| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
स्तोत्रं वक्ष्यामि ते कृष्ण पञ्चावरणमार्गतः ॥ योगेश्वरमिदं पुण्यं कर्म येन समाप्यते ॥ ७.२,३१.१॥
स्तोत्रम् वक्ष्यामि ते कृष्ण पञ्च-आवरण-मार्गतः ॥ योग-ईश्वरम् इदम् पुण्यम् कर्म येन समाप्यते ॥ ७।२,३१।१॥
stotram vakṣyāmi te kṛṣṇa pañca-āvaraṇa-mārgataḥ .. yoga-īśvaram idam puṇyam karma yena samāpyate .. 7.2,31.1..
जय जय जगदेकनाथ शंभो प्रकृतिमनोहर नित्यचित्स्वभाव ॥ अतिगतकलुषप्रपञ्चवाचामपि मनसां पदवीमतीततत्त्वम् ॥ ७.२,३१.२॥
जय जय जगदेकनाथ शंभो प्रकृति-मनोहर नित्य-चित्-स्वभाव ॥ अतिगत-कलुष-प्रपञ्च-वाचाम् अपि मनसाम् पदवीम् अतीत-तत्त्वम् ॥ ७।२,३१।२॥
jaya jaya jagadekanātha śaṃbho prakṛti-manohara nitya-cit-svabhāva .. atigata-kaluṣa-prapañca-vācām api manasām padavīm atīta-tattvam .. 7.2,31.2..
स्वभावनिर्मलाभोग जय सुन्दरचेष्टित ॥ स्वात्मतुल्यमहाशक्ते जय शुद्धगुणार्णव ॥ ७.२,३१.३॥
स्वभाव-निर्मल-आभोग जय सुन्दर-चेष्टित ॥ स्व-आत्म-तुल्य-महा-शक्ते जय शुद्ध-गुण-अर्णव ॥ ७।२,३१।३॥
svabhāva-nirmala-ābhoga jaya sundara-ceṣṭita .. sva-ātma-tulya-mahā-śakte jaya śuddha-guṇa-arṇava .. 7.2,31.3..
अनन्तकांतिसंपन्न जयासदृशविग्रह ॥ अतर्क्यमहिमाधार जयानाकुलमंगल ॥ ७.२,३१.४॥
अनन्त-कान्ति-संपन्न जया-सदृश-विग्रह ॥ अतर्क्य-महिम-आधार जय अन् आकुल-मंगल ॥ ७।२,३१।४॥
ananta-kānti-saṃpanna jayā-sadṛśa-vigraha .. atarkya-mahima-ādhāra jaya an ākula-maṃgala .. 7.2,31.4..
निरंजन निराधार जय निष्कारणोदय ॥ निरन्तरपरानन्द जय निर्वृतिकारण ॥ ७.२,३१.५॥
निरंजन निराधार जय निष्कारण-उदय ॥ जय ॥ ७।२,३१।५॥
niraṃjana nirādhāra jaya niṣkāraṇa-udaya .. jaya .. 7.2,31.5..
जयातिपरमैश्वर्य जयातिकरुणास्पद ॥ जय स्वतंत्रसर्वस्व जयासदृशवैभव ॥ ७.२,३१.६॥
जय अति परम-ऐश्वर्य जय अति करुणा-आस्पद ॥ जय स्वतंत्र-सर्वस्व जय असदृश-वैभव ॥ ७।२,३१।६॥
jaya ati parama-aiśvarya jaya ati karuṇā-āspada .. jaya svataṃtra-sarvasva jaya asadṛśa-vaibhava .. 7.2,31.6..
जयावृतमहाविश्व जयानावृत केनचित् ॥ जयोत्तर समस्तस्य जयात्यन्तनिरुत्तर ॥ ७.२,३१.७॥
जय आवृत-महा-विश्व जय अनावृत केनचिद् ॥ जय उत्तर समस्तस्य जय अत्यन्त-निरुत्तर ॥ ७।२,३१।७॥
jaya āvṛta-mahā-viśva jaya anāvṛta kenacid .. jaya uttara samastasya jaya atyanta-niruttara .. 7.2,31.7..
जयाद्भुत जयाक्षुद्र जयाक्षत जयाव्यय ॥ जयामेय जयामाय जयाभाव जयामल ॥ ७.२,३१.८॥
जय अद्भुत जय अक्षुद्र जय अक्षत जय अव्यय ॥ जय अमेय जय अमाय जय अभाव जय अमल ॥ ७।२,३१।८॥
jaya adbhuta jaya akṣudra jaya akṣata jaya avyaya .. jaya ameya jaya amāya jaya abhāva jaya amala .. 7.2,31.8..
महाभुज महासार महागुण महाकथ ॥ महाबल महामाय महारस महारथ ॥ ७.२,३१.९॥
महा-भुज महा-सार महा-गुण महा-कथ ॥ महा-बल महा-माय महा-रस महा-रथ ॥ ७।२,३१।९॥
mahā-bhuja mahā-sāra mahā-guṇa mahā-katha .. mahā-bala mahā-māya mahā-rasa mahā-ratha .. 7.2,31.9..
नमः परमदेवाय नमः परमहेतवे ॥ नमश्शिवाय शांताय नमश्शिवतराय ते ॥ ७.२,३१.१०॥
नमः परम-देवाय नमः परम-हेतवे ॥ नमः शिवाय शांताय नमः शिवतराय ते ॥ ७।२,३१।१०॥
namaḥ parama-devāya namaḥ parama-hetave .. namaḥ śivāya śāṃtāya namaḥ śivatarāya te .. 7.2,31.10..
त्वदधीनमिदं कृत्स्नं जगद्धि ससुरासुरम् ॥ अतस्त्वद्विहितामाज्ञां क्षमते को ऽतिवर्तितुम् ॥ ७.२,३१.११॥
त्वद्-अधीनम् इदम् कृत्स्नम् जगत् हि स सुर-असुरम् ॥ अतस् त्वद्-विहिताम् आज्ञाम् क्षमते कः अतिवर्तितुम् ॥ ७।२,३१।११॥
tvad-adhīnam idam kṛtsnam jagat hi sa sura-asuram .. atas tvad-vihitām ājñām kṣamate kaḥ ativartitum .. 7.2,31.11..
अयं पुनर्जनो नित्यं भवदेकसमाश्रयः ॥ भवानतो ऽनुगृह्यास्मै प्रार्थितं संप्रयच्छतु ॥ ७.२,३१.१३॥
अयम् पुनर् जनः नित्यम् भवत्-एक-समाश्रयः ॥ भवान् अतस् अनुगृह्य अस्मै प्रार्थितम् संप्रयच्छतु ॥ ७।२,३१।१३॥
ayam punar janaḥ nityam bhavat-eka-samāśrayaḥ .. bhavān atas anugṛhya asmai prārthitam saṃprayacchatu .. 7.2,31.13..
जयांबिके जगन्मातर्जय सर्वजगन्मयि ॥ जयानवधिकैश्वर्ये जयानुपमविग्रहे ॥ ७.२,३१.१४॥
जय अंबिके जगन्मातर् जय सर्व-जगत्-मयि ॥ जय अनवधिक-ऐश्वर्ये जय अनुपम-विग्रहे ॥ ७।२,३१।१४॥
jaya aṃbike jaganmātar jaya sarva-jagat-mayi .. jaya anavadhika-aiśvarye jaya anupama-vigrahe .. 7.2,31.14..
जय वाङ्मनसातीते जयाचिद्ध्वांतभंजिके ॥ जय जन्मजराहीने जय कालोत्तरोत्तरे ॥ ७.२,३१.१५॥
जय वाच्-मनसा अतीते ॥ जय जन्म-जरा-हीने जय काल-उत्तरोत्तरे ॥ ७।२,३१।१५॥
jaya vāc-manasā atīte .. jaya janma-jarā-hīne jaya kāla-uttarottare .. 7.2,31.15..
जयानेकविधानस्थे जय विश्वेश्वरप्रिये ॥ जय विश्वसुराराध्ये जय विश्वविजृंभिणि ॥ ७.२,३१.१६॥
जय अनेक-विधान-स्थे जय विश्वेश्वर-प्रिये ॥ जय विश्व-सुर-आराध्ये जय विश्व-विजृंभिणि ॥ ७।२,३१।१६॥
jaya aneka-vidhāna-sthe jaya viśveśvara-priye .. jaya viśva-sura-ārādhye jaya viśva-vijṛṃbhiṇi .. 7.2,31.16..
जय मंगलदिव्यांगि जय मंगलदीपिके ॥ जय मंगलचारित्रे जय मंगलदायिनि ॥ ७.२,३१.१७॥
जय मंगल-दिव्य-अंगि जय मंगल-दीपिके ॥ जय मंगल-चारित्रे जय मंगल-दायिनि ॥ ७।२,३१।१७॥
jaya maṃgala-divya-aṃgi jaya maṃgala-dīpike .. jaya maṃgala-cāritre jaya maṃgala-dāyini .. 7.2,31.17..
नमः परमकल्याणगुणसंचयमूर्तये ॥ त्वत्तः खलु समुत्पन्नं जगत्त्वय्येव लीयते ॥ ७.२,३१.१८॥
नमः परम-कल्याण-गुण-संचय-मूर्तये ॥ त्वत्तः खलु समुत्पन्नम् जगत् त्वयि एव लीयते ॥ ७।२,३१।१८॥
namaḥ parama-kalyāṇa-guṇa-saṃcaya-mūrtaye .. tvattaḥ khalu samutpannam jagat tvayi eva līyate .. 7.2,31.18..
त्वद्विनातः फलं दातुमीश्वरोपि न शक्नुयात् ॥ जन्मप्रभृति देवेशि जनोयं त्वदुपाश्रितः ॥ ७.२,३१.१९॥
त्वत् विना अतस् फलम् दातुम् ईश्वरः अपि न शक्नुयात् ॥ जन्म-प्रभृति देवेशि जनः यम् त्वत् उपाश्रितः ॥ ७।२,३१।१९॥
tvat vinā atas phalam dātum īśvaraḥ api na śaknuyāt .. janma-prabhṛti deveśi janaḥ yam tvat upāśritaḥ .. 7.2,31.19..
अतो ऽस्य तव भक्तस्य निर्वर्तय मनोरथम् ॥ पञ्चवक्त्रो दशभुजः शुद्धस्फटिकसन्निभः ॥ ७.२,३१.२०॥
अतस् अस्य तव भक्तस्य निर्वर्तय मनोरथम् ॥ पञ्चवक्त्रः दश-भुजः शुद्ध-स्फटिक-सन्निभः ॥ ७।२,३१।२०॥
atas asya tava bhaktasya nirvartaya manoratham .. pañcavaktraḥ daśa-bhujaḥ śuddha-sphaṭika-sannibhaḥ .. 7.2,31.20..
वर्णब्रह्मकलादेहो देवस्सकलनिष्कलः ॥ शिवभक्तिसमारूढः शांत्यतीतस्सदाशिवः ॥ भक्त्या मयार्चितो मह्यं प्रार्थितं शं प्रयच्छतु ॥ ७.२,३१.२१॥
वर्ण-ब्रह्म-कला-देहः देवः सकल-निष्कलः ॥ शिव-भक्ति-समारूढः शांति-अतीतः सदाशिवः ॥ भक्त्या मया अर्चितः मह्यम् प्रार्थितम् शम् प्रयच्छतु ॥ ७।२,३१।२१॥
varṇa-brahma-kalā-dehaḥ devaḥ sakala-niṣkalaḥ .. śiva-bhakti-samārūḍhaḥ śāṃti-atītaḥ sadāśivaḥ .. bhaktyā mayā arcitaḥ mahyam prārthitam śam prayacchatu .. 7.2,31.21..
सदाशिवांकमारूढा शक्तिरिच्छा शिवाह्वया ॥ जननी सर्वलोकानां प्रयच्छतु मनोरथम् ॥ ७.२,३१.२२॥
सदाशिव-अंकम् आरूढा शक्तिः इच्छा शिव-आह्वया ॥ जननी सर्व-लोकानाम् प्रयच्छतु मनोरथम् ॥ ७।२,३१।२२॥
sadāśiva-aṃkam ārūḍhā śaktiḥ icchā śiva-āhvayā .. jananī sarva-lokānām prayacchatu manoratham .. 7.2,31.22..
शिवयोर्दयिता पुत्रौ देवौ हेरंबषण्मुखौ ॥ शिवानुभावौ सर्वज्ञौ शिवज्ञानामृताशिनौ ॥ ७.२,३१.२३॥
शिवयोः दयिता पुत्रौ देवौ हेरंब-षण्मुखौ ॥ शिव-अनुभावौ सर्व-ज्ञौ शिव-ज्ञान-अमृत-आशिनौ ॥ ७।२,३१।२३॥
śivayoḥ dayitā putrau devau heraṃba-ṣaṇmukhau .. śiva-anubhāvau sarva-jñau śiva-jñāna-amṛta-āśinau .. 7.2,31.23..
तृप्तौ परस्परं स्निग्धौ शिवाभ्यां नित्यसत्कृतौ ॥ सत्कृतौ च सदा देवौ ब्रह्माद्यैस्त्रिदशैरपि ॥ ७.२,३१.२४॥
तृप्तौ परस्परम् स्निग्धौ शिवाभ्याम् नित्य-सत्कृतौ ॥ सत्कृतौ च सदा देवौ ब्रह्म-आद्यैः त्रिदशैः अपि ॥ ७।२,३१।२४॥
tṛptau parasparam snigdhau śivābhyām nitya-satkṛtau .. satkṛtau ca sadā devau brahma-ādyaiḥ tridaśaiḥ api .. 7.2,31.24..
सर्वलोकपरित्राणं कर्तुमभ्युदितौ सदा ॥ स्वेच्छावतारं कुर्वंतौ स्वांशभेदैरनेकशः ॥ ७.२,३१.२५॥
सर्व-लोक-परित्राणम् कर्तुम् अभ्युदितौ सदा ॥ स्व-इच्छा-अवतारम् कुर्वंतौ स्व-अंश-भेदैः अनेकशस् ॥ ७।२,३१।२५॥
sarva-loka-paritrāṇam kartum abhyuditau sadā .. sva-icchā-avatāram kurvaṃtau sva-aṃśa-bhedaiḥ anekaśas .. 7.2,31.25..
ताविमौ शिवयोः पार्श्वे नित्यमित्थं मयार्चितौ ॥ तयोराज्ञां पुरस्कृत्य प्रार्थितं मे प्रयच्छताम् ॥ ७.२,३१.२६॥
तौ इमौ शिवयोः पार्श्वे नित्यम् इत्थम् मया अर्चितौ ॥ तयोः आज्ञाम् पुरस्कृत्य प्रार्थितम् मे प्रयच्छताम् ॥ ७।२,३१।२६॥
tau imau śivayoḥ pārśve nityam ittham mayā arcitau .. tayoḥ ājñām puraskṛtya prārthitam me prayacchatām .. 7.2,31.26..
शुद्धस्फटिकसंकाशमीशानाख्यं सदाशिवम् ॥ मूर्धाभिमानिनी मूर्तिः शिवस्य परमात्मनः ॥ ७.२,३१.२७॥
शुद्ध-स्फटिक-संकाशम् ईशान-आख्यम् सदाशिवम् ॥ मूर्ध-अभिमानिनी मूर्तिः शिवस्य परमात्मनः ॥ ७।२,३१।२७॥
śuddha-sphaṭika-saṃkāśam īśāna-ākhyam sadāśivam .. mūrdha-abhimāninī mūrtiḥ śivasya paramātmanaḥ .. 7.2,31.27..
शिवार्चनरतं शांतं शांत्यतीतं मखास्थितम् ॥ पञ्चाक्षरांतिमं बीजं कलाभिः पञ्चभिर्युतम् ॥ ७.२,३१.२८॥
शिव-अर्चन-रतम् शांतम् शांति-अतीतम् मख-आस्थितम् ॥ पञ्चाक्षर-अंतिमम् बीजम् कलाभिः पञ्चभिः युतम् ॥ ७।२,३१।२८॥
śiva-arcana-ratam śāṃtam śāṃti-atītam makha-āsthitam .. pañcākṣara-aṃtimam bījam kalābhiḥ pañcabhiḥ yutam .. 7.2,31.28..
प्रथमावरणे पूर्वं शक्त्या सह समर्चितम् ॥ पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ७.२,३१.२९॥
प्रथम-आवरणे पूर्वम् शक्त्या सह समर्चितम् ॥ पवित्रम् परमम् ब्रह्म प्रार्थितम् मे प्रयच्छतु ॥ ७।२,३१।२९॥
prathama-āvaraṇe pūrvam śaktyā saha samarcitam .. pavitram paramam brahma prārthitam me prayacchatu .. 7.2,31.29..
बालसूर्यप्रतीकाशं पुरुषाख्यं पुरातनम् ॥ पूर्ववक्त्राभिमानं च शिवस्य परमेष्ठिनः ॥ ७.२,३१.३०॥
बाल-सूर्य-प्रतीकाशम् पुरुष-आख्यम् पुरातनम् ॥ पूर्व-वक्त्र-अभिमानम् च शिवस्य परमेष्ठिनः ॥ ७।२,३१।३०॥
bāla-sūrya-pratīkāśam puruṣa-ākhyam purātanam .. pūrva-vaktra-abhimānam ca śivasya parameṣṭhinaḥ .. 7.2,31.30..
शांत्यात्मकं मरुत्संस्थं शम्भोः पादार्चने रतम् ॥ प्रथमं शिवबीजेषु कलासु च चतुष्कलम् ॥ ७.२,३१.३१॥
शांति-आत्मकम् मरुत्-संस्थम् शम्भोः पाद-अर्चने रतम् ॥ प्रथमम् शिव-बीजेषु कलासु च चतुष्कलम् ॥ ७।२,३१।३१॥
śāṃti-ātmakam marut-saṃstham śambhoḥ pāda-arcane ratam .. prathamam śiva-bījeṣu kalāsu ca catuṣkalam .. 7.2,31.31..
पूर्वभागे मया भक्त्या शक्त्या सह समर्चितम् ॥ पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ७.२,३१.३२॥
पूर्व-भागे मया भक्त्या शक्त्या सह समर्चितम् ॥ पवित्रम् परमम् ब्रह्म प्रार्थितम् मे प्रयच्छतु ॥ ७।२,३१।३२॥
pūrva-bhāge mayā bhaktyā śaktyā saha samarcitam .. pavitram paramam brahma prārthitam me prayacchatu .. 7.2,31.32..
अञ्जनादिप्रतीकाशमघोरं घोरविग्रहम् ॥ देवस्य दक्षिणं वक्त्रं देवदेवपदार्चकम् ॥ ७.२,३१.३३॥
अञ्जन-आदि-प्रतीकाशम् अघोरम् घोर-विग्रहम् ॥ ॥ ७।२,३१।३३॥
añjana-ādi-pratīkāśam aghoram ghora-vigraham .. .. 7.2,31.33..
विद्यापादं समारूढं वह्निमण्डलमध्यगम् ॥ द्वितीयं शिवबीजेषु कलास्वष्टकलान्वितम् ॥ ७.२,३१.३४॥
विद्या-पादम् समारूढम् वह्नि-मण्डल-मध्य-गम् ॥ द्वितीयम् शिवबीजेषु कलासु अष्ट-कला-अन्वितम् ॥ ७।२,३१।३४॥
vidyā-pādam samārūḍham vahni-maṇḍala-madhya-gam .. dvitīyam śivabījeṣu kalāsu aṣṭa-kalā-anvitam .. 7.2,31.34..
शंभोर्दक्षिणदिग्भागे शक्त्या सह समर्चितम् ॥ पवित्रं मध्यमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ७.२,३१.३५॥
शंभोः दक्षिण-दिग्भागे शक्त्या सह समर्चितम् ॥ पवित्रम् मध्यमम् ब्रह्म प्रार्थितम् मे प्रयच्छतु ॥ ७।२,३१।३५॥
śaṃbhoḥ dakṣiṇa-digbhāge śaktyā saha samarcitam .. pavitram madhyamam brahma prārthitam me prayacchatu .. 7.2,31.35..
कुंकुमक्षोदसंकाशं वामाख्यं वरवेषधृक् ॥ वक्त्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठितम् ॥ ७.२,३१.३६॥
कुंकुम-क्षोद-संकाशम् वाम-आख्यम् वर-वेष-धृक् ॥ वक्त्रम् उत्तरम् ईशस्य प्रतिष्ठायाम् प्रतिष्ठितम् ॥ ७।२,३१।३६॥
kuṃkuma-kṣoda-saṃkāśam vāma-ākhyam vara-veṣa-dhṛk .. vaktram uttaram īśasya pratiṣṭhāyām pratiṣṭhitam .. 7.2,31.36..
वारिमंडलमध्यस्थं महादेवार्चने रतम् ॥ तुरीयं शिवबीजेषु त्रयोदशकलान्वितम् ॥ ७.२,३१.३७॥
वारि-मंडल-मध्य-स्थम् महादेव-अर्चने रतम् ॥ ॥ ७।२,३१।३७॥
vāri-maṃḍala-madhya-stham mahādeva-arcane ratam .. .. 7.2,31.37..
देवस्योत्तरदिग्भागे शक्त्या सह समर्चितम् ॥ पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ७.२,३१.३८॥
देवस्य उत्तर-दिग्भागे शक्त्या सह समर्चितम् ॥ पवित्रम् परमम् ब्रह्म प्रार्थितम् मे प्रयच्छतु ॥ ७।२,३१।३८॥
devasya uttara-digbhāge śaktyā saha samarcitam .. pavitram paramam brahma prārthitam me prayacchatu .. 7.2,31.38..
शंखकुंदेंदुधवलं संध्याख्यं सौम्यलक्षणम् ॥ शिवस्य पश्चिमं वक्त्रं शिवपादार्चने रतम् ॥ ७.२,३१.३९॥
शंख-कुंद-इंदु-धवलम् संध्या-आख्यम् सौम्य-लक्षणम् ॥ शिवस्य पश्चिमम् वक्त्रम् शिव-पाद-अर्चने रतम् ॥ ७।२,३१।३९॥
śaṃkha-kuṃda-iṃdu-dhavalam saṃdhyā-ākhyam saumya-lakṣaṇam .. śivasya paścimam vaktram śiva-pāda-arcane ratam .. 7.2,31.39..
निवृत्तिपदनिष्ठं च पृथिव्यां समवस्थितम् ॥ तृतीयं शिवबीजेषु कलाभिश्चाष्टभिर्युतम् ॥ ७.२,३१.४०॥
निवृत्ति-पद-निष्ठम् च पृथिव्याम् समवस्थितम् ॥ तृतीयम् शिवबीजेषु कलाभिः च अष्टभिः युतम् ॥ ७।२,३१।४०॥
nivṛtti-pada-niṣṭham ca pṛthivyām samavasthitam .. tṛtīyam śivabījeṣu kalābhiḥ ca aṣṭabhiḥ yutam .. 7.2,31.40..
देवस्य पश्चिमे भागे शक्त्या सह समर्चितम् ॥ पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ७.२,३१.४१॥
देवस्य पश्चिमे भागे शक्त्या सह समर्चितम् ॥ पवित्रम् परमम् ब्रह्म प्रार्थितम् मे प्रयच्छतु ॥ ७।२,३१।४१॥
devasya paścime bhāge śaktyā saha samarcitam .. pavitram paramam brahma prārthitam me prayacchatu .. 7.2,31.41..
शिवस्य तु शिवायाश्च हृन्मूर्तिशिवभाविते ॥ तयोराज्ञां पुरस्कृत्य ते मे कामं प्रयच्छताम् ॥ ७.२,३१.४२॥
शिवस्य तु शिवायाः च हृद्-मूर्ति-शिव-भाविते ॥ तयोः आज्ञाम् पुरस्कृत्य ते मे कामम् प्रयच्छताम् ॥ ७।२,३१।४२॥
śivasya tu śivāyāḥ ca hṛd-mūrti-śiva-bhāvite .. tayoḥ ājñām puraskṛtya te me kāmam prayacchatām .. 7.2,31.42..
शिवस्य च शिवायाश्च शिखामूर्तिशिवाश्रिते ॥ सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ७.२,३१.४३॥
शिवस्य च शिवायाः च शिखा-मूर्ति-शिव-आश्रिते ॥ सत्कृत्य शिवयोः आज्ञाम् ते मे कामम् प्रयच्छताम् ॥ ७।२,३१।४३॥
śivasya ca śivāyāḥ ca śikhā-mūrti-śiva-āśrite .. satkṛtya śivayoḥ ājñām te me kāmam prayacchatām .. 7.2,31.43..
शिवस्य च शिवायाश्च वर्मणा शिवभाविते ॥ सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ७.२,३१.४४॥
शिवस्य च शिवायाः च वर्मणा शिव-भाविते ॥ सत्कृत्य शिवयोः आज्ञाम् ते मे कामम् प्रयच्छताम् ॥ ७।२,३१।४४॥
śivasya ca śivāyāḥ ca varmaṇā śiva-bhāvite .. satkṛtya śivayoḥ ājñām te me kāmam prayacchatām .. 7.2,31.44..
शिवस्य च शिवायाश्च नेत्रमूर्तिशिवाश्रिते ॥ सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ७.२,३१.४५॥
शिवस्य च शिवायाः च नेत्र-मूर्ति-शिव-आश्रिते ॥ सत्कृत्य शिवयोः आज्ञाम् ते मे कामम् प्रयच्छताम् ॥ ७।२,३१।४५॥
śivasya ca śivāyāḥ ca netra-mūrti-śiva-āśrite .. satkṛtya śivayoḥ ājñām te me kāmam prayacchatām .. 7.2,31.45..
अस्त्रमूर्ती च शिवयोर्नित्यमर्चनतत्परे ॥ सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ७.२,३१.४६॥
अस्त्र-मूर्ती च शिवयोः नित्यम् अर्चन-तत्परे ॥ सत्कृत्य शिवयोः आज्ञाम् ते मे कामम् प्रयच्छताम् ॥ ७।२,३१।४६॥
astra-mūrtī ca śivayoḥ nityam arcana-tatpare .. satkṛtya śivayoḥ ājñām te me kāmam prayacchatām .. 7.2,31.46..
वामौ ज्येष्ठस्तथा रुद्रः कालो विकरणस्तथा ॥ बलो विकरणश्चैव बलप्रमथनः परः ॥ ७.२,३१.४७॥
वामौ ज्येष्ठः तथा रुद्रः कालः विकरणः तथा ॥ बलः विकरणः च एव बल-प्रमथनः परः ॥ ७।२,३१।४७॥
vāmau jyeṣṭhaḥ tathā rudraḥ kālaḥ vikaraṇaḥ tathā .. balaḥ vikaraṇaḥ ca eva bala-pramathanaḥ paraḥ .. 7.2,31.47..
सर्वभूतस्य दमनस्तादृशाश्चाष्टशक्तयः ॥ प्रार्थितं मे प्रयच्छंतु शिवयोरेव शासनात् ॥ ७.२,३१.४८॥
सर्व-भूतस्य दमनः तादृशाः च अष्ट-शक्तयः ॥ प्रार्थितम् मे प्रयच्छन्तु शिवयोः एव शासनात् ॥ ७।२,३१।४८॥
sarva-bhūtasya damanaḥ tādṛśāḥ ca aṣṭa-śaktayaḥ .. prārthitam me prayacchantu śivayoḥ eva śāsanāt .. 7.2,31.48..
अथानंतश्च सूक्ष्मश्च शिवश्चाप्येकनेत्रकः ॥ एक रुद्राख्यमर्तिश्च श्रीकण्ठश्च शिखंडकः ॥ ७.२,३१.४९॥
अथ अनंतः च सूक्ष्मः च शिवः च अपि एक-नेत्रकः ॥ रुद्र-आख्य-मर्तिः च श्रीकण्ठः च शिखंडकः ॥ ७।२,३१।४९॥
atha anaṃtaḥ ca sūkṣmaḥ ca śivaḥ ca api eka-netrakaḥ .. rudra-ākhya-martiḥ ca śrīkaṇṭhaḥ ca śikhaṃḍakaḥ .. 7.2,31.49..
तथाष्टौ शक्तयस्तेषां द्वितीयावरणे ऽर्चिताः ॥ ते मे कामं प्रयच्छंतु शिवयोरेव शासनात् ॥ ७.२,३१.५०॥
तथा अष्टौ शक्तयः तेषाम् द्वितीय-आवरणे अर्चिताः ॥ ते मे कामम् प्रयच्छंतु शिवयोः एव शासनात् ॥ ७।२,३१।५०॥
tathā aṣṭau śaktayaḥ teṣām dvitīya-āvaraṇe arcitāḥ .. te me kāmam prayacchaṃtu śivayoḥ eva śāsanāt .. 7.2,31.50..
भवाद्या मूर्तयश्चाष्टौ तासामपि च शक्तयः ॥ महादेवादयश्चान्ये तथैकादशमूर्तयः ॥ ७.२,३१.५१॥
भव-आद्याः मूर्तयः च अष्टौ तासाम् अपि च शक्तयः ॥ महादेव-आदयः च अन्ये तथा एकादश-मूर्तयः ॥ ७।२,३१।५१॥
bhava-ādyāḥ mūrtayaḥ ca aṣṭau tāsām api ca śaktayaḥ .. mahādeva-ādayaḥ ca anye tathā ekādaśa-mūrtayaḥ .. 7.2,31.51..
शक्तिभिस्सहितास्सर्वे तृतीयावरणे स्थिताः ॥ सत्कृत्य शिवयोराज्ञां दिशंतु फलमीप्सितम् ॥ ७.२,३१.५२॥
शक्तिभिः सहिताः सर्वे तृतीय-आवरणे स्थिताः ॥ सत्कृत्य शिवयोः आज्ञाम् दिशन्तु फलम् ईप्सितम् ॥ ७।२,३१।५२॥
śaktibhiḥ sahitāḥ sarve tṛtīya-āvaraṇe sthitāḥ .. satkṛtya śivayoḥ ājñām diśantu phalam īpsitam .. 7.2,31.52..
वृक्षराजो महातेजा महामेघसमस्वनः ॥ मेरुमंदरकैलासहिमाद्रिशिखरोपमः ॥ ७.२,३१.५३॥
॥ मेरु-मंदर-कैलास-हिम-अद्रि-शिखर-उपमः ॥ ७।२,३१।५३॥
.. meru-maṃdara-kailāsa-hima-adri-śikhara-upamaḥ .. 7.2,31.53..
सिताभ्रशिखराकारः ककुदा परिशोभितः ॥ महाभोगींद्रकल्पेन वालेन च विराजितः ॥ ७.२,३१.५४॥
सित-अभ्र-शिखर-आकारः ककुदा परिशोभितः ॥ महा-भोगि-इंद्र-कल्पेन वालेन च विराजितः ॥ ७।२,३१।५४॥
sita-abhra-śikhara-ākāraḥ kakudā pariśobhitaḥ .. mahā-bhogi-iṃdra-kalpena vālena ca virājitaḥ .. 7.2,31.54..
रक्तास्यशृंगचरणौ रक्तप्रायविलोचनः ॥ पीवरोन्नतसर्वांगस्सुचारुगमनोज्ज्वलः ॥ ७.२,३१.५५॥
रक्त-आस्य-शृंग-चरणौ रक्त-प्राय-विलोचनः ॥ सर्व ॥ ७।२,३१।५५॥
rakta-āsya-śṛṃga-caraṇau rakta-prāya-vilocanaḥ .. sarva .. 7.2,31.55..
प्रशस्तलक्षणः श्रीमान्प्रज्वलन्मणिभूषणः ॥ शिवप्रियः शिवासक्तः शिवयोर्ध्वजवाहनः ॥ ७.२,३१.५६॥
प्रशस्त-लक्षणः श्रीमान् प्रज्वलत्-मणि-भूषणः ॥ शिव-प्रियः शिव-आसक्तः ॥ ७।२,३१।५६॥
praśasta-lakṣaṇaḥ śrīmān prajvalat-maṇi-bhūṣaṇaḥ .. śiva-priyaḥ śiva-āsaktaḥ .. 7.2,31.56..
तथा तच्चरणन्यासपावितापरविग्रहः ॥ गोराजपुरुषः श्रीमाञ्छ्रीमच्छूलवरायुधः ॥ ७.२,३१.५७॥
तथा तद्-चरण-न्यास-पावित-अपर-विग्रहः ॥ ॥ ७।२,३१।५७॥
tathā tad-caraṇa-nyāsa-pāvita-apara-vigrahaḥ .. .. 7.2,31.57..
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ नन्दीश्वरो महातेजा नगेन्द्रतनयात्मजः ॥ ७.२,३१.५७॥
तयोः आज्ञाम् पुरस्कृत्य स मे कामम् प्रयच्छतु ॥ ॥ ७।२,३१।५७॥
tayoḥ ājñām puraskṛtya sa me kāmam prayacchatu .. .. 7.2,31.57..
सनारायणकैर्देवैर्नित्यमभ्यर्च्य वंदितः ॥ शर्वस्यांतःपुरद्वारि सार्धं परिजनैः स्थितः ॥ ७.२,३१.५८॥
स नारायणकैः देवैः नित्यम् अभ्यर्च्य वंदितः ॥ शर्वस्य अंतःपुर-द्वारि सार्धम् परिजनैः स्थितः ॥ ७।२,३१।५८॥
sa nārāyaṇakaiḥ devaiḥ nityam abhyarcya vaṃditaḥ .. śarvasya aṃtaḥpura-dvāri sārdham parijanaiḥ sthitaḥ .. 7.2,31.58..
सर्वेश्वरसमप्रख्यस्सर्वासुरविमर्दनः ॥ सर्वेषां शिवधर्माणामध्यक्षत्वे ऽभिषेचितः ॥ ७.२,३१.५९॥
सर्व ॥ सर्वेषाम् शिव-धर्माणाम् अध्यक्ष-त्वे अभिषेचितः ॥ ७।२,३१।५९॥
sarva .. sarveṣām śiva-dharmāṇām adhyakṣa-tve abhiṣecitaḥ .. 7.2,31.59..
शिवप्रियश्शिवासक्तश्श्रीमच्छूलवरायुधः ॥ शिवाश्रितेषु संसक्तस्त्वनुरक्तश्च तैरपि ॥ ७.२,३१.६०॥
॥ शिव-आश्रितेषु संसक्तः तु अनुरक्तः च तैः अपि ॥ ७।२,३१।६०॥
.. śiva-āśriteṣu saṃsaktaḥ tu anuraktaḥ ca taiḥ api .. 7.2,31.60..
सत्कृत्य शिवयोराज्ञां स मे कामं प्रयच्छतु ॥ महाकालो महाबाहुर्महादेव इवापरः ॥ ७.२,३१.६१॥
सत्कृत्य शिवयोः आज्ञाम् स मे कामम् प्रयच्छतु ॥ महाकालः महा-बाहुः महादेवः इव अपरः ॥ ७।२,३१।६१॥
satkṛtya śivayoḥ ājñām sa me kāmam prayacchatu .. mahākālaḥ mahā-bāhuḥ mahādevaḥ iva aparaḥ .. 7.2,31.61..
महादेवाश्रितानां तु नित्यमेवाभिरक्षतु ॥ शिवप्रियः शिवासक्तश्शिवयोरर्चकस्सदा ॥ ७.२,३१.६२॥
महादेव-आश्रितानाम् तु नित्यम् एव अभिरक्षतु ॥ शिव-प्रियः शिव-आसक्तः शिवयोः अर्चकः सदा ॥ ७।२,३१।६२॥
mahādeva-āśritānām tu nityam eva abhirakṣatu .. śiva-priyaḥ śiva-āsaktaḥ śivayoḥ arcakaḥ sadā .. 7.2,31.62..
सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ सर्वशास्त्रार्थतत्त्वज्ञः शास्ता विष्नोः परा तनुः ॥ ७.२,३१.६३॥
सत्कृत्य शिवयोः आज्ञाम् स मे दिशतु कांक्षितम् ॥ सर्व-शास्त्र-अर्थ-तत्त्व-ज्ञः शास्ता विष्नोः परा तनुः ॥ ७।२,३१।६३॥
satkṛtya śivayoḥ ājñām sa me diśatu kāṃkṣitam .. sarva-śāstra-artha-tattva-jñaḥ śāstā viṣnoḥ parā tanuḥ .. 7.2,31.63..
महामोहात्मतनयो मधुमांसासवप्रियः ॥ तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ ७.२,३१.६४॥
॥ तयोः आज्ञाम् पुरस्कृत्य स मे कामम् प्रयच्छतु ॥ ७।२,३१।६४॥
.. tayoḥ ājñām puraskṛtya sa me kāmam prayacchatu .. 7.2,31.64..
ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा ॥ वाराही चैव माहेंद्री चामुंडा चंडविक्रमा ॥ ७.२,३१.६५॥
ब्रह्माणी च एव माहेशी कौमारी वैष्णवी तथा ॥ वाराही च एव माहेंद्री चामुंडा चंडविक्रमा ॥ ७।२,३१।६५॥
brahmāṇī ca eva māheśī kaumārī vaiṣṇavī tathā .. vārāhī ca eva māheṃdrī cāmuṃḍā caṃḍavikramā .. 7.2,31.65..
एता वै मातरः सप्त सर्वलोकस्य मातरः ॥ प्रार्थितं मे प्रयच्छंतु परमेश्वरशासनात् ॥ ७.२,३१.६६॥
एताः वै मातरः सप्त सर्व-लोकस्य मातरः ॥ प्रार्थितम् मे प्रयच्छंतु परमेश्वर-शासनात् ॥ ७।२,३१।६६॥
etāḥ vai mātaraḥ sapta sarva-lokasya mātaraḥ .. prārthitam me prayacchaṃtu parameśvara-śāsanāt .. 7.2,31.66..
मत्तमातंगवदनो गंगोमाशंकरात्मजः ॥ आकाशदेहो दिग्बाहुस्सोमसूर्याग्निलोचनः ॥ ७.२,३१.६७॥
॥ आकाश-देहः दिश्-बाहुः सोम-सूर्य-अग्नि-लोचनः ॥ ७।२,३१।६७॥
.. ākāśa-dehaḥ diś-bāhuḥ soma-sūrya-agni-locanaḥ .. 7.2,31.67..
ऐरावतादिभिर्दिव्यैर्दिग्गजैर्नित्यमर्चितः ॥ शिवज्ञानमदोद्भिन्नर्स्त्रिदशानामविघ्नकृत् ॥ ७.२,३१.६८॥
ऐरावत-आदिभिः दिव्यैः दिग्गजैः नित्यम् अर्चितः ॥ शिव-ज्ञान-मद-उद्भिन्नः त्रिदशानाम् अविघ्न-कृत् ॥ ७।२,३१।६८॥
airāvata-ādibhiḥ divyaiḥ diggajaiḥ nityam arcitaḥ .. śiva-jñāna-mada-udbhinnaḥ tridaśānām avighna-kṛt .. 7.2,31.68..
विघ्नकृच्चासुरादीनां विघ्नेशः शिवभावितः ॥ सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ ७.२,३१.६९॥
विघ्न-कृत् च असुर-आदीनाम् विघ्नेशः शिव-भावितः ॥ सत्कृत्य शिवयोः आज्ञाम् स मे दिशतु कांक्षितम् ॥ ७।२,३१।६९॥
vighna-kṛt ca asura-ādīnām vighneśaḥ śiva-bhāvitaḥ .. satkṛtya śivayoḥ ājñām sa me diśatu kāṃkṣitam .. 7.2,31.69..
षण्मुखश्शिवसम्भूतः शक्तिवज्रधरः प्रभुः ॥ अग्नेश्च तनयो देवो ह्यपर्णातनयः पुनः ॥ ७.२,३१.७०॥
षण्मुखः शिव-सम्भूतः शक्ति-वज्र-धरः प्रभुः ॥ अग्नेः च तनयः देवः हि अपर्णा-तनयः पुनर् ॥ ७।२,३१।७०॥
ṣaṇmukhaḥ śiva-sambhūtaḥ śakti-vajra-dharaḥ prabhuḥ .. agneḥ ca tanayaḥ devaḥ hi aparṇā-tanayaḥ punar .. 7.2,31.70..
गंगायाश्च गणांबायाः कृत्तिकानां तथैव च ॥ विशाखेन च शाखेन नैगमेयेन चावृतः ॥ ७.२,३१.७१॥
गंगायाः च गणांबायाः कृत्तिकानाम् तथा एव च ॥ विशाखेन च शाखेन नैगमेयेन च आवृतः ॥ ७।२,३१।७१॥
gaṃgāyāḥ ca gaṇāṃbāyāḥ kṛttikānām tathā eva ca .. viśākhena ca śākhena naigameyena ca āvṛtaḥ .. 7.2,31.71..
इंद्रजिच्चंद्रसेनानीस्तारकासुरजित्तथा ॥ शैलानां मेरुमुख्यानां वेधकश्च स्वतेजसा ॥ ७.२,३१.७२॥
इंद्रजित् चंद्रसेना-नीः तारका असुरजित् तथा ॥ शैलानाम् मेरु-मुख्यानाम् वेधकः च स्व-तेजसा ॥ ७।२,३१।७२॥
iṃdrajit caṃdrasenā-nīḥ tārakā asurajit tathā .. śailānām meru-mukhyānām vedhakaḥ ca sva-tejasā .. 7.2,31.72..
तप्तचामीकरप्रख्यः शतपत्रदलेक्षणः ॥ कुमारस्सुकुमाराणां रूपोदाहरणं महत् ॥ ७.२,३१.७३॥
तप्त-चामीकर-प्रख्यः शतपत्र-दल-ईक्षणः ॥ कुमारः सुकुमाराणाम् रूप-उदाहरणम् महत् ॥ ७।२,३१।७३॥
tapta-cāmīkara-prakhyaḥ śatapatra-dala-īkṣaṇaḥ .. kumāraḥ sukumārāṇām rūpa-udāharaṇam mahat .. 7.2,31.73..
शिवप्रियः शिवासक्तः शिवपदार्चकस्सदा ॥ सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ ७.२,३१.७४॥
शिव-प्रियः शिव-आसक्तः शिव-पद-अर्चकः सदा ॥ सत्कृत्य शिवयोः आज्ञाम् स मे दिशतु कांक्षितम् ॥ ७।२,३१।७४॥
śiva-priyaḥ śiva-āsaktaḥ śiva-pada-arcakaḥ sadā .. satkṛtya śivayoḥ ājñām sa me diśatu kāṃkṣitam .. 7.2,31.74..
ज्येष्ठा वरिष्ठा वरदा शिवयोर्यजनेरता ॥ तयोराज्ञां पुरस्कृत्य सा मे दिशतु कांक्षितम् ॥ ७.२,३१.७५॥
ज्येष्ठा वरिष्ठा वर-दा शिवयोः यजने रता ॥ तयोः आज्ञाम् पुरस्कृत्य सा मे दिशतु कांक्षितम् ॥ ७।२,३१।७५॥
jyeṣṭhā variṣṭhā vara-dā śivayoḥ yajane ratā .. tayoḥ ājñām puraskṛtya sā me diśatu kāṃkṣitam .. 7.2,31.75..
त्रैलोक्यवंदिता साक्षादुल्काकारा गणांबिका ॥ जगत्सृष्टिविवृद्ध्यर्थं ब्रह्मणा ऽभ्यर्थिता शिवात् ॥ ७.२,३१.७६॥
त्रैलोक्य-वंदिता साक्षात् उल्का-आकारा गण-अंबिका ॥ जगत्-सृष्टि-विवृद्धि-अर्थम् ब्रह्मणा अभ्यर्थिता शिवात् ॥ ७।२,३१।७६॥
trailokya-vaṃditā sākṣāt ulkā-ākārā gaṇa-aṃbikā .. jagat-sṛṣṭi-vivṛddhi-artham brahmaṇā abhyarthitā śivāt .. 7.2,31.76..
शिवायाः प्रविभक्ताया भ्रुवोरन्तरनिस्सृताः ॥ दक्षायणी सती मेना तथा हैमवती ह्युमा ॥ ७.२,३१.७७॥
शिवायाः प्रविभक्तायाः भ्रुवोः अन्तर-निस्सृताः ॥ दक्षायणी सती मेना तथा हैमवती हि उमा ॥ ७।२,३१।७७॥
śivāyāḥ pravibhaktāyāḥ bhruvoḥ antara-nissṛtāḥ .. dakṣāyaṇī satī menā tathā haimavatī hi umā .. 7.2,31.77..
कौशिक्याश्चैव जननी भद्रकाल्यास्तथैव च ॥ अपर्णायाश्च जननी पाटलायास्तथैव च ॥ ७.२,३१.७८॥
कौशिक्याः च एव जननी भद्रकाल्याः तथा एव च ॥ अपर्णायाः च जननी पाटलायाः तथा एव च ॥ ७।२,३१।७८॥
kauśikyāḥ ca eva jananī bhadrakālyāḥ tathā eva ca .. aparṇāyāḥ ca jananī pāṭalāyāḥ tathā eva ca .. 7.2,31.78..
शिवार्चनरता नित्यं रुद्राणी रुद्रवल्लभा ॥ सत्कृट्य शिवयोराज्ञां सा मे दिशतु कांक्षितम् ॥ ७.२,३१.७९॥
शिव-अर्चन-रता नित्यम् रुद्राणी रुद्र-वल्लभा ॥ सत्कृट्य शिवयोः आज्ञाम् सा मे दिशतु कांक्षितम् ॥ ७।२,३१।७९॥
śiva-arcana-ratā nityam rudrāṇī rudra-vallabhā .. satkṛṭya śivayoḥ ājñām sā me diśatu kāṃkṣitam .. 7.2,31.79..
चंडः सर्वगणेशानः शंभोर्वदनसंभवः ॥ सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ ७.२,३१.८०॥
चंडः सर्व-गण-ईशानः शंभोः वदनसंभवः ॥ सत्कृत्य शिवयोः आज्ञाम् स मे दिशतु कांक्षितम् ॥ ७।२,३१।८०॥
caṃḍaḥ sarva-gaṇa-īśānaḥ śaṃbhoḥ vadanasaṃbhavaḥ .. satkṛtya śivayoḥ ājñām sa me diśatu kāṃkṣitam .. 7.2,31.80..
पिंगलो गणपः श्रीमाञ्छिवासक्तः शिवप्रियः ॥ आज्ञया शिवयोरेव स मे कामं प्रयच्छतु ॥ ७.२,३१.८१॥
॥ आज्ञया शिवयोः एव स मे कामम् प्रयच्छतु ॥ ७।२,३१।८१॥
.. ājñayā śivayoḥ eva sa me kāmam prayacchatu .. 7.2,31.81..
भृंगीशो नाम गणपः शिवराधनतत्परः ॥ सम्बन्धसामान्यविवक्षया कर्मणि पष्ठी ॥ प्रयच्छतु स मे कामं पत्युराज्ञा पुरःसरम् ॥ ७.२,३१.८२॥
भृंगीशः नाम गणपः शिव-राधन-तत्परः ॥ सम्बन्ध-सामान्य-विवक्षया कर्मणि पष्ठी ॥ प्रयच्छतु स मे कामम् पत्युः आज्ञा पुरःसरम् ॥ ७।२,३१।८२॥
bhṛṃgīśaḥ nāma gaṇapaḥ śiva-rādhana-tatparaḥ .. sambandha-sāmānya-vivakṣayā karmaṇi paṣṭhī .. prayacchatu sa me kāmam patyuḥ ājñā puraḥsaram .. 7.2,31.82..
वीरभद्रो महातेजा हिमकुंदेंदुसन्निभः ॥ भद्रकालीप्रियो नित्यं मात्ःणां चाभिरक्षिता ॥ ७.२,३१.८३॥
वीरभद्रः महा-तेजाः हिम-कुंद-इंदु-सन्निभः ॥ भद्रकाली-प्रियः नित्यम् मात्ःणाम् च अभिरक्षिता ॥ ७।२,३१।८३॥
vīrabhadraḥ mahā-tejāḥ hima-kuṃda-iṃdu-sannibhaḥ .. bhadrakālī-priyaḥ nityam mātḥṇām ca abhirakṣitā .. 7.2,31.83..
यज्ञस्य च शिरोहर्ता दक्षस्य च दुरात्मनः ॥ उपेंद्रेंद्रयमादीनां देवानामंगतक्षकः ॥ ७.२,३१.८४॥
यज्ञस्य च शिरः-हर्ता दक्षस्य च दुरात्मनः ॥ उपेंद्र-इंद्र-यम-आदीनाम् देवानाम् अंग-तक्षकः ॥ ७।२,३१।८४॥
yajñasya ca śiraḥ-hartā dakṣasya ca durātmanaḥ .. upeṃdra-iṃdra-yama-ādīnām devānām aṃga-takṣakaḥ .. 7.2,31.84..
शिवस्यानुचरः श्रीमाञ्छिवशासनपालकः ॥ शिवयोः शासनादेव स मे दिशतु कांक्षितम् ॥ ७.२,३१.८५॥
शिवस्य अनुचरः श्रीमान् शिव-शासन-पालकः ॥ शिवयोः शासनात् एव स मे दिशतु कांक्षितम् ॥ ७।२,३१।८५॥
śivasya anucaraḥ śrīmān śiva-śāsana-pālakaḥ .. śivayoḥ śāsanāt eva sa me diśatu kāṃkṣitam .. 7.2,31.85..
सरस्वती महेशस्य वाक्सरोजसमुद्भवा ॥ शिवयोः पूजने सक्ता स मे दिशतु कांक्षितम् ॥ ७.२,३१.८६॥
सरस्वती महेशस्य वाच्-सरोज-समुद्भवा ॥ शिवयोः पूजने सक्ता स मे दिशतु कांक्षितम् ॥ ७।२,३१।८६॥
sarasvatī maheśasya vāc-saroja-samudbhavā .. śivayoḥ pūjane saktā sa me diśatu kāṃkṣitam .. 7.2,31.86..
विष्णोर्वक्षःस्थिता लक्ष्मीः शिवयोः पूजने रता ॥ शिवयोः शासनादेव सा मे दिशतु कांक्षितम् ॥ ७.२,३१.८७॥
विष्णोः वक्षः-स्थिता लक्ष्मीः शिवयोः पूजने रता ॥ शिवयोः शासनात् एव सा मे दिशतु कांक्षितम् ॥ ७।२,३१।८७॥
viṣṇoḥ vakṣaḥ-sthitā lakṣmīḥ śivayoḥ pūjane ratā .. śivayoḥ śāsanāt eva sā me diśatu kāṃkṣitam .. 7.2,31.87..
महामोटी महादेव्याः पादपूजापरायणा ॥ तस्या एव नियोगेन सा मे दिशतु कांक्षितम् ॥ ७.२,३१.८८॥
महामोटी महादेव्याः पाद-पूजा-परायणा ॥ तस्याः एव नियोगेन सा मे दिशतु कांक्षितम् ॥ ७।२,३१।८८॥
mahāmoṭī mahādevyāḥ pāda-pūjā-parāyaṇā .. tasyāḥ eva niyogena sā me diśatu kāṃkṣitam .. 7.2,31.88..
कौशिकी सिंहमारूढा पार्वत्याः परमा सुता ॥ विष्णोर्निद्रामहामाया महामहिषमर्दिनी ॥ ७.२,३१.८९॥
कौशिकी सिंहम् आरूढा पार्वत्याः परमा सुता ॥ विष्णोः निद्रा-महामाया महा-महिष-मर्दिनी ॥ ७।२,३१।८९॥
kauśikī siṃham ārūḍhā pārvatyāḥ paramā sutā .. viṣṇoḥ nidrā-mahāmāyā mahā-mahiṣa-mardinī .. 7.2,31.89..
निशंभशुंभसंहत्री मधुमांसासवप्रिया ॥ सत्कृत्य शासनं मातुस्सा मे दिशतु कांक्षितम् ॥ ७.२,३१.९०॥
॥ सत्कृत्य शासनम् मातुः सा मे दिशतु कांक्षितम् ॥ ७।२,३१।९०॥
.. satkṛtya śāsanam mātuḥ sā me diśatu kāṃkṣitam .. 7.2,31.90..
रुद्रा रुद्रसमप्रख्याः प्रथमाः प्रथितौजसः ॥ भूताख्याश्च महावीर्या महादेवसमप्रभाः ॥ ७.२,३१.९१॥
रुद्राः रुद्र-सम-प्रख्याः प्रथमाः प्रथित-ओजसः ॥ भूत-आख्याः च महा-वीर्याः महादेव-सम-प्रभाः ॥ ७।२,३१।९१॥
rudrāḥ rudra-sama-prakhyāḥ prathamāḥ prathita-ojasaḥ .. bhūta-ākhyāḥ ca mahā-vīryāḥ mahādeva-sama-prabhāḥ .. 7.2,31.91..
नित्यमुक्ता निरुपमा निर्द्वन्द्वा निरुपप्लवाः ॥ सशक्तयस्सानुचरास्सर्वलोकनमस्कृताः ॥ ७.२,३१.९२॥
नित्य-मुक्ताः निरुपमाः निर्द्वन्द्वाः निरुपप्लवाः ॥ स शक्तयः स अनुचराः सर्व-लोक-नमस्कृताः ॥ ७।२,३१।९२॥
nitya-muktāḥ nirupamāḥ nirdvandvāḥ nirupaplavāḥ .. sa śaktayaḥ sa anucarāḥ sarva-loka-namaskṛtāḥ .. 7.2,31.92..
सर्वेषामेव लोकानां सृष्टिसंहरणक्षमाः ॥ परस्परानुरक्ताश्च परस्परमनुव्रताः ॥ ७.२,३१.९३॥
सर्वेषाम् एव लोकानाम् सृष्टि-संहरण-क्षमाः ॥ परस्पर-अनुरक्ताः च परस्परम् अनुव्रताः ॥ ७।२,३१।९३॥
sarveṣām eva lokānām sṛṣṭi-saṃharaṇa-kṣamāḥ .. paraspara-anuraktāḥ ca parasparam anuvratāḥ .. 7.2,31.93..
परस्परमतिस्निग्धाः परस्परनमस्कृताः ॥ शिवप्रियतमा नित्यं शिवलक्षणलक्षिताः ॥ ७.२,३१.९४॥
परस्पर-मति-स्निग्धाः परस्पर-नमस्कृताः ॥ शिव-प्रियतमाः नित्यम् शिव-लक्षण-लक्षिताः ॥ ७।२,३१।९४॥
paraspara-mati-snigdhāḥ paraspara-namaskṛtāḥ .. śiva-priyatamāḥ nityam śiva-lakṣaṇa-lakṣitāḥ .. 7.2,31.94..
सौम्याधारास्तथा मिश्राश्चांतरालद्वयात्मिकाः ॥ विरूपाश्च सुरूपाश्च नानारूपधरास्तथा ॥ ७.२,३१.९५॥
सौम्य-आधाराः तथा मिश्राः च अंतराल-द्वय-आत्मिकाः ॥ विरूपाः च सुरूपाः च नाना रूप-धराः तथा ॥ ७।२,३१।९५॥
saumya-ādhārāḥ tathā miśrāḥ ca aṃtarāla-dvaya-ātmikāḥ .. virūpāḥ ca surūpāḥ ca nānā rūpa-dharāḥ tathā .. 7.2,31.95..
सत्कृत्य शिवयोराज्ञां ते मे कामं दिशंतु वै ॥ देव्या प्रियसखीवर्गो देवीलक्षणलक्षितः ॥ ७.२,३१.९६॥
सत्कृत्य शिवयोः आज्ञाम् ते मे कामम् दिशंतु वै ॥ देव्या प्रिय-सखी-वर्गः देवी-लक्षण-लक्षितः ॥ ७।२,३१।९६॥
satkṛtya śivayoḥ ājñām te me kāmam diśaṃtu vai .. devyā priya-sakhī-vargaḥ devī-lakṣaṇa-lakṣitaḥ .. 7.2,31.96..
सहितो रुद्रकन्याभिः शक्तिभिश्चाप्यनेकशः ॥ तृतीयावरणे शंभोर्भक्त्या नित्यं समर्चितः ॥ ७.२,३१.९७॥
सहितः रुद्र-कन्याभिः शक्तिभिः च अपि अनेकशस् ॥ तृतीय-आवरणे शंभोः भक्त्या नित्यम् समर्चितः ॥ ७।२,३१।९७॥
sahitaḥ rudra-kanyābhiḥ śaktibhiḥ ca api anekaśas .. tṛtīya-āvaraṇe śaṃbhoḥ bhaktyā nityam samarcitaḥ .. 7.2,31.97..
सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ॥ दिवाकरो महेशस्य मूर्तिर्दीप्तिसुमंडलः ॥ ७.२,३१.९८॥
सत्कृत्य शिवयोः आज्ञाम् स मे दिशतु मंगलम् ॥ दिवाकरः महेशस्य मूर्तिः दीप्ति-सु मंडलः ॥ ७।२,३१।९८॥
satkṛtya śivayoḥ ājñām sa me diśatu maṃgalam .. divākaraḥ maheśasya mūrtiḥ dīpti-su maṃḍalaḥ .. 7.2,31.98..
निर्गुणो गुणसंकीर्णस्तथैव गुणकेवलः ॥ अविकारात्मकश्चाद्य एकस्सामान्यविक्रियः ॥ ७.२,३१.९९॥
निर्गुणः गुण-संकीर्णः तथा एव गुण-केवलः ॥ अविकार-आत्मकः च आद्यः एकः सामान्य-विक्रियः ॥ ७।२,३१।९९॥
nirguṇaḥ guṇa-saṃkīrṇaḥ tathā eva guṇa-kevalaḥ .. avikāra-ātmakaḥ ca ādyaḥ ekaḥ sāmānya-vikriyaḥ .. 7.2,31.99..
असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ॥ एवं त्रिधा चतुर्धा च विभक्ताः पञ्चधा पुनः ॥ ७.२,३१.१००॥
असाधारण-कर्मा च सृष्टि-स्थिति-लय-क्रमात् ॥ एवम् त्रिधा चतुर्धा च विभक्ताः पञ्चधा पुनर् ॥ ७।२,३१।१००॥
asādhāraṇa-karmā ca sṛṣṭi-sthiti-laya-kramāt .. evam tridhā caturdhā ca vibhaktāḥ pañcadhā punar .. 7.2,31.100..
चतुर्थावरणे शंभोः पूजितश्चानुगैः सह ॥ शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ ७.२,३१.१०१॥
चतुर्थ-आवरणे शंभोः पूजितः च अनुगैः सह ॥ ॥ ७।२,३१।१०१॥
caturtha-āvaraṇe śaṃbhoḥ pūjitaḥ ca anugaiḥ saha .. .. 7.2,31.101..
सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ॥ दिवाकरषडंगानि दीप्ताद्याश्चाष्टशक्तयः ॥ ७.२,३१.१०२॥
सत्कृत्य शिवयोः आज्ञाम् स मे दिशतु मंगलम् ॥ दिवाकर-षष्-अंगानि दीप्ता-आद्याः च अष्ट-शक्तयः ॥ ७।२,३१।१०२॥
satkṛtya śivayoḥ ājñām sa me diśatu maṃgalam .. divākara-ṣaṣ-aṃgāni dīptā-ādyāḥ ca aṣṭa-śaktayaḥ .. 7.2,31.102..
आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ॥ अर्को ब्रह्मा तथा रुद्रो विष्नुश्चादित्यमूर्तयः ॥ ७.२,३१.१०३॥
आदित्यः भास्करः भानुः रविः च इति अनुपूर्वशस् ॥ अर्कः ब्रह्मा तथा रुद्रः विष्नुः च आदित्य-मूर्तयः ॥ ७।२,३१।१०३॥
ādityaḥ bhāskaraḥ bhānuḥ raviḥ ca iti anupūrvaśas .. arkaḥ brahmā tathā rudraḥ viṣnuḥ ca āditya-mūrtayaḥ .. 7.2,31.103..
विस्तरासुतराबोधिन्याप्यायिन्यपराः पुनः ॥ उषा प्रभा तथा प्राज्ञा संध्या चेत्यपि शक्तयः ॥ ७.२,३१.१०४॥
विस्तर-असुतर-अबोधिनी आप्यायिनी अपराः पुनर् ॥ उषा प्रभा तथा प्राज्ञा संध्या च इति अपि शक्तयः ॥ ७।२,३१।१०४॥
vistara-asutara-abodhinī āpyāyinī aparāḥ punar .. uṣā prabhā tathā prājñā saṃdhyā ca iti api śaktayaḥ .. 7.2,31.104..
सोमादिकेतुपर्यंता ग्रहाश्च शिवभाविताः ॥ शिवयोराज्ञयानुन्ना मंगलं प्रदिशंतु मे ॥ ७.२,३१.१०५॥
सोम-आदि-केतु-पर्यंताः ग्रहाः च शिव-भाविताः ॥ शिवयोः आज्ञया अनुन्नाः मंगलम् प्रदिशंतु मे ॥ ७।२,३१।१०५॥
soma-ādi-ketu-paryaṃtāḥ grahāḥ ca śiva-bhāvitāḥ .. śivayoḥ ājñayā anunnāḥ maṃgalam pradiśaṃtu me .. 7.2,31.105..
अथवा द्वादशादित्यास्तथा द्वादश शक्तयः ॥ ऋषयो देवगंधर्वाः पन्नगाप्सरसां गणाः ॥ ७.२,३१.१०६॥
अथवा द्वादश आदित्याः तथा द्वादश शक्तयः ॥ ऋषयः देव-गंधर्वाः पन्नग-अप्सरसाम् गणाः ॥ ७।२,३१।१०६॥
athavā dvādaśa ādityāḥ tathā dvādaśa śaktayaḥ .. ṛṣayaḥ deva-gaṃdharvāḥ pannaga-apsarasām gaṇāḥ .. 7.2,31.106..
ग्रामण्यश्च तथा यक्षा राक्षसाश्चासुरास्तथा ॥ सप्तसप्तगणाश्चैते सप्तच्छंदोमया हयाः ॥ ७.२,३१.१०७॥
ग्रामण्यः च तथा यक्षाः राक्षसाः च असुराः तथा ॥ सप्त-सप्त-गणाः च एते सप्त-छंदः-मयाः हयाः ॥ ७।२,३१।१०७॥
grāmaṇyaḥ ca tathā yakṣāḥ rākṣasāḥ ca asurāḥ tathā .. sapta-sapta-gaṇāḥ ca ete sapta-chaṃdaḥ-mayāḥ hayāḥ .. 7.2,31.107..
वालखिल्या दयश्चैव सर्वे शिवपदार्चकाः ॥ सत्कृत्यशिवयोराज्ञां मंगलं प्रदिशंतु मे ॥ ७.२,३१.१०८॥
वालखिल्याः सर्वे शिव-पद-अर्चकाः ॥ सत्कृत्य शिवयोः आज्ञाम् मंगलम् प्रदिशंतु मे ॥ ७।२,३१।१०८॥
vālakhilyāḥ sarve śiva-pada-arcakāḥ .. satkṛtya śivayoḥ ājñām maṃgalam pradiśaṃtu me .. 7.2,31.108..
ब्रह्माथ देवदेवस्य मूर्तिर्भूमण्डलाधिपः ॥ चतुःषष्टिगुणैश्वर्यो बुद्धितत्त्वे प्रतिष्ठितः ॥ ७.२,३१.१०९॥
ब्रह्मा अथ देवदेवस्य मूर्तिः भू-मण्डल-अधिपः ॥ चतुःषष्टि-गुण-ऐश्वर्यः बुद्धि-तत्त्वे प्रतिष्ठितः ॥ ७।२,३१।१०९॥
brahmā atha devadevasya mūrtiḥ bhū-maṇḍala-adhipaḥ .. catuḥṣaṣṭi-guṇa-aiśvaryaḥ buddhi-tattve pratiṣṭhitaḥ .. 7.2,31.109..
निर्गुणो गुणसंकीर्णस्तथैव गुणकेवलः ॥ अविकारात्मको देवस्ततस्साधारणः पुरः ॥ ७.२,३१.११०॥
निर्गुणः गुण-संकीर्णः तथा एव गुण-केवलः ॥ अविकार-आत्मकः देवः ततस् साधारणः पुरस् ॥ ७।२,३१।११०॥
nirguṇaḥ guṇa-saṃkīrṇaḥ tathā eva guṇa-kevalaḥ .. avikāra-ātmakaḥ devaḥ tatas sādhāraṇaḥ puras .. 7.2,31.110..
असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ॥ भुवं त्रिधा चतुर्धा च विभक्तः पञ्चधा पुनः ॥ ७.२,३१.१११॥
असाधारण-कर्मा च सृष्टि-स्थिति-लय-क्रमात् ॥ भुवम् त्रिधा चतुर्धा च विभक्तः पञ्चधा पुनर् ॥ ७।२,३१।१११॥
asādhāraṇa-karmā ca sṛṣṭi-sthiti-laya-kramāt .. bhuvam tridhā caturdhā ca vibhaktaḥ pañcadhā punar .. 7.2,31.111..
चतुर्थावरणे शंभो पूजितश्च सहानुगैः ॥ शिवप्रियः शिवासक्तश्शिवपादार्चने रतः ॥ ७.२,३१.११२॥
चतुर्थ-आवरणे शंभो पूजितः च सह अनुगैः ॥ शिव-प्रियः शिव-आसक्तः शिव-पाद-अर्चने रतः ॥ ७।२,३१।११२॥
caturtha-āvaraṇe śaṃbho pūjitaḥ ca saha anugaiḥ .. śiva-priyaḥ śiva-āsaktaḥ śiva-pāda-arcane rataḥ .. 7.2,31.112..
सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ॥ हिरण्यगर्भो लोकेशो विराट्कालश्च पूरुषः ॥ ७.२,३१.११३॥
सत्कृत्य शिवयोः आज्ञाम् स मे दिशतु मंगलम् ॥ हिरण्यगर्भः लोक-ईशः विराज् कालः च पूरुषः ॥ ७।२,३१।११३॥
satkṛtya śivayoḥ ājñām sa me diśatu maṃgalam .. hiraṇyagarbhaḥ loka-īśaḥ virāj kālaḥ ca pūruṣaḥ .. 7.2,31.113..
सनत्कुमारः सनकः सनंदश्च सनातनः ॥ प्रजानां पतयश्चैव दक्षाद्या ब्रह्मसूनवः ॥ ७.२,३१.११४॥
सनत्कुमारः सनकः सनंदः च सनातनः ॥ प्रजानाम् पतयः च एव दक्ष-आद्याः ब्रह्म-सूनवः ॥ ७।२,३१।११४॥
sanatkumāraḥ sanakaḥ sanaṃdaḥ ca sanātanaḥ .. prajānām patayaḥ ca eva dakṣa-ādyāḥ brahma-sūnavaḥ .. 7.2,31.114..
एकादश सपत्नीका धर्मस्संकल्प एव च ॥ शिवार्चनरताश्चैते शिवभक्तिपरायणाः ॥ ७.२,३१.११५॥
एकादश स पत्नीकाः धर्मः संकल्पः एव च ॥ शिव-अर्चन-रताः च एते शिव-भक्ति-परायणाः ॥ ७।२,३१।११५॥
ekādaśa sa patnīkāḥ dharmaḥ saṃkalpaḥ eva ca .. śiva-arcana-ratāḥ ca ete śiva-bhakti-parāyaṇāḥ .. 7.2,31.115..
शिवाज्ञावशगास्सर्वे दिशंतु मम मंगलम् ॥ चत्वारश्च तथा वेदास्सेतिहासपुराणकाः ॥ ७.२,३१.११६॥
शिव-आज्ञा-वश-गाः सर्वे दिशंतु मम मंगलम् ॥ चत्वारः च तथा वेदाः स इतिहास-पुराणकाः ॥ ७।२,३१।११६॥
śiva-ājñā-vaśa-gāḥ sarve diśaṃtu mama maṃgalam .. catvāraḥ ca tathā vedāḥ sa itihāsa-purāṇakāḥ .. 7.2,31.116..
धर्मशास्त्राणि विद्याभिर्वैदिकीभिस्समन्विताः ॥ परस्परविरुद्धार्थाः शिवप्रकृतिपादकाः ॥ ७.२,३१.११७॥
धर्मशास्त्राणि विद्याभिः वैदिकीभिः समन्विताः ॥ परस्पर-विरुद्ध-अर्थाः शिव-प्रकृति-पादकाः ॥ ७।२,३१।११७॥
dharmaśāstrāṇi vidyābhiḥ vaidikībhiḥ samanvitāḥ .. paraspara-viruddha-arthāḥ śiva-prakṛti-pādakāḥ .. 7.2,31.117..
सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे ॥ अथ रुद्रो महादेवः शंभोर्मूर्तिर्गरीयसी ॥ ७.२,३१.११८॥
सत्कृत्य शिवयोः आज्ञाम् मंगलम् प्रदिशंतु मे ॥ अथ रुद्रः महादेवः शंभोः मूर्तिः गरीयसी ॥ ७।२,३१।११८॥
satkṛtya śivayoḥ ājñām maṃgalam pradiśaṃtu me .. atha rudraḥ mahādevaḥ śaṃbhoḥ mūrtiḥ garīyasī .. 7.2,31.118..
वाह्नेयमण्डलाधीशः पौरुषैश्वर्यवान्प्रभुः ॥ शिवाभिमानसंपन्नो निर्गुणस्त्रिगुणात्मकः ॥ ७.२,३१.११९॥
वाह्नेय-मण्डल-अधीशः पौरुष-ऐश्वर्यवान् प्रभुः ॥ शिव-अभिमान-संपन्नः निर्गुणः त्रिगुण-आत्मकः ॥ ७।२,३१।११९॥
vāhneya-maṇḍala-adhīśaḥ pauruṣa-aiśvaryavān prabhuḥ .. śiva-abhimāna-saṃpannaḥ nirguṇaḥ triguṇa-ātmakaḥ .. 7.2,31.119..
केवलं सात्त्विकश्चापि राजसश्चैव तामसः ॥ अविकाररतः पूर्वं ततस्तु समविक्रियः ॥ ७.२,३१.१२०॥
केवलम् सात्त्विकः च अपि राजसः च एव तामसः ॥ अविकार-रतः पूर्वम् ततस् तु सम-विक्रियः ॥ ७।२,३१।१२०॥
kevalam sāttvikaḥ ca api rājasaḥ ca eva tāmasaḥ .. avikāra-rataḥ pūrvam tatas tu sama-vikriyaḥ .. 7.2,31.120..
असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ॥ ब्रह्मणोपि शिरश्छेत्ता जनकस्तस्य तत्सुतः ॥ ७.२,३१.१२१॥
असाधारण-कर्मा च सृष्टि-आदि-करणात् पृथक् ॥ ब्रह्मणः अपि शिरः-छेत्ता जनकः तस्य तद्-सुतः ॥ ७।२,३१।१२१॥
asādhāraṇa-karmā ca sṛṣṭi-ādi-karaṇāt pṛthak .. brahmaṇaḥ api śiraḥ-chettā janakaḥ tasya tad-sutaḥ .. 7.2,31.121..
जनकस्तनयश्चापि विष्णोरपि नियामकः ॥ बोधकश्च तयोर्नित्यमनुग्रहकरः प्रभुः ॥ ७.२,३१.१२२॥
जनकः तनयः च अपि विष्णोः अपि नियामकः ॥ बोधकः च तयोः नित्यम् अनुग्रह-करः प्रभुः ॥ ७।२,३१।१२२॥
janakaḥ tanayaḥ ca api viṣṇoḥ api niyāmakaḥ .. bodhakaḥ ca tayoḥ nityam anugraha-karaḥ prabhuḥ .. 7.2,31.122..
अंडस्यांतर्बहिर्वर्ती रुद्रो लोकद्वयाधिपः ॥ शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ ७.२,३१.१२३॥
अंडस्य अंतर् बहिस् वर्ती रुद्रः लोक-द्वय-अधिपः ॥ ॥ ७।२,३१।१२३॥
aṃḍasya aṃtar bahis vartī rudraḥ loka-dvaya-adhipaḥ .. .. 7.2,31.123..
शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मंगलम् ॥ तस्य ब्रह्म षडंगानि विद्येशांतं तथाष्टकम् ॥ ७.२,३१.१२४॥
शिवस्य आज्ञाम् पुरस्कृत्य स मे दिशतु मंगलम् ॥ तस्य ब्रह्म षष्-अंगानि विद्येश-अंतम् तथा अष्टकम् ॥ ७।२,३१।१२४॥
śivasya ājñām puraskṛtya sa me diśatu maṃgalam .. tasya brahma ṣaṣ-aṃgāni vidyeśa-aṃtam tathā aṣṭakam .. 7.2,31.124..
शिवो भवो हरश्चैव मृडश्चैव तथापरः ॥ शिवस्याज्ञां पुरस्कृत्य मंगलं प्रदिशंतु मे ॥ ७.२,३१.१२५॥
शिवः भवः हरः च एव मृडः च एव तथा अपरः ॥ शिवस्य आज्ञाम् पुरस्कृत्य मंगलम् प्रदिशंतु मे ॥ ७।२,३१।१२५॥
śivaḥ bhavaḥ haraḥ ca eva mṛḍaḥ ca eva tathā aparaḥ .. śivasya ājñām puraskṛtya maṃgalam pradiśaṃtu me .. 7.2,31.125..
अथ विष्णुर्महेशस्य शिवस्यैव परा तनुः ॥ वारितत्त्वाधिपः साक्षादव्यक्तपदसंस्थितः ॥ ७.२,३१.१२६॥
अथ विष्णुः महेशस्य शिवस्य एव परा तनुः ॥ वारि-तत्त्व-अधिपः साक्षात् अव्यक्त-पद-संस्थितः ॥ ७।२,३१।१२६॥
atha viṣṇuḥ maheśasya śivasya eva parā tanuḥ .. vāri-tattva-adhipaḥ sākṣāt avyakta-pada-saṃsthitaḥ .. 7.2,31.126..
निर्गुणस्सत्त्वबहुलस्तथैव गुणकेवलः ॥ अविकाराभिमानी च त्रिसाधारणविक्रियः ॥ ७.२,३१.१२७॥
निर्गुणः सत्त्व-बहुलः तथा एव गुण-केवलः ॥ च ॥ ७।२,३१।१२७॥
nirguṇaḥ sattva-bahulaḥ tathā eva guṇa-kevalaḥ .. ca .. 7.2,31.127..
असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ॥ दक्षिणांगभवेनापि स्पर्धमानः स्वयंभुवा ॥ ७.२,३१.१२८॥
असाधारण-कर्मा च सृष्टि-आदि-करणात् पृथक् ॥ दक्षिण-अंग-भवेन अपि स्पर्धमानः स्वयंभुवा ॥ ७।२,३१।१२८॥
asādhāraṇa-karmā ca sṛṣṭi-ādi-karaṇāt pṛthak .. dakṣiṇa-aṃga-bhavena api spardhamānaḥ svayaṃbhuvā .. 7.2,31.128..
आद्येन ब्रह्मणा साक्षात्सृष्टः स्रष्टा च तस्य तु ॥ अंडस्यांतर्बहिर्वर्ती विष्णुर्लोकद्वयाधिपः ॥ ७.२,३१.१२९॥
आद्येन ब्रह्मणा साक्षात् सृष्टः स्रष्टा च तस्य तु ॥ अंडस्य अंतर् बहिस् वर्ती विष्णुः लोक-द्वय-अधिपः ॥ ७।२,३१।१२९॥
ādyena brahmaṇā sākṣāt sṛṣṭaḥ sraṣṭā ca tasya tu .. aṃḍasya aṃtar bahis vartī viṣṇuḥ loka-dvaya-adhipaḥ .. 7.2,31.129..
असुरांतकरश्चक्री शक्रस्यापि तथानुजः ॥ प्रादुर्भूतश्च दशधा भृगुशापच्छलादिह ॥ ७.२,३१.१३०॥
असुर-अंत-करः चक्री शक्रस्य अपि तथा अनुजः ॥ प्रादुर्भूतः च दशधा भृगु-शाप-छलात् इह ॥ ७।२,३१।१३०॥
asura-aṃta-karaḥ cakrī śakrasya api tathā anujaḥ .. prādurbhūtaḥ ca daśadhā bhṛgu-śāpa-chalāt iha .. 7.2,31.130..
भूभारनिग्रहार्थाय स्वेच्छयावातरक्षितौ ॥ अप्रमेयबलो मायी मायया मोहयञ्जगत् ॥ ७.२,३१.१३१॥
भू-भार-निग्रह-अर्थाय स्व-इच्छया आवात-रक्षितौ ॥ अप्रमेय-बलः मायी मायया मोहयन् जगत् ॥ ७।२,३१।१३१॥
bhū-bhāra-nigraha-arthāya sva-icchayā āvāta-rakṣitau .. aprameya-balaḥ māyī māyayā mohayan jagat .. 7.2,31.131..
मूर्तिं कृत्वा महाविष्णुं सदाशिष्णुमथापि वा ॥ वैष्णवैः पूजितो नित्यं मूर्तित्रयमयासने ॥ ७.२,३१.१३२॥
मूर्तिम् कृत्वा महा-विष्णुम् सदाशिष्णुम् अथ अपि वा ॥ वैष्णवैः पूजितः नित्यम् मूर्ति-त्रय-मय-आसने ॥ ७।२,३१।१३२॥
mūrtim kṛtvā mahā-viṣṇum sadāśiṣṇum atha api vā .. vaiṣṇavaiḥ pūjitaḥ nityam mūrti-traya-maya-āsane .. 7.2,31.132..
शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मंगलम् ॥ ७.२,३१.१३३॥
॥ शिवस्य आज्ञाम् पुरस्कृत्य स मे दिशतु मंगलम् ॥ ७।२,३१।१३३॥
.. śivasya ājñām puraskṛtya sa me diśatu maṃgalam .. 7.2,31.133..
वासुदेवो ऽनिरुद्धश्च प्रद्युम्नश्च ततः परः ॥ संकर्षणस्समाख्याताश्चतस्रो मूर्तयो हरेः ॥ ७.२,३१.१३४॥
वासुदेवः अनिरुद्धः च प्रद्युम्नः च ततस् परः ॥ संकर्षणः समाख्याताः चतस्रः मूर्तयः हरेः ॥ ७।२,३१।१३४॥
vāsudevaḥ aniruddhaḥ ca pradyumnaḥ ca tatas paraḥ .. saṃkarṣaṇaḥ samākhyātāḥ catasraḥ mūrtayaḥ hareḥ .. 7.2,31.134..
मत्स्यः कूर्मो वराहश्च नारसिंहो ऽथ वामनः ॥ रामत्रयं तथा कृष्णो विष्णुस्तुरगवक्त्रकः ॥ ७.२,३१.१३५॥
मत्स्यः कूर्मः वराहः च नारसिंहः अथ वामनः ॥ राम-त्रयम् तथा कृष्णः विष्णुः तुरग-वक्त्रकः ॥ ७।२,३१।१३५॥
matsyaḥ kūrmaḥ varāhaḥ ca nārasiṃhaḥ atha vāmanaḥ .. rāma-trayam tathā kṛṣṇaḥ viṣṇuḥ turaga-vaktrakaḥ .. 7.2,31.135..
चक्रं नारायणस्यास्त्रं पांचजन्यं च शार्ङ्गकम् ॥ सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे ॥ ७.२,३१.१३६॥
चक्रम् नारायणस्य अस्त्रम् पांचजन्यम् च शार्ङ्गकम् ॥ सत्कृत्य शिवयोः आज्ञाम् मंगलम् प्रदिशंतु मे ॥ ७।२,३१।१३६॥
cakram nārāyaṇasya astram pāṃcajanyam ca śārṅgakam .. satkṛtya śivayoḥ ājñām maṃgalam pradiśaṃtu me .. 7.2,31.136..
प्रभा सरस्वती गौरी लक्ष्मीश्च शिवभाविता ॥ शिवयोः शासनादेता मंगलं प्रदिशंतु मे ॥ ७.२,३१.१३७॥
प्रभा सरस्वती गौरी लक्ष्मीः च शिव-भाविता ॥ शिवयोः शासनात् एताः मंगलम् प्रदिशंतु मे ॥ ७।२,३१।१३७॥
prabhā sarasvatī gaurī lakṣmīḥ ca śiva-bhāvitā .. śivayoḥ śāsanāt etāḥ maṃgalam pradiśaṃtu me .. 7.2,31.137..
इन्द्रो ऽग्निश्च यमश्चैव निरृतिर्वरुणस्तथा ॥ वायुः सोमः कुबेरश्च तथेशानस्त्रिशूलधृक् ॥ ७.२,३१.१३८॥
इन्द्रः अग्निः च यमः च एव निरृतिः वरुणः तथा ॥ वायुः सोमः कुबेरः च तथा ईशानः त्रिशूलधृक् ॥ ७।२,३१।१३८॥
indraḥ agniḥ ca yamaḥ ca eva nirṛtiḥ varuṇaḥ tathā .. vāyuḥ somaḥ kuberaḥ ca tathā īśānaḥ triśūladhṛk .. 7.2,31.138..
सर्वे शिवार्चनरताः शिवसद्भावभाविताः ॥ सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे ॥ ७.२,३१.१३९॥
सर्वे शिव-अर्चन-रताः शिव-सद्भाव-भाविताः ॥ सत्कृत्य शिवयोः आज्ञाम् मंगलम् प्रदिशंतु मे ॥ ७।२,३१।१३९॥
sarve śiva-arcana-ratāḥ śiva-sadbhāva-bhāvitāḥ .. satkṛtya śivayoḥ ājñām maṃgalam pradiśaṃtu me .. 7.2,31.139..
त्रिशूलमथ वज्रं च तथा परशुसायकौ ॥ खड्गपाशांकुशाश्चैव पिनाकश्चायुधोत्तमः ॥ ७.२,३१.१४०॥
त्रिशूलम् अथ वज्रम् च तथा परशु-सायकौ ॥ खड्ग-पाश-अंकुशाः च एव पिनाकः च आयुध-उत्तमः ॥ ७।२,३१।१४०॥
triśūlam atha vajram ca tathā paraśu-sāyakau .. khaḍga-pāśa-aṃkuśāḥ ca eva pinākaḥ ca āyudha-uttamaḥ .. 7.2,31.140..
दिव्यायुधानि देवस्य देव्याश्चैतानि नित्यशः ॥ सत्कृत्य शिवयोराज्ञां रक्षां कुर्वंतु मे सदा ॥ ७.२,३१.१४१॥
दिव्य-आयुधानि देवस्य देव्याः च एतानि नित्यशस् ॥ सत्कृत्य शिवयोः आज्ञाम् रक्षाम् कुर्वंतु मे सदा ॥ ७।२,३१।१४१॥
divya-āyudhāni devasya devyāḥ ca etāni nityaśas .. satkṛtya śivayoḥ ājñām rakṣām kurvaṃtu me sadā .. 7.2,31.141..
वृषरूपधरो देवः सौरभेयो महाबलः ॥ वडवाख्यानलस्पर्धां पञ्चगोमातृभिर्वृतः ॥ ७.२,३१.१४२॥
वृष-रूप-धरः देवः सौरभेयः महा-बलः ॥ वडवा-आख्य-अनल-स्पर्धाम् पञ्च-गो-मातृभिः वृतः ॥ ७।२,३१।१४२॥
vṛṣa-rūpa-dharaḥ devaḥ saurabheyaḥ mahā-balaḥ .. vaḍavā-ākhya-anala-spardhām pañca-go-mātṛbhiḥ vṛtaḥ .. 7.2,31.142..
वाहनत्वमनुप्राप्तस्तपसा परमेशयोः ॥ तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ ७.२,३१.१४३॥
वाहन-त्वम् अनुप्राप्तः तपसा परमेशयोः ॥ तयोः आज्ञाम् पुरस्कृत्य स मे कामम् प्रयच्छतु ॥ ७।२,३१।१४३॥
vāhana-tvam anuprāptaḥ tapasā parameśayoḥ .. tayoḥ ājñām puraskṛtya sa me kāmam prayacchatu .. 7.2,31.143..
नंदा सुनंदा सुरभिः सुशीला सुमनास्तथा ॥ पञ्चगोमातरस्त्वेताश्शिवलोके व्यवस्थिताः ॥ ७.२,३१.१४४॥
नंदा सुनंदा सुरभिः सुशीला सुमनाः तथा ॥ पञ्च-गो-मातरः तु एताः शिव-लोके व्यवस्थिताः ॥ ७।२,३१।१४४॥
naṃdā sunaṃdā surabhiḥ suśīlā sumanāḥ tathā .. pañca-go-mātaraḥ tu etāḥ śiva-loke vyavasthitāḥ .. 7.2,31.144..
शिवभक्तिपरा नित्यं शिवार्चनपरायणाः ॥ शिवयोः शासनादेव दिशंतु मम वांछितम् ॥ ७.२,३१.१४५॥
शिव-भक्ति-पराः नित्यम् शिव-अर्चन-परायणाः ॥ शिवयोः शासनात् एव दिशंतु मम वांछितम् ॥ ७।२,३१।१४५॥
śiva-bhakti-parāḥ nityam śiva-arcana-parāyaṇāḥ .. śivayoḥ śāsanāt eva diśaṃtu mama vāṃchitam .. 7.2,31.145..
क्षेत्रपालो महातेजा नील जीमूतसन्निभः ॥ दंष्ट्राकरालवदनः स्फुरद्रक्ताधरोज्ज्वलः ॥ ७.२,३१.१४६॥
क्षेत्रपालः महा-तेजाः नील जीमूत-सन्निभः ॥ दंष्ट्रा-कराल-वदनः स्फुरत्-रक्त-अधर-उज्ज्वलः ॥ ७।२,३१।१४६॥
kṣetrapālaḥ mahā-tejāḥ nīla jīmūta-sannibhaḥ .. daṃṣṭrā-karāla-vadanaḥ sphurat-rakta-adhara-ujjvalaḥ .. 7.2,31.146..
रक्तोर्ध्वमूर्धजः श्रीमान्भ्रुकुटीकुटिलेक्षणः ॥ रक्तवृत्तत्रिनयनः शशिपन्नगभूषणः ॥ ७.२,३१.१४७॥
raktordhvamūrdhajaḥ śrīmānbhrukuṭīkuṭilekṣaṇaḥ || raktavṛttatrinayanaḥ śaśipannagabhūṣaṇaḥ || 7.2,31.147||
raktordhvamūrdhajaḥ śrīmānbhrukuṭīkuṭilekṣaṇaḥ || raktavṛttatrinayanaḥ śaśipannagabhūṣaṇaḥ || 7.2,31.147||
नग्नस्त्रिशूलपाशासिकपालोद्यतपाणिकः ॥ भैरवो भैरवैः सिद्धैर्योगिनीभिश्च संवृतः ॥ ७.२,३१.१४८॥
नग्नः त्रिशूल-पाश-असि-कपाल-उद्यत-पाणिकः ॥ भैरवः भैरवैः सिद्धैः योगिनीभिः च संवृतः ॥ ७।२,३१।१४८॥
nagnaḥ triśūla-pāśa-asi-kapāla-udyata-pāṇikaḥ .. bhairavaḥ bhairavaiḥ siddhaiḥ yoginībhiḥ ca saṃvṛtaḥ .. 7.2,31.148..
क्षेत्रेक्षेत्रे समासीनः स्थितो यो रक्षकस्सताम् ॥ शिवप्रणामपरमः शिवसद्भावभावितः ॥ ७.२,३१.१४९॥
क्षेत्रे क्षेत्रे समासीनः स्थितः यः रक्षकः सताम् ॥ शिव-प्रणाम-परमः शिव-सद्भाव-भावितः ॥ ७।२,३१।१४९॥
kṣetre kṣetre samāsīnaḥ sthitaḥ yaḥ rakṣakaḥ satām .. śiva-praṇāma-paramaḥ śiva-sadbhāva-bhāvitaḥ .. 7.2,31.149..
शिवश्रितान्विशेषेण रक्षन्पुत्रानिवौरसान् ॥ सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ॥ ७.२,३१.१५०॥
शिव-श्रितान् विशेषेण रक्षन् पुत्रान् इव औरसान् ॥ सत्कृत्य शिवयोः आज्ञाम् स मे दिशतु मङ्गलम् ॥ ७।२,३१।१५०॥
śiva-śritān viśeṣeṇa rakṣan putrān iva aurasān .. satkṛtya śivayoḥ ājñām sa me diśatu maṅgalam .. 7.2,31.150..
तालजङ्घादयस्तस्य प्रथमावरणेर्चिताः ॥ सत्कृत्य शिवयोराज्ञां चत्वारः समवन्तु माम् ॥ ७.२,३१.१५१॥
तालजङ्घ-आदयः तस्य प्रथम-आवरण-ईर्चिताः ॥ सत्कृत्य शिवयोः आज्ञाम् चत्वारः समवन्तु माम् ॥ ७।२,३१।१५१॥
tālajaṅgha-ādayaḥ tasya prathama-āvaraṇa-īrcitāḥ .. satkṛtya śivayoḥ ājñām catvāraḥ samavantu mām .. 7.2,31.151..
भैरवाद्याश्च ये चान्ये समंतात्तस्य वेष्टिताः ॥ ते ऽपि मामनुगृह्णंतु शिवशासनगौरवात् ॥ ७.२,३१.१५२॥
भैरव-आद्याः च ये च अन्ये समंतात् तस्य वेष्टिताः ॥ ते अपि माम् अनुगृह्णंतु शिव-शासन-गौरवात् ॥ ७।२,३१।१५२॥
bhairava-ādyāḥ ca ye ca anye samaṃtāt tasya veṣṭitāḥ .. te api mām anugṛhṇaṃtu śiva-śāsana-gauravāt .. 7.2,31.152..
नारदाद्याश्च मुनयो दिव्या देवैश्च पूजिताः ॥ साध्या मागाश्च ये देवा जनलोकनिवासिनः ॥ ७.२,३१.१५३॥
नारद-आद्याः च मुनयः दिव्याः देवैः च पूजिताः ॥ साध्याः मागाः च ये देवाः जनलोक-निवासिनः ॥ ७।२,३१।१५३॥
nārada-ādyāḥ ca munayaḥ divyāḥ devaiḥ ca pūjitāḥ .. sādhyāḥ māgāḥ ca ye devāḥ janaloka-nivāsinaḥ .. 7.2,31.153..
विनिवृत्ताधिकाराश्च महर्लोकनिवासिनः ॥ सप्तर्षयस्तथान्ये वै वैमानिकगुणैस्सह ॥ ७.२,३१.१५४॥
विनिवृत्त-अधिकाराः च महर् लोक-निवासिनः ॥ सप्तर्षयः तथा अन्ये वै वैमानिक-गुणैः सह ॥ ७।२,३१।१५४॥
vinivṛtta-adhikārāḥ ca mahar loka-nivāsinaḥ .. saptarṣayaḥ tathā anye vai vaimānika-guṇaiḥ saha .. 7.2,31.154..
सर्वे शिवार्चनरताः शिवाज्ञावशवर्तिनः ॥ शिवयोराज्ञया मह्यं दिशंतु मम कांक्षितम् ॥ ७.२,३१.१५५॥
सर्वे शिव-अर्चन-रताः शिव-आज्ञा-वश-वर्तिनः ॥ शिवयोः आज्ञया मह्यम् दिशंतु मम कांक्षितम् ॥ ७।२,३१।१५५॥
sarve śiva-arcana-ratāḥ śiva-ājñā-vaśa-vartinaḥ .. śivayoḥ ājñayā mahyam diśaṃtu mama kāṃkṣitam .. 7.2,31.155..
गंधर्वाद्याः पिशाचांताश्चतस्रो देवयोनयः ॥ सिद्धा विद्याधराद्याश्च ये ऽपि चान्ये नभश्चराः ॥ ७.२,३१.१५६॥
गंधर्व-आद्याः पिशाच-अंताः चतस्रः देवयोनयः ॥ सिद्धाः विद्याधर-आद्याः च ये अपि च अन्ये नभश्चराः ॥ ७।२,३१।१५६॥
gaṃdharva-ādyāḥ piśāca-aṃtāḥ catasraḥ devayonayaḥ .. siddhāḥ vidyādhara-ādyāḥ ca ye api ca anye nabhaścarāḥ .. 7.2,31.156..
असुरा राक्षसाश्चैव पातालतलवासिनः ॥ अनंताद्याश्च नागेन्द्रा वैनतेयादयो द्विजाः ॥ ७.२,३१.१५७॥
असुराः राक्षसाः च एव पाताल-तल-वासिनः ॥ अनंत-आद्याः च नाग-इन्द्राः वैनतेय-आदयः द्विजाः ॥ ७।२,३१।१५७॥
asurāḥ rākṣasāḥ ca eva pātāla-tala-vāsinaḥ .. anaṃta-ādyāḥ ca nāga-indrāḥ vainateya-ādayaḥ dvijāḥ .. 7.2,31.157..
कूष्मांडाः प्रेतवेताला ग्रहा भूतगणाः परे ॥ डाकिन्यश्चापि योगिन्यः शाकिन्यश्चापि तादृशाः ॥ ७.२,३१.१५८॥
कूष्मांडाः प्रेत-वेतालाः ग्रहाः भूत-गणाः परे ॥ डाकिन्यः च अपि योगिन्यः शाकिन्यः च अपि तादृशाः ॥ ७।२,३१।१५८॥
kūṣmāṃḍāḥ preta-vetālāḥ grahāḥ bhūta-gaṇāḥ pare .. ḍākinyaḥ ca api yoginyaḥ śākinyaḥ ca api tādṛśāḥ .. 7.2,31.158..
क्षेत्रारामगृहादीनि तीर्थान्यायतनानि च ॥ द्वीपाः समुद्रा नद्यश्च नदाश्चान्ये सरांसि च ॥ ७.२,३१.१५९॥
क्षेत्र-आराम-गृह-आदीनि तीर्थानि आयतनानि च ॥ द्वीपाः समुद्राः नद्यः च नदाः च अन्ये सरांसि च ॥ ७।२,३१।१५९॥
kṣetra-ārāma-gṛha-ādīni tīrthāni āyatanāni ca .. dvīpāḥ samudrāḥ nadyaḥ ca nadāḥ ca anye sarāṃsi ca .. 7.2,31.159..
गिरयश्च सुमेर्वाद्याः कननानि समंततः ॥ पशवः पक्षिणो वृक्षाः कृमिकीटादयो मृगाः ॥ ७.२,३१.१६०॥
गिरयः च सुमेरु-आद्याः कननानि समंततः ॥ पशवः पक्षिणः वृक्षाः कृमि-कीट-आदयः मृगाः ॥ ७।२,३१।१६०॥
girayaḥ ca sumeru-ādyāḥ kananāni samaṃtataḥ .. paśavaḥ pakṣiṇaḥ vṛkṣāḥ kṛmi-kīṭa-ādayaḥ mṛgāḥ .. 7.2,31.160..
भुवनान्यपि सर्वाणि भुवनानामधीश्वरः ॥ अण्डान्यावरणैस्सार्धं मासाश्च दश दिग्गजाः ॥ ७.२,३१.१६१॥
भुवनानि अपि सर्वाणि भुवनानाम् अधीश्वरः ॥ अण्डानि आवरणैः सार्धम् मासाः च दश दिग्गजाः ॥ ७।२,३१।१६१॥
bhuvanāni api sarvāṇi bhuvanānām adhīśvaraḥ .. aṇḍāni āvaraṇaiḥ sārdham māsāḥ ca daśa diggajāḥ .. 7.2,31.161..
वर्णाः पदानि मंत्राश्च तत्त्वान्यपि सहाधिपैः ॥ ब्रह्मांडधारका रुद्रा रुद्राश्चान्ये सशक्तिकाः ॥ ७.२,३१.१६२॥
वर्णाः पदानि मंत्राः च तत्त्वानि अपि सह अधिपैः ॥ ब्रह्मांड-धारकाः रुद्राः रुद्राः च अन्ये स शक्तिकाः ॥ ७।२,३१।१६२॥
varṇāḥ padāni maṃtrāḥ ca tattvāni api saha adhipaiḥ .. brahmāṃḍa-dhārakāḥ rudrāḥ rudrāḥ ca anye sa śaktikāḥ .. 7.2,31.162..
यच्च किंचिज्जगत्यस्मिन्दृष्टं चानुमितं श्रुतम् ॥ सर्वे कामं प्रयच्छन्तु शिवयोरेव शासनात् ॥ ७.२,३१.१६३॥
यत् च किंचिद् जगति अस्मिन् दृष्टम् च अनुमितम् श्रुतम् ॥ सर्वे कामम् प्रयच्छन्तु शिवयोः एव शासनात् ॥ ७।२,३१।१६३॥
yat ca kiṃcid jagati asmin dṛṣṭam ca anumitam śrutam .. sarve kāmam prayacchantu śivayoḥ eva śāsanāt .. 7.2,31.163..
अथ विद्या परा शैवी पशुपाशविमोचिनी ॥ पञ्चार्थसंज्ञिता दिव्या पशुविद्याबहिष्कृता ॥ ७.२,३१.१६४॥
अथ विद्या परा शैवी पशु-पाश-विमोचिनी ॥ पञ्चार्थ-संज्ञिता दिव्या पशु-विद्या-बहिष्कृता ॥ ७।२,३१।१६४॥
atha vidyā parā śaivī paśu-pāśa-vimocinī .. pañcārtha-saṃjñitā divyā paśu-vidyā-bahiṣkṛtā .. 7.2,31.164..
शास्त्रं च शिवधर्माख्यं धर्माख्यं च तदुत्तरम् ॥ शैवाख्यं शिवधर्माख्यं पुराणं श्रुतिसंमितम् ॥ ७.२,३१.१६५॥
शास्त्रम् च शिव-धर्म-आख्यम् धर्म-आख्यम् च तद्-उत्तरम् ॥ शैव-आख्यम् शिवधर्म-आख्यम् पुराणम् श्रुति-संमितम् ॥ ७।२,३१।१६५॥
śāstram ca śiva-dharma-ākhyam dharma-ākhyam ca tad-uttaram .. śaiva-ākhyam śivadharma-ākhyam purāṇam śruti-saṃmitam .. 7.2,31.165..
शैवागमाश्च ये चान्ये कामिकाद्याश्चतुर्विधाः ॥ शिवाभ्यामविशेषेण सत्कृत्येह समर्चिताः ॥ ७.२,३१.१६६॥
शैव-आगमाः च ये च अन्ये कामिक-आद्याः चतुर्विधाः ॥ शिवाभ्याम् अविशेषेण सत्कृत्य इह समर्चिताः ॥ ७।२,३१।१६६॥
śaiva-āgamāḥ ca ye ca anye kāmika-ādyāḥ caturvidhāḥ .. śivābhyām aviśeṣeṇa satkṛtya iha samarcitāḥ .. 7.2,31.166..
ताभ्यामेव समाज्ञाता ममाभिप्रेतसिद्धये ॥ कर्मेदमनुमन्यंतां सफलं साध्वनुष्ठितम् ॥ ७.२,३१.१६७॥
ताभ्याम् एव समाज्ञाता मम अभिप्रेत-सिद्धये ॥ कर्म इदम् अनुमन्यंताम् सफलम् साधु अनुष्ठितम् ॥ ७।२,३१।१६७॥
tābhyām eva samājñātā mama abhipreta-siddhaye .. karma idam anumanyaṃtām saphalam sādhu anuṣṭhitam .. 7.2,31.167..
श्वेताद्या नकुलीशांताः सशिष्याश्चापि देशिकाः ॥ तत्संततीया गुरवो विशेषाद्गुरवो मम ॥ ७.२,३१.१६८॥
श्वेत-आद्याः नकुलीश-अन्ताः स शिष्याः च अपि देशिकाः ॥ तद्-संततीयाः गुरवः विशेषात् गुरवः मम ॥ ७।२,३१।१६८॥
śveta-ādyāḥ nakulīśa-antāḥ sa śiṣyāḥ ca api deśikāḥ .. tad-saṃtatīyāḥ guravaḥ viśeṣāt guravaḥ mama .. 7.2,31.168..
शैवा माहेश्वराश्चैव ज्ञानकर्मपरायणाः ॥ कर्मेदमनुमन्यंतां सफलं साध्वनुष्ठितम् ॥ ७.२,३१.१६९॥
शैवाः माहेश्वराः च एव ज्ञान-कर्म-परायणाः ॥ कर्म इदम् अनुमन्यंताम् सफलम् साधु अनुष्ठितम् ॥ ७।२,३१।१६९॥
śaivāḥ māheśvarāḥ ca eva jñāna-karma-parāyaṇāḥ .. karma idam anumanyaṃtām saphalam sādhu anuṣṭhitam .. 7.2,31.169..
लौकिका ब्राह्मणास्सर्वे क्षत्रियाश्च विशः क्रमात् ॥ वेदवेदांगतत्त्वज्ञाः सर्वशास्त्रविशारदाः ॥ ७.२,३१.१७०॥
लौकिकाः ब्राह्मणाः सर्वे क्षत्रियाः च विशः क्रमात् ॥ वेद-वेदांग-तत्त्व-ज्ञाः सर्व-शास्त्र-विशारदाः ॥ ७।२,३१।१७०॥
laukikāḥ brāhmaṇāḥ sarve kṣatriyāḥ ca viśaḥ kramāt .. veda-vedāṃga-tattva-jñāḥ sarva-śāstra-viśāradāḥ .. 7.2,31.170..
सांख्या वैशेषिकाश्चैव यौगा नैयायिका नराः ॥ सौरा ब्रह्मास्तथा रौद्रा वैष्णवाश्चापरे नराः ॥ ७.२,३१.१७१॥
सांख्याः वैशेषिकाः च एव यौगाः नैयायिकाः नराः ॥ सौराः ब्रह्माः तथा रौद्राः वैष्णवाः च अपरे नराः ॥ ७।२,३१।१७१॥
sāṃkhyāḥ vaiśeṣikāḥ ca eva yaugāḥ naiyāyikāḥ narāḥ .. saurāḥ brahmāḥ tathā raudrāḥ vaiṣṇavāḥ ca apare narāḥ .. 7.2,31.171..
शिष्टाः सर्वे विशिष्टा च शिवशासनयंत्रिताः ॥ कर्मेदमनुमन्यंतां ममाभिप्रेतसाधकम् ॥ ७.२,३१.१७२॥
शिष्टाः सर्वे विशिष्टा च शिव-शासन-यंत्रिताः ॥ कर्म इदम् अनुमन्यंताम् मम अभिप्रेत-साधकम् ॥ ७।२,३१।१७२॥
śiṣṭāḥ sarve viśiṣṭā ca śiva-śāsana-yaṃtritāḥ .. karma idam anumanyaṃtām mama abhipreta-sādhakam .. 7.2,31.172..
शैवाः सिद्धांतमार्गस्थाः शैवाः पाशुपतास्तथा ॥ शैवा महाव्रतधराः शैवाः कापालिकाः परे ॥ ७.२,३१.१७३॥
शैवाः सिद्धांत-मार्ग-स्थाः शैवाः पाशुपताः तथा ॥ शैवाः महाव्रत-धराः शैवाः कापालिकाः परे ॥ ७।२,३१।१७३॥
śaivāḥ siddhāṃta-mārga-sthāḥ śaivāḥ pāśupatāḥ tathā .. śaivāḥ mahāvrata-dharāḥ śaivāḥ kāpālikāḥ pare .. 7.2,31.173..
शिवाज्ञापालकाः पूज्या ममापि शिवशासनात् ॥ सर्वे ममानुगृह्णंतु शंसंतु सफलक्रियाम् ॥ ७.२,३१.१७४॥
शिव-आज्ञा-पालकाः पूज्याः मम अपि शिव-शासनात् ॥ सर्वे मम अनुगृह्णंतु शंसंतु स फल-क्रियाम् ॥ ७।२,३१।१७४॥
śiva-ājñā-pālakāḥ pūjyāḥ mama api śiva-śāsanāt .. sarve mama anugṛhṇaṃtu śaṃsaṃtu sa phala-kriyām .. 7.2,31.174..
दक्षिणज्ञाननिष्ठाश्च दक्षिणोत्तरमार्गगाः ॥ अविरोधेन वर्तंतां मंत्रश्रेयो ऽर्थिनो मम ॥ ७.२,३१.१७५॥
दक्षिण-ज्ञान-निष्ठाः च दक्षिण-उत्तर-मार्ग-गाः ॥ अविरोधेन वर्तंताम् मंत्र-श्रेयः-अर्थिनः मम ॥ ७।२,३१।१७५॥
dakṣiṇa-jñāna-niṣṭhāḥ ca dakṣiṇa-uttara-mārga-gāḥ .. avirodhena vartaṃtām maṃtra-śreyaḥ-arthinaḥ mama .. 7.2,31.175..
नास्तिकाश्च शठाश्चैव कृतघ्नाश्चैव तामसाः ॥ पाषंडाश्चातिपापाश्च वर्तंतां दूरतो मम ॥ ७.२,३१.१७६॥
नास्तिकाः च शठाः च एव कृतघ्नाः च एव तामसाः ॥ पाषंडाः च अति पापाः च वर्तंताम् दूरतस् मम ॥ ७।२,३१।१७६॥
nāstikāḥ ca śaṭhāḥ ca eva kṛtaghnāḥ ca eva tāmasāḥ .. pāṣaṃḍāḥ ca ati pāpāḥ ca vartaṃtām dūratas mama .. 7.2,31.176..
बहुभिः किं स्तुतैरत्र ये ऽपि के ऽपिचिदास्तिकाः ॥ सर्वे मामनुगृह्णंतु संतः शंसंतु मंगलम् ॥ ७.२,३१.१७७॥
बहुभिः किम् स्तुतैः अत्र ये अपि के अपिचित् आस्तिकाः ॥ सर्वे माम् अनुगृह्णंतु संतः शंसंतु मंगलम् ॥ ७।२,३१।१७७॥
bahubhiḥ kim stutaiḥ atra ye api ke apicit āstikāḥ .. sarve mām anugṛhṇaṃtu saṃtaḥ śaṃsaṃtu maṃgalam .. 7.2,31.177..
नमश्शिवाय सांबाय ससुतायादिहेतवे ॥ पञ्चावरणरूपेण प्रपञ्चेनावृताय ते ॥ ७.२,३१.१७८॥
नमः शिवाय स अंबाय स सुताय आदिहेतवे ॥ पञ्च-आवरण-रूपेण प्रपञ्चेन आवृताय ते ॥ ७।२,३१।१७८॥
namaḥ śivāya sa aṃbāya sa sutāya ādihetave .. pañca-āvaraṇa-rūpeṇa prapañcena āvṛtāya te .. 7.2,31.178..
इत्युक्त्वा दंडवद्भूमौ प्रणिपत्य शिवं शिवाम् ॥ जपेत्पञ्चाक्षरीं विद्यामष्टोत्तरशतावराम् ॥ ७.२,३१.१७९॥
इति उक्त्वा दंड-वत् भूमौ प्रणिपत्य शिवम् शिवाम् ॥ जपेत् पञ्चाक्षरीम् विद्याम् अष्टोत्तरशत-अवराम् ॥ ७।२,३१।१७९॥
iti uktvā daṃḍa-vat bhūmau praṇipatya śivam śivām .. japet pañcākṣarīm vidyām aṣṭottaraśata-avarām .. 7.2,31.179..
तथैव शक्तिविद्यां च जपित्वा तत्समर्पणम् ॥ कृत्वा तं क्षमयित्वेशं पूजाशेषं समापयेत् ॥ ७.२,३१.१८०॥
तथा एव शक्ति-विद्याम् च जपित्वा तद्-समर्पणम् ॥ कृत्वा तम् क्षमयित्वा ईशम् पूजा-शेषम् समापयेत् ॥ ७।२,३१।१८०॥
tathā eva śakti-vidyām ca japitvā tad-samarpaṇam .. kṛtvā tam kṣamayitvā īśam pūjā-śeṣam samāpayet .. 7.2,31.180..
एतत्पुण्यतमं स्तोत्रं शिवयोर्हृदयंगमम् ॥ सर्वाभीष्टप्रदं साक्षाद्भुक्तिमुक्त्यैकसाधनम् ॥ ७.२,३१.१८१॥
एतत् पुण्यतमम् स्तोत्रम् शिवयोः हृदयंगमम् ॥ ॥ ७।२,३१।१८१॥
etat puṇyatamam stotram śivayoḥ hṛdayaṃgamam .. .. 7.2,31.181..
य इदं कीर्तयेन्नित्यं शृणुयाद्वा समाहितः ॥ स विधूयाशु पापानि शिवसायुज्यमाप्नुयात् ॥ ७.२,३१.१८२॥
यः इदम् कीर्तयेत् नित्यम् शृणुयात् वा समाहितः ॥ स विधूय आशु पापानि शिव-सायुज्यम् आप्नुयात् ॥ ७।२,३१।१८२॥
yaḥ idam kīrtayet nityam śṛṇuyāt vā samāhitaḥ .. sa vidhūya āśu pāpāni śiva-sāyujyam āpnuyāt .. 7.2,31.182..
गोघ्नश्चैव कृतघ्नश्च वीरहा भ्रूणहापि वा ॥ शरणागतघाती च मित्रविश्रंभघातकः ॥ ७.२,३१.१८३॥
गो-घ्नः च एव कृतघ्नः च वीर-हा भ्रूण-हा अपि वा ॥ शरण-आगत-घाती च मित्र-विश्रंभ-घातकः ॥ ७।२,३१।१८३॥
go-ghnaḥ ca eva kṛtaghnaḥ ca vīra-hā bhrūṇa-hā api vā .. śaraṇa-āgata-ghātī ca mitra-viśraṃbha-ghātakaḥ .. 7.2,31.183..
दुष्टपापसमाचारो मातृहा पितृहापि वा ॥ स्तवेनानेन जप्तेन तत्तत्पापात्प्रमुच्यते ॥ ७.२,३१.१८४॥
दुष्ट-पाप-समाचारः मातृ-हा पितृ-हा अपि वा ॥ स्तवेन अनेन जप्तेन तद्-तद्-पापात् प्रमुच्यते ॥ ७।२,३१।१८४॥
duṣṭa-pāpa-samācāraḥ mātṛ-hā pitṛ-hā api vā .. stavena anena japtena tad-tad-pāpāt pramucyate .. 7.2,31.184..
दुःस्वप्नादिमहानर्थसूचकेषु भयेषु च ॥ यदि संकीर्तयेदेतन्न ततो नार्थभाग्भवेत् ॥ ७.२,३१.१८५॥
दुःस्वप्न-आदि-महा-अनर्थ-सूचकेषु भयेषु च ॥ यदि संकीर्तयेत् एतत् न ततस् ना अर्थ-भाज् भवेत् ॥ ७।२,३१।१८५॥
duḥsvapna-ādi-mahā-anartha-sūcakeṣu bhayeṣu ca .. yadi saṃkīrtayet etat na tatas nā artha-bhāj bhavet .. 7.2,31.185..
आयुरारोग्यमैश्वर्यं यच्चान्यदपि वाञ्छितम् ॥ स्तोत्रस्यास्य जपे तिष्ठंस्तत्सर्वं लभते नरः ॥ ७.२,३१.१८६॥
आयुः आरोग्यम् ऐश्वर्यम् यत् च अन्यत् अपि वाञ्छितम् ॥ स्तोत्रस्य अस्य जपे तिष्ठन् तत् सर्वम् लभते नरः ॥ ७।२,३१।१८६॥
āyuḥ ārogyam aiśvaryam yat ca anyat api vāñchitam .. stotrasya asya jape tiṣṭhan tat sarvam labhate naraḥ .. 7.2,31.186..
असंपूज्य शिवस्तोत्रं जपात्फलमुदाहृतम् ॥ संपूज्य च जपे तस्य फलं वक्तुं न शक्यते ॥ ७.२,३१.१८७॥
अ संपूज्य शिव-स्तोत्रम् जपात् फलम् उदाहृतम् ॥ संपूज्य च जपे तस्य फलम् वक्तुम् न शक्यते ॥ ७।२,३१।१८७॥
a saṃpūjya śiva-stotram japāt phalam udāhṛtam .. saṃpūjya ca jape tasya phalam vaktum na śakyate .. 7.2,31.187..
आस्तामियं फलावाप्तिरस्मिन्संकीर्तिते सति ॥ सार्धमंबिकया देवः श्रुत्यैवं दिवि तिष्ठति ॥ ७.२,३१.१८८॥
आस्ताम् इयम् फल-अवाप्तिः अस्मिन् संकीर्तिते सति ॥ सार्धम् अंबिकया देवः श्रुत्या एवम् दिवि तिष्ठति ॥ ७।२,३१।१८८॥
āstām iyam phala-avāptiḥ asmin saṃkīrtite sati .. sārdham aṃbikayā devaḥ śrutyā evam divi tiṣṭhati .. 7.2,31.188..
तस्मान्नभसि संपूज्य देवं देवं सहोमया ॥ कृतांजलिपुटस्तिष्ठंस्तोत्रमेतदुदीरयेत् ॥ ७.२,३१.१८९॥
तस्मात् नभसि संपूज्य देवम् देवम् सह उमया ॥ कृत-अंजलि-पुटः तिष्ठन् स्तोत्रम् एतत् उदीरयेत् ॥ ७।२,३१।१८९॥
tasmāt nabhasi saṃpūjya devam devam saha umayā .. kṛta-aṃjali-puṭaḥ tiṣṭhan stotram etat udīrayet .. 7.2,31.189..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवमहास्तोत्रवर्णनं नामैकत्रिंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे शिवमहास्तोत्रवर्णनम् नाम एकत्रिंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe śivamahāstotravarṇanam nāma ekatriṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In