Vayaviya Samhita - Uttara

Adhyaya - 30

Kamya Rites

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
तत्रादौ शिवयोः पार्श्वे दक्षिणे वामतः क्रमात् ॥ गंधाद्यैरर्चयेत्पूर्वं देवौ हेरंबषण्मुखौ ॥ ७.२,३०.१॥
tatrādau śivayoḥ pārśve dakṣiṇe vāmataḥ kramāt || gaṃdhādyairarcayetpūrvaṃ devau heraṃbaṣaṇmukhau || 7.2,30.1||

Samhita : 12

Adhyaya :   30

Shloka :   1

ततो ब्रह्माणि परित ईशानादि यथाक्रमम् ॥ सशक्तिकानि सद्यांतं प्रथमावरणे यजेत् ॥ ७.२,३०.२॥
tato brahmāṇi parita īśānādi yathākramam || saśaktikāni sadyāṃtaṃ prathamāvaraṇe yajet || 7.2,30.2||

Samhita : 12

Adhyaya :   30

Shloka :   2

षडंगान्यपि तत्रैव हृदयादीन्यनुक्रमात् ॥ शिवस्य च शिवायाश्च वाह्नेयादि समर्चयेत् ॥ ७.२,३०.३॥
ṣaḍaṃgānyapi tatraiva hṛdayādīnyanukramāt || śivasya ca śivāyāśca vāhneyādi samarcayet || 7.2,30.3||

Samhita : 12

Adhyaya :   30

Shloka :   3

तत्र वामादिकान्रुद्रानष्टौ वामादिशक्तिभिः ॥ अर्चयेद्वा न वा पश्चात्पूर्वादिपरितः क्रमात् ॥ ७.२,३०.४॥
tatra vāmādikānrudrānaṣṭau vāmādiśaktibhiḥ || arcayedvā na vā paścātpūrvādiparitaḥ kramāt || 7.2,30.4||

Samhita : 12

Adhyaya :   30

Shloka :   4

प्रथमावरणं प्रोक्तं मया ते यदुनंदन ॥ द्वितीयावरणं प्रीत्या प्रोच्यते श्रद्धया शृणु ॥ ७.२,३०.५॥
prathamāvaraṇaṃ proktaṃ mayā te yadunaṃdana || dvitīyāvaraṇaṃ prītyā procyate śraddhayā śṛṇu || 7.2,30.5||

Samhita : 12

Adhyaya :   30

Shloka :   5

अनंतं पूर्वादिक्पत्रे तच्छक्तिं तस्य वामतः ॥ सूक्ष्मं दक्षिणदिक्पत्रे सह शक्त्या समर्चयेत् ॥ ७.२,३०.६॥
anaṃtaṃ pūrvādikpatre tacchaktiṃ tasya vāmataḥ || sūkṣmaṃ dakṣiṇadikpatre saha śaktyā samarcayet || 7.2,30.6||

Samhita : 12

Adhyaya :   30

Shloka :   6

ततः पश्चिमदिक्पत्रे सह शक्त्या शिवोत्तमम् ॥ तथैवोत्तरदिक्पत्रे चैकनेत्रं समर्चयेत् ॥ ७.२,३०.७॥
tataḥ paścimadikpatre saha śaktyā śivottamam || tathaivottaradikpatre caikanetraṃ samarcayet || 7.2,30.7||

Samhita : 12

Adhyaya :   30

Shloka :   7

एकरुद्रं च तच्छक्तिं पश्चादीशदले ऽर्चयेत् ॥ त्रिमूर्तिं तस्य शक्तिं च पूजयेदग्निदिग्दले ॥ ७.२,३०.८॥
ekarudraṃ ca tacchaktiṃ paścādīśadale 'rcayet || trimūrtiṃ tasya śaktiṃ ca pūjayedagnidigdale || 7.2,30.8||

Samhita : 12

Adhyaya :   30

Shloka :   8

श्रीकण्ठं नैरृते पत्रे तच्छक्तिं तस्य वामतः ॥ तथैव मारुते पत्रे शिखंडीशं समर्चयेत् ॥ ७.२,३०.९॥
śrīkaṇṭhaṃ nairṛte patre tacchaktiṃ tasya vāmataḥ || tathaiva mārute patre śikhaṃḍīśaṃ samarcayet || 7.2,30.9||

Samhita : 12

Adhyaya :   30

Shloka :   9

द्वितीयावरणे चेज्यास्सर्वर्तश्चक्रवर्तिनः ॥ तृतीयावरणे पूज्याः शक्तिभिश्चाष्टमूर्तयः ॥ ७.२,३०.१०॥
dvitīyāvaraṇe cejyāssarvartaścakravartinaḥ || tṛtīyāvaraṇe pūjyāḥ śaktibhiścāṣṭamūrtayaḥ || 7.2,30.10||

Samhita : 12

Adhyaya :   30

Shloka :   10

अष्टसु क्रमशो दिक्षु पूर्वादिपरितः क्रमात् ॥ भवः शर्वस्तथेशानो रुद्रः पशुपतिस्ततः ॥ ७.२,३०.११॥
aṣṭasu kramaśo dikṣu pūrvādiparitaḥ kramāt || bhavaḥ śarvastatheśāno rudraḥ paśupatistataḥ || 7.2,30.11||

Samhita : 12

Adhyaya :   30

Shloka :   11

उग्रो भीमो महादेव इत्यष्टौ मूर्तयः क्रमात् ॥ अनंतरं ततश्चैव महादेवादयः क्रमात् ॥ ७.२,३०.१२॥
ugro bhīmo mahādeva ityaṣṭau mūrtayaḥ kramāt || anaṃtaraṃ tataścaiva mahādevādayaḥ kramāt || 7.2,30.12||

Samhita : 12

Adhyaya :   30

Shloka :   12

शक्तिभिस्सह संपूज्यास्तत्रैकादशमूर्तयः ॥ महादेवः शिवो रुद्रः शंकरो नीललोहितः ॥ ७.२,३०.१२॥
śaktibhissaha saṃpūjyāstatraikādaśamūrtayaḥ || mahādevaḥ śivo rudraḥ śaṃkaro nīlalohitaḥ || 7.2,30.12||

Samhita : 12

Adhyaya :   30

Shloka :   13

ईशानो विजयो भीमो देवदेवो भवोद्भवः ॥ कपर्दीशश्च कथ्यंते तथैकादशशक्तयः ॥ ७.२,३०.१३॥
īśāno vijayo bhīmo devadevo bhavodbhavaḥ || kapardīśaśca kathyaṃte tathaikādaśaśaktayaḥ || 7.2,30.13||

Samhita : 12

Adhyaya :   30

Shloka :   14

तत्राष्टौ प्रथमं पूज्याः वाह्नेयादि यथाक्रमम् ॥ देवदेवः पूर्वपत्रे ईशानं चाग्निगोचरे ॥ ७.२,३०.१४॥
tatrāṣṭau prathamaṃ pūjyāḥ vāhneyādi yathākramam || devadevaḥ pūrvapatre īśānaṃ cāgnigocare || 7.2,30.14||

Samhita : 12

Adhyaya :   30

Shloka :   15

भवोद्भवस्तयोर्मध्ये कपालीशस्ततः परम् ॥ तस्मिन्नावरणे भूयो वृषेन्द्रं पुरतो यजेत् ॥ ७.२,३०.१५॥
bhavodbhavastayormadhye kapālīśastataḥ param || tasminnāvaraṇe bhūyo vṛṣendraṃ purato yajet || 7.2,30.15||

Samhita : 12

Adhyaya :   30

Shloka :   16

नंदिनं दक्षिणे तस्य महाकालं तथोत्तरे ॥ शास्तारं वह्निदिक्पत्रे मात्ःर्दक्षिणदिग्दले ॥ ७.२,३०.१६॥
naṃdinaṃ dakṣiṇe tasya mahākālaṃ tathottare || śāstāraṃ vahnidikpatre mātḥrdakṣiṇadigdale || 7.2,30.16||

Samhita : 12

Adhyaya :   30

Shloka :   17

गजास्यं नैरृते पत्रे षण्मुखं वारुणे पुनः ॥ ज्येष्ठां वायुदले गौरीमुत्तरे चंडमैश्वरे ॥ ७.२,३०.१७॥
gajāsyaṃ nairṛte patre ṣaṇmukhaṃ vāruṇe punaḥ || jyeṣṭhāṃ vāyudale gaurīmuttare caṃḍamaiśvare || 7.2,30.17||

Samhita : 12

Adhyaya :   30

Shloka :   18

शास्तृनन्दीशयोर्मध्ये मुनीन्द्रं वृषभं यजेत् ॥ महाकालस्योत्तरतः पिंगलं तु समर्चयेत् ॥ ७.२,३०.१८॥
śāstṛnandīśayormadhye munīndraṃ vṛṣabhaṃ yajet || mahākālasyottarataḥ piṃgalaṃ tu samarcayet || 7.2,30.18||

Samhita : 12

Adhyaya :   30

Shloka :   19

शास्तृमातृसमूहस्य मध्ये भृंगीश्वरं ततः ॥ मातृविघ्नेशमध्ये तु वीरभद्रं समर्चयेत् ॥ ७.२,३०.१९॥
śāstṛmātṛsamūhasya madhye bhṛṃgīśvaraṃ tataḥ || mātṛvighneśamadhye tu vīrabhadraṃ samarcayet || 7.2,30.19||

Samhita : 12

Adhyaya :   30

Shloka :   20

स्कन्दविघ्नेशयोर्मध्ये यजेद्देवीं सरस्वतीम् ॥ ज्येष्ठाकुमारयोर्मध्ये श्रियं शिवपदार्चिताम् ॥ ७.२,३०.२०॥
skandavighneśayormadhye yajeddevīṃ sarasvatīm || jyeṣṭhākumārayormadhye śriyaṃ śivapadārcitām || 7.2,30.20||

Samhita : 12

Adhyaya :   30

Shloka :   21

ज्येष्ठागणाम्बयोर्मध्ये महामोटीं समर्चयेत् ॥ गणाम्बाचण्डयोर्मध्ये देवीं दुर्गां प्रपूजयेत् ॥ ७.२,३०.२१॥
jyeṣṭhāgaṇāmbayormadhye mahāmoṭīṃ samarcayet || gaṇāmbācaṇḍayormadhye devīṃ durgāṃ prapūjayet || 7.2,30.21||

Samhita : 12

Adhyaya :   30

Shloka :   22

अत्रैवावरणे भूयः शिवानुचरसंहतिम् ॥ रुद्रप्रथमभूताख्यां विविधां च सशक्तिकाम् ॥ ७.२,३०.२२॥
atraivāvaraṇe bhūyaḥ śivānucarasaṃhatim || rudraprathamabhūtākhyāṃ vividhāṃ ca saśaktikām || 7.2,30.22||

Samhita : 12

Adhyaya :   30

Shloka :   23

शिवायाश्च सखीवर्गं जपेद्ध्यात्वा समाहितः ॥ एवं तृतीयावरणे वितते पूजिते सति ॥ ७.२,३०.२३॥
śivāyāśca sakhīvargaṃ japeddhyātvā samāhitaḥ || evaṃ tṛtīyāvaraṇe vitate pūjite sati || 7.2,30.23||

Samhita : 12

Adhyaya :   30

Shloka :   24

चतुर्थावरणं ध्यात्वा बहिस्तस्य समर्चयेत् ॥ भानुः पूर्वदले पूज्यो दक्षिणे चतुराननः ॥ ७.२,३०.२४॥
caturthāvaraṇaṃ dhyātvā bahistasya samarcayet || bhānuḥ pūrvadale pūjyo dakṣiṇe caturānanaḥ || 7.2,30.24||

Samhita : 12

Adhyaya :   30

Shloka :   25

रुद्रो वरुणदिक्पत्रे विष्णुरुत्तरदिग्दले ॥ चतुर्णामपि देवानां पृथगावरणान्यथ ॥ ७.२,३०.२५॥
rudro varuṇadikpatre viṣṇuruttaradigdale || caturṇāmapi devānāṃ pṛthagāvaraṇānyatha || 7.2,30.25||

Samhita : 12

Adhyaya :   30

Shloka :   26

तस्यांगानि षडेवादौ दीप्ताद्याभिश्च शक्तिभिः ॥ दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला क्रमात् ॥ ७.२,३०.२६॥
tasyāṃgāni ṣaḍevādau dīptādyābhiśca śaktibhiḥ || dīptā sūkṣmā jayā bhadrā vibhūtirvimalā kramāt || 7.2,30.26||

Samhita : 12

Adhyaya :   30

Shloka :   27

अमोघा विद्युता चैव पूर्वादि परितः स्थिताः ॥ द्वितीयावरणे पूज्याश्चतस्रो मूर्तयः क्रमात् ॥ ७.२,३०.२७॥
amoghā vidyutā caiva pūrvādi paritaḥ sthitāḥ || dvitīyāvaraṇe pūjyāścatasro mūrtayaḥ kramāt || 7.2,30.27||

Samhita : 12

Adhyaya :   30

Shloka :   28

पूर्वाद्युत्तरपर्यंताः शक्तयश्च ततः परम् ॥ आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ॥ ७.२,३०.२८॥
pūrvādyuttaraparyaṃtāḥ śaktayaśca tataḥ param || ādityo bhāskaro bhānū raviścetyanupūrvaśaḥ || 7.2,30.28||

Samhita : 12

Adhyaya :   30

Shloka :   29

अर्को ब्रह्मा तथा रुद्रो विष्णुश्चैते विवस्वतः ॥ विस्तारा पूर्वदिग्भागे सुतरां दक्षिणे स्थिताः ॥ ७.२,३०.२९॥
arko brahmā tathā rudro viṣṇuścaite vivasvataḥ || vistārā pūrvadigbhāge sutarāṃ dakṣiṇe sthitāḥ || 7.2,30.29||

Samhita : 12

Adhyaya :   30

Shloka :   30

बोधनी पश्चिमे भागे आप्यायिन्युत्तरे पुनः ॥ उषां प्रभां तथा प्राज्ञां सन्ध्यामपि ततः परम् ॥ ७.२,३०.३०॥
bodhanī paścime bhāge āpyāyinyuttare punaḥ || uṣāṃ prabhāṃ tathā prājñāṃ sandhyāmapi tataḥ param || 7.2,30.30||

Samhita : 12

Adhyaya :   30

Shloka :   31

ऐशानादिषु विन्यस्य द्वितीयावरणे यजेत् ॥ सोममंगारकं चैव बुधं बुद्धिमतां वरम् ॥ ७.२,३०.३१॥
aiśānādiṣu vinyasya dvitīyāvaraṇe yajet || somamaṃgārakaṃ caiva budhaṃ buddhimatāṃ varam || 7.2,30.31||

Samhita : 12

Adhyaya :   30

Shloka :   32

बृहस्पतिं बृहद्बुद्धिं भार्गवं तेजसां निधिम् ॥ शनैश्चरं तथा राहुं केतुं धूम्रं भयंकरम् ॥ ७.२,३०.३२॥
bṛhaspatiṃ bṛhadbuddhiṃ bhārgavaṃ tejasāṃ nidhim || śanaiścaraṃ tathā rāhuṃ ketuṃ dhūmraṃ bhayaṃkaram || 7.2,30.32||

Samhita : 12

Adhyaya :   30

Shloka :   33

समंततो यजेदेतांस्तृतीयावरणे क्रमात् ॥ अथवा द्वादशादित्या द्वितीयावरणे यजेत् ॥ ७.२,३०.३३॥
samaṃtato yajedetāṃstṛtīyāvaraṇe kramāt || athavā dvādaśādityā dvitīyāvaraṇe yajet || 7.2,30.33||

Samhita : 12

Adhyaya :   30

Shloka :   34

तृतीयावरणे चैव राशीन्द्वादश पूजयेत् ॥ सप्तसप्त गणांश्चैव बहिस्तस्य समंततः ॥ ७.२,३०.३४॥
tṛtīyāvaraṇe caiva rāśīndvādaśa pūjayet || saptasapta gaṇāṃścaiva bahistasya samaṃtataḥ || 7.2,30.34||

Samhita : 12

Adhyaya :   30

Shloka :   35

ऋषीन्देवांश्च गंधर्वान्पन्नगानप्सरोगणान् ॥ ग्रामण्यश्च तथा यक्षान्यातुधानांस्तथा हयान् ॥ ७.२,३०.३५॥
ṛṣīndevāṃśca gaṃdharvānpannagānapsarogaṇān || grāmaṇyaśca tathā yakṣānyātudhānāṃstathā hayān || 7.2,30.35||

Samhita : 12

Adhyaya :   30

Shloka :   36

सप्तच्छंदोमयांश्चैव वालखिल्यांश्च पूजयेत् ॥ एवं तृतीयावरणे समभ्यर्च्य दिवाकरम् ॥ ७.२,३०.३६॥
saptacchaṃdomayāṃścaiva vālakhilyāṃśca pūjayet || evaṃ tṛtīyāvaraṇe samabhyarcya divākaram || 7.2,30.36||

Samhita : 12

Adhyaya :   30

Shloka :   37

ब्रह्माणमर्चयेत्पश्चात्त्रिभिरावरणैः सहः ॥ हिरण्यगर्भं पूर्वस्यां विराजं दक्षिणे ततः ॥ ७.२,३०.३७॥
brahmāṇamarcayetpaścāttribhirāvaraṇaiḥ sahaḥ || hiraṇyagarbhaṃ pūrvasyāṃ virājaṃ dakṣiṇe tataḥ || 7.2,30.37||

Samhita : 12

Adhyaya :   30

Shloka :   38

कालं पश्चिमदिग्भागे पुरुषं चोत्तरे यजेत् ॥ हिरण्यगर्भः प्रथमो ब्रह्मा कमलसन्निभः ॥ ७.२,३०.३८॥
kālaṃ paścimadigbhāge puruṣaṃ cottare yajet || hiraṇyagarbhaḥ prathamo brahmā kamalasannibhaḥ || 7.2,30.38||

Samhita : 12

Adhyaya :   30

Shloka :   39

कालो जात्यंजनप्रख्यः पुरुषः स्फटिकोपमः ॥ त्रिगुणो राजसश्चैव तामसः सात्त्विकस्तथा ॥ ७.२,३०.३९॥
kālo jātyaṃjanaprakhyaḥ puruṣaḥ sphaṭikopamaḥ || triguṇo rājasaścaiva tāmasaḥ sāttvikastathā || 7.2,30.39||

Samhita : 12

Adhyaya :   30

Shloka :   40

चत्वार एते क्रमशः प्रथमावरणे स्थिताः ॥ द्वितीयावरणे पूज्याः पूर्वादिपरितः क्रमात् ॥ ७.२,३०.४०॥
catvāra ete kramaśaḥ prathamāvaraṇe sthitāḥ || dvitīyāvaraṇe pūjyāḥ pūrvādiparitaḥ kramāt || 7.2,30.40||

Samhita : 12

Adhyaya :   30

Shloka :   41

सनत्कुमारः सनकः सनंदश्च सनातनः ॥ तृतीयावरणे पश्चादर्चयेच्च प्रजापतीन् ॥ ७.२,३०.४१॥
sanatkumāraḥ sanakaḥ sanaṃdaśca sanātanaḥ || tṛtīyāvaraṇe paścādarcayecca prajāpatīn || 7.2,30.41||

Samhita : 12

Adhyaya :   30

Shloka :   42

अष्टौ पूर्वांश्च पूर्वादौ त्रीन्प्राक्पश्चादनुक्रमात् ॥ दक्षो रुचिर्भृगुश्चैव मरीचिश्च तथांगिराः ॥ ७.२,३०.४२॥
aṣṭau pūrvāṃśca pūrvādau trīnprākpaścādanukramāt || dakṣo rucirbhṛguścaiva marīciśca tathāṃgirāḥ || 7.2,30.42||

Samhita : 12

Adhyaya :   30

Shloka :   43

पुलस्त्यः पुलहश्चैव क्रतुरत्रिश्च कश्यपः ॥ वसिष्ठश्चेति विख्याताः प्रजानां पतयस्त्विमे ॥ ७.२,३०.४३॥
pulastyaḥ pulahaścaiva kraturatriśca kaśyapaḥ || vasiṣṭhaśceti vikhyātāḥ prajānāṃ patayastvime || 7.2,30.43||

Samhita : 12

Adhyaya :   30

Shloka :   44

तेषां भार्याश्च तैस्सार्धं पूजनीया यथाक्रमम् ॥ प्रसूतिश्च तथा"कूतिः ख्यातिः सम्भूतिरेव च ॥ ७.२,३०.४४॥
teṣāṃ bhāryāśca taissārdhaṃ pūjanīyā yathākramam || prasūtiśca tathā"kūtiḥ khyātiḥ sambhūtireva ca || 7.2,30.44||

Samhita : 12

Adhyaya :   30

Shloka :   45

धृतिः स्मृतिः क्षमा चैव सन्नतिश्चानसूयका ॥ देवमातारुन्धती च सर्वाः खलु पतिव्रताः ॥ ७.२,३०.४५॥
dhṛtiḥ smṛtiḥ kṣamā caiva sannatiścānasūyakā || devamātārundhatī ca sarvāḥ khalu pativratāḥ || 7.2,30.45||

Samhita : 12

Adhyaya :   30

Shloka :   46

शिवार्चनरतो नित्यं श्रीमत्यः प्रियदर्शनाः ॥ प्रथमावरणे वेदांश्चतुरो वा प्रपूजयेत् ॥ ७.२,३०.४६॥
śivārcanarato nityaṃ śrīmatyaḥ priyadarśanāḥ || prathamāvaraṇe vedāṃścaturo vā prapūjayet || 7.2,30.46||

Samhita : 12

Adhyaya :   30

Shloka :   47

इतिहासपुराणानि द्वितीयावरणे पुनः ॥ तृतीयावरणे पश्चाद्धर्मशास्त्रपुरस्सराः ॥ ७.२,३०.४७॥
itihāsapurāṇāni dvitīyāvaraṇe punaḥ || tṛtīyāvaraṇe paścāddharmaśāstrapurassarāḥ || 7.2,30.47||

Samhita : 12

Adhyaya :   30

Shloka :   48

वैदिक्यो निखिला विद्याः पूज्या एव समंततः ॥ पूर्वादिपुरतो वेदास्तदन्ये तु यथारुचि ॥ ७.२,३०.४८॥
vaidikyo nikhilā vidyāḥ pūjyā eva samaṃtataḥ || pūrvādipurato vedāstadanye tu yathāruci || 7.2,30.48||

Samhita : 12

Adhyaya :   30

Shloka :   49

अष्टधा वा चतुर्धा वा कृत्वा पूजां समंततः ॥ एवं ब्रह्माणमभ्यर्च्य त्रिभिरावरणैर्युतम् ॥ ७.२,३०.४९॥
aṣṭadhā vā caturdhā vā kṛtvā pūjāṃ samaṃtataḥ || evaṃ brahmāṇamabhyarcya tribhirāvaraṇairyutam || 7.2,30.49||

Samhita : 12

Adhyaya :   30

Shloka :   50

दक्षिणे पश्चिमे पश्चाद्रुद्रं सावरणं यजेत् ॥ तस्य ब्रह्मषडंगानि प्रथमावरणं स्मृतम् ॥ ७.२,३०.५०॥
dakṣiṇe paścime paścādrudraṃ sāvaraṇaṃ yajet || tasya brahmaṣaḍaṃgāni prathamāvaraṇaṃ smṛtam || 7.2,30.50||

Samhita : 12

Adhyaya :   30

Shloka :   51

द्वितीयावरणे चैव विद्येश्वरमयं तथा ॥ तृतीयावरणे भेदो विद्यते स तु कथ्यते ॥ ७.२,३०.५१॥
dvitīyāvaraṇe caiva vidyeśvaramayaṃ tathā || tṛtīyāvaraṇe bhedo vidyate sa tu kathyate || 7.2,30.51||

Samhita : 12

Adhyaya :   30

Shloka :   52

चतस्रो मूर्तयस्तस्य पूज्याः पूर्वादितः क्रमात् ॥ त्रिगुणास्सकलो देवः पुरस्ताच्छिवसंज्ञकः ॥ ७.२,३०.५२॥
catasro mūrtayastasya pūjyāḥ pūrvāditaḥ kramāt || triguṇāssakalo devaḥ purastācchivasaṃjñakaḥ || 7.2,30.52||

Samhita : 12

Adhyaya :   30

Shloka :   53

राजसो दक्षिणे ब्रह्मा सृष्टिकृत्पूज्यते भवः ॥ तामसः पश्चिमे चाग्निः पूज्यस्संहारको हरः ॥ ७.२,३०.५३॥
rājaso dakṣiṇe brahmā sṛṣṭikṛtpūjyate bhavaḥ || tāmasaḥ paścime cāgniḥ pūjyassaṃhārako haraḥ || 7.2,30.53||

Samhita : 12

Adhyaya :   30

Shloka :   54

सात्त्विकस्सुखकृत्सौम्ये विष्णुर्विश्वपतिर्मृडः ॥ एवं पश्चिमदिग्भागे शम्भोः षड्विंशकं शिवम् ॥ ७.२,३०.५४॥
sāttvikassukhakṛtsaumye viṣṇurviśvapatirmṛḍaḥ || evaṃ paścimadigbhāge śambhoḥ ṣaḍviṃśakaṃ śivam || 7.2,30.54||

Samhita : 12

Adhyaya :   30

Shloka :   55

समभ्यर्च्योत्तरे पार्श्वे ततो वैकुंठमर्चयेत् ॥ वासुदेवं पुरस्कृत्वा प्रथमावरणे यजेत् ॥ ७.२,३०.५५॥
samabhyarcyottare pārśve tato vaikuṃṭhamarcayet || vāsudevaṃ puraskṛtvā prathamāvaraṇe yajet || 7.2,30.55||

Samhita : 12

Adhyaya :   30

Shloka :   56

अनिरुद्धं दक्षिणतः प्रद्युम्नं पश्चिमे ततः ॥ सौम्ये संकर्षणं पश्चाद्व्यत्यस्तौ वा यजेदिमौ ॥ ७.२,३०.५६॥
aniruddhaṃ dakṣiṇataḥ pradyumnaṃ paścime tataḥ || saumye saṃkarṣaṇaṃ paścādvyatyastau vā yajedimau || 7.2,30.56||

Samhita : 12

Adhyaya :   30

Shloka :   57

प्रथमावरणं प्रोक्तं द्वितीयावरणं शुभम् ॥ मत्स्यः कूर्मो वराहश्च नरसिंहोथ वामनः ॥ ७.२,३०.५७॥
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śubham || matsyaḥ kūrmo varāhaśca narasiṃhotha vāmanaḥ || 7.2,30.57||

Samhita : 12

Adhyaya :   30

Shloka :   58

रामश्चान्यतमः कृष्णो भवानश्वमुखोपि च ॥ तृतीयावरणे चक्रुः पूर्वभागे समर्चयेत् ॥ ७.२,३०.५८॥
rāmaścānyatamaḥ kṛṣṇo bhavānaśvamukhopi ca || tṛtīyāvaraṇe cakruḥ pūrvabhāge samarcayet || 7.2,30.58||

Samhita : 12

Adhyaya :   30

Shloka :   59

नारायणाख्यां याम्येस्त्रं क्वचिदव्याहतं यजेत् ॥ पश्चिमे पांचजन्यं च शार्ङ्गंधनुरथोत्तरे ॥ ७.२,३०.५९॥
nārāyaṇākhyāṃ yāmyestraṃ kvacidavyāhataṃ yajet || paścime pāṃcajanyaṃ ca śārṅgaṃdhanurathottare || 7.2,30.59||

Samhita : 12

Adhyaya :   30

Shloka :   60

एवं त्र्यावरणैः साक्षाद्विश्वाख्यां परमं हरिम् ॥ महाविष्णुं सदाविष्णुं मूर्तीकृत्य समर्चयेत् ॥ ७.२,३०.६०॥
evaṃ tryāvaraṇaiḥ sākṣādviśvākhyāṃ paramaṃ harim || mahāviṣṇuṃ sadāviṣṇuṃ mūrtīkṛtya samarcayet || 7.2,30.60||

Samhita : 12

Adhyaya :   30

Shloka :   61

इत्थं विष्णोश्चतुर्व्यूहक्रमान्मूर्तिचतुष्टयम् ॥ पूजयित्वा च तच्छक्तीश्चतस्रः पुजयेत्क्रमात् ॥ ७.२,३०.६१॥
itthaṃ viṣṇoścaturvyūhakramānmūrticatuṣṭayam || pūjayitvā ca tacchaktīścatasraḥ pujayetkramāt || 7.2,30.61||

Samhita : 12

Adhyaya :   30

Shloka :   62

प्रभामाग्नेयदिग्भागे नैरृते तु सरस्वतीम् ॥ गणांबिका च वायव्ये लक्ष्मीं रौद्रे समर्चयेत् ॥ ७.२,३०.६२॥
prabhāmāgneyadigbhāge nairṛte tu sarasvatīm || gaṇāṃbikā ca vāyavye lakṣmīṃ raudre samarcayet || 7.2,30.62||

Samhita : 12

Adhyaya :   30

Shloka :   63

एवं भान्वादिमूर्तीनां तच्छक्तीनामनंतरम् ॥ पूजां विधाय लोकेशांस्तत्रैवावरणे यजेत् ॥ ७.२,३०.६३॥
evaṃ bhānvādimūrtīnāṃ tacchaktīnāmanaṃtaram || pūjāṃ vidhāya lokeśāṃstatraivāvaraṇe yajet || 7.2,30.63||

Samhita : 12

Adhyaya :   30

Shloka :   64

इन्द्रमग्निं यमं चैव निरृतिं वरुणं तथा ॥ वायुं सोमं कुबेरं च पश्चादीशानमर्चयेत् ॥ ७.२,३०.६४॥
indramagniṃ yamaṃ caiva nirṛtiṃ varuṇaṃ tathā || vāyuṃ somaṃ kuberaṃ ca paścādīśānamarcayet || 7.2,30.64||

Samhita : 12

Adhyaya :   30

Shloka :   65

एवं चतुर्थावरणं पूजयित्वा विधानतः ॥ आयुधानि महेशस्य पश्चाद्बांह्यं समर्चयेत् ॥ ७.२,३०.६५॥
evaṃ caturthāvaraṇaṃ pūjayitvā vidhānataḥ || āyudhāni maheśasya paścādbāṃhyaṃ samarcayet || 7.2,30.65||

Samhita : 12

Adhyaya :   30

Shloka :   66

श्रीमन्त्रिशूलमैशाने वज्रं माहेन्द्रदिङ्मुखे ॥ परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत् ॥ ७.२,३०.६६॥
śrīmantriśūlamaiśāne vajraṃ māhendradiṅmukhe || paraśuṃ vahnidigbhāge yāmye sāyakamarcayet || 7.2,30.66||

Samhita : 12

Adhyaya :   30

Shloka :   67

नैरृते तु यजेत्खड्गं पाशं वारुणगोचरे ॥ अंकुशं मारुते भागे पिनाकं चोत्तरे यजेत् ॥ ७.२,३०.६७॥
nairṛte tu yajetkhaḍgaṃ pāśaṃ vāruṇagocare || aṃkuśaṃ mārute bhāge pinākaṃ cottare yajet || 7.2,30.67||

Samhita : 12

Adhyaya :   30

Shloka :   68

पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ॥ पञ्चमावरणं चैव सम्पूज्यानन्तरं बहिः ॥ ७.२,३०.६८॥
paścimābhimukhaṃ raudraṃ kṣetrapālaṃ samarcayet || pañcamāvaraṇaṃ caiva sampūjyānantaraṃ bahiḥ || 7.2,30.68||

Samhita : 12

Adhyaya :   30

Shloka :   69

सर्वावरणदेवानां बहिर्वा पञ्चमे ऽथवा ॥ पञ्चमे मातृभिस्सार्धं महोक्ष पुरतो यजेत् ॥ ७.२,३०.६९॥
sarvāvaraṇadevānāṃ bahirvā pañcame 'thavā || pañcame mātṛbhissārdhaṃ mahokṣa purato yajet || 7.2,30.69||

Samhita : 12

Adhyaya :   30

Shloka :   70

ततः समंततः पूज्यास्सर्वा वै देवयोनयः ॥ खेचरा ऋषयस्सिद्धा दैत्या यक्षाश्च राक्षसाः ॥ ७.२,३०.७०॥
tataḥ samaṃtataḥ pūjyāssarvā vai devayonayaḥ || khecarā ṛṣayassiddhā daityā yakṣāśca rākṣasāḥ || 7.2,30.70||

Samhita : 12

Adhyaya :   30

Shloka :   71

अनंताद्याश्च नागेंद्रा नागैस्तत्तत्कुलोद्भवैः ॥ डाकिनीभूतवेतालप्रेतभैरवनायकाः ॥ ७.२,३०.७१॥
anaṃtādyāśca nāgeṃdrā nāgaistattatkulodbhavaiḥ || ḍākinībhūtavetālapretabhairavanāyakāḥ || 7.2,30.71||

Samhita : 12

Adhyaya :   30

Shloka :   72

पातालवासिनश्चान्ये नानायोनिसमुद्भवाः ॥ नद्यस्समुद्रा गिरयः काननानि सरांसि च ॥ ७.२,३०.७२॥
pātālavāsinaścānye nānāyonisamudbhavāḥ || nadyassamudrā girayaḥ kānanāni sarāṃsi ca || 7.2,30.72||

Samhita : 12

Adhyaya :   30

Shloka :   73

पशवः पक्षिणो वृक्षाः कीटाद्याः क्षुद्रयोनयः ॥ नराश्च विविधाकारा मृगाश्च क्षुद्रयोनयः ॥ ७.२,३०.७३॥
paśavaḥ pakṣiṇo vṛkṣāḥ kīṭādyāḥ kṣudrayonayaḥ || narāśca vividhākārā mṛgāśca kṣudrayonayaḥ || 7.2,30.73||

Samhita : 12

Adhyaya :   30

Shloka :   74

भुवनान्यन्तरण्डस्य ततो ब्रह्माण्डकोटयः ॥ बहिरंडान्यसंख्यानि भुवनानि सहाधिपैः ॥ ७.२,३०.७४॥
bhuvanānyantaraṇḍasya tato brahmāṇḍakoṭayaḥ || bahiraṃḍānyasaṃkhyāni bhuvanāni sahādhipaiḥ || 7.2,30.74||

Samhita : 12

Adhyaya :   30

Shloka :   75

ब्रह्मांडाधारका रुद्रा दशदिक्षु व्यवस्थिताः ॥ यद्गौड यच्च मामेयं यद्वा शाक्तं ततः परम् ॥ ७.२,३०.७५॥
brahmāṃḍādhārakā rudrā daśadikṣu vyavasthitāḥ || yadgauḍa yacca māmeyaṃ yadvā śāktaṃ tataḥ param || 7.2,30.75||

Samhita : 12

Adhyaya :   30

Shloka :   76

यत्किञ्चिदस्ति शब्दस्य वाच्यं चिदचिदात्मकम् ॥ तत्सर्वं शिवयोः पार्श्वे बुद्ध्वा सामान्यतो यजेत् ॥ ७.२,३०.७६॥
yatkiñcidasti śabdasya vācyaṃ cidacidātmakam || tatsarvaṃ śivayoḥ pārśve buddhvā sāmānyato yajet || 7.2,30.76||

Samhita : 12

Adhyaya :   30

Shloka :   77

कृतांजलिपुटाः सर्वे ऽचिंत्याः स्मितमुखास्तथा ॥ प्रीत्या संप्रेक्षमाणाश्च देवं देवीं च सर्वदा ॥ ७.२,३०.७७॥
kṛtāṃjalipuṭāḥ sarve 'ciṃtyāḥ smitamukhāstathā || prītyā saṃprekṣamāṇāśca devaṃ devīṃ ca sarvadā || 7.2,30.77||

Samhita : 12

Adhyaya :   30

Shloka :   78

इत्थमावरणाभ्यर्चां कृत्वाविक्षेपशांतये ॥ पुनरभ्यर्च्य देवेशं पक्त्वाक्षरमुदीरयेत् ॥ ७.२,३०.७८॥
itthamāvaraṇābhyarcāṃ kṛtvāvikṣepaśāṃtaye || punarabhyarcya deveśaṃ paktvākṣaramudīrayet || 7.2,30.78||

Samhita : 12

Adhyaya :   30

Shloka :   79

निवेदयेत्ततः पश्चाच्छिवयोरमृतोपमम् ॥ सुव्यञ्जनसमायुक्तं शुद्धं चारु महाचरुम् ॥ ७.२,३०.७९॥
nivedayettataḥ paścācchivayoramṛtopamam || suvyañjanasamāyuktaṃ śuddhaṃ cāru mahācarum || 7.2,30.79||

Samhita : 12

Adhyaya :   30

Shloka :   80

द्वात्रिंशदाढकैर्मुख्यमधमं त्वाढकावरम् ॥ साधयित्वा यथासंपच्छ्रद्धया विनिवेदयेत् ॥ ७.२,३०.८०॥
dvātriṃśadāḍhakairmukhyamadhamaṃ tvāḍhakāvaram || sādhayitvā yathāsaṃpacchraddhayā vinivedayet || 7.2,30.80||

Samhita : 12

Adhyaya :   30

Shloka :   81

ततो निवेद्य पानीयं तांबूलं चोपदंशकैः ॥ नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ॥ ७.२,३०.८१॥
tato nivedya pānīyaṃ tāṃbūlaṃ copadaṃśakaiḥ || nīrājanādikaṃ kṛtvā pūjāśeṣaṃ samāpayet || 7.2,30.81||

Samhita : 12

Adhyaya :   30

Shloka :   82

भोगोपयोग्यद्रव्याणि विशिष्टान्येव साधयेत् ॥ वित्तशाठ्यं न कुर्वीत भक्तिमान्विभवे सति ॥ ७.२,३०.८२॥
bhogopayogyadravyāṇi viśiṣṭānyeva sādhayet || vittaśāṭhyaṃ na kurvīta bhaktimānvibhave sati || 7.2,30.82||

Samhita : 12

Adhyaya :   30

Shloka :   83

शठस्योपेक्षकस्यापि व्यंग्यं चैवानुतिष्ठतः ॥ न फलंत्येव कर्माणि काम्यानीति सतां कथा ॥ ७.२,३०.८३॥
śaṭhasyopekṣakasyāpi vyaṃgyaṃ caivānutiṣṭhataḥ || na phalaṃtyeva karmāṇi kāmyānīti satāṃ kathā || 7.2,30.83||

Samhita : 12

Adhyaya :   30

Shloka :   84

तस्मात्सम्यगुपेक्षां च त्यक्त्वा सर्वांगयोगतः ॥ कुर्यात्काम्यानि कर्माणि फलसिद्धिं यदीच्छति ॥ ७.२,३०.८४॥
tasmātsamyagupekṣāṃ ca tyaktvā sarvāṃgayogataḥ || kuryātkāmyāni karmāṇi phalasiddhiṃ yadīcchati || 7.2,30.84||

Samhita : 12

Adhyaya :   30

Shloka :   85

इत्थं पूजां समाप्याथ देवं देवीं प्रणम्य च ॥ भक्त्या मनस्समाधाय पश्चात्स्तोत्रमुदीरयेत् ॥ ७.२,३०.८५॥
itthaṃ pūjāṃ samāpyātha devaṃ devīṃ praṇamya ca || bhaktyā manassamādhāya paścātstotramudīrayet || 7.2,30.85||

Samhita : 12

Adhyaya :   30

Shloka :   86

ततः स्तोत्रमुपास्यान्ते त्वष्टोत्तरशतावराम् ॥ जपेत्पञ्चाक्षरीं विद्यां सहस्रोत्तरमुत्सुकः ॥ ७.२,३०.८६॥
tataḥ stotramupāsyānte tvaṣṭottaraśatāvarām || japetpañcākṣarīṃ vidyāṃ sahasrottaramutsukaḥ || 7.2,30.86||

Samhita : 12

Adhyaya :   30

Shloka :   87

विद्यापूजां गुरोः पूजां कृत्वा पश्चाद्यथाक्रमम् ॥ यथोदयं यथाश्राद्धं सदस्यानपि पूजयेत् ॥ ७.२,३०.८७॥
vidyāpūjāṃ guroḥ pūjāṃ kṛtvā paścādyathākramam || yathodayaṃ yathāśrāddhaṃ sadasyānapi pūjayet || 7.2,30.87||

Samhita : 12

Adhyaya :   30

Shloka :   88

ततः उद्वास्य देवेशं सर्वैरावरणैः सह ॥ मण्डलं गुरवे दद्याद्यागोपकरणैस्सह ॥ ७.२,३०.८८॥
tataḥ udvāsya deveśaṃ sarvairāvaraṇaiḥ saha || maṇḍalaṃ gurave dadyādyāgopakaraṇaissaha || 7.2,30.88||

Samhita : 12

Adhyaya :   30

Shloka :   89

शिवाश्रितेभ्यो वा दद्यात्सर्वमेवानुपूर्वशः ॥ अथवा तच्छिवायैव शिवक्षेत्रे समर्पयेत् ॥ ७.२,३०.८९॥
śivāśritebhyo vā dadyātsarvamevānupūrvaśaḥ || athavā tacchivāyaiva śivakṣetre samarpayet || 7.2,30.89||

Samhita : 12

Adhyaya :   30

Shloka :   90

शिवाग्नौ वा यजेद्देवं होमद्रव्यैश्च सप्तभिः ॥ समभ्यर्च्य यथान्यायं सर्वावरणदेवताः ॥ ७.२,३०.९०॥
śivāgnau vā yajeddevaṃ homadravyaiśca saptabhiḥ || samabhyarcya yathānyāyaṃ sarvāvaraṇadevatāḥ || 7.2,30.90||

Samhita : 12

Adhyaya :   30

Shloka :   91

एष योगेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ न तस्मादधिकः कश्चिद्यागो ऽस्ति भुवने क्वचित् ॥ ७.२,३०.९१॥
eṣa yogeśvaro nāma triṣu lokeṣu viśrutaḥ || na tasmādadhikaḥ kaścidyāgo 'sti bhuvane kvacit || 7.2,30.91||

Samhita : 12

Adhyaya :   30

Shloka :   92

न तदस्ति जगत्यस्मिन्नसध्यं यदनेन तु ॥ ऐहिकं वा फलं किंचिदामुष्मिकफलं तु वा ॥ ७.२,३०.९२॥
na tadasti jagatyasminnasadhyaṃ yadanena tu || aihikaṃ vā phalaṃ kiṃcidāmuṣmikaphalaṃ tu vā || 7.2,30.92||

Samhita : 12

Adhyaya :   30

Shloka :   93

इदमस्य फलं नेदमिति नैव नियम्यते ॥ श्रेयोरूपस्य कृत्स्नस्य तदिदं श्रेष्टसाधनम् ॥ ७.२,३०.९३॥
idamasya phalaṃ nedamiti naiva niyamyate || śreyorūpasya kṛtsnasya tadidaṃ śreṣṭasādhanam || 7.2,30.93||

Samhita : 12

Adhyaya :   30

Shloka :   94

इदं न शक्यते वक्तुं पुरुषेण यदर्च्यते ॥ चिंतामणेरिवैतस्मात्तत्तेन प्राप्यते फलम् ॥ ७.२,३०.९४॥
idaṃ na śakyate vaktuṃ puruṣeṇa yadarcyate || ciṃtāmaṇerivaitasmāttattena prāpyate phalam || 7.2,30.94||

Samhita : 12

Adhyaya :   30

Shloka :   95

तथापि क्षुद्रमुद्दिश्य फलं नैतत्प्रयोजयेत् ॥ लघ्वर्थी महतो यस्मात्स्वयं लघुतरो भवेत् ॥ ७.२,३०.९५॥
tathāpi kṣudramuddiśya phalaṃ naitatprayojayet || laghvarthī mahato yasmātsvayaṃ laghutaro bhavet || 7.2,30.95||

Samhita : 12

Adhyaya :   30

Shloka :   96

महद्वा फलमल्पं वा कृतं चेत्कर्म सिध्यति ॥ महादेवं समुद्दिश्य कृतं कर्म प्रयुज्यताम् ॥ ७.२,३०.९६॥
mahadvā phalamalpaṃ vā kṛtaṃ cetkarma sidhyati || mahādevaṃ samuddiśya kṛtaṃ karma prayujyatām || 7.2,30.96||

Samhita : 12

Adhyaya :   30

Shloka :   97

तस्मादनन्यलभ्येषु शत्रुमृत्युंजयादिषु ॥ फलेषु दृष्टादृष्टेषु कुर्यादेतद्विचक्षणः ॥ ७.२,३०.९७॥
tasmādananyalabhyeṣu śatrumṛtyuṃjayādiṣu || phaleṣu dṛṣṭādṛṣṭeṣu kuryādetadvicakṣaṇaḥ || 7.2,30.97||

Samhita : 12

Adhyaya :   30

Shloka :   98

महत्स्वपि च पातेषु महारागभयादिषु ॥ दुर्भिक्षादिषु शांत्यर्थं शांतिं कुर्यादनेन तु ॥ ७.२,३०.९८॥
mahatsvapi ca pāteṣu mahārāgabhayādiṣu || durbhikṣādiṣu śāṃtyarthaṃ śāṃtiṃ kuryādanena tu || 7.2,30.98||

Samhita : 12

Adhyaya :   30

Shloka :   99

बहुना किं प्रलापेन महाव्यापन्निवारकम् ॥ आत्मीयमस्त्रं शैवानामिदमाह महेश्वरः ॥ ७.२,३०.९९॥
bahunā kiṃ pralāpena mahāvyāpannivārakam || ātmīyamastraṃ śaivānāmidamāha maheśvaraḥ || 7.2,30.99||

Samhita : 12

Adhyaya :   30

Shloka :   100

तस्मादितः परं नास्ति परित्राणमिहात्मनः ॥ इति मत्वा प्रयुंजानः कर्मेदं शुभमश्नुते ॥ ७.२,३०.१००॥
tasmāditaḥ paraṃ nāsti paritrāṇamihātmanaḥ || iti matvā prayuṃjānaḥ karmedaṃ śubhamaśnute || 7.2,30.100||

Samhita : 12

Adhyaya :   30

Shloka :   101

स्तोत्रमात्रं शुचिर्भूत्वा यः पठेत्सुसमाहितः ॥ सोप्यभीष्टतमादर्थादष्टांशफलमाप्नुयात् ॥ ७.२,३०.१०१॥
stotramātraṃ śucirbhūtvā yaḥ paṭhetsusamāhitaḥ || sopyabhīṣṭatamādarthādaṣṭāṃśaphalamāpnuyāt || 7.2,30.101||

Samhita : 12

Adhyaya :   30

Shloka :   102

अर्थं तस्यानुसन्धाय पर्वण्यनशनः पठेत् ॥ अष्टाभ्यां वा चतुर्दश्यां फलमर्धं समाप्नुयात् ॥ ७.२,३०.१०२॥
arthaṃ tasyānusandhāya parvaṇyanaśanaḥ paṭhet || aṣṭābhyāṃ vā caturdaśyāṃ phalamardhaṃ samāpnuyāt || 7.2,30.102||

Samhita : 12

Adhyaya :   30

Shloka :   103

यस्त्वर्थमनुसंधाय पर्वादिषु तथा व्रती ॥ मासमेकं जपेत्स्तोत्रं स कृत्स्नं फलमाप्नुयात् ॥ ७.२,३०.१०३॥
yastvarthamanusaṃdhāya parvādiṣu tathā vratī || māsamekaṃ japetstotraṃ sa kṛtsnaṃ phalamāpnuyāt || 7.2,30.103||

Samhita : 12

Adhyaya :   30

Shloka :   104

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवानां काम्यकवर्णनं नाम त्रिंशोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śaivānāṃ kāmyakavarṇanaṃ nāma triṃśo'dhyāyaḥ||

Samhita : 12

Adhyaya :   30

Shloka :   105

तत्रादौ शिवयोः पार्श्वे दक्षिणे वामतः क्रमात् ॥ गंधाद्यैरर्चयेत्पूर्वं देवौ हेरंबषण्मुखौ ॥ ७.२,३०.१॥
tatrādau śivayoḥ pārśve dakṣiṇe vāmataḥ kramāt || gaṃdhādyairarcayetpūrvaṃ devau heraṃbaṣaṇmukhau || 7.2,30.1||

Samhita : 12

Adhyaya :   30

Shloka :   1

ततो ब्रह्माणि परित ईशानादि यथाक्रमम् ॥ सशक्तिकानि सद्यांतं प्रथमावरणे यजेत् ॥ ७.२,३०.२॥
tato brahmāṇi parita īśānādi yathākramam || saśaktikāni sadyāṃtaṃ prathamāvaraṇe yajet || 7.2,30.2||

Samhita : 12

Adhyaya :   30

Shloka :   2

षडंगान्यपि तत्रैव हृदयादीन्यनुक्रमात् ॥ शिवस्य च शिवायाश्च वाह्नेयादि समर्चयेत् ॥ ७.२,३०.३॥
ṣaḍaṃgānyapi tatraiva hṛdayādīnyanukramāt || śivasya ca śivāyāśca vāhneyādi samarcayet || 7.2,30.3||

Samhita : 12

Adhyaya :   30

Shloka :   3

तत्र वामादिकान्रुद्रानष्टौ वामादिशक्तिभिः ॥ अर्चयेद्वा न वा पश्चात्पूर्वादिपरितः क्रमात् ॥ ७.२,३०.४॥
tatra vāmādikānrudrānaṣṭau vāmādiśaktibhiḥ || arcayedvā na vā paścātpūrvādiparitaḥ kramāt || 7.2,30.4||

Samhita : 12

Adhyaya :   30

Shloka :   4

प्रथमावरणं प्रोक्तं मया ते यदुनंदन ॥ द्वितीयावरणं प्रीत्या प्रोच्यते श्रद्धया शृणु ॥ ७.२,३०.५॥
prathamāvaraṇaṃ proktaṃ mayā te yadunaṃdana || dvitīyāvaraṇaṃ prītyā procyate śraddhayā śṛṇu || 7.2,30.5||

Samhita : 12

Adhyaya :   30

Shloka :   5

अनंतं पूर्वादिक्पत्रे तच्छक्तिं तस्य वामतः ॥ सूक्ष्मं दक्षिणदिक्पत्रे सह शक्त्या समर्चयेत् ॥ ७.२,३०.६॥
anaṃtaṃ pūrvādikpatre tacchaktiṃ tasya vāmataḥ || sūkṣmaṃ dakṣiṇadikpatre saha śaktyā samarcayet || 7.2,30.6||

Samhita : 12

Adhyaya :   30

Shloka :   6

ततः पश्चिमदिक्पत्रे सह शक्त्या शिवोत्तमम् ॥ तथैवोत्तरदिक्पत्रे चैकनेत्रं समर्चयेत् ॥ ७.२,३०.७॥
tataḥ paścimadikpatre saha śaktyā śivottamam || tathaivottaradikpatre caikanetraṃ samarcayet || 7.2,30.7||

Samhita : 12

Adhyaya :   30

Shloka :   7

एकरुद्रं च तच्छक्तिं पश्चादीशदले ऽर्चयेत् ॥ त्रिमूर्तिं तस्य शक्तिं च पूजयेदग्निदिग्दले ॥ ७.२,३०.८॥
ekarudraṃ ca tacchaktiṃ paścādīśadale 'rcayet || trimūrtiṃ tasya śaktiṃ ca pūjayedagnidigdale || 7.2,30.8||

Samhita : 12

Adhyaya :   30

Shloka :   8

श्रीकण्ठं नैरृते पत्रे तच्छक्तिं तस्य वामतः ॥ तथैव मारुते पत्रे शिखंडीशं समर्चयेत् ॥ ७.२,३०.९॥
śrīkaṇṭhaṃ nairṛte patre tacchaktiṃ tasya vāmataḥ || tathaiva mārute patre śikhaṃḍīśaṃ samarcayet || 7.2,30.9||

Samhita : 12

Adhyaya :   30

Shloka :   9

द्वितीयावरणे चेज्यास्सर्वर्तश्चक्रवर्तिनः ॥ तृतीयावरणे पूज्याः शक्तिभिश्चाष्टमूर्तयः ॥ ७.२,३०.१०॥
dvitīyāvaraṇe cejyāssarvartaścakravartinaḥ || tṛtīyāvaraṇe pūjyāḥ śaktibhiścāṣṭamūrtayaḥ || 7.2,30.10||

Samhita : 12

Adhyaya :   30

Shloka :   10

अष्टसु क्रमशो दिक्षु पूर्वादिपरितः क्रमात् ॥ भवः शर्वस्तथेशानो रुद्रः पशुपतिस्ततः ॥ ७.२,३०.११॥
aṣṭasu kramaśo dikṣu pūrvādiparitaḥ kramāt || bhavaḥ śarvastatheśāno rudraḥ paśupatistataḥ || 7.2,30.11||

Samhita : 12

Adhyaya :   30

Shloka :   11

उग्रो भीमो महादेव इत्यष्टौ मूर्तयः क्रमात् ॥ अनंतरं ततश्चैव महादेवादयः क्रमात् ॥ ७.२,३०.१२॥
ugro bhīmo mahādeva ityaṣṭau mūrtayaḥ kramāt || anaṃtaraṃ tataścaiva mahādevādayaḥ kramāt || 7.2,30.12||

Samhita : 12

Adhyaya :   30

Shloka :   12

शक्तिभिस्सह संपूज्यास्तत्रैकादशमूर्तयः ॥ महादेवः शिवो रुद्रः शंकरो नीललोहितः ॥ ७.२,३०.१२॥
śaktibhissaha saṃpūjyāstatraikādaśamūrtayaḥ || mahādevaḥ śivo rudraḥ śaṃkaro nīlalohitaḥ || 7.2,30.12||

Samhita : 12

Adhyaya :   30

Shloka :   13

ईशानो विजयो भीमो देवदेवो भवोद्भवः ॥ कपर्दीशश्च कथ्यंते तथैकादशशक्तयः ॥ ७.२,३०.१३॥
īśāno vijayo bhīmo devadevo bhavodbhavaḥ || kapardīśaśca kathyaṃte tathaikādaśaśaktayaḥ || 7.2,30.13||

Samhita : 12

Adhyaya :   30

Shloka :   14

तत्राष्टौ प्रथमं पूज्याः वाह्नेयादि यथाक्रमम् ॥ देवदेवः पूर्वपत्रे ईशानं चाग्निगोचरे ॥ ७.२,३०.१४॥
tatrāṣṭau prathamaṃ pūjyāḥ vāhneyādi yathākramam || devadevaḥ pūrvapatre īśānaṃ cāgnigocare || 7.2,30.14||

Samhita : 12

Adhyaya :   30

Shloka :   15

भवोद्भवस्तयोर्मध्ये कपालीशस्ततः परम् ॥ तस्मिन्नावरणे भूयो वृषेन्द्रं पुरतो यजेत् ॥ ७.२,३०.१५॥
bhavodbhavastayormadhye kapālīśastataḥ param || tasminnāvaraṇe bhūyo vṛṣendraṃ purato yajet || 7.2,30.15||

Samhita : 12

Adhyaya :   30

Shloka :   16

नंदिनं दक्षिणे तस्य महाकालं तथोत्तरे ॥ शास्तारं वह्निदिक्पत्रे मात्ःर्दक्षिणदिग्दले ॥ ७.२,३०.१६॥
naṃdinaṃ dakṣiṇe tasya mahākālaṃ tathottare || śāstāraṃ vahnidikpatre mātḥrdakṣiṇadigdale || 7.2,30.16||

Samhita : 12

Adhyaya :   30

Shloka :   17

गजास्यं नैरृते पत्रे षण्मुखं वारुणे पुनः ॥ ज्येष्ठां वायुदले गौरीमुत्तरे चंडमैश्वरे ॥ ७.२,३०.१७॥
gajāsyaṃ nairṛte patre ṣaṇmukhaṃ vāruṇe punaḥ || jyeṣṭhāṃ vāyudale gaurīmuttare caṃḍamaiśvare || 7.2,30.17||

Samhita : 12

Adhyaya :   30

Shloka :   18

शास्तृनन्दीशयोर्मध्ये मुनीन्द्रं वृषभं यजेत् ॥ महाकालस्योत्तरतः पिंगलं तु समर्चयेत् ॥ ७.२,३०.१८॥
śāstṛnandīśayormadhye munīndraṃ vṛṣabhaṃ yajet || mahākālasyottarataḥ piṃgalaṃ tu samarcayet || 7.2,30.18||

Samhita : 12

Adhyaya :   30

Shloka :   19

शास्तृमातृसमूहस्य मध्ये भृंगीश्वरं ततः ॥ मातृविघ्नेशमध्ये तु वीरभद्रं समर्चयेत् ॥ ७.२,३०.१९॥
śāstṛmātṛsamūhasya madhye bhṛṃgīśvaraṃ tataḥ || mātṛvighneśamadhye tu vīrabhadraṃ samarcayet || 7.2,30.19||

Samhita : 12

Adhyaya :   30

Shloka :   20

स्कन्दविघ्नेशयोर्मध्ये यजेद्देवीं सरस्वतीम् ॥ ज्येष्ठाकुमारयोर्मध्ये श्रियं शिवपदार्चिताम् ॥ ७.२,३०.२०॥
skandavighneśayormadhye yajeddevīṃ sarasvatīm || jyeṣṭhākumārayormadhye śriyaṃ śivapadārcitām || 7.2,30.20||

Samhita : 12

Adhyaya :   30

Shloka :   21

ज्येष्ठागणाम्बयोर्मध्ये महामोटीं समर्चयेत् ॥ गणाम्बाचण्डयोर्मध्ये देवीं दुर्गां प्रपूजयेत् ॥ ७.२,३०.२१॥
jyeṣṭhāgaṇāmbayormadhye mahāmoṭīṃ samarcayet || gaṇāmbācaṇḍayormadhye devīṃ durgāṃ prapūjayet || 7.2,30.21||

Samhita : 12

Adhyaya :   30

Shloka :   22

अत्रैवावरणे भूयः शिवानुचरसंहतिम् ॥ रुद्रप्रथमभूताख्यां विविधां च सशक्तिकाम् ॥ ७.२,३०.२२॥
atraivāvaraṇe bhūyaḥ śivānucarasaṃhatim || rudraprathamabhūtākhyāṃ vividhāṃ ca saśaktikām || 7.2,30.22||

Samhita : 12

Adhyaya :   30

Shloka :   23

शिवायाश्च सखीवर्गं जपेद्ध्यात्वा समाहितः ॥ एवं तृतीयावरणे वितते पूजिते सति ॥ ७.२,३०.२३॥
śivāyāśca sakhīvargaṃ japeddhyātvā samāhitaḥ || evaṃ tṛtīyāvaraṇe vitate pūjite sati || 7.2,30.23||

Samhita : 12

Adhyaya :   30

Shloka :   24

चतुर्थावरणं ध्यात्वा बहिस्तस्य समर्चयेत् ॥ भानुः पूर्वदले पूज्यो दक्षिणे चतुराननः ॥ ७.२,३०.२४॥
caturthāvaraṇaṃ dhyātvā bahistasya samarcayet || bhānuḥ pūrvadale pūjyo dakṣiṇe caturānanaḥ || 7.2,30.24||

Samhita : 12

Adhyaya :   30

Shloka :   25

रुद्रो वरुणदिक्पत्रे विष्णुरुत्तरदिग्दले ॥ चतुर्णामपि देवानां पृथगावरणान्यथ ॥ ७.२,३०.२५॥
rudro varuṇadikpatre viṣṇuruttaradigdale || caturṇāmapi devānāṃ pṛthagāvaraṇānyatha || 7.2,30.25||

Samhita : 12

Adhyaya :   30

Shloka :   26

तस्यांगानि षडेवादौ दीप्ताद्याभिश्च शक्तिभिः ॥ दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला क्रमात् ॥ ७.२,३०.२६॥
tasyāṃgāni ṣaḍevādau dīptādyābhiśca śaktibhiḥ || dīptā sūkṣmā jayā bhadrā vibhūtirvimalā kramāt || 7.2,30.26||

Samhita : 12

Adhyaya :   30

Shloka :   27

अमोघा विद्युता चैव पूर्वादि परितः स्थिताः ॥ द्वितीयावरणे पूज्याश्चतस्रो मूर्तयः क्रमात् ॥ ७.२,३०.२७॥
amoghā vidyutā caiva pūrvādi paritaḥ sthitāḥ || dvitīyāvaraṇe pūjyāścatasro mūrtayaḥ kramāt || 7.2,30.27||

Samhita : 12

Adhyaya :   30

Shloka :   28

पूर्वाद्युत्तरपर्यंताः शक्तयश्च ततः परम् ॥ आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ॥ ७.२,३०.२८॥
pūrvādyuttaraparyaṃtāḥ śaktayaśca tataḥ param || ādityo bhāskaro bhānū raviścetyanupūrvaśaḥ || 7.2,30.28||

Samhita : 12

Adhyaya :   30

Shloka :   29

अर्को ब्रह्मा तथा रुद्रो विष्णुश्चैते विवस्वतः ॥ विस्तारा पूर्वदिग्भागे सुतरां दक्षिणे स्थिताः ॥ ७.२,३०.२९॥
arko brahmā tathā rudro viṣṇuścaite vivasvataḥ || vistārā pūrvadigbhāge sutarāṃ dakṣiṇe sthitāḥ || 7.2,30.29||

Samhita : 12

Adhyaya :   30

Shloka :   30

बोधनी पश्चिमे भागे आप्यायिन्युत्तरे पुनः ॥ उषां प्रभां तथा प्राज्ञां सन्ध्यामपि ततः परम् ॥ ७.२,३०.३०॥
bodhanī paścime bhāge āpyāyinyuttare punaḥ || uṣāṃ prabhāṃ tathā prājñāṃ sandhyāmapi tataḥ param || 7.2,30.30||

Samhita : 12

Adhyaya :   30

Shloka :   31

ऐशानादिषु विन्यस्य द्वितीयावरणे यजेत् ॥ सोममंगारकं चैव बुधं बुद्धिमतां वरम् ॥ ७.२,३०.३१॥
aiśānādiṣu vinyasya dvitīyāvaraṇe yajet || somamaṃgārakaṃ caiva budhaṃ buddhimatāṃ varam || 7.2,30.31||

Samhita : 12

Adhyaya :   30

Shloka :   32

बृहस्पतिं बृहद्बुद्धिं भार्गवं तेजसां निधिम् ॥ शनैश्चरं तथा राहुं केतुं धूम्रं भयंकरम् ॥ ७.२,३०.३२॥
bṛhaspatiṃ bṛhadbuddhiṃ bhārgavaṃ tejasāṃ nidhim || śanaiścaraṃ tathā rāhuṃ ketuṃ dhūmraṃ bhayaṃkaram || 7.2,30.32||

Samhita : 12

Adhyaya :   30

Shloka :   33

समंततो यजेदेतांस्तृतीयावरणे क्रमात् ॥ अथवा द्वादशादित्या द्वितीयावरणे यजेत् ॥ ७.२,३०.३३॥
samaṃtato yajedetāṃstṛtīyāvaraṇe kramāt || athavā dvādaśādityā dvitīyāvaraṇe yajet || 7.2,30.33||

Samhita : 12

Adhyaya :   30

Shloka :   34

तृतीयावरणे चैव राशीन्द्वादश पूजयेत् ॥ सप्तसप्त गणांश्चैव बहिस्तस्य समंततः ॥ ७.२,३०.३४॥
tṛtīyāvaraṇe caiva rāśīndvādaśa pūjayet || saptasapta gaṇāṃścaiva bahistasya samaṃtataḥ || 7.2,30.34||

Samhita : 12

Adhyaya :   30

Shloka :   35

ऋषीन्देवांश्च गंधर्वान्पन्नगानप्सरोगणान् ॥ ग्रामण्यश्च तथा यक्षान्यातुधानांस्तथा हयान् ॥ ७.२,३०.३५॥
ṛṣīndevāṃśca gaṃdharvānpannagānapsarogaṇān || grāmaṇyaśca tathā yakṣānyātudhānāṃstathā hayān || 7.2,30.35||

Samhita : 12

Adhyaya :   30

Shloka :   36

सप्तच्छंदोमयांश्चैव वालखिल्यांश्च पूजयेत् ॥ एवं तृतीयावरणे समभ्यर्च्य दिवाकरम् ॥ ७.२,३०.३६॥
saptacchaṃdomayāṃścaiva vālakhilyāṃśca pūjayet || evaṃ tṛtīyāvaraṇe samabhyarcya divākaram || 7.2,30.36||

Samhita : 12

Adhyaya :   30

Shloka :   37

ब्रह्माणमर्चयेत्पश्चात्त्रिभिरावरणैः सहः ॥ हिरण्यगर्भं पूर्वस्यां विराजं दक्षिणे ततः ॥ ७.२,३०.३७॥
brahmāṇamarcayetpaścāttribhirāvaraṇaiḥ sahaḥ || hiraṇyagarbhaṃ pūrvasyāṃ virājaṃ dakṣiṇe tataḥ || 7.2,30.37||

Samhita : 12

Adhyaya :   30

Shloka :   38

कालं पश्चिमदिग्भागे पुरुषं चोत्तरे यजेत् ॥ हिरण्यगर्भः प्रथमो ब्रह्मा कमलसन्निभः ॥ ७.२,३०.३८॥
kālaṃ paścimadigbhāge puruṣaṃ cottare yajet || hiraṇyagarbhaḥ prathamo brahmā kamalasannibhaḥ || 7.2,30.38||

Samhita : 12

Adhyaya :   30

Shloka :   39

कालो जात्यंजनप्रख्यः पुरुषः स्फटिकोपमः ॥ त्रिगुणो राजसश्चैव तामसः सात्त्विकस्तथा ॥ ७.२,३०.३९॥
kālo jātyaṃjanaprakhyaḥ puruṣaḥ sphaṭikopamaḥ || triguṇo rājasaścaiva tāmasaḥ sāttvikastathā || 7.2,30.39||

Samhita : 12

Adhyaya :   30

Shloka :   40

चत्वार एते क्रमशः प्रथमावरणे स्थिताः ॥ द्वितीयावरणे पूज्याः पूर्वादिपरितः क्रमात् ॥ ७.२,३०.४०॥
catvāra ete kramaśaḥ prathamāvaraṇe sthitāḥ || dvitīyāvaraṇe pūjyāḥ pūrvādiparitaḥ kramāt || 7.2,30.40||

Samhita : 12

Adhyaya :   30

Shloka :   41

सनत्कुमारः सनकः सनंदश्च सनातनः ॥ तृतीयावरणे पश्चादर्चयेच्च प्रजापतीन् ॥ ७.२,३०.४१॥
sanatkumāraḥ sanakaḥ sanaṃdaśca sanātanaḥ || tṛtīyāvaraṇe paścādarcayecca prajāpatīn || 7.2,30.41||

Samhita : 12

Adhyaya :   30

Shloka :   42

अष्टौ पूर्वांश्च पूर्वादौ त्रीन्प्राक्पश्चादनुक्रमात् ॥ दक्षो रुचिर्भृगुश्चैव मरीचिश्च तथांगिराः ॥ ७.२,३०.४२॥
aṣṭau pūrvāṃśca pūrvādau trīnprākpaścādanukramāt || dakṣo rucirbhṛguścaiva marīciśca tathāṃgirāḥ || 7.2,30.42||

Samhita : 12

Adhyaya :   30

Shloka :   43

पुलस्त्यः पुलहश्चैव क्रतुरत्रिश्च कश्यपः ॥ वसिष्ठश्चेति विख्याताः प्रजानां पतयस्त्विमे ॥ ७.२,३०.४३॥
pulastyaḥ pulahaścaiva kraturatriśca kaśyapaḥ || vasiṣṭhaśceti vikhyātāḥ prajānāṃ patayastvime || 7.2,30.43||

Samhita : 12

Adhyaya :   30

Shloka :   44

तेषां भार्याश्च तैस्सार्धं पूजनीया यथाक्रमम् ॥ प्रसूतिश्च तथा"कूतिः ख्यातिः सम्भूतिरेव च ॥ ७.२,३०.४४॥
teṣāṃ bhāryāśca taissārdhaṃ pūjanīyā yathākramam || prasūtiśca tathā"kūtiḥ khyātiḥ sambhūtireva ca || 7.2,30.44||

Samhita : 12

Adhyaya :   30

Shloka :   45

धृतिः स्मृतिः क्षमा चैव सन्नतिश्चानसूयका ॥ देवमातारुन्धती च सर्वाः खलु पतिव्रताः ॥ ७.२,३०.४५॥
dhṛtiḥ smṛtiḥ kṣamā caiva sannatiścānasūyakā || devamātārundhatī ca sarvāḥ khalu pativratāḥ || 7.2,30.45||

Samhita : 12

Adhyaya :   30

Shloka :   46

शिवार्चनरतो नित्यं श्रीमत्यः प्रियदर्शनाः ॥ प्रथमावरणे वेदांश्चतुरो वा प्रपूजयेत् ॥ ७.२,३०.४६॥
śivārcanarato nityaṃ śrīmatyaḥ priyadarśanāḥ || prathamāvaraṇe vedāṃścaturo vā prapūjayet || 7.2,30.46||

Samhita : 12

Adhyaya :   30

Shloka :   47

इतिहासपुराणानि द्वितीयावरणे पुनः ॥ तृतीयावरणे पश्चाद्धर्मशास्त्रपुरस्सराः ॥ ७.२,३०.४७॥
itihāsapurāṇāni dvitīyāvaraṇe punaḥ || tṛtīyāvaraṇe paścāddharmaśāstrapurassarāḥ || 7.2,30.47||

Samhita : 12

Adhyaya :   30

Shloka :   48

वैदिक्यो निखिला विद्याः पूज्या एव समंततः ॥ पूर्वादिपुरतो वेदास्तदन्ये तु यथारुचि ॥ ७.२,३०.४८॥
vaidikyo nikhilā vidyāḥ pūjyā eva samaṃtataḥ || pūrvādipurato vedāstadanye tu yathāruci || 7.2,30.48||

Samhita : 12

Adhyaya :   30

Shloka :   49

अष्टधा वा चतुर्धा वा कृत्वा पूजां समंततः ॥ एवं ब्रह्माणमभ्यर्च्य त्रिभिरावरणैर्युतम् ॥ ७.२,३०.४९॥
aṣṭadhā vā caturdhā vā kṛtvā pūjāṃ samaṃtataḥ || evaṃ brahmāṇamabhyarcya tribhirāvaraṇairyutam || 7.2,30.49||

Samhita : 12

Adhyaya :   30

Shloka :   50

दक्षिणे पश्चिमे पश्चाद्रुद्रं सावरणं यजेत् ॥ तस्य ब्रह्मषडंगानि प्रथमावरणं स्मृतम् ॥ ७.२,३०.५०॥
dakṣiṇe paścime paścādrudraṃ sāvaraṇaṃ yajet || tasya brahmaṣaḍaṃgāni prathamāvaraṇaṃ smṛtam || 7.2,30.50||

Samhita : 12

Adhyaya :   30

Shloka :   51

द्वितीयावरणे चैव विद्येश्वरमयं तथा ॥ तृतीयावरणे भेदो विद्यते स तु कथ्यते ॥ ७.२,३०.५१॥
dvitīyāvaraṇe caiva vidyeśvaramayaṃ tathā || tṛtīyāvaraṇe bhedo vidyate sa tu kathyate || 7.2,30.51||

Samhita : 12

Adhyaya :   30

Shloka :   52

चतस्रो मूर्तयस्तस्य पूज्याः पूर्वादितः क्रमात् ॥ त्रिगुणास्सकलो देवः पुरस्ताच्छिवसंज्ञकः ॥ ७.२,३०.५२॥
catasro mūrtayastasya pūjyāḥ pūrvāditaḥ kramāt || triguṇāssakalo devaḥ purastācchivasaṃjñakaḥ || 7.2,30.52||

Samhita : 12

Adhyaya :   30

Shloka :   53

राजसो दक्षिणे ब्रह्मा सृष्टिकृत्पूज्यते भवः ॥ तामसः पश्चिमे चाग्निः पूज्यस्संहारको हरः ॥ ७.२,३०.५३॥
rājaso dakṣiṇe brahmā sṛṣṭikṛtpūjyate bhavaḥ || tāmasaḥ paścime cāgniḥ pūjyassaṃhārako haraḥ || 7.2,30.53||

Samhita : 12

Adhyaya :   30

Shloka :   54

सात्त्विकस्सुखकृत्सौम्ये विष्णुर्विश्वपतिर्मृडः ॥ एवं पश्चिमदिग्भागे शम्भोः षड्विंशकं शिवम् ॥ ७.२,३०.५४॥
sāttvikassukhakṛtsaumye viṣṇurviśvapatirmṛḍaḥ || evaṃ paścimadigbhāge śambhoḥ ṣaḍviṃśakaṃ śivam || 7.2,30.54||

Samhita : 12

Adhyaya :   30

Shloka :   55

समभ्यर्च्योत्तरे पार्श्वे ततो वैकुंठमर्चयेत् ॥ वासुदेवं पुरस्कृत्वा प्रथमावरणे यजेत् ॥ ७.२,३०.५५॥
samabhyarcyottare pārśve tato vaikuṃṭhamarcayet || vāsudevaṃ puraskṛtvā prathamāvaraṇe yajet || 7.2,30.55||

Samhita : 12

Adhyaya :   30

Shloka :   56

अनिरुद्धं दक्षिणतः प्रद्युम्नं पश्चिमे ततः ॥ सौम्ये संकर्षणं पश्चाद्व्यत्यस्तौ वा यजेदिमौ ॥ ७.२,३०.५६॥
aniruddhaṃ dakṣiṇataḥ pradyumnaṃ paścime tataḥ || saumye saṃkarṣaṇaṃ paścādvyatyastau vā yajedimau || 7.2,30.56||

Samhita : 12

Adhyaya :   30

Shloka :   57

प्रथमावरणं प्रोक्तं द्वितीयावरणं शुभम् ॥ मत्स्यः कूर्मो वराहश्च नरसिंहोथ वामनः ॥ ७.२,३०.५७॥
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śubham || matsyaḥ kūrmo varāhaśca narasiṃhotha vāmanaḥ || 7.2,30.57||

Samhita : 12

Adhyaya :   30

Shloka :   58

रामश्चान्यतमः कृष्णो भवानश्वमुखोपि च ॥ तृतीयावरणे चक्रुः पूर्वभागे समर्चयेत् ॥ ७.२,३०.५८॥
rāmaścānyatamaḥ kṛṣṇo bhavānaśvamukhopi ca || tṛtīyāvaraṇe cakruḥ pūrvabhāge samarcayet || 7.2,30.58||

Samhita : 12

Adhyaya :   30

Shloka :   59

नारायणाख्यां याम्येस्त्रं क्वचिदव्याहतं यजेत् ॥ पश्चिमे पांचजन्यं च शार्ङ्गंधनुरथोत्तरे ॥ ७.२,३०.५९॥
nārāyaṇākhyāṃ yāmyestraṃ kvacidavyāhataṃ yajet || paścime pāṃcajanyaṃ ca śārṅgaṃdhanurathottare || 7.2,30.59||

Samhita : 12

Adhyaya :   30

Shloka :   60

एवं त्र्यावरणैः साक्षाद्विश्वाख्यां परमं हरिम् ॥ महाविष्णुं सदाविष्णुं मूर्तीकृत्य समर्चयेत् ॥ ७.२,३०.६०॥
evaṃ tryāvaraṇaiḥ sākṣādviśvākhyāṃ paramaṃ harim || mahāviṣṇuṃ sadāviṣṇuṃ mūrtīkṛtya samarcayet || 7.2,30.60||

Samhita : 12

Adhyaya :   30

Shloka :   61

इत्थं विष्णोश्चतुर्व्यूहक्रमान्मूर्तिचतुष्टयम् ॥ पूजयित्वा च तच्छक्तीश्चतस्रः पुजयेत्क्रमात् ॥ ७.२,३०.६१॥
itthaṃ viṣṇoścaturvyūhakramānmūrticatuṣṭayam || pūjayitvā ca tacchaktīścatasraḥ pujayetkramāt || 7.2,30.61||

Samhita : 12

Adhyaya :   30

Shloka :   62

प्रभामाग्नेयदिग्भागे नैरृते तु सरस्वतीम् ॥ गणांबिका च वायव्ये लक्ष्मीं रौद्रे समर्चयेत् ॥ ७.२,३०.६२॥
prabhāmāgneyadigbhāge nairṛte tu sarasvatīm || gaṇāṃbikā ca vāyavye lakṣmīṃ raudre samarcayet || 7.2,30.62||

Samhita : 12

Adhyaya :   30

Shloka :   63

एवं भान्वादिमूर्तीनां तच्छक्तीनामनंतरम् ॥ पूजां विधाय लोकेशांस्तत्रैवावरणे यजेत् ॥ ७.२,३०.६३॥
evaṃ bhānvādimūrtīnāṃ tacchaktīnāmanaṃtaram || pūjāṃ vidhāya lokeśāṃstatraivāvaraṇe yajet || 7.2,30.63||

Samhita : 12

Adhyaya :   30

Shloka :   64

इन्द्रमग्निं यमं चैव निरृतिं वरुणं तथा ॥ वायुं सोमं कुबेरं च पश्चादीशानमर्चयेत् ॥ ७.२,३०.६४॥
indramagniṃ yamaṃ caiva nirṛtiṃ varuṇaṃ tathā || vāyuṃ somaṃ kuberaṃ ca paścādīśānamarcayet || 7.2,30.64||

Samhita : 12

Adhyaya :   30

Shloka :   65

एवं चतुर्थावरणं पूजयित्वा विधानतः ॥ आयुधानि महेशस्य पश्चाद्बांह्यं समर्चयेत् ॥ ७.२,३०.६५॥
evaṃ caturthāvaraṇaṃ pūjayitvā vidhānataḥ || āyudhāni maheśasya paścādbāṃhyaṃ samarcayet || 7.2,30.65||

Samhita : 12

Adhyaya :   30

Shloka :   66

श्रीमन्त्रिशूलमैशाने वज्रं माहेन्द्रदिङ्मुखे ॥ परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत् ॥ ७.२,३०.६६॥
śrīmantriśūlamaiśāne vajraṃ māhendradiṅmukhe || paraśuṃ vahnidigbhāge yāmye sāyakamarcayet || 7.2,30.66||

Samhita : 12

Adhyaya :   30

Shloka :   67

नैरृते तु यजेत्खड्गं पाशं वारुणगोचरे ॥ अंकुशं मारुते भागे पिनाकं चोत्तरे यजेत् ॥ ७.२,३०.६७॥
nairṛte tu yajetkhaḍgaṃ pāśaṃ vāruṇagocare || aṃkuśaṃ mārute bhāge pinākaṃ cottare yajet || 7.2,30.67||

Samhita : 12

Adhyaya :   30

Shloka :   68

पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ॥ पञ्चमावरणं चैव सम्पूज्यानन्तरं बहिः ॥ ७.२,३०.६८॥
paścimābhimukhaṃ raudraṃ kṣetrapālaṃ samarcayet || pañcamāvaraṇaṃ caiva sampūjyānantaraṃ bahiḥ || 7.2,30.68||

Samhita : 12

Adhyaya :   30

Shloka :   69

सर्वावरणदेवानां बहिर्वा पञ्चमे ऽथवा ॥ पञ्चमे मातृभिस्सार्धं महोक्ष पुरतो यजेत् ॥ ७.२,३०.६९॥
sarvāvaraṇadevānāṃ bahirvā pañcame 'thavā || pañcame mātṛbhissārdhaṃ mahokṣa purato yajet || 7.2,30.69||

Samhita : 12

Adhyaya :   30

Shloka :   70

ततः समंततः पूज्यास्सर्वा वै देवयोनयः ॥ खेचरा ऋषयस्सिद्धा दैत्या यक्षाश्च राक्षसाः ॥ ७.२,३०.७०॥
tataḥ samaṃtataḥ pūjyāssarvā vai devayonayaḥ || khecarā ṛṣayassiddhā daityā yakṣāśca rākṣasāḥ || 7.2,30.70||

Samhita : 12

Adhyaya :   30

Shloka :   71

अनंताद्याश्च नागेंद्रा नागैस्तत्तत्कुलोद्भवैः ॥ डाकिनीभूतवेतालप्रेतभैरवनायकाः ॥ ७.२,३०.७१॥
anaṃtādyāśca nāgeṃdrā nāgaistattatkulodbhavaiḥ || ḍākinībhūtavetālapretabhairavanāyakāḥ || 7.2,30.71||

Samhita : 12

Adhyaya :   30

Shloka :   72

पातालवासिनश्चान्ये नानायोनिसमुद्भवाः ॥ नद्यस्समुद्रा गिरयः काननानि सरांसि च ॥ ७.२,३०.७२॥
pātālavāsinaścānye nānāyonisamudbhavāḥ || nadyassamudrā girayaḥ kānanāni sarāṃsi ca || 7.2,30.72||

Samhita : 12

Adhyaya :   30

Shloka :   73

पशवः पक्षिणो वृक्षाः कीटाद्याः क्षुद्रयोनयः ॥ नराश्च विविधाकारा मृगाश्च क्षुद्रयोनयः ॥ ७.२,३०.७३॥
paśavaḥ pakṣiṇo vṛkṣāḥ kīṭādyāḥ kṣudrayonayaḥ || narāśca vividhākārā mṛgāśca kṣudrayonayaḥ || 7.2,30.73||

Samhita : 12

Adhyaya :   30

Shloka :   74

भुवनान्यन्तरण्डस्य ततो ब्रह्माण्डकोटयः ॥ बहिरंडान्यसंख्यानि भुवनानि सहाधिपैः ॥ ७.२,३०.७४॥
bhuvanānyantaraṇḍasya tato brahmāṇḍakoṭayaḥ || bahiraṃḍānyasaṃkhyāni bhuvanāni sahādhipaiḥ || 7.2,30.74||

Samhita : 12

Adhyaya :   30

Shloka :   75

ब्रह्मांडाधारका रुद्रा दशदिक्षु व्यवस्थिताः ॥ यद्गौड यच्च मामेयं यद्वा शाक्तं ततः परम् ॥ ७.२,३०.७५॥
brahmāṃḍādhārakā rudrā daśadikṣu vyavasthitāḥ || yadgauḍa yacca māmeyaṃ yadvā śāktaṃ tataḥ param || 7.2,30.75||

Samhita : 12

Adhyaya :   30

Shloka :   76

यत्किञ्चिदस्ति शब्दस्य वाच्यं चिदचिदात्मकम् ॥ तत्सर्वं शिवयोः पार्श्वे बुद्ध्वा सामान्यतो यजेत् ॥ ७.२,३०.७६॥
yatkiñcidasti śabdasya vācyaṃ cidacidātmakam || tatsarvaṃ śivayoḥ pārśve buddhvā sāmānyato yajet || 7.2,30.76||

Samhita : 12

Adhyaya :   30

Shloka :   77

कृतांजलिपुटाः सर्वे ऽचिंत्याः स्मितमुखास्तथा ॥ प्रीत्या संप्रेक्षमाणाश्च देवं देवीं च सर्वदा ॥ ७.२,३०.७७॥
kṛtāṃjalipuṭāḥ sarve 'ciṃtyāḥ smitamukhāstathā || prītyā saṃprekṣamāṇāśca devaṃ devīṃ ca sarvadā || 7.2,30.77||

Samhita : 12

Adhyaya :   30

Shloka :   78

इत्थमावरणाभ्यर्चां कृत्वाविक्षेपशांतये ॥ पुनरभ्यर्च्य देवेशं पक्त्वाक्षरमुदीरयेत् ॥ ७.२,३०.७८॥
itthamāvaraṇābhyarcāṃ kṛtvāvikṣepaśāṃtaye || punarabhyarcya deveśaṃ paktvākṣaramudīrayet || 7.2,30.78||

Samhita : 12

Adhyaya :   30

Shloka :   79

निवेदयेत्ततः पश्चाच्छिवयोरमृतोपमम् ॥ सुव्यञ्जनसमायुक्तं शुद्धं चारु महाचरुम् ॥ ७.२,३०.७९॥
nivedayettataḥ paścācchivayoramṛtopamam || suvyañjanasamāyuktaṃ śuddhaṃ cāru mahācarum || 7.2,30.79||

Samhita : 12

Adhyaya :   30

Shloka :   80

द्वात्रिंशदाढकैर्मुख्यमधमं त्वाढकावरम् ॥ साधयित्वा यथासंपच्छ्रद्धया विनिवेदयेत् ॥ ७.२,३०.८०॥
dvātriṃśadāḍhakairmukhyamadhamaṃ tvāḍhakāvaram || sādhayitvā yathāsaṃpacchraddhayā vinivedayet || 7.2,30.80||

Samhita : 12

Adhyaya :   30

Shloka :   81

ततो निवेद्य पानीयं तांबूलं चोपदंशकैः ॥ नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ॥ ७.२,३०.८१॥
tato nivedya pānīyaṃ tāṃbūlaṃ copadaṃśakaiḥ || nīrājanādikaṃ kṛtvā pūjāśeṣaṃ samāpayet || 7.2,30.81||

Samhita : 12

Adhyaya :   30

Shloka :   82

भोगोपयोग्यद्रव्याणि विशिष्टान्येव साधयेत् ॥ वित्तशाठ्यं न कुर्वीत भक्तिमान्विभवे सति ॥ ७.२,३०.८२॥
bhogopayogyadravyāṇi viśiṣṭānyeva sādhayet || vittaśāṭhyaṃ na kurvīta bhaktimānvibhave sati || 7.2,30.82||

Samhita : 12

Adhyaya :   30

Shloka :   83

शठस्योपेक्षकस्यापि व्यंग्यं चैवानुतिष्ठतः ॥ न फलंत्येव कर्माणि काम्यानीति सतां कथा ॥ ७.२,३०.८३॥
śaṭhasyopekṣakasyāpi vyaṃgyaṃ caivānutiṣṭhataḥ || na phalaṃtyeva karmāṇi kāmyānīti satāṃ kathā || 7.2,30.83||

Samhita : 12

Adhyaya :   30

Shloka :   84

तस्मात्सम्यगुपेक्षां च त्यक्त्वा सर्वांगयोगतः ॥ कुर्यात्काम्यानि कर्माणि फलसिद्धिं यदीच्छति ॥ ७.२,३०.८४॥
tasmātsamyagupekṣāṃ ca tyaktvā sarvāṃgayogataḥ || kuryātkāmyāni karmāṇi phalasiddhiṃ yadīcchati || 7.2,30.84||

Samhita : 12

Adhyaya :   30

Shloka :   85

इत्थं पूजां समाप्याथ देवं देवीं प्रणम्य च ॥ भक्त्या मनस्समाधाय पश्चात्स्तोत्रमुदीरयेत् ॥ ७.२,३०.८५॥
itthaṃ pūjāṃ samāpyātha devaṃ devīṃ praṇamya ca || bhaktyā manassamādhāya paścātstotramudīrayet || 7.2,30.85||

Samhita : 12

Adhyaya :   30

Shloka :   86

ततः स्तोत्रमुपास्यान्ते त्वष्टोत्तरशतावराम् ॥ जपेत्पञ्चाक्षरीं विद्यां सहस्रोत्तरमुत्सुकः ॥ ७.२,३०.८६॥
tataḥ stotramupāsyānte tvaṣṭottaraśatāvarām || japetpañcākṣarīṃ vidyāṃ sahasrottaramutsukaḥ || 7.2,30.86||

Samhita : 12

Adhyaya :   30

Shloka :   87

विद्यापूजां गुरोः पूजां कृत्वा पश्चाद्यथाक्रमम् ॥ यथोदयं यथाश्राद्धं सदस्यानपि पूजयेत् ॥ ७.२,३०.८७॥
vidyāpūjāṃ guroḥ pūjāṃ kṛtvā paścādyathākramam || yathodayaṃ yathāśrāddhaṃ sadasyānapi pūjayet || 7.2,30.87||

Samhita : 12

Adhyaya :   30

Shloka :   88

ततः उद्वास्य देवेशं सर्वैरावरणैः सह ॥ मण्डलं गुरवे दद्याद्यागोपकरणैस्सह ॥ ७.२,३०.८८॥
tataḥ udvāsya deveśaṃ sarvairāvaraṇaiḥ saha || maṇḍalaṃ gurave dadyādyāgopakaraṇaissaha || 7.2,30.88||

Samhita : 12

Adhyaya :   30

Shloka :   89

शिवाश्रितेभ्यो वा दद्यात्सर्वमेवानुपूर्वशः ॥ अथवा तच्छिवायैव शिवक्षेत्रे समर्पयेत् ॥ ७.२,३०.८९॥
śivāśritebhyo vā dadyātsarvamevānupūrvaśaḥ || athavā tacchivāyaiva śivakṣetre samarpayet || 7.2,30.89||

Samhita : 12

Adhyaya :   30

Shloka :   90

शिवाग्नौ वा यजेद्देवं होमद्रव्यैश्च सप्तभिः ॥ समभ्यर्च्य यथान्यायं सर्वावरणदेवताः ॥ ७.२,३०.९०॥
śivāgnau vā yajeddevaṃ homadravyaiśca saptabhiḥ || samabhyarcya yathānyāyaṃ sarvāvaraṇadevatāḥ || 7.2,30.90||

Samhita : 12

Adhyaya :   30

Shloka :   91

एष योगेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ न तस्मादधिकः कश्चिद्यागो ऽस्ति भुवने क्वचित् ॥ ७.२,३०.९१॥
eṣa yogeśvaro nāma triṣu lokeṣu viśrutaḥ || na tasmādadhikaḥ kaścidyāgo 'sti bhuvane kvacit || 7.2,30.91||

Samhita : 12

Adhyaya :   30

Shloka :   92

न तदस्ति जगत्यस्मिन्नसध्यं यदनेन तु ॥ ऐहिकं वा फलं किंचिदामुष्मिकफलं तु वा ॥ ७.२,३०.९२॥
na tadasti jagatyasminnasadhyaṃ yadanena tu || aihikaṃ vā phalaṃ kiṃcidāmuṣmikaphalaṃ tu vā || 7.2,30.92||

Samhita : 12

Adhyaya :   30

Shloka :   93

इदमस्य फलं नेदमिति नैव नियम्यते ॥ श्रेयोरूपस्य कृत्स्नस्य तदिदं श्रेष्टसाधनम् ॥ ७.२,३०.९३॥
idamasya phalaṃ nedamiti naiva niyamyate || śreyorūpasya kṛtsnasya tadidaṃ śreṣṭasādhanam || 7.2,30.93||

Samhita : 12

Adhyaya :   30

Shloka :   94

इदं न शक्यते वक्तुं पुरुषेण यदर्च्यते ॥ चिंतामणेरिवैतस्मात्तत्तेन प्राप्यते फलम् ॥ ७.२,३०.९४॥
idaṃ na śakyate vaktuṃ puruṣeṇa yadarcyate || ciṃtāmaṇerivaitasmāttattena prāpyate phalam || 7.2,30.94||

Samhita : 12

Adhyaya :   30

Shloka :   95

तथापि क्षुद्रमुद्दिश्य फलं नैतत्प्रयोजयेत् ॥ लघ्वर्थी महतो यस्मात्स्वयं लघुतरो भवेत् ॥ ७.२,३०.९५॥
tathāpi kṣudramuddiśya phalaṃ naitatprayojayet || laghvarthī mahato yasmātsvayaṃ laghutaro bhavet || 7.2,30.95||

Samhita : 12

Adhyaya :   30

Shloka :   96

महद्वा फलमल्पं वा कृतं चेत्कर्म सिध्यति ॥ महादेवं समुद्दिश्य कृतं कर्म प्रयुज्यताम् ॥ ७.२,३०.९६॥
mahadvā phalamalpaṃ vā kṛtaṃ cetkarma sidhyati || mahādevaṃ samuddiśya kṛtaṃ karma prayujyatām || 7.2,30.96||

Samhita : 12

Adhyaya :   30

Shloka :   97

तस्मादनन्यलभ्येषु शत्रुमृत्युंजयादिषु ॥ फलेषु दृष्टादृष्टेषु कुर्यादेतद्विचक्षणः ॥ ७.२,३०.९७॥
tasmādananyalabhyeṣu śatrumṛtyuṃjayādiṣu || phaleṣu dṛṣṭādṛṣṭeṣu kuryādetadvicakṣaṇaḥ || 7.2,30.97||

Samhita : 12

Adhyaya :   30

Shloka :   98

महत्स्वपि च पातेषु महारागभयादिषु ॥ दुर्भिक्षादिषु शांत्यर्थं शांतिं कुर्यादनेन तु ॥ ७.२,३०.९८॥
mahatsvapi ca pāteṣu mahārāgabhayādiṣu || durbhikṣādiṣu śāṃtyarthaṃ śāṃtiṃ kuryādanena tu || 7.2,30.98||

Samhita : 12

Adhyaya :   30

Shloka :   99

बहुना किं प्रलापेन महाव्यापन्निवारकम् ॥ आत्मीयमस्त्रं शैवानामिदमाह महेश्वरः ॥ ७.२,३०.९९॥
bahunā kiṃ pralāpena mahāvyāpannivārakam || ātmīyamastraṃ śaivānāmidamāha maheśvaraḥ || 7.2,30.99||

Samhita : 12

Adhyaya :   30

Shloka :   100

तस्मादितः परं नास्ति परित्राणमिहात्मनः ॥ इति मत्वा प्रयुंजानः कर्मेदं शुभमश्नुते ॥ ७.२,३०.१००॥
tasmāditaḥ paraṃ nāsti paritrāṇamihātmanaḥ || iti matvā prayuṃjānaḥ karmedaṃ śubhamaśnute || 7.2,30.100||

Samhita : 12

Adhyaya :   30

Shloka :   101

स्तोत्रमात्रं शुचिर्भूत्वा यः पठेत्सुसमाहितः ॥ सोप्यभीष्टतमादर्थादष्टांशफलमाप्नुयात् ॥ ७.२,३०.१०१॥
stotramātraṃ śucirbhūtvā yaḥ paṭhetsusamāhitaḥ || sopyabhīṣṭatamādarthādaṣṭāṃśaphalamāpnuyāt || 7.2,30.101||

Samhita : 12

Adhyaya :   30

Shloka :   102

अर्थं तस्यानुसन्धाय पर्वण्यनशनः पठेत् ॥ अष्टाभ्यां वा चतुर्दश्यां फलमर्धं समाप्नुयात् ॥ ७.२,३०.१०२॥
arthaṃ tasyānusandhāya parvaṇyanaśanaḥ paṭhet || aṣṭābhyāṃ vā caturdaśyāṃ phalamardhaṃ samāpnuyāt || 7.2,30.102||

Samhita : 12

Adhyaya :   30

Shloka :   103

यस्त्वर्थमनुसंधाय पर्वादिषु तथा व्रती ॥ मासमेकं जपेत्स्तोत्रं स कृत्स्नं फलमाप्नुयात् ॥ ७.२,३०.१०३॥
yastvarthamanusaṃdhāya parvādiṣu tathā vratī || māsamekaṃ japetstotraṃ sa kṛtsnaṃ phalamāpnuyāt || 7.2,30.103||

Samhita : 12

Adhyaya :   30

Shloka :   104

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवानां काम्यकवर्णनं नाम त्रिंशोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śaivānāṃ kāmyakavarṇanaṃ nāma triṃśo'dhyāyaḥ||

Samhita : 12

Adhyaya :   30

Shloka :   105

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In