṛṣabhaṃ yajet .. mahākālasyottarataḥ piṃgalaṃ tu samarcayet .. 7.2,30.18..
शास्तृमातृसमूहस्य मध्ये भृंगीश्वरं ततः ॥ मातृविघ्नेशमध्ये तु वीरभद्रं समर्चयेत् ॥ ७.२,३०.१९॥
śāstṛmātṛsamūhasya madhye bhṛṃgīśvaraṃ tataḥ .. mātṛvighneśamadhye tu vīrabhadraṃ samarcayet .. 7.2,30.19..
स्कन्दविघ्नेशयोर्मध्ये यजेद्देवीं सरस्वतीम् ॥ ज्येष्ठाकुमारयोर्मध्ये श्रियं शिवपदार्चिताम् ॥ ७.२,३०.२०॥
skandavighneśayormadhye yajeddevīṃ sarasvatīm .. jyeṣṭhākumārayormadhye śriyaṃ śivapadārcitām .. 7.2,30.20..
ज्येष्ठागणाम्बयोर्मध्ये महामोटीं समर्चयेत् ॥ गणाम्बाचण्डयोर्मध्ये देवीं दुर्गां प्रपूजयेत् ॥ ७.२,३०.२१॥
jyeṣṭhāgaṇāmbayormadhye mahāmoṭīṃ samarcayet .. gaṇāmbācaṇḍayormadhye devīṃ durgāṃ prapūjayet .. 7.2,30.21..
अत्रैवावरणे भूयः शिवानुचरसंहतिम् ॥ रुद्रप्रथमभूताख्यां विविधां च सशक्तिकाम् ॥ ७.२,३०.२२॥
atraivāvaraṇe bhūyaḥ śivānucarasaṃhatim .. rudraprathamabhūtākhyāṃ vividhāṃ ca saśaktikām .. 7.2,30.22..
शिवायाश्च सखीवर्गं जपेद्ध्यात्वा समाहितः ॥ एवं तृतीयावरणे वितते पूजिते सति ॥ ७.२,३०.२३॥
śivāyāśca sakhīvargaṃ japeddhyātvā samāhitaḥ .. evaṃ tṛtīyāvaraṇe vitate pūjite sati .. 7.2,30.23..
चतुर्थावरणं ध्यात्वा बहिस्तस्य समर्चयेत् ॥ भानुः पूर्वदले पूज्यो दक्षिणे चतुराननः ॥ ७.२,३०.२४॥
caturthāvaraṇaṃ dhyātvā bahistasya samarcayet .. bhānuḥ pūrvadale pūjyo dakṣiṇe caturānanaḥ .. 7.2,30.24..
रुद्रो वरुणदिक्पत्रे विष्णुरुत्तरदिग्दले ॥ चतुर्णामपि देवानां पृथगावरणान्यथ ॥ ७.२,३०.२५॥
rudro varuṇadikpatre viṣṇuruttaradigdale .. caturṇāmapi devānāṃ pṛthagāvaraṇānyatha .. 7.2,30.25..
तस्यांगानि षडेवादौ दीप्ताद्याभिश्च शक्तिभिः ॥ दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला क्रमात् ॥ ७.२,३०.२६॥
tasyāṃgāni ṣaḍevādau dīptādyābhiśca śaktibhiḥ .. dīptā sūkṣmā jayā bhadrā vibhūtirvimalā kramāt .. 7.2,30.26..
अमोघा विद्युता चैव पूर्वादि परितः स्थिताः ॥ द्वितीयावरणे पूज्याश्चतस्रो मूर्तयः क्रमात् ॥ ७.२,३०.२७॥
amoghā vidyutā caiva pūrvādi paritaḥ sthitāḥ .. dvitīyāvaraṇe pūjyāścatasro mūrtayaḥ kramāt .. 7.2,30.27..
पूर्वाद्युत्तरपर्यंताः शक्तयश्च ततः परम् ॥ आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ॥ ७.२,३०.२८॥
pūrvādyuttaraparyaṃtāḥ śaktayaśca tataḥ param .. ādityo bhāskaro bhānū raviścetyanupūrvaśaḥ .. 7.2,30.28..
अर्को ब्रह्मा तथा रुद्रो विष्णुश्चैते विवस्वतः ॥ विस्तारा पूर्वदिग्भागे सुतरां दक्षिणे स्थिताः ॥ ७.२,३०.२९॥
arko brahmā tathā rudro viṣṇuścaite vivasvataḥ .. vistārā pūrvadigbhāge sutarāṃ dakṣiṇe sthitāḥ .. 7.2,30.29..
बोधनी पश्चिमे भागे आप्यायिन्युत्तरे पुनः ॥ उषां प्रभां तथा प्राज्ञां सन्ध्यामपि ततः परम् ॥ ७.२,३०.३०॥
bodhanī paścime bhāge āpyāyinyuttare punaḥ .. uṣāṃ prabhāṃ tathā prājñāṃ sandhyāmapi tataḥ param .. 7.2,30.30..
ऐशानादिषु विन्यस्य द्वितीयावरणे यजेत् ॥ सोममंगारकं चैव बुधं बुद्धिमतां वरम् ॥ ७.२,३०.३१॥
aiśānādiṣu vinyasya dvitīyāvaraṇe yajet .. somamaṃgārakaṃ caiva budhaṃ buddhimatāṃ varam .. 7.2,30.31..
बृहस्पतिं बृहद्बुद्धिं भार्गवं तेजसां निधिम् ॥ शनैश्चरं तथा राहुं केतुं धूम्रं भयंकरम् ॥ ७.२,३०.३२॥
bṛhaspatiṃ bṛhadbuddhiṃ bhārgavaṃ tejasāṃ nidhim .. śanaiścaraṃ tathā rāhuṃ ketuṃ dhūmraṃ bhayaṃkaram .. 7.2,30.32..
समंततो यजेदेतांस्तृतीयावरणे क्रमात् ॥ अथवा द्वादशादित्या द्वितीयावरणे यजेत् ॥ ७.२,३०.३३॥
samaṃtato yajedetāṃstṛtīyāvaraṇe kramāt .. athavā dvādaśādityā dvitīyāvaraṇe yajet .. 7.2,30.33..
तृतीयावरणे चैव राशीन्द्वादश पूजयेत् ॥ सप्तसप्त गणांश्चैव बहिस्तस्य समंततः ॥ ७.२,३०.३४॥
tṛtīyāvaraṇe caiva rāśīndvādaśa pūjayet .. saptasapta gaṇāṃścaiva bahistasya samaṃtataḥ .. 7.2,30.34..
ऋषीन्देवांश्च गंधर्वान्पन्नगानप्सरोगणान् ॥ ग्रामण्यश्च तथा यक्षान्यातुधानांस्तथा हयान् ॥ ७.२,३०.३५॥
ṛṣīndevāṃśca gaṃdharvānpannagānapsarogaṇān .. grāmaṇyaśca tathā yakṣānyātudhānāṃstathā hayān .. 7.2,30.35..
सप्तच्छंदोमयांश्चैव वालखिल्यांश्च पूजयेत् ॥ एवं तृतीयावरणे समभ्यर्च्य दिवाकरम् ॥ ७.२,३०.३६॥
saptacchaṃdomayāṃścaiva vālakhilyāṃśca pūjayet .. evaṃ tṛtīyāvaraṇe samabhyarcya divākaram .. 7.2,30.36..
ब्रह्माणमर्चयेत्पश्चात्त्रिभिरावरणैः सहः ॥ हिरण्यगर्भं पूर्वस्यां विराजं दक्षिणे ततः ॥ ७.२,३०.३७॥
brahmāṇamarcayetpaścāttribhirāvaraṇaiḥ sahaḥ .. hiraṇyagarbhaṃ pūrvasyāṃ virājaṃ dakṣiṇe tataḥ .. 7.2,30.37..
कालं पश्चिमदिग्भागे पुरुषं चोत्तरे यजेत् ॥ हिरण्यगर्भः प्रथमो ब्रह्मा कमलसन्निभः ॥ ७.२,३०.३८॥
kālaṃ paścimadigbhāge puruṣaṃ cottare yajet .. hiraṇyagarbhaḥ prathamo brahmā kamalasannibhaḥ .. 7.2,30.38..
कालो जात्यंजनप्रख्यः पुरुषः स्फटिकोपमः ॥ त्रिगुणो राजसश्चैव तामसः सात्त्विकस्तथा ॥ ७.२,३०.३९॥
kālo jātyaṃjanaprakhyaḥ puruṣaḥ sphaṭikopamaḥ .. triguṇo rājasaścaiva tāmasaḥ sāttvikastathā .. 7.2,30.39..
चत्वार एते क्रमशः प्रथमावरणे स्थिताः ॥ द्वितीयावरणे पूज्याः पूर्वादिपरितः क्रमात् ॥ ७.२,३०.४०॥
catvāra ete kramaśaḥ prathamāvaraṇe sthitāḥ .. dvitīyāvaraṇe pūjyāḥ pūrvādiparitaḥ kramāt .. 7.2,30.40..
सनत्कुमारः सनकः सनंदश्च सनातनः ॥ तृतीयावरणे पश्चादर्चयेच्च प्रजापतीन् ॥ ७.२,३०.४१॥
sanatkumāraḥ sanakaḥ sanaṃdaśca sanātanaḥ .. tṛtīyāvaraṇe paścādarcayecca prajāpatīn .. 7.2,30.41..
अष्टौ पूर्वांश्च पूर्वादौ त्रीन्प्राक्पश्चादनुक्रमात् ॥ दक्षो रुचिर्भृगुश्चैव मरीचिश्च तथांगिराः ॥ ७.२,३०.४२॥
aṣṭau pūrvāṃśca pūrvādau trīnprākpaścādanukramāt .. dakṣo rucirbhṛguścaiva marīciśca tathāṃgirāḥ .. 7.2,30.42..
पुलस्त्यः पुलहश्चैव क्रतुरत्रिश्च कश्यपः ॥ वसिष्ठश्चेति विख्याताः प्रजानां पतयस्त्विमे ॥ ७.२,३०.४३॥
pulastyaḥ pulahaścaiva kraturatriśca kaśyapaḥ .. vasiṣṭhaśceti vikhyātāḥ prajānāṃ patayastvime .. 7.2,30.43..
तेषां भार्याश्च तैस्सार्धं पूजनीया यथाक्रमम् ॥ प्रसूतिश्च तथा"कूतिः ख्यातिः सम्भूतिरेव च ॥ ७.२,३०.४४॥
teṣāṃ bhāryāśca taissārdhaṃ pūjanīyā yathākramam .. prasūtiśca tathā"kūtiḥ khyātiḥ sambhūtireva ca .. 7.2,30.44..
धृतिः स्मृतिः क्षमा चैव सन्नतिश्चानसूयका ॥ देवमातारुन्धती च सर्वाः खलु पतिव्रताः ॥ ७.२,३०.४५॥
dhṛtiḥ smṛtiḥ kṣamā caiva sannatiścānasūyakā .. devamātārundhatī ca sarvāḥ khalu pativratāḥ .. 7.2,30.45..
शिवार्चनरतो नित्यं श्रीमत्यः प्रियदर्शनाः ॥ प्रथमावरणे वेदांश्चतुरो वा प्रपूजयेत् ॥ ७.२,३०.४६॥
śivārcanarato nityaṃ śrīmatyaḥ priyadarśanāḥ .. prathamāvaraṇe vedāṃścaturo vā prapūjayet .. 7.2,30.46..
इतिहासपुराणानि द्वितीयावरणे पुनः ॥ तृतीयावरणे पश्चाद्धर्मशास्त्रपुरस्सराः ॥ ७.२,३०.४७॥
itihāsapurāṇāni dvitīyāvaraṇe punaḥ .. tṛtīyāvaraṇe paścāddharmaśāstrapurassarāḥ .. 7.2,30.47..
वैदिक्यो निखिला विद्याः पूज्या एव समंततः ॥ पूर्वादिपुरतो वेदास्तदन्ये तु यथारुचि ॥ ७.२,३०.४८॥
vaidikyo nikhilā vidyāḥ pūjyā eva samaṃtataḥ .. pūrvādipurato vedāstadanye tu yathāruci .. 7.2,30.48..
अष्टधा वा चतुर्धा वा कृत्वा पूजां समंततः ॥ एवं ब्रह्माणमभ्यर्च्य त्रिभिरावरणैर्युतम् ॥ ७.२,३०.४९॥
aṣṭadhā vā caturdhā vā kṛtvā pūjāṃ samaṃtataḥ .. evaṃ brahmāṇamabhyarcya tribhirāvaraṇairyutam .. 7.2,30.49..
दक्षिणे पश्चिमे पश्चाद्रुद्रं सावरणं यजेत् ॥ तस्य ब्रह्मषडंगानि प्रथमावरणं स्मृतम् ॥ ७.२,३०.५०॥
dakṣiṇe paścime paścādrudraṃ sāvaraṇaṃ yajet .. tasya brahmaṣaḍaṃgāni prathamāvaraṇaṃ smṛtam .. 7.2,30.50..
द्वितीयावरणे चैव विद्येश्वरमयं तथा ॥ तृतीयावरणे भेदो विद्यते स तु कथ्यते ॥ ७.२,३०.५१॥
dvitīyāvaraṇe caiva vidyeśvaramayaṃ tathā .. tṛtīyāvaraṇe bhedo vidyate sa tu kathyate .. 7.2,30.51..
चतस्रो मूर्तयस्तस्य पूज्याः पूर्वादितः क्रमात् ॥ त्रिगुणास्सकलो देवः पुरस्ताच्छिवसंज्ञकः ॥ ७.२,३०.५२॥
catasro mūrtayastasya pūjyāḥ pūrvāditaḥ kramāt .. triguṇāssakalo devaḥ purastācchivasaṃjñakaḥ .. 7.2,30.52..
राजसो दक्षिणे ब्रह्मा सृष्टिकृत्पूज्यते भवः ॥ तामसः पश्चिमे चाग्निः पूज्यस्संहारको हरः ॥ ७.२,३०.५३॥
rājaso dakṣiṇe brahmā sṛṣṭikṛtpūjyate bhavaḥ .. tāmasaḥ paścime cāgniḥ pūjyassaṃhārako haraḥ .. 7.2,30.53..
सात्त्विकस्सुखकृत्सौम्ये विष्णुर्विश्वपतिर्मृडः ॥ एवं पश्चिमदिग्भागे शम्भोः षड्विंशकं शिवम् ॥ ७.२,३०.५४॥
sāttvikassukhakṛtsaumye viṣṇurviśvapatirmṛḍaḥ .. evaṃ paścimadigbhāge śambhoḥ ṣaḍviṃśakaṃ śivam .. 7.2,30.54..
समभ्यर्च्योत्तरे पार्श्वे ततो वैकुंठमर्चयेत् ॥ वासुदेवं पुरस्कृत्वा प्रथमावरणे यजेत् ॥ ७.२,३०.५५॥
samabhyarcyottare pārśve tato vaikuṃṭhamarcayet .. vāsudevaṃ puraskṛtvā prathamāvaraṇe yajet .. 7.2,30.55..
अनिरुद्धं दक्षिणतः प्रद्युम्नं पश्चिमे ततः ॥ सौम्ये संकर्षणं पश्चाद्व्यत्यस्तौ वा यजेदिमौ ॥ ७.२,३०.५६॥
aniruddhaṃ dakṣiṇataḥ pradyumnaṃ paścime tataḥ .. saumye saṃkarṣaṇaṃ paścādvyatyastau vā yajedimau .. 7.2,30.56..
प्रथमावरणं प्रोक्तं द्वितीयावरणं शुभम् ॥ मत्स्यः कूर्मो वराहश्च नरसिंहोथ वामनः ॥ ७.२,३०.५७॥
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śubham .. matsyaḥ kūrmo varāhaśca narasiṃhotha vāmanaḥ .. 7.2,30.57..
रामश्चान्यतमः कृष्णो भवानश्वमुखोपि च ॥ तृतीयावरणे चक्रुः पूर्वभागे समर्चयेत् ॥ ७.२,३०.५८॥
rāmaścānyatamaḥ kṛṣṇo bhavānaśvamukhopi ca .. tṛtīyāvaraṇe cakruḥ pūrvabhāge samarcayet .. 7.2,30.58..
नारायणाख्यां याम्येस्त्रं क्वचिदव्याहतं यजेत् ॥ पश्चिमे पांचजन्यं च शार्ङ्गंधनुरथोत्तरे ॥ ७.२,३०.५९॥
nārāyaṇākhyāṃ yāmyestraṃ kvacidavyāhataṃ yajet .. paścime pāṃcajanyaṃ ca śārṅgaṃdhanurathottare .. 7.2,30.59..
एवं त्र्यावरणैः साक्षाद्विश्वाख्यां परमं हरिम् ॥ महाविष्णुं सदाविष्णुं मूर्तीकृत्य समर्चयेत् ॥ ७.२,३०.६०॥
evaṃ tryāvaraṇaiḥ sākṣādviśvākhyāṃ paramaṃ harim .. mahāviṣṇuṃ sadāviṣṇuṃ mūrtīkṛtya samarcayet .. 7.2,30.60..
इत्थं विष्णोश्चतुर्व्यूहक्रमान्मूर्तिचतुष्टयम् ॥ पूजयित्वा च तच्छक्तीश्चतस्रः पुजयेत्क्रमात् ॥ ७.२,३०.६१॥
itthaṃ viṣṇoścaturvyūhakramānmūrticatuṣṭayam .. pūjayitvā ca tacchaktīścatasraḥ pujayetkramāt .. 7.2,30.61..
प्रभामाग्नेयदिग्भागे नैरृते तु सरस्वतीम् ॥ गणांबिका च वायव्ये लक्ष्मीं रौद्रे समर्चयेत् ॥ ७.२,३०.६२॥
prabhāmāgneyadigbhāge nairṛte tu sarasvatīm .. gaṇāṃbikā ca vāyavye lakṣmīṃ raudre samarcayet .. 7.2,30.62..
एवं भान्वादिमूर्तीनां तच्छक्तीनामनंतरम् ॥ पूजां विधाय लोकेशांस्तत्रैवावरणे यजेत् ॥ ७.२,३०.६३॥
evaṃ bhānvādimūrtīnāṃ tacchaktīnāmanaṃtaram .. pūjāṃ vidhāya lokeśāṃstatraivāvaraṇe yajet .. 7.2,30.63..
इन्द्रमग्निं यमं चैव निरृतिं वरुणं तथा ॥ वायुं सोमं कुबेरं च पश्चादीशानमर्चयेत् ॥ ७.२,३०.६४॥
indramagniṃ yamaṃ caiva nirṛtiṃ varuṇaṃ tathā .. vāyuṃ somaṃ kuberaṃ ca paścādīśānamarcayet .. 7.2,30.64..
एवं चतुर्थावरणं पूजयित्वा विधानतः ॥ आयुधानि महेशस्य पश्चाद्बांह्यं समर्चयेत् ॥ ७.२,३०.६५॥
evaṃ caturthāvaraṇaṃ pūjayitvā vidhānataḥ .. āyudhāni maheśasya paścādbāṃhyaṃ samarcayet .. 7.2,30.65..
श्रीमन्त्रिशूलमैशाने वज्रं माहेन्द्रदिङ्मुखे ॥ परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत् ॥ ७.२,३०.६६॥
śrīmantriśūlamaiśāne vajraṃ māhendradiṅmukhe .. paraśuṃ vahnidigbhāge yāmye sāyakamarcayet .. 7.2,30.66..
नैरृते तु यजेत्खड्गं पाशं वारुणगोचरे ॥ अंकुशं मारुते भागे पिनाकं चोत्तरे यजेत् ॥ ७.२,३०.६७॥
nairṛte tu yajetkhaḍgaṃ pāśaṃ vāruṇagocare .. aṃkuśaṃ mārute bhāge pinākaṃ cottare yajet .. 7.2,30.67..
पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ॥ पञ्चमावरणं चैव सम्पूज्यानन्तरं बहिः ॥ ७.२,३०.६८॥
paścimābhimukhaṃ raudraṃ kṣetrapālaṃ samarcayet .. pañcamāvaraṇaṃ caiva sampūjyānantaraṃ bahiḥ .. 7.2,30.68..
सर्वावरणदेवानां बहिर्वा पञ्चमे ऽथवा ॥ पञ्चमे मातृभिस्सार्धं महोक्ष पुरतो यजेत् ॥ ७.२,३०.६९॥
sarvāvaraṇadevānāṃ bahirvā pañcame 'thavā .. pañcame mātṛbhissārdhaṃ mahokṣa purato yajet .. 7.2,30.69..
ततः समंततः पूज्यास्सर्वा वै देवयोनयः ॥ खेचरा ऋषयस्सिद्धा दैत्या यक्षाश्च राक्षसाः ॥ ७.२,३०.७०॥
tataḥ samaṃtataḥ pūjyāssarvā vai devayonayaḥ .. khecarā ṛṣayassiddhā daityā yakṣāśca rākṣasāḥ .. 7.2,30.70..
अनंताद्याश्च नागेंद्रा नागैस्तत्तत्कुलोद्भवैः ॥ डाकिनीभूतवेतालप्रेतभैरवनायकाः ॥ ७.२,३०.७१॥
anaṃtādyāśca nāgeṃdrā nāgaistattatkulodbhavaiḥ .. ḍākinībhūtavetālapretabhairavanāyakāḥ .. 7.2,30.71..
पातालवासिनश्चान्ये नानायोनिसमुद्भवाः ॥ नद्यस्समुद्रा गिरयः काननानि सरांसि च ॥ ७.२,३०.७२॥
pātālavāsinaścānye nānāyonisamudbhavāḥ .. nadyassamudrā girayaḥ kānanāni sarāṃsi ca .. 7.2,30.72..
पशवः पक्षिणो वृक्षाः कीटाद्याः क्षुद्रयोनयः ॥ नराश्च विविधाकारा मृगाश्च क्षुद्रयोनयः ॥ ७.२,३०.७३॥
paśavaḥ pakṣiṇo vṛkṣāḥ kīṭādyāḥ kṣudrayonayaḥ .. narāśca vividhākārā mṛgāśca kṣudrayonayaḥ .. 7.2,30.73..
भुवनान्यन्तरण्डस्य ततो ब्रह्माण्डकोटयः ॥ बहिरंडान्यसंख्यानि भुवनानि सहाधिपैः ॥ ७.२,३०.७४॥
bhuvanānyantaraṇḍasya tato brahmāṇḍakoṭayaḥ .. bahiraṃḍānyasaṃkhyāni bhuvanāni sahādhipaiḥ .. 7.2,30.74..
ब्रह्मांडाधारका रुद्रा दशदिक्षु व्यवस्थिताः ॥ यद्गौड यच्च मामेयं यद्वा शाक्तं ततः परम् ॥ ७.२,३०.७५॥
brahmāṃḍādhārakā rudrā daśadikṣu vyavasthitāḥ .. yadgauḍa yacca māmeyaṃ yadvā śāktaṃ tataḥ param .. 7.2,30.75..
यत्किञ्चिदस्ति शब्दस्य वाच्यं चिदचिदात्मकम् ॥ तत्सर्वं शिवयोः पार्श्वे बुद्ध्वा सामान्यतो यजेत् ॥ ७.२,३०.७६॥
yatkiñcidasti śabdasya vācyaṃ cidacidātmakam .. tatsarvaṃ śivayoḥ pārśve buddhvā sāmānyato yajet .. 7.2,30.76..
कृतांजलिपुटाः सर्वे ऽचिंत्याः स्मितमुखास्तथा ॥ प्रीत्या संप्रेक्षमाणाश्च देवं देवीं च सर्वदा ॥ ७.२,३०.७७॥
kṛtāṃjalipuṭāḥ sarve 'ciṃtyāḥ smitamukhāstathā .. prītyā saṃprekṣamāṇāśca devaṃ devīṃ ca sarvadā .. 7.2,30.77..
इत्थमावरणाभ्यर्चां कृत्वाविक्षेपशांतये ॥ पुनरभ्यर्च्य देवेशं पक्त्वाक्षरमुदीरयेत् ॥ ७.२,३०.७८॥
itthamāvaraṇābhyarcāṃ kṛtvāvikṣepaśāṃtaye .. punarabhyarcya deveśaṃ paktvākṣaramudīrayet .. 7.2,30.78..
निवेदयेत्ततः पश्चाच्छिवयोरमृतोपमम् ॥ सुव्यञ्जनसमायुक्तं शुद्धं चारु महाचरुम् ॥ ७.२,३०.७९॥
nivedayettataḥ paścācchivayoramṛtopamam .. suvyañjanasamāyuktaṃ śuddhaṃ cāru mahācarum .. 7.2,30.79..
द्वात्रिंशदाढकैर्मुख्यमधमं त्वाढकावरम् ॥ साधयित्वा यथासंपच्छ्रद्धया विनिवेदयेत् ॥ ७.२,३०.८०॥
dvātriṃśadāḍhakairmukhyamadhamaṃ tvāḍhakāvaram .. sādhayitvā yathāsaṃpacchraddhayā vinivedayet .. 7.2,30.80..
ततो निवेद्य पानीयं तांबूलं चोपदंशकैः ॥ नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ॥ ७.२,३०.८१॥
tato nivedya pānīyaṃ tāṃbūlaṃ copadaṃśakaiḥ .. nīrājanādikaṃ kṛtvā pūjāśeṣaṃ samāpayet .. 7.2,30.81..
भोगोपयोग्यद्रव्याणि विशिष्टान्येव साधयेत् ॥ वित्तशाठ्यं न कुर्वीत भक्तिमान्विभवे सति ॥ ७.२,३०.८२॥
bhogopayogyadravyāṇi viśiṣṭānyeva sādhayet .. vittaśāṭhyaṃ na kurvīta bhaktimānvibhave sati .. 7.2,30.82..
शठस्योपेक्षकस्यापि व्यंग्यं चैवानुतिष्ठतः ॥ न फलंत्येव कर्माणि काम्यानीति सतां कथा ॥ ७.२,३०.८३॥
śaṭhasyopekṣakasyāpi vyaṃgyaṃ caivānutiṣṭhataḥ .. na phalaṃtyeva karmāṇi kāmyānīti satāṃ kathā .. 7.2,30.83..
तस्मात्सम्यगुपेक्षां च त्यक्त्वा सर्वांगयोगतः ॥ कुर्यात्काम्यानि कर्माणि फलसिद्धिं यदीच्छति ॥ ७.२,३०.८४॥
tasmātsamyagupekṣāṃ ca tyaktvā sarvāṃgayogataḥ .. kuryātkāmyāni karmāṇi phalasiddhiṃ yadīcchati .. 7.2,30.84..
इत्थं पूजां समाप्याथ देवं देवीं प्रणम्य च ॥ भक्त्या मनस्समाधाय पश्चात्स्तोत्रमुदीरयेत् ॥ ७.२,३०.८५॥
itthaṃ pūjāṃ samāpyātha devaṃ devīṃ praṇamya ca .. bhaktyā manassamādhāya paścātstotramudīrayet .. 7.2,30.85..
ततः स्तोत्रमुपास्यान्ते त्वष्टोत्तरशतावराम् ॥ जपेत्पञ्चाक्षरीं विद्यां सहस्रोत्तरमुत्सुकः ॥ ७.२,३०.८६॥
tataḥ stotramupāsyānte tvaṣṭottaraśatāvarām .. japetpañcākṣarīṃ vidyāṃ sahasrottaramutsukaḥ .. 7.2,30.86..
विद्यापूजां गुरोः पूजां कृत्वा पश्चाद्यथाक्रमम् ॥ यथोदयं यथाश्राद्धं सदस्यानपि पूजयेत् ॥ ७.२,३०.८७॥
vidyāpūjāṃ guroḥ pūjāṃ kṛtvā paścādyathākramam .. yathodayaṃ yathāśrāddhaṃ sadasyānapi pūjayet .. 7.2,30.87..
ततः उद्वास्य देवेशं सर्वैरावरणैः सह ॥ मण्डलं गुरवे दद्याद्यागोपकरणैस्सह ॥ ७.२,३०.८८॥
tataḥ udvāsya deveśaṃ sarvairāvaraṇaiḥ saha .. maṇḍalaṃ gurave dadyādyāgopakaraṇaissaha .. 7.2,30.88..
शिवाश्रितेभ्यो वा दद्यात्सर्वमेवानुपूर्वशः ॥ अथवा तच्छिवायैव शिवक्षेत्रे समर्पयेत् ॥ ७.२,३०.८९॥
śivāśritebhyo vā dadyātsarvamevānupūrvaśaḥ .. athavā tacchivāyaiva śivakṣetre samarpayet .. 7.2,30.89..
शिवाग्नौ वा यजेद्देवं होमद्रव्यैश्च सप्तभिः ॥ समभ्यर्च्य यथान्यायं सर्वावरणदेवताः ॥ ७.२,३०.९०॥
śivāgnau vā yajeddevaṃ homadravyaiśca saptabhiḥ .. samabhyarcya yathānyāyaṃ sarvāvaraṇadevatāḥ .. 7.2,30.90..
एष योगेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ न तस्मादधिकः कश्चिद्यागो ऽस्ति भुवने क्वचित् ॥ ७.२,३०.९१॥
eṣa yogeśvaro nāma triṣu lokeṣu viśrutaḥ .. na tasmādadhikaḥ kaścidyāgo 'sti bhuvane kvacit .. 7.2,30.91..
न तदस्ति जगत्यस्मिन्नसध्यं यदनेन तु ॥ ऐहिकं वा फलं किंचिदामुष्मिकफलं तु वा ॥ ७.२,३०.९२॥
na tadasti jagatyasminnasadhyaṃ yadanena tu .. aihikaṃ vā phalaṃ kiṃcidāmuṣmikaphalaṃ tu vā .. 7.2,30.92..
इदमस्य फलं नेदमिति नैव नियम्यते ॥ श्रेयोरूपस्य कृत्स्नस्य तदिदं श्रेष्टसाधनम् ॥ ७.२,३०.९३॥
idamasya phalaṃ nedamiti naiva niyamyate .. śreyorūpasya kṛtsnasya tadidaṃ śreṣṭasādhanam .. 7.2,30.93..
इदं न शक्यते वक्तुं पुरुषेण यदर्च्यते ॥ चिंतामणेरिवैतस्मात्तत्तेन प्राप्यते फलम् ॥ ७.२,३०.९४॥
idaṃ na śakyate vaktuṃ puruṣeṇa yadarcyate .. ciṃtāmaṇerivaitasmāttattena prāpyate phalam .. 7.2,30.94..
तथापि क्षुद्रमुद्दिश्य फलं नैतत्प्रयोजयेत् ॥ लघ्वर्थी महतो यस्मात्स्वयं लघुतरो भवेत् ॥ ७.२,३०.९५॥
tathāpi kṣudramuddiśya phalaṃ naitatprayojayet .. laghvarthī mahato yasmātsvayaṃ laghutaro bhavet .. 7.2,30.95..
महद्वा फलमल्पं वा कृतं चेत्कर्म सिध्यति ॥ महादेवं समुद्दिश्य कृतं कर्म प्रयुज्यताम् ॥ ७.२,३०.९६॥
mahadvā phalamalpaṃ vā kṛtaṃ cetkarma sidhyati .. mahādevaṃ samuddiśya kṛtaṃ karma prayujyatām .. 7.2,30.96..
तस्मादनन्यलभ्येषु शत्रुमृत्युंजयादिषु ॥ फलेषु दृष्टादृष्टेषु कुर्यादेतद्विचक्षणः ॥ ७.२,३०.९७॥
tasmādananyalabhyeṣu śatrumṛtyuṃjayādiṣu .. phaleṣu dṛṣṭādṛṣṭeṣu kuryādetadvicakṣaṇaḥ .. 7.2,30.97..
महत्स्वपि च पातेषु महारागभयादिषु ॥ दुर्भिक्षादिषु शांत्यर्थं शांतिं कुर्यादनेन तु ॥ ७.२,३०.९८॥
mahatsvapi ca pāteṣu mahārāgabhayādiṣu .. durbhikṣādiṣu śāṃtyarthaṃ śāṃtiṃ kuryādanena tu .. 7.2,30.98..
बहुना किं प्रलापेन महाव्यापन्निवारकम् ॥ आत्मीयमस्त्रं शैवानामिदमाह महेश्वरः ॥ ७.२,३०.९९॥
bahunā kiṃ pralāpena mahāvyāpannivārakam .. ātmīyamastraṃ śaivānāmidamāha maheśvaraḥ .. 7.2,30.99..
तस्मादितः परं नास्ति परित्राणमिहात्मनः ॥ इति मत्वा प्रयुंजानः कर्मेदं शुभमश्नुते ॥ ७.२,३०.१००॥
tasmāditaḥ paraṃ nāsti paritrāṇamihātmanaḥ .. iti matvā prayuṃjānaḥ karmedaṃ śubhamaśnute .. 7.2,30.100..
स्तोत्रमात्रं शुचिर्भूत्वा यः पठेत्सुसमाहितः ॥ सोप्यभीष्टतमादर्थादष्टांशफलमाप्नुयात् ॥ ७.२,३०.१०१॥
stotramātraṃ śucirbhūtvā yaḥ paṭhetsusamāhitaḥ .. sopyabhīṣṭatamādarthādaṣṭāṃśaphalamāpnuyāt .. 7.2,30.101..
अर्थं तस्यानुसन्धाय पर्वण्यनशनः पठेत् ॥ अष्टाभ्यां वा चतुर्दश्यां फलमर्धं समाप्नुयात् ॥ ७.२,३०.१०२॥
arthaṃ tasyānusandhāya parvaṇyanaśanaḥ paṭhet .. aṣṭābhyāṃ vā caturdaśyāṃ phalamardhaṃ samāpnuyāt .. 7.2,30.102..
यस्त्वर्थमनुसंधाय पर्वादिषु तथा व्रती ॥ मासमेकं जपेत्स्तोत्रं स कृत्स्नं फलमाप्नुयात् ॥ ७.२,३०.१०३॥
yastvarthamanusaṃdhāya parvādiṣu tathā vratī .. māsamekaṃ japetstotraṃ sa kṛtsnaṃ phalamāpnuyāt .. 7.2,30.103..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवानां काम्यकवर्णनं नाम त्रिंशोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śaivānāṃ kāmyakavarṇanaṃ nāma triṃśo'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In