| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
स्तोत्रं वक्ष्यामि ते कृष्ण पञ्चावरणमार्गतः ॥ योगेश्वरमिदं पुण्यं कर्म येन समाप्यते ॥ ७.२,३१.१॥
stotraṃ vakṣyāmi te kṛṣṇa pañcāvaraṇamārgataḥ .. yogeśvaramidaṃ puṇyaṃ karma yena samāpyate .. 7.2,31.1..
जय जय जगदेकनाथ शंभो प्रकृतिमनोहर नित्यचित्स्वभाव ॥ अतिगतकलुषप्रपञ्चवाचामपि मनसां पदवीमतीततत्त्वम् ॥ ७.२,३१.२॥
jaya jaya jagadekanātha śaṃbho prakṛtimanohara nityacitsvabhāva .. atigatakaluṣaprapañcavācāmapi manasāṃ padavīmatītatattvam .. 7.2,31.2..
स्वभावनिर्मलाभोग जय सुन्दरचेष्टित ॥ स्वात्मतुल्यमहाशक्ते जय शुद्धगुणार्णव ॥ ७.२,३१.३॥
svabhāvanirmalābhoga jaya sundaraceṣṭita .. svātmatulyamahāśakte jaya śuddhaguṇārṇava .. 7.2,31.3..
अनन्तकांतिसंपन्न जयासदृशविग्रह ॥ अतर्क्यमहिमाधार जयानाकुलमंगल ॥ ७.२,३१.४॥
anantakāṃtisaṃpanna jayāsadṛśavigraha .. atarkyamahimādhāra jayānākulamaṃgala .. 7.2,31.4..
निरंजन निराधार जय निष्कारणोदय ॥ निरन्तरपरानन्द जय निर्वृतिकारण ॥ ७.२,३१.५॥
niraṃjana nirādhāra jaya niṣkāraṇodaya .. nirantaraparānanda jaya nirvṛtikāraṇa .. 7.2,31.5..
जयातिपरमैश्वर्य जयातिकरुणास्पद ॥ जय स्वतंत्रसर्वस्व जयासदृशवैभव ॥ ७.२,३१.६॥
jayātiparamaiśvarya jayātikaruṇāspada .. jaya svataṃtrasarvasva jayāsadṛśavaibhava .. 7.2,31.6..
जयावृतमहाविश्व जयानावृत केनचित् ॥ जयोत्तर समस्तस्य जयात्यन्तनिरुत्तर ॥ ७.२,३१.७॥
jayāvṛtamahāviśva jayānāvṛta kenacit .. jayottara samastasya jayātyantaniruttara .. 7.2,31.7..
जयाद्भुत जयाक्षुद्र जयाक्षत जयाव्यय ॥ जयामेय जयामाय जयाभाव जयामल ॥ ७.२,३१.८॥
jayādbhuta jayākṣudra jayākṣata jayāvyaya .. jayāmeya jayāmāya jayābhāva jayāmala .. 7.2,31.8..
महाभुज महासार महागुण महाकथ ॥ महाबल महामाय महारस महारथ ॥ ७.२,३१.९॥
mahābhuja mahāsāra mahāguṇa mahākatha .. mahābala mahāmāya mahārasa mahāratha .. 7.2,31.9..
नमः परमदेवाय नमः परमहेतवे ॥ नमश्शिवाय शांताय नमश्शिवतराय ते ॥ ७.२,३१.१०॥
namaḥ paramadevāya namaḥ paramahetave .. namaśśivāya śāṃtāya namaśśivatarāya te .. 7.2,31.10..
त्वदधीनमिदं कृत्स्नं जगद्धि ससुरासुरम् ॥ अतस्त्वद्विहितामाज्ञां क्षमते को ऽतिवर्तितुम् ॥ ७.२,३१.११॥
tvadadhīnamidaṃ kṛtsnaṃ jagaddhi sasurāsuram .. atastvadvihitāmājñāṃ kṣamate ko 'tivartitum .. 7.2,31.11..
अयं पुनर्जनो नित्यं भवदेकसमाश्रयः ॥ भवानतो ऽनुगृह्यास्मै प्रार्थितं संप्रयच्छतु ॥ ७.२,३१.१३॥
ayaṃ punarjano nityaṃ bhavadekasamāśrayaḥ .. bhavānato 'nugṛhyāsmai prārthitaṃ saṃprayacchatu .. 7.2,31.13..
जयांबिके जगन्मातर्जय सर्वजगन्मयि ॥ जयानवधिकैश्वर्ये जयानुपमविग्रहे ॥ ७.२,३१.१४॥
jayāṃbike jaganmātarjaya sarvajaganmayi .. jayānavadhikaiśvarye jayānupamavigrahe .. 7.2,31.14..
जय वाङ्मनसातीते जयाचिद्ध्वांतभंजिके ॥ जय जन्मजराहीने जय कालोत्तरोत्तरे ॥ ७.२,३१.१५॥
jaya vāṅmanasātīte jayāciddhvāṃtabhaṃjike .. jaya janmajarāhīne jaya kālottarottare .. 7.2,31.15..
जयानेकविधानस्थे जय विश्वेश्वरप्रिये ॥ जय विश्वसुराराध्ये जय विश्वविजृंभिणि ॥ ७.२,३१.१६॥
jayānekavidhānasthe jaya viśveśvarapriye .. jaya viśvasurārādhye jaya viśvavijṛṃbhiṇi .. 7.2,31.16..
जय मंगलदिव्यांगि जय मंगलदीपिके ॥ जय मंगलचारित्रे जय मंगलदायिनि ॥ ७.२,३१.१७॥
jaya maṃgaladivyāṃgi jaya maṃgaladīpike .. jaya maṃgalacāritre jaya maṃgaladāyini .. 7.2,31.17..
नमः परमकल्याणगुणसंचयमूर्तये ॥ त्वत्तः खलु समुत्पन्नं जगत्त्वय्येव लीयते ॥ ७.२,३१.१८॥
namaḥ paramakalyāṇaguṇasaṃcayamūrtaye .. tvattaḥ khalu samutpannaṃ jagattvayyeva līyate .. 7.2,31.18..
त्वद्विनातः फलं दातुमीश्वरोपि न शक्नुयात् ॥ जन्मप्रभृति देवेशि जनोयं त्वदुपाश्रितः ॥ ७.२,३१.१९॥
tvadvinātaḥ phalaṃ dātumīśvaropi na śaknuyāt .. janmaprabhṛti deveśi janoyaṃ tvadupāśritaḥ .. 7.2,31.19..
अतो ऽस्य तव भक्तस्य निर्वर्तय मनोरथम् ॥ पञ्चवक्त्रो दशभुजः शुद्धस्फटिकसन्निभः ॥ ७.२,३१.२०॥
ato 'sya tava bhaktasya nirvartaya manoratham .. pañcavaktro daśabhujaḥ śuddhasphaṭikasannibhaḥ .. 7.2,31.20..
वर्णब्रह्मकलादेहो देवस्सकलनिष्कलः ॥ शिवभक्तिसमारूढः शांत्यतीतस्सदाशिवः ॥ भक्त्या मयार्चितो मह्यं प्रार्थितं शं प्रयच्छतु ॥ ७.२,३१.२१॥
varṇabrahmakalādeho devassakalaniṣkalaḥ .. śivabhaktisamārūḍhaḥ śāṃtyatītassadāśivaḥ .. bhaktyā mayārcito mahyaṃ prārthitaṃ śaṃ prayacchatu .. 7.2,31.21..
सदाशिवांकमारूढा शक्तिरिच्छा शिवाह्वया ॥ जननी सर्वलोकानां प्रयच्छतु मनोरथम् ॥ ७.२,३१.२२॥
sadāśivāṃkamārūḍhā śaktiricchā śivāhvayā .. jananī sarvalokānāṃ prayacchatu manoratham .. 7.2,31.22..
शिवयोर्दयिता पुत्रौ देवौ हेरंबषण्मुखौ ॥ शिवानुभावौ सर्वज्ञौ शिवज्ञानामृताशिनौ ॥ ७.२,३१.२३॥
śivayordayitā putrau devau heraṃbaṣaṇmukhau .. śivānubhāvau sarvajñau śivajñānāmṛtāśinau .. 7.2,31.23..
तृप्तौ परस्परं स्निग्धौ शिवाभ्यां नित्यसत्कृतौ ॥ सत्कृतौ च सदा देवौ ब्रह्माद्यैस्त्रिदशैरपि ॥ ७.२,३१.२४॥
tṛptau parasparaṃ snigdhau śivābhyāṃ nityasatkṛtau .. satkṛtau ca sadā devau brahmādyaistridaśairapi .. 7.2,31.24..
सर्वलोकपरित्राणं कर्तुमभ्युदितौ सदा ॥ स्वेच्छावतारं कुर्वंतौ स्वांशभेदैरनेकशः ॥ ७.२,३१.२५॥
sarvalokaparitrāṇaṃ kartumabhyuditau sadā .. svecchāvatāraṃ kurvaṃtau svāṃśabhedairanekaśaḥ .. 7.2,31.25..
ताविमौ शिवयोः पार्श्वे नित्यमित्थं मयार्चितौ ॥ तयोराज्ञां पुरस्कृत्य प्रार्थितं मे प्रयच्छताम् ॥ ७.२,३१.२६॥
tāvimau śivayoḥ pārśve nityamitthaṃ mayārcitau .. tayorājñāṃ puraskṛtya prārthitaṃ me prayacchatām .. 7.2,31.26..
शुद्धस्फटिकसंकाशमीशानाख्यं सदाशिवम् ॥ मूर्धाभिमानिनी मूर्तिः शिवस्य परमात्मनः ॥ ७.२,३१.२७॥
śuddhasphaṭikasaṃkāśamīśānākhyaṃ sadāśivam .. mūrdhābhimāninī mūrtiḥ śivasya paramātmanaḥ .. 7.2,31.27..
शिवार्चनरतं शांतं शांत्यतीतं मखास्थितम् ॥ पञ्चाक्षरांतिमं बीजं कलाभिः पञ्चभिर्युतम् ॥ ७.२,३१.२८॥
śivārcanarataṃ śāṃtaṃ śāṃtyatītaṃ makhāsthitam .. pañcākṣarāṃtimaṃ bījaṃ kalābhiḥ pañcabhiryutam .. 7.2,31.28..
प्रथमावरणे पूर्वं शक्त्या सह समर्चितम् ॥ पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ७.२,३१.२९॥
prathamāvaraṇe pūrvaṃ śaktyā saha samarcitam .. pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu .. 7.2,31.29..
बालसूर्यप्रतीकाशं पुरुषाख्यं पुरातनम् ॥ पूर्ववक्त्राभिमानं च शिवस्य परमेष्ठिनः ॥ ७.२,३१.३०॥
bālasūryapratīkāśaṃ puruṣākhyaṃ purātanam .. pūrvavaktrābhimānaṃ ca śivasya parameṣṭhinaḥ .. 7.2,31.30..
शांत्यात्मकं मरुत्संस्थं शम्भोः पादार्चने रतम् ॥ प्रथमं शिवबीजेषु कलासु च चतुष्कलम् ॥ ७.२,३१.३१॥
śāṃtyātmakaṃ marutsaṃsthaṃ śambhoḥ pādārcane ratam .. prathamaṃ śivabījeṣu kalāsu ca catuṣkalam .. 7.2,31.31..
पूर्वभागे मया भक्त्या शक्त्या सह समर्चितम् ॥ पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ७.२,३१.३२॥
pūrvabhāge mayā bhaktyā śaktyā saha samarcitam .. pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu .. 7.2,31.32..
अञ्जनादिप्रतीकाशमघोरं घोरविग्रहम् ॥ देवस्य दक्षिणं वक्त्रं देवदेवपदार्चकम् ॥ ७.२,३१.३३॥
añjanādipratīkāśamaghoraṃ ghoravigraham .. devasya dakṣiṇaṃ vaktraṃ devadevapadārcakam .. 7.2,31.33..
विद्यापादं समारूढं वह्निमण्डलमध्यगम् ॥ द्वितीयं शिवबीजेषु कलास्वष्टकलान्वितम् ॥ ७.२,३१.३४॥
vidyāpādaṃ samārūḍhaṃ vahnimaṇḍalamadhyagam .. dvitīyaṃ śivabījeṣu kalāsvaṣṭakalānvitam .. 7.2,31.34..
शंभोर्दक्षिणदिग्भागे शक्त्या सह समर्चितम् ॥ पवित्रं मध्यमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ७.२,३१.३५॥
śaṃbhordakṣiṇadigbhāge śaktyā saha samarcitam .. pavitraṃ madhyamaṃ brahma prārthitaṃ me prayacchatu .. 7.2,31.35..
कुंकुमक्षोदसंकाशं वामाख्यं वरवेषधृक् ॥ वक्त्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठितम् ॥ ७.२,३१.३६॥
kuṃkumakṣodasaṃkāśaṃ vāmākhyaṃ varaveṣadhṛk .. vaktramuttaramīśasya pratiṣṭhāyāṃ pratiṣṭhitam .. 7.2,31.36..
वारिमंडलमध्यस्थं महादेवार्चने रतम् ॥ तुरीयं शिवबीजेषु त्रयोदशकलान्वितम् ॥ ७.२,३१.३७॥
vārimaṃḍalamadhyasthaṃ mahādevārcane ratam .. turīyaṃ śivabījeṣu trayodaśakalānvitam .. 7.2,31.37..
देवस्योत्तरदिग्भागे शक्त्या सह समर्चितम् ॥ पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ७.२,३१.३८॥
devasyottaradigbhāge śaktyā saha samarcitam .. pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu .. 7.2,31.38..
शंखकुंदेंदुधवलं संध्याख्यं सौम्यलक्षणम् ॥ शिवस्य पश्चिमं वक्त्रं शिवपादार्चने रतम् ॥ ७.२,३१.३९॥
śaṃkhakuṃdeṃdudhavalaṃ saṃdhyākhyaṃ saumyalakṣaṇam .. śivasya paścimaṃ vaktraṃ śivapādārcane ratam .. 7.2,31.39..
निवृत्तिपदनिष्ठं च पृथिव्यां समवस्थितम् ॥ तृतीयं शिवबीजेषु कलाभिश्चाष्टभिर्युतम् ॥ ७.२,३१.४०॥
nivṛttipadaniṣṭhaṃ ca pṛthivyāṃ samavasthitam .. tṛtīyaṃ śivabījeṣu kalābhiścāṣṭabhiryutam .. 7.2,31.40..
देवस्य पश्चिमे भागे शक्त्या सह समर्चितम् ॥ पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ७.२,३१.४१॥
devasya paścime bhāge śaktyā saha samarcitam .. pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu .. 7.2,31.41..
शिवस्य तु शिवायाश्च हृन्मूर्तिशिवभाविते ॥ तयोराज्ञां पुरस्कृत्य ते मे कामं प्रयच्छताम् ॥ ७.२,३१.४२॥
śivasya tu śivāyāśca hṛnmūrtiśivabhāvite .. tayorājñāṃ puraskṛtya te me kāmaṃ prayacchatām .. 7.2,31.42..
शिवस्य च शिवायाश्च शिखामूर्तिशिवाश्रिते ॥ सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ७.२,३१.४३॥
śivasya ca śivāyāśca śikhāmūrtiśivāśrite .. satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām .. 7.2,31.43..
शिवस्य च शिवायाश्च वर्मणा शिवभाविते ॥ सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ७.२,३१.४४॥
śivasya ca śivāyāśca varmaṇā śivabhāvite .. satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām .. 7.2,31.44..
शिवस्य च शिवायाश्च नेत्रमूर्तिशिवाश्रिते ॥ सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ७.२,३१.४५॥
śivasya ca śivāyāśca netramūrtiśivāśrite .. satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām .. 7.2,31.45..
अस्त्रमूर्ती च शिवयोर्नित्यमर्चनतत्परे ॥ सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ७.२,३१.४६॥
astramūrtī ca śivayornityamarcanatatpare .. satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām .. 7.2,31.46..
वामौ ज्येष्ठस्तथा रुद्रः कालो विकरणस्तथा ॥ बलो विकरणश्चैव बलप्रमथनः परः ॥ ७.२,३१.४७॥
vāmau jyeṣṭhastathā rudraḥ kālo vikaraṇastathā .. balo vikaraṇaścaiva balapramathanaḥ paraḥ .. 7.2,31.47..
सर्वभूतस्य दमनस्तादृशाश्चाष्टशक्तयः ॥ प्रार्थितं मे प्रयच्छंतु शिवयोरेव शासनात् ॥ ७.२,३१.४८॥
sarvabhūtasya damanastādṛśāścāṣṭaśaktayaḥ .. prārthitaṃ me prayacchaṃtu śivayoreva śāsanāt .. 7.2,31.48..
अथानंतश्च सूक्ष्मश्च शिवश्चाप्येकनेत्रकः ॥ एक रुद्राख्यमर्तिश्च श्रीकण्ठश्च शिखंडकः ॥ ७.२,३१.४९॥
athānaṃtaśca sūkṣmaśca śivaścāpyekanetrakaḥ .. eka rudrākhyamartiśca śrīkaṇṭhaśca śikhaṃḍakaḥ .. 7.2,31.49..
तथाष्टौ शक्तयस्तेषां द्वितीयावरणे ऽर्चिताः ॥ ते मे कामं प्रयच्छंतु शिवयोरेव शासनात् ॥ ७.२,३१.५०॥
tathāṣṭau śaktayasteṣāṃ dvitīyāvaraṇe 'rcitāḥ .. te me kāmaṃ prayacchaṃtu śivayoreva śāsanāt .. 7.2,31.50..
भवाद्या मूर्तयश्चाष्टौ तासामपि च शक्तयः ॥ महादेवादयश्चान्ये तथैकादशमूर्तयः ॥ ७.२,३१.५१॥
bhavādyā mūrtayaścāṣṭau tāsāmapi ca śaktayaḥ .. mahādevādayaścānye tathaikādaśamūrtayaḥ .. 7.2,31.51..
शक्तिभिस्सहितास्सर्वे तृतीयावरणे स्थिताः ॥ सत्कृत्य शिवयोराज्ञां दिशंतु फलमीप्सितम् ॥ ७.२,३१.५२॥
śaktibhissahitāssarve tṛtīyāvaraṇe sthitāḥ .. satkṛtya śivayorājñāṃ diśaṃtu phalamīpsitam .. 7.2,31.52..
वृक्षराजो महातेजा महामेघसमस्वनः ॥ मेरुमंदरकैलासहिमाद्रिशिखरोपमः ॥ ७.२,३१.५३॥
vṛkṣarājo mahātejā mahāmeghasamasvanaḥ .. merumaṃdarakailāsahimādriśikharopamaḥ .. 7.2,31.53..
सिताभ्रशिखराकारः ककुदा परिशोभितः ॥ महाभोगींद्रकल्पेन वालेन च विराजितः ॥ ७.२,३१.५४॥
sitābhraśikharākāraḥ kakudā pariśobhitaḥ .. mahābhogīṃdrakalpena vālena ca virājitaḥ .. 7.2,31.54..
रक्तास्यशृंगचरणौ रक्तप्रायविलोचनः ॥ पीवरोन्नतसर्वांगस्सुचारुगमनोज्ज्वलः ॥ ७.२,३१.५५॥
raktāsyaśṛṃgacaraṇau raktaprāyavilocanaḥ .. pīvaronnatasarvāṃgassucārugamanojjvalaḥ .. 7.2,31.55..
प्रशस्तलक्षणः श्रीमान्प्रज्वलन्मणिभूषणः ॥ शिवप्रियः शिवासक्तः शिवयोर्ध्वजवाहनः ॥ ७.२,३१.५६॥
praśastalakṣaṇaḥ śrīmānprajvalanmaṇibhūṣaṇaḥ .. śivapriyaḥ śivāsaktaḥ śivayordhvajavāhanaḥ .. 7.2,31.56..
तथा तच्चरणन्यासपावितापरविग्रहः ॥ गोराजपुरुषः श्रीमाञ्छ्रीमच्छूलवरायुधः ॥ ७.२,३१.५७॥
tathā taccaraṇanyāsapāvitāparavigrahaḥ .. gorājapuruṣaḥ śrīmāñchrīmacchūlavarāyudhaḥ .. 7.2,31.57..
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ नन्दीश्वरो महातेजा नगेन्द्रतनयात्मजः ॥ ७.२,३१.५७॥
tayorājñāṃ puraskṛtya sa me kāmaṃ prayacchatu .. nandīśvaro mahātejā nagendratanayātmajaḥ .. 7.2,31.57..
सनारायणकैर्देवैर्नित्यमभ्यर्च्य वंदितः ॥ शर्वस्यांतःपुरद्वारि सार्धं परिजनैः स्थितः ॥ ७.२,३१.५८॥
sanārāyaṇakairdevairnityamabhyarcya vaṃditaḥ .. śarvasyāṃtaḥpuradvāri sārdhaṃ parijanaiḥ sthitaḥ .. 7.2,31.58..
सर्वेश्वरसमप्रख्यस्सर्वासुरविमर्दनः ॥ सर्वेषां शिवधर्माणामध्यक्षत्वे ऽभिषेचितः ॥ ७.२,३१.५९॥
sarveśvarasamaprakhyassarvāsuravimardanaḥ .. sarveṣāṃ śivadharmāṇāmadhyakṣatve 'bhiṣecitaḥ .. 7.2,31.59..
शिवप्रियश्शिवासक्तश्श्रीमच्छूलवरायुधः ॥ शिवाश्रितेषु संसक्तस्त्वनुरक्तश्च तैरपि ॥ ७.२,३१.६०॥
śivapriyaśśivāsaktaśśrīmacchūlavarāyudhaḥ .. śivāśriteṣu saṃsaktastvanuraktaśca tairapi .. 7.2,31.60..
सत्कृत्य शिवयोराज्ञां स मे कामं प्रयच्छतु ॥ महाकालो महाबाहुर्महादेव इवापरः ॥ ७.२,३१.६१॥
satkṛtya śivayorājñāṃ sa me kāmaṃ prayacchatu .. mahākālo mahābāhurmahādeva ivāparaḥ .. 7.2,31.61..
महादेवाश्रितानां तु नित्यमेवाभिरक्षतु ॥ शिवप्रियः शिवासक्तश्शिवयोरर्चकस्सदा ॥ ७.२,३१.६२॥
mahādevāśritānāṃ tu nityamevābhirakṣatu .. śivapriyaḥ śivāsaktaśśivayorarcakassadā .. 7.2,31.62..
सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ सर्वशास्त्रार्थतत्त्वज्ञः शास्ता विष्नोः परा तनुः ॥ ७.२,३१.६३॥
satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam .. sarvaśāstrārthatattvajñaḥ śāstā viṣnoḥ parā tanuḥ .. 7.2,31.63..
महामोहात्मतनयो मधुमांसासवप्रियः ॥ तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ ७.२,३१.६४॥
mahāmohātmatanayo madhumāṃsāsavapriyaḥ .. tayorājñāṃ puraskṛtya sa me kāmaṃ prayacchatu .. 7.2,31.64..
ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा ॥ वाराही चैव माहेंद्री चामुंडा चंडविक्रमा ॥ ७.२,३१.६५॥
brahmāṇī caiva māheśī kaumārī vaiṣṇavī tathā .. vārāhī caiva māheṃdrī cāmuṃḍā caṃḍavikramā .. 7.2,31.65..
एता वै मातरः सप्त सर्वलोकस्य मातरः ॥ प्रार्थितं मे प्रयच्छंतु परमेश्वरशासनात् ॥ ७.२,३१.६६॥
etā vai mātaraḥ sapta sarvalokasya mātaraḥ .. prārthitaṃ me prayacchaṃtu parameśvaraśāsanāt .. 7.2,31.66..
मत्तमातंगवदनो गंगोमाशंकरात्मजः ॥ आकाशदेहो दिग्बाहुस्सोमसूर्याग्निलोचनः ॥ ७.२,३१.६७॥
mattamātaṃgavadano gaṃgomāśaṃkarātmajaḥ .. ākāśadeho digbāhussomasūryāgnilocanaḥ .. 7.2,31.67..
ऐरावतादिभिर्दिव्यैर्दिग्गजैर्नित्यमर्चितः ॥ शिवज्ञानमदोद्भिन्नर्स्त्रिदशानामविघ्नकृत् ॥ ७.२,३१.६८॥
airāvatādibhirdivyairdiggajairnityamarcitaḥ .. śivajñānamadodbhinnarstridaśānāmavighnakṛt .. 7.2,31.68..
विघ्नकृच्चासुरादीनां विघ्नेशः शिवभावितः ॥ सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ ७.२,३१.६९॥
vighnakṛccāsurādīnāṃ vighneśaḥ śivabhāvitaḥ .. satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam .. 7.2,31.69..
षण्मुखश्शिवसम्भूतः शक्तिवज्रधरः प्रभुः ॥ अग्नेश्च तनयो देवो ह्यपर्णातनयः पुनः ॥ ७.२,३१.७०॥
ṣaṇmukhaśśivasambhūtaḥ śaktivajradharaḥ prabhuḥ .. agneśca tanayo devo hyaparṇātanayaḥ punaḥ .. 7.2,31.70..
गंगायाश्च गणांबायाः कृत्तिकानां तथैव च ॥ विशाखेन च शाखेन नैगमेयेन चावृतः ॥ ७.२,३१.७१॥
gaṃgāyāśca gaṇāṃbāyāḥ kṛttikānāṃ tathaiva ca .. viśākhena ca śākhena naigameyena cāvṛtaḥ .. 7.2,31.71..
इंद्रजिच्चंद्रसेनानीस्तारकासुरजित्तथा ॥ शैलानां मेरुमुख्यानां वेधकश्च स्वतेजसा ॥ ७.२,३१.७२॥
iṃdrajiccaṃdrasenānīstārakāsurajittathā .. śailānāṃ merumukhyānāṃ vedhakaśca svatejasā .. 7.2,31.72..
तप्तचामीकरप्रख्यः शतपत्रदलेक्षणः ॥ कुमारस्सुकुमाराणां रूपोदाहरणं महत् ॥ ७.२,३१.७३॥
taptacāmīkaraprakhyaḥ śatapatradalekṣaṇaḥ .. kumārassukumārāṇāṃ rūpodāharaṇaṃ mahat .. 7.2,31.73..
शिवप्रियः शिवासक्तः शिवपदार्चकस्सदा ॥ सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ ७.२,३१.७४॥
śivapriyaḥ śivāsaktaḥ śivapadārcakassadā .. satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam .. 7.2,31.74..
ज्येष्ठा वरिष्ठा वरदा शिवयोर्यजनेरता ॥ तयोराज्ञां पुरस्कृत्य सा मे दिशतु कांक्षितम् ॥ ७.२,३१.७५॥
jyeṣṭhā variṣṭhā varadā śivayoryajaneratā .. tayorājñāṃ puraskṛtya sā me diśatu kāṃkṣitam .. 7.2,31.75..
त्रैलोक्यवंदिता साक्षादुल्काकारा गणांबिका ॥ जगत्सृष्टिविवृद्ध्यर्थं ब्रह्मणा ऽभ्यर्थिता शिवात् ॥ ७.२,३१.७६॥
trailokyavaṃditā sākṣādulkākārā gaṇāṃbikā .. jagatsṛṣṭivivṛddhyarthaṃ brahmaṇā 'bhyarthitā śivāt .. 7.2,31.76..
शिवायाः प्रविभक्ताया भ्रुवोरन्तरनिस्सृताः ॥ दक्षायणी सती मेना तथा हैमवती ह्युमा ॥ ७.२,३१.७७॥
śivāyāḥ pravibhaktāyā bhruvorantaranissṛtāḥ .. dakṣāyaṇī satī menā tathā haimavatī hyumā .. 7.2,31.77..
कौशिक्याश्चैव जननी भद्रकाल्यास्तथैव च ॥ अपर्णायाश्च जननी पाटलायास्तथैव च ॥ ७.२,३१.७८॥
kauśikyāścaiva jananī bhadrakālyāstathaiva ca .. aparṇāyāśca jananī pāṭalāyāstathaiva ca .. 7.2,31.78..
शिवार्चनरता नित्यं रुद्राणी रुद्रवल्लभा ॥ सत्कृट्य शिवयोराज्ञां सा मे दिशतु कांक्षितम् ॥ ७.२,३१.७९॥
śivārcanaratā nityaṃ rudrāṇī rudravallabhā .. satkṛṭya śivayorājñāṃ sā me diśatu kāṃkṣitam .. 7.2,31.79..
चंडः सर्वगणेशानः शंभोर्वदनसंभवः ॥ सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ ७.२,३१.८०॥
caṃḍaḥ sarvagaṇeśānaḥ śaṃbhorvadanasaṃbhavaḥ .. satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam .. 7.2,31.80..
पिंगलो गणपः श्रीमाञ्छिवासक्तः शिवप्रियः ॥ आज्ञया शिवयोरेव स मे कामं प्रयच्छतु ॥ ७.२,३१.८१॥
piṃgalo gaṇapaḥ śrīmāñchivāsaktaḥ śivapriyaḥ .. ājñayā śivayoreva sa me kāmaṃ prayacchatu .. 7.2,31.81..
भृंगीशो नाम गणपः शिवराधनतत्परः ॥ सम्बन्धसामान्यविवक्षया कर्मणि पष्ठी ॥ प्रयच्छतु स मे कामं पत्युराज्ञा पुरःसरम् ॥ ७.२,३१.८२॥
bhṛṃgīśo nāma gaṇapaḥ śivarādhanatatparaḥ .. sambandhasāmānyavivakṣayā karmaṇi paṣṭhī .. prayacchatu sa me kāmaṃ patyurājñā puraḥsaram .. 7.2,31.82..
वीरभद्रो महातेजा हिमकुंदेंदुसन्निभः ॥ भद्रकालीप्रियो नित्यं मात्ःणां चाभिरक्षिता ॥ ७.२,३१.८३॥
vīrabhadro mahātejā himakuṃdeṃdusannibhaḥ .. bhadrakālīpriyo nityaṃ mātḥṇāṃ cābhirakṣitā .. 7.2,31.83..
यज्ञस्य च शिरोहर्ता दक्षस्य च दुरात्मनः ॥ उपेंद्रेंद्रयमादीनां देवानामंगतक्षकः ॥ ७.२,३१.८४॥
yajñasya ca śirohartā dakṣasya ca durātmanaḥ .. upeṃdreṃdrayamādīnāṃ devānāmaṃgatakṣakaḥ .. 7.2,31.84..
शिवस्यानुचरः श्रीमाञ्छिवशासनपालकः ॥ शिवयोः शासनादेव स मे दिशतु कांक्षितम् ॥ ७.२,३१.८५॥
śivasyānucaraḥ śrīmāñchivaśāsanapālakaḥ .. śivayoḥ śāsanādeva sa me diśatu kāṃkṣitam .. 7.2,31.85..
सरस्वती महेशस्य वाक्सरोजसमुद्भवा ॥ शिवयोः पूजने सक्ता स मे दिशतु कांक्षितम् ॥ ७.२,३१.८६॥
sarasvatī maheśasya vāksarojasamudbhavā .. śivayoḥ pūjane saktā sa me diśatu kāṃkṣitam .. 7.2,31.86..
विष्णोर्वक्षःस्थिता लक्ष्मीः शिवयोः पूजने रता ॥ शिवयोः शासनादेव सा मे दिशतु कांक्षितम् ॥ ७.२,३१.८७॥
viṣṇorvakṣaḥsthitā lakṣmīḥ śivayoḥ pūjane ratā .. śivayoḥ śāsanādeva sā me diśatu kāṃkṣitam .. 7.2,31.87..
महामोटी महादेव्याः पादपूजापरायणा ॥ तस्या एव नियोगेन सा मे दिशतु कांक्षितम् ॥ ७.२,३१.८८॥
mahāmoṭī mahādevyāḥ pādapūjāparāyaṇā .. tasyā eva niyogena sā me diśatu kāṃkṣitam .. 7.2,31.88..
कौशिकी सिंहमारूढा पार्वत्याः परमा सुता ॥ विष्णोर्निद्रामहामाया महामहिषमर्दिनी ॥ ७.२,३१.८९॥
kauśikī siṃhamārūḍhā pārvatyāḥ paramā sutā .. viṣṇornidrāmahāmāyā mahāmahiṣamardinī .. 7.2,31.89..
निशंभशुंभसंहत्री मधुमांसासवप्रिया ॥ सत्कृत्य शासनं मातुस्सा मे दिशतु कांक्षितम् ॥ ७.२,३१.९०॥
niśaṃbhaśuṃbhasaṃhatrī madhumāṃsāsavapriyā .. satkṛtya śāsanaṃ mātussā me diśatu kāṃkṣitam .. 7.2,31.90..
रुद्रा रुद्रसमप्रख्याः प्रथमाः प्रथितौजसः ॥ भूताख्याश्च महावीर्या महादेवसमप्रभाः ॥ ७.२,३१.९१॥
rudrā rudrasamaprakhyāḥ prathamāḥ prathitaujasaḥ .. bhūtākhyāśca mahāvīryā mahādevasamaprabhāḥ .. 7.2,31.91..
नित्यमुक्ता निरुपमा निर्द्वन्द्वा निरुपप्लवाः ॥ सशक्तयस्सानुचरास्सर्वलोकनमस्कृताः ॥ ७.२,३१.९२॥
nityamuktā nirupamā nirdvandvā nirupaplavāḥ .. saśaktayassānucarāssarvalokanamaskṛtāḥ .. 7.2,31.92..
सर्वेषामेव लोकानां सृष्टिसंहरणक्षमाः ॥ परस्परानुरक्ताश्च परस्परमनुव्रताः ॥ ७.२,३१.९३॥
sarveṣāmeva lokānāṃ sṛṣṭisaṃharaṇakṣamāḥ .. parasparānuraktāśca parasparamanuvratāḥ .. 7.2,31.93..
परस्परमतिस्निग्धाः परस्परनमस्कृताः ॥ शिवप्रियतमा नित्यं शिवलक्षणलक्षिताः ॥ ७.२,३१.९४॥
parasparamatisnigdhāḥ parasparanamaskṛtāḥ .. śivapriyatamā nityaṃ śivalakṣaṇalakṣitāḥ .. 7.2,31.94..
सौम्याधारास्तथा मिश्राश्चांतरालद्वयात्मिकाः ॥ विरूपाश्च सुरूपाश्च नानारूपधरास्तथा ॥ ७.२,३१.९५॥
saumyādhārāstathā miśrāścāṃtarāladvayātmikāḥ .. virūpāśca surūpāśca nānārūpadharāstathā .. 7.2,31.95..
सत्कृत्य शिवयोराज्ञां ते मे कामं दिशंतु वै ॥ देव्या प्रियसखीवर्गो देवीलक्षणलक्षितः ॥ ७.२,३१.९६॥
satkṛtya śivayorājñāṃ te me kāmaṃ diśaṃtu vai .. devyā priyasakhīvargo devīlakṣaṇalakṣitaḥ .. 7.2,31.96..
सहितो रुद्रकन्याभिः शक्तिभिश्चाप्यनेकशः ॥ तृतीयावरणे शंभोर्भक्त्या नित्यं समर्चितः ॥ ७.२,३१.९७॥
sahito rudrakanyābhiḥ śaktibhiścāpyanekaśaḥ .. tṛtīyāvaraṇe śaṃbhorbhaktyā nityaṃ samarcitaḥ .. 7.2,31.97..
सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ॥ दिवाकरो महेशस्य मूर्तिर्दीप्तिसुमंडलः ॥ ७.२,३१.९८॥
satkṛtya śivayorājñāṃ sa me diśatu maṃgalam .. divākaro maheśasya mūrtirdīptisumaṃḍalaḥ .. 7.2,31.98..
निर्गुणो गुणसंकीर्णस्तथैव गुणकेवलः ॥ अविकारात्मकश्चाद्य एकस्सामान्यविक्रियः ॥ ७.२,३१.९९॥
nirguṇo guṇasaṃkīrṇastathaiva guṇakevalaḥ .. avikārātmakaścādya ekassāmānyavikriyaḥ .. 7.2,31.99..
असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ॥ एवं त्रिधा चतुर्धा च विभक्ताः पञ्चधा पुनः ॥ ७.२,३१.१००॥
asādhāraṇakarmā ca sṛṣṭisthitilayakramāt .. evaṃ tridhā caturdhā ca vibhaktāḥ pañcadhā punaḥ .. 7.2,31.100..
चतुर्थावरणे शंभोः पूजितश्चानुगैः सह ॥ शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ ७.२,३१.१०१॥
caturthāvaraṇe śaṃbhoḥ pūjitaścānugaiḥ saha .. śivapriyaḥ śivāsaktaḥ śivapādārcane rataḥ .. 7.2,31.101..
सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ॥ दिवाकरषडंगानि दीप्ताद्याश्चाष्टशक्तयः ॥ ७.२,३१.१०२॥
satkṛtya śivayorājñāṃ sa me diśatu maṃgalam .. divākaraṣaḍaṃgāni dīptādyāścāṣṭaśaktayaḥ .. 7.2,31.102..
आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ॥ अर्को ब्रह्मा तथा रुद्रो विष्नुश्चादित्यमूर्तयः ॥ ७.२,३१.१०३॥
ādityo bhāskaro bhānū raviścetyanupūrvaśaḥ .. arko brahmā tathā rudro viṣnuścādityamūrtayaḥ .. 7.2,31.103..
विस्तरासुतराबोधिन्याप्यायिन्यपराः पुनः ॥ उषा प्रभा तथा प्राज्ञा संध्या चेत्यपि शक्तयः ॥ ७.२,३१.१०४॥
vistarāsutarābodhinyāpyāyinyaparāḥ punaḥ .. uṣā prabhā tathā prājñā saṃdhyā cetyapi śaktayaḥ .. 7.2,31.104..
सोमादिकेतुपर्यंता ग्रहाश्च शिवभाविताः ॥ शिवयोराज्ञयानुन्ना मंगलं प्रदिशंतु मे ॥ ७.२,३१.१०५॥
somādiketuparyaṃtā grahāśca śivabhāvitāḥ .. śivayorājñayānunnā maṃgalaṃ pradiśaṃtu me .. 7.2,31.105..
अथवा द्वादशादित्यास्तथा द्वादश शक्तयः ॥ ऋषयो देवगंधर्वाः पन्नगाप्सरसां गणाः ॥ ७.२,३१.१०६॥
athavā dvādaśādityāstathā dvādaśa śaktayaḥ .. ṛṣayo devagaṃdharvāḥ pannagāpsarasāṃ gaṇāḥ .. 7.2,31.106..
ग्रामण्यश्च तथा यक्षा राक्षसाश्चासुरास्तथा ॥ सप्तसप्तगणाश्चैते सप्तच्छंदोमया हयाः ॥ ७.२,३१.१०७॥
grāmaṇyaśca tathā yakṣā rākṣasāścāsurāstathā .. saptasaptagaṇāścaite saptacchaṃdomayā hayāḥ .. 7.2,31.107..
वालखिल्या दयश्चैव सर्वे शिवपदार्चकाः ॥ सत्कृत्यशिवयोराज्ञां मंगलं प्रदिशंतु मे ॥ ७.२,३१.१०८॥
vālakhilyā dayaścaiva sarve śivapadārcakāḥ .. satkṛtyaśivayorājñāṃ maṃgalaṃ pradiśaṃtu me .. 7.2,31.108..
ब्रह्माथ देवदेवस्य मूर्तिर्भूमण्डलाधिपः ॥ चतुःषष्टिगुणैश्वर्यो बुद्धितत्त्वे प्रतिष्ठितः ॥ ७.२,३१.१०९॥
brahmātha devadevasya mūrtirbhūmaṇḍalādhipaḥ .. catuḥṣaṣṭiguṇaiśvaryo buddhitattve pratiṣṭhitaḥ .. 7.2,31.109..
निर्गुणो गुणसंकीर्णस्तथैव गुणकेवलः ॥ अविकारात्मको देवस्ततस्साधारणः पुरः ॥ ७.२,३१.११०॥
nirguṇo guṇasaṃkīrṇastathaiva guṇakevalaḥ .. avikārātmako devastatassādhāraṇaḥ puraḥ .. 7.2,31.110..
असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ॥ भुवं त्रिधा चतुर्धा च विभक्तः पञ्चधा पुनः ॥ ७.२,३१.१११॥
asādhāraṇakarmā ca sṛṣṭisthitilayakramāt .. bhuvaṃ tridhā caturdhā ca vibhaktaḥ pañcadhā punaḥ .. 7.2,31.111..
चतुर्थावरणे शंभो पूजितश्च सहानुगैः ॥ शिवप्रियः शिवासक्तश्शिवपादार्चने रतः ॥ ७.२,३१.११२॥
caturthāvaraṇe śaṃbho pūjitaśca sahānugaiḥ .. śivapriyaḥ śivāsaktaśśivapādārcane rataḥ .. 7.2,31.112..
सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ॥ हिरण्यगर्भो लोकेशो विराट्कालश्च पूरुषः ॥ ७.२,३१.११३॥
satkṛtya śivayorājñāṃ sa me diśatu maṃgalam .. hiraṇyagarbho lokeśo virāṭkālaśca pūruṣaḥ .. 7.2,31.113..
सनत्कुमारः सनकः सनंदश्च सनातनः ॥ प्रजानां पतयश्चैव दक्षाद्या ब्रह्मसूनवः ॥ ७.२,३१.११४॥
sanatkumāraḥ sanakaḥ sanaṃdaśca sanātanaḥ .. prajānāṃ patayaścaiva dakṣādyā brahmasūnavaḥ .. 7.2,31.114..
एकादश सपत्नीका धर्मस्संकल्प एव च ॥ शिवार्चनरताश्चैते शिवभक्तिपरायणाः ॥ ७.२,३१.११५॥
ekādaśa sapatnīkā dharmassaṃkalpa eva ca .. śivārcanaratāścaite śivabhaktiparāyaṇāḥ .. 7.2,31.115..
शिवाज्ञावशगास्सर्वे दिशंतु मम मंगलम् ॥ चत्वारश्च तथा वेदास्सेतिहासपुराणकाः ॥ ७.२,३१.११६॥
śivājñāvaśagāssarve diśaṃtu mama maṃgalam .. catvāraśca tathā vedāssetihāsapurāṇakāḥ .. 7.2,31.116..
धर्मशास्त्राणि विद्याभिर्वैदिकीभिस्समन्विताः ॥ परस्परविरुद्धार्थाः शिवप्रकृतिपादकाः ॥ ७.२,३१.११७॥
dharmaśāstrāṇi vidyābhirvaidikībhissamanvitāḥ .. parasparaviruddhārthāḥ śivaprakṛtipādakāḥ .. 7.2,31.117..
सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे ॥ अथ रुद्रो महादेवः शंभोर्मूर्तिर्गरीयसी ॥ ७.२,३१.११८॥
satkṛtya śivayorājñāṃ maṃgalaṃ pradiśaṃtu me .. atha rudro mahādevaḥ śaṃbhormūrtirgarīyasī .. 7.2,31.118..
वाह्नेयमण्डलाधीशः पौरुषैश्वर्यवान्प्रभुः ॥ शिवाभिमानसंपन्नो निर्गुणस्त्रिगुणात्मकः ॥ ७.२,३१.११९॥
vāhneyamaṇḍalādhīśaḥ pauruṣaiśvaryavānprabhuḥ .. śivābhimānasaṃpanno nirguṇastriguṇātmakaḥ .. 7.2,31.119..
केवलं सात्त्विकश्चापि राजसश्चैव तामसः ॥ अविकाररतः पूर्वं ततस्तु समविक्रियः ॥ ७.२,३१.१२०॥
kevalaṃ sāttvikaścāpi rājasaścaiva tāmasaḥ .. avikārarataḥ pūrvaṃ tatastu samavikriyaḥ .. 7.2,31.120..
असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ॥ ब्रह्मणोपि शिरश्छेत्ता जनकस्तस्य तत्सुतः ॥ ७.२,३१.१२१॥
asādhāraṇakarmā ca sṛṣṭyādikaraṇātpṛthak .. brahmaṇopi śiraśchettā janakastasya tatsutaḥ .. 7.2,31.121..
जनकस्तनयश्चापि विष्णोरपि नियामकः ॥ बोधकश्च तयोर्नित्यमनुग्रहकरः प्रभुः ॥ ७.२,३१.१२२॥
janakastanayaścāpi viṣṇorapi niyāmakaḥ .. bodhakaśca tayornityamanugrahakaraḥ prabhuḥ .. 7.2,31.122..
अंडस्यांतर्बहिर्वर्ती रुद्रो लोकद्वयाधिपः ॥ शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ ७.२,३१.१२३॥
aṃḍasyāṃtarbahirvartī rudro lokadvayādhipaḥ .. śivapriyaḥ śivāsaktaḥ śivapādārcane rataḥ .. 7.2,31.123..
शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मंगलम् ॥ तस्य ब्रह्म षडंगानि विद्येशांतं तथाष्टकम् ॥ ७.२,३१.१२४॥
śivasyājñāṃ puraskṛtya sa me diśatu maṃgalam .. tasya brahma ṣaḍaṃgāni vidyeśāṃtaṃ tathāṣṭakam .. 7.2,31.124..
शिवो भवो हरश्चैव मृडश्चैव तथापरः ॥ शिवस्याज्ञां पुरस्कृत्य मंगलं प्रदिशंतु मे ॥ ७.२,३१.१२५॥
śivo bhavo haraścaiva mṛḍaścaiva tathāparaḥ .. śivasyājñāṃ puraskṛtya maṃgalaṃ pradiśaṃtu me .. 7.2,31.125..
अथ विष्णुर्महेशस्य शिवस्यैव परा तनुः ॥ वारितत्त्वाधिपः साक्षादव्यक्तपदसंस्थितः ॥ ७.२,३१.१२६॥
atha viṣṇurmaheśasya śivasyaiva parā tanuḥ .. vāritattvādhipaḥ sākṣādavyaktapadasaṃsthitaḥ .. 7.2,31.126..
निर्गुणस्सत्त्वबहुलस्तथैव गुणकेवलः ॥ अविकाराभिमानी च त्रिसाधारणविक्रियः ॥ ७.२,३१.१२७॥
nirguṇassattvabahulastathaiva guṇakevalaḥ .. avikārābhimānī ca trisādhāraṇavikriyaḥ .. 7.2,31.127..
असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ॥ दक्षिणांगभवेनापि स्पर्धमानः स्वयंभुवा ॥ ७.२,३१.१२८॥
asādhāraṇakarmā ca sṛṣṭyādikaraṇātpṛthak .. dakṣiṇāṃgabhavenāpi spardhamānaḥ svayaṃbhuvā .. 7.2,31.128..
आद्येन ब्रह्मणा साक्षात्सृष्टः स्रष्टा च तस्य तु ॥ अंडस्यांतर्बहिर्वर्ती विष्णुर्लोकद्वयाधिपः ॥ ७.२,३१.१२९॥
ādyena brahmaṇā sākṣātsṛṣṭaḥ sraṣṭā ca tasya tu .. aṃḍasyāṃtarbahirvartī viṣṇurlokadvayādhipaḥ .. 7.2,31.129..
असुरांतकरश्चक्री शक्रस्यापि तथानुजः ॥ प्रादुर्भूतश्च दशधा भृगुशापच्छलादिह ॥ ७.२,३१.१३०॥
asurāṃtakaraścakrī śakrasyāpi tathānujaḥ .. prādurbhūtaśca daśadhā bhṛguśāpacchalādiha .. 7.2,31.130..
भूभारनिग्रहार्थाय स्वेच्छयावातरक्षितौ ॥ अप्रमेयबलो मायी मायया मोहयञ्जगत् ॥ ७.२,३१.१३१॥
bhūbhāranigrahārthāya svecchayāvātarakṣitau .. aprameyabalo māyī māyayā mohayañjagat .. 7.2,31.131..
मूर्तिं कृत्वा महाविष्णुं सदाशिष्णुमथापि वा ॥ वैष्णवैः पूजितो नित्यं मूर्तित्रयमयासने ॥ ७.२,३१.१३२॥
mūrtiṃ kṛtvā mahāviṣṇuṃ sadāśiṣṇumathāpi vā .. vaiṣṇavaiḥ pūjito nityaṃ mūrtitrayamayāsane .. 7.2,31.132..
शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मंगलम् ॥ ७.२,३१.१३३॥
śivapriyaḥ śivāsaktaḥ śivapādārcane rataḥ .. śivasyājñāṃ puraskṛtya sa me diśatu maṃgalam .. 7.2,31.133..
वासुदेवो ऽनिरुद्धश्च प्रद्युम्नश्च ततः परः ॥ संकर्षणस्समाख्याताश्चतस्रो मूर्तयो हरेः ॥ ७.२,३१.१३४॥
vāsudevo 'niruddhaśca pradyumnaśca tataḥ paraḥ .. saṃkarṣaṇassamākhyātāścatasro mūrtayo hareḥ .. 7.2,31.134..
मत्स्यः कूर्मो वराहश्च नारसिंहो ऽथ वामनः ॥ रामत्रयं तथा कृष्णो विष्णुस्तुरगवक्त्रकः ॥ ७.२,३१.१३५॥
matsyaḥ kūrmo varāhaśca nārasiṃho 'tha vāmanaḥ .. rāmatrayaṃ tathā kṛṣṇo viṣṇusturagavaktrakaḥ .. 7.2,31.135..
चक्रं नारायणस्यास्त्रं पांचजन्यं च शार्ङ्गकम् ॥ सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे ॥ ७.२,३१.१३६॥
cakraṃ nārāyaṇasyāstraṃ pāṃcajanyaṃ ca śārṅgakam .. satkṛtya śivayorājñāṃ maṃgalaṃ pradiśaṃtu me .. 7.2,31.136..
प्रभा सरस्वती गौरी लक्ष्मीश्च शिवभाविता ॥ शिवयोः शासनादेता मंगलं प्रदिशंतु मे ॥ ७.२,३१.१३७॥
prabhā sarasvatī gaurī lakṣmīśca śivabhāvitā .. śivayoḥ śāsanādetā maṃgalaṃ pradiśaṃtu me .. 7.2,31.137..
इन्द्रो ऽग्निश्च यमश्चैव निरृतिर्वरुणस्तथा ॥ वायुः सोमः कुबेरश्च तथेशानस्त्रिशूलधृक् ॥ ७.२,३१.१३८॥
indro 'gniśca yamaścaiva nirṛtirvaruṇastathā .. vāyuḥ somaḥ kuberaśca tatheśānastriśūladhṛk .. 7.2,31.138..
सर्वे शिवार्चनरताः शिवसद्भावभाविताः ॥ सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे ॥ ७.२,३१.१३९॥
sarve śivārcanaratāḥ śivasadbhāvabhāvitāḥ .. satkṛtya śivayorājñāṃ maṃgalaṃ pradiśaṃtu me .. 7.2,31.139..
त्रिशूलमथ वज्रं च तथा परशुसायकौ ॥ खड्गपाशांकुशाश्चैव पिनाकश्चायुधोत्तमः ॥ ७.२,३१.१४०॥
triśūlamatha vajraṃ ca tathā paraśusāyakau .. khaḍgapāśāṃkuśāścaiva pinākaścāyudhottamaḥ .. 7.2,31.140..
दिव्यायुधानि देवस्य देव्याश्चैतानि नित्यशः ॥ सत्कृत्य शिवयोराज्ञां रक्षां कुर्वंतु मे सदा ॥ ७.२,३१.१४१॥
divyāyudhāni devasya devyāścaitāni nityaśaḥ .. satkṛtya śivayorājñāṃ rakṣāṃ kurvaṃtu me sadā .. 7.2,31.141..
वृषरूपधरो देवः सौरभेयो महाबलः ॥ वडवाख्यानलस्पर्धां पञ्चगोमातृभिर्वृतः ॥ ७.२,३१.१४२॥
vṛṣarūpadharo devaḥ saurabheyo mahābalaḥ .. vaḍavākhyānalaspardhāṃ pañcagomātṛbhirvṛtaḥ .. 7.2,31.142..
वाहनत्वमनुप्राप्तस्तपसा परमेशयोः ॥ तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ ७.२,३१.१४३॥
vāhanatvamanuprāptastapasā parameśayoḥ .. tayorājñāṃ puraskṛtya sa me kāmaṃ prayacchatu .. 7.2,31.143..
नंदा सुनंदा सुरभिः सुशीला सुमनास्तथा ॥ पञ्चगोमातरस्त्वेताश्शिवलोके व्यवस्थिताः ॥ ७.२,३१.१४४॥
naṃdā sunaṃdā surabhiḥ suśīlā sumanāstathā .. pañcagomātarastvetāśśivaloke vyavasthitāḥ .. 7.2,31.144..
शिवभक्तिपरा नित्यं शिवार्चनपरायणाः ॥ शिवयोः शासनादेव दिशंतु मम वांछितम् ॥ ७.२,३१.१४५॥
śivabhaktiparā nityaṃ śivārcanaparāyaṇāḥ .. śivayoḥ śāsanādeva diśaṃtu mama vāṃchitam .. 7.2,31.145..
क्षेत्रपालो महातेजा नील जीमूतसन्निभः ॥ दंष्ट्राकरालवदनः स्फुरद्रक्ताधरोज्ज्वलः ॥ ७.२,३१.१४६॥
kṣetrapālo mahātejā nīla jīmūtasannibhaḥ .. daṃṣṭrākarālavadanaḥ sphuradraktādharojjvalaḥ .. 7.2,31.146..
रक्तोर्ध्वमूर्धजः श्रीमान्भ्रुकुटीकुटिलेक्षणः ॥ रक्तवृत्तत्रिनयनः शशिपन्नगभूषणः ॥ ७.२,३१.१४७॥
raktordhvamūrdhajaḥ śrīmānbhrukuṭīkuṭilekṣaṇaḥ .. raktavṛttatrinayanaḥ śaśipannagabhūṣaṇaḥ .. 7.2,31.147..
नग्नस्त्रिशूलपाशासिकपालोद्यतपाणिकः ॥ भैरवो भैरवैः सिद्धैर्योगिनीभिश्च संवृतः ॥ ७.२,३१.१४८॥
nagnastriśūlapāśāsikapālodyatapāṇikaḥ .. bhairavo bhairavaiḥ siddhairyoginībhiśca saṃvṛtaḥ .. 7.2,31.148..
क्षेत्रेक्षेत्रे समासीनः स्थितो यो रक्षकस्सताम् ॥ शिवप्रणामपरमः शिवसद्भावभावितः ॥ ७.२,३१.१४९॥
kṣetrekṣetre samāsīnaḥ sthito yo rakṣakassatām .. śivapraṇāmaparamaḥ śivasadbhāvabhāvitaḥ .. 7.2,31.149..
शिवश्रितान्विशेषेण रक्षन्पुत्रानिवौरसान् ॥ सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ॥ ७.२,३१.१५०॥
śivaśritānviśeṣeṇa rakṣanputrānivaurasān .. satkṛtya śivayorājñāṃ sa me diśatu maṅgalam .. 7.2,31.150..
तालजङ्घादयस्तस्य प्रथमावरणेर्चिताः ॥ सत्कृत्य शिवयोराज्ञां चत्वारः समवन्तु माम् ॥ ७.२,३१.१५१॥
tālajaṅghādayastasya prathamāvaraṇercitāḥ .. satkṛtya śivayorājñāṃ catvāraḥ samavantu mām .. 7.2,31.151..
भैरवाद्याश्च ये चान्ये समंतात्तस्य वेष्टिताः ॥ ते ऽपि मामनुगृह्णंतु शिवशासनगौरवात् ॥ ७.२,३१.१५२॥
bhairavādyāśca ye cānye samaṃtāttasya veṣṭitāḥ .. te 'pi māmanugṛhṇaṃtu śivaśāsanagauravāt .. 7.2,31.152..
नारदाद्याश्च मुनयो दिव्या देवैश्च पूजिताः ॥ साध्या मागाश्च ये देवा जनलोकनिवासिनः ॥ ७.२,३१.१५३॥
nāradādyāśca munayo divyā devaiśca pūjitāḥ .. sādhyā māgāśca ye devā janalokanivāsinaḥ .. 7.2,31.153..
विनिवृत्ताधिकाराश्च महर्लोकनिवासिनः ॥ सप्तर्षयस्तथान्ये वै वैमानिकगुणैस्सह ॥ ७.२,३१.१५४॥
vinivṛttādhikārāśca maharlokanivāsinaḥ .. saptarṣayastathānye vai vaimānikaguṇaissaha .. 7.2,31.154..
सर्वे शिवार्चनरताः शिवाज्ञावशवर्तिनः ॥ शिवयोराज्ञया मह्यं दिशंतु मम कांक्षितम् ॥ ७.२,३१.१५५॥
sarve śivārcanaratāḥ śivājñāvaśavartinaḥ .. śivayorājñayā mahyaṃ diśaṃtu mama kāṃkṣitam .. 7.2,31.155..
गंधर्वाद्याः पिशाचांताश्चतस्रो देवयोनयः ॥ सिद्धा विद्याधराद्याश्च ये ऽपि चान्ये नभश्चराः ॥ ७.२,३१.१५६॥
gaṃdharvādyāḥ piśācāṃtāścatasro devayonayaḥ .. siddhā vidyādharādyāśca ye 'pi cānye nabhaścarāḥ .. 7.2,31.156..
असुरा राक्षसाश्चैव पातालतलवासिनः ॥ अनंताद्याश्च नागेन्द्रा वैनतेयादयो द्विजाः ॥ ७.२,३१.१५७॥
asurā rākṣasāścaiva pātālatalavāsinaḥ .. anaṃtādyāśca nāgendrā vainateyādayo dvijāḥ .. 7.2,31.157..
कूष्मांडाः प्रेतवेताला ग्रहा भूतगणाः परे ॥ डाकिन्यश्चापि योगिन्यः शाकिन्यश्चापि तादृशाः ॥ ७.२,३१.१५८॥
kūṣmāṃḍāḥ pretavetālā grahā bhūtagaṇāḥ pare .. ḍākinyaścāpi yoginyaḥ śākinyaścāpi tādṛśāḥ .. 7.2,31.158..
क्षेत्रारामगृहादीनि तीर्थान्यायतनानि च ॥ द्वीपाः समुद्रा नद्यश्च नदाश्चान्ये सरांसि च ॥ ७.२,३१.१५९॥
kṣetrārāmagṛhādīni tīrthānyāyatanāni ca .. dvīpāḥ samudrā nadyaśca nadāścānye sarāṃsi ca .. 7.2,31.159..
गिरयश्च सुमेर्वाद्याः कननानि समंततः ॥ पशवः पक्षिणो वृक्षाः कृमिकीटादयो मृगाः ॥ ७.२,३१.१६०॥
girayaśca sumervādyāḥ kananāni samaṃtataḥ .. paśavaḥ pakṣiṇo vṛkṣāḥ kṛmikīṭādayo mṛgāḥ .. 7.2,31.160..
भुवनान्यपि सर्वाणि भुवनानामधीश्वरः ॥ अण्डान्यावरणैस्सार्धं मासाश्च दश दिग्गजाः ॥ ७.२,३१.१६१॥
bhuvanānyapi sarvāṇi bhuvanānāmadhīśvaraḥ .. aṇḍānyāvaraṇaissārdhaṃ māsāśca daśa diggajāḥ .. 7.2,31.161..
वर्णाः पदानि मंत्राश्च तत्त्वान्यपि सहाधिपैः ॥ ब्रह्मांडधारका रुद्रा रुद्राश्चान्ये सशक्तिकाः ॥ ७.२,३१.१६२॥
varṇāḥ padāni maṃtrāśca tattvānyapi sahādhipaiḥ .. brahmāṃḍadhārakā rudrā rudrāścānye saśaktikāḥ .. 7.2,31.162..
यच्च किंचिज्जगत्यस्मिन्दृष्टं चानुमितं श्रुतम् ॥ सर्वे कामं प्रयच्छन्तु शिवयोरेव शासनात् ॥ ७.२,३१.१६३॥
yacca kiṃcijjagatyasmindṛṣṭaṃ cānumitaṃ śrutam .. sarve kāmaṃ prayacchantu śivayoreva śāsanāt .. 7.2,31.163..
अथ विद्या परा शैवी पशुपाशविमोचिनी ॥ पञ्चार्थसंज्ञिता दिव्या पशुविद्याबहिष्कृता ॥ ७.२,३१.१६४॥
atha vidyā parā śaivī paśupāśavimocinī .. pañcārthasaṃjñitā divyā paśuvidyābahiṣkṛtā .. 7.2,31.164..
शास्त्रं च शिवधर्माख्यं धर्माख्यं च तदुत्तरम् ॥ शैवाख्यं शिवधर्माख्यं पुराणं श्रुतिसंमितम् ॥ ७.२,३१.१६५॥
śāstraṃ ca śivadharmākhyaṃ dharmākhyaṃ ca taduttaram .. śaivākhyaṃ śivadharmākhyaṃ purāṇaṃ śrutisaṃmitam .. 7.2,31.165..
शैवागमाश्च ये चान्ये कामिकाद्याश्चतुर्विधाः ॥ शिवाभ्यामविशेषेण सत्कृत्येह समर्चिताः ॥ ७.२,३१.१६६॥
śaivāgamāśca ye cānye kāmikādyāścaturvidhāḥ .. śivābhyāmaviśeṣeṇa satkṛtyeha samarcitāḥ .. 7.2,31.166..
ताभ्यामेव समाज्ञाता ममाभिप्रेतसिद्धये ॥ कर्मेदमनुमन्यंतां सफलं साध्वनुष्ठितम् ॥ ७.२,३१.१६७॥
tābhyāmeva samājñātā mamābhipretasiddhaye .. karmedamanumanyaṃtāṃ saphalaṃ sādhvanuṣṭhitam .. 7.2,31.167..
श्वेताद्या नकुलीशांताः सशिष्याश्चापि देशिकाः ॥ तत्संततीया गुरवो विशेषाद्गुरवो मम ॥ ७.२,३१.१६८॥
śvetādyā nakulīśāṃtāḥ saśiṣyāścāpi deśikāḥ .. tatsaṃtatīyā guravo viśeṣādguravo mama .. 7.2,31.168..
शैवा माहेश्वराश्चैव ज्ञानकर्मपरायणाः ॥ कर्मेदमनुमन्यंतां सफलं साध्वनुष्ठितम् ॥ ७.२,३१.१६९॥
śaivā māheśvarāścaiva jñānakarmaparāyaṇāḥ .. karmedamanumanyaṃtāṃ saphalaṃ sādhvanuṣṭhitam .. 7.2,31.169..
लौकिका ब्राह्मणास्सर्वे क्षत्रियाश्च विशः क्रमात् ॥ वेदवेदांगतत्त्वज्ञाः सर्वशास्त्रविशारदाः ॥ ७.२,३१.१७०॥
laukikā brāhmaṇāssarve kṣatriyāśca viśaḥ kramāt .. vedavedāṃgatattvajñāḥ sarvaśāstraviśāradāḥ .. 7.2,31.170..
सांख्या वैशेषिकाश्चैव यौगा नैयायिका नराः ॥ सौरा ब्रह्मास्तथा रौद्रा वैष्णवाश्चापरे नराः ॥ ७.२,३१.१७१॥
sāṃkhyā vaiśeṣikāścaiva yaugā naiyāyikā narāḥ .. saurā brahmāstathā raudrā vaiṣṇavāścāpare narāḥ .. 7.2,31.171..
शिष्टाः सर्वे विशिष्टा च शिवशासनयंत्रिताः ॥ कर्मेदमनुमन्यंतां ममाभिप्रेतसाधकम् ॥ ७.२,३१.१७२॥
śiṣṭāḥ sarve viśiṣṭā ca śivaśāsanayaṃtritāḥ .. karmedamanumanyaṃtāṃ mamābhipretasādhakam .. 7.2,31.172..
शैवाः सिद्धांतमार्गस्थाः शैवाः पाशुपतास्तथा ॥ शैवा महाव्रतधराः शैवाः कापालिकाः परे ॥ ७.२,३१.१७३॥
śaivāḥ siddhāṃtamārgasthāḥ śaivāḥ pāśupatāstathā .. śaivā mahāvratadharāḥ śaivāḥ kāpālikāḥ pare .. 7.2,31.173..
शिवाज्ञापालकाः पूज्या ममापि शिवशासनात् ॥ सर्वे ममानुगृह्णंतु शंसंतु सफलक्रियाम् ॥ ७.२,३१.१७४॥
śivājñāpālakāḥ pūjyā mamāpi śivaśāsanāt .. sarve mamānugṛhṇaṃtu śaṃsaṃtu saphalakriyām .. 7.2,31.174..
दक्षिणज्ञाननिष्ठाश्च दक्षिणोत्तरमार्गगाः ॥ अविरोधेन वर्तंतां मंत्रश्रेयो ऽर्थिनो मम ॥ ७.२,३१.१७५॥
dakṣiṇajñānaniṣṭhāśca dakṣiṇottaramārgagāḥ .. avirodhena vartaṃtāṃ maṃtraśreyo 'rthino mama .. 7.2,31.175..
नास्तिकाश्च शठाश्चैव कृतघ्नाश्चैव तामसाः ॥ पाषंडाश्चातिपापाश्च वर्तंतां दूरतो मम ॥ ७.२,३१.१७६॥
nāstikāśca śaṭhāścaiva kṛtaghnāścaiva tāmasāḥ .. pāṣaṃḍāścātipāpāśca vartaṃtāṃ dūrato mama .. 7.2,31.176..
बहुभिः किं स्तुतैरत्र ये ऽपि के ऽपिचिदास्तिकाः ॥ सर्वे मामनुगृह्णंतु संतः शंसंतु मंगलम् ॥ ७.२,३१.१७७॥
bahubhiḥ kiṃ stutairatra ye 'pi ke 'picidāstikāḥ .. sarve māmanugṛhṇaṃtu saṃtaḥ śaṃsaṃtu maṃgalam .. 7.2,31.177..
नमश्शिवाय सांबाय ससुतायादिहेतवे ॥ पञ्चावरणरूपेण प्रपञ्चेनावृताय ते ॥ ७.२,३१.१७८॥
namaśśivāya sāṃbāya sasutāyādihetave .. pañcāvaraṇarūpeṇa prapañcenāvṛtāya te .. 7.2,31.178..
इत्युक्त्वा दंडवद्भूमौ प्रणिपत्य शिवं शिवाम् ॥ जपेत्पञ्चाक्षरीं विद्यामष्टोत्तरशतावराम् ॥ ७.२,३१.१७९॥
ityuktvā daṃḍavadbhūmau praṇipatya śivaṃ śivām .. japetpañcākṣarīṃ vidyāmaṣṭottaraśatāvarām .. 7.2,31.179..
तथैव शक्तिविद्यां च जपित्वा तत्समर्पणम् ॥ कृत्वा तं क्षमयित्वेशं पूजाशेषं समापयेत् ॥ ७.२,३१.१८०॥
tathaiva śaktividyāṃ ca japitvā tatsamarpaṇam .. kṛtvā taṃ kṣamayitveśaṃ pūjāśeṣaṃ samāpayet .. 7.2,31.180..
एतत्पुण्यतमं स्तोत्रं शिवयोर्हृदयंगमम् ॥ सर्वाभीष्टप्रदं साक्षाद्भुक्तिमुक्त्यैकसाधनम् ॥ ७.२,३१.१८१॥
etatpuṇyatamaṃ stotraṃ śivayorhṛdayaṃgamam .. sarvābhīṣṭapradaṃ sākṣādbhuktimuktyaikasādhanam .. 7.2,31.181..
य इदं कीर्तयेन्नित्यं शृणुयाद्वा समाहितः ॥ स विधूयाशु पापानि शिवसायुज्यमाप्नुयात् ॥ ७.२,३१.१८२॥
ya idaṃ kīrtayennityaṃ śṛṇuyādvā samāhitaḥ .. sa vidhūyāśu pāpāni śivasāyujyamāpnuyāt .. 7.2,31.182..
गोघ्नश्चैव कृतघ्नश्च वीरहा भ्रूणहापि वा ॥ शरणागतघाती च मित्रविश्रंभघातकः ॥ ७.२,३१.१८३॥
goghnaścaiva kṛtaghnaśca vīrahā bhrūṇahāpi vā .. śaraṇāgataghātī ca mitraviśraṃbhaghātakaḥ .. 7.2,31.183..
दुष्टपापसमाचारो मातृहा पितृहापि वा ॥ स्तवेनानेन जप्तेन तत्तत्पापात्प्रमुच्यते ॥ ७.२,३१.१८४॥
duṣṭapāpasamācāro mātṛhā pitṛhāpi vā .. stavenānena japtena tattatpāpātpramucyate .. 7.2,31.184..
दुःस्वप्नादिमहानर्थसूचकेषु भयेषु च ॥ यदि संकीर्तयेदेतन्न ततो नार्थभाग्भवेत् ॥ ७.२,३१.१८५॥
duḥsvapnādimahānarthasūcakeṣu bhayeṣu ca .. yadi saṃkīrtayedetanna tato nārthabhāgbhavet .. 7.2,31.185..
आयुरारोग्यमैश्वर्यं यच्चान्यदपि वाञ्छितम् ॥ स्तोत्रस्यास्य जपे तिष्ठंस्तत्सर्वं लभते नरः ॥ ७.२,३१.१८६॥
āyurārogyamaiśvaryaṃ yaccānyadapi vāñchitam .. stotrasyāsya jape tiṣṭhaṃstatsarvaṃ labhate naraḥ .. 7.2,31.186..
असंपूज्य शिवस्तोत्रं जपात्फलमुदाहृतम् ॥ संपूज्य च जपे तस्य फलं वक्तुं न शक्यते ॥ ७.२,३१.१८७॥
asaṃpūjya śivastotraṃ japātphalamudāhṛtam .. saṃpūjya ca jape tasya phalaṃ vaktuṃ na śakyate .. 7.2,31.187..
आस्तामियं फलावाप्तिरस्मिन्संकीर्तिते सति ॥ सार्धमंबिकया देवः श्रुत्यैवं दिवि तिष्ठति ॥ ७.२,३१.१८८॥
āstāmiyaṃ phalāvāptirasminsaṃkīrtite sati .. sārdhamaṃbikayā devaḥ śrutyaivaṃ divi tiṣṭhati .. 7.2,31.188..
तस्मान्नभसि संपूज्य देवं देवं सहोमया ॥ कृतांजलिपुटस्तिष्ठंस्तोत्रमेतदुदीरयेत् ॥ ७.२,३१.१८९॥
tasmānnabhasi saṃpūjya devaṃ devaṃ sahomayā .. kṛtāṃjalipuṭastiṣṭhaṃstotrametadudīrayet .. 7.2,31.189..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवमहास्तोत्रवर्णनं नामैकत्रिंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivamahāstotravarṇanaṃ nāmaikatriṃśo 'dhyāyaḥ..
उपमन्युरुवाच॥
स्तोत्रं वक्ष्यामि ते कृष्ण पञ्चावरणमार्गतः ॥ योगेश्वरमिदं पुण्यं कर्म येन समाप्यते ॥ ७.२,३१.१॥
stotraṃ vakṣyāmi te kṛṣṇa pañcāvaraṇamārgataḥ .. yogeśvaramidaṃ puṇyaṃ karma yena samāpyate .. 7.2,31.1..
जय जय जगदेकनाथ शंभो प्रकृतिमनोहर नित्यचित्स्वभाव ॥ अतिगतकलुषप्रपञ्चवाचामपि मनसां पदवीमतीततत्त्वम् ॥ ७.२,३१.२॥
jaya jaya jagadekanātha śaṃbho prakṛtimanohara nityacitsvabhāva .. atigatakaluṣaprapañcavācāmapi manasāṃ padavīmatītatattvam .. 7.2,31.2..
स्वभावनिर्मलाभोग जय सुन्दरचेष्टित ॥ स्वात्मतुल्यमहाशक्ते जय शुद्धगुणार्णव ॥ ७.२,३१.३॥
svabhāvanirmalābhoga jaya sundaraceṣṭita .. svātmatulyamahāśakte jaya śuddhaguṇārṇava .. 7.2,31.3..
अनन्तकांतिसंपन्न जयासदृशविग्रह ॥ अतर्क्यमहिमाधार जयानाकुलमंगल ॥ ७.२,३१.४॥
anantakāṃtisaṃpanna jayāsadṛśavigraha .. atarkyamahimādhāra jayānākulamaṃgala .. 7.2,31.4..
निरंजन निराधार जय निष्कारणोदय ॥ निरन्तरपरानन्द जय निर्वृतिकारण ॥ ७.२,३१.५॥
niraṃjana nirādhāra jaya niṣkāraṇodaya .. nirantaraparānanda jaya nirvṛtikāraṇa .. 7.2,31.5..
जयातिपरमैश्वर्य जयातिकरुणास्पद ॥ जय स्वतंत्रसर्वस्व जयासदृशवैभव ॥ ७.२,३१.६॥
jayātiparamaiśvarya jayātikaruṇāspada .. jaya svataṃtrasarvasva jayāsadṛśavaibhava .. 7.2,31.6..
जयावृतमहाविश्व जयानावृत केनचित् ॥ जयोत्तर समस्तस्य जयात्यन्तनिरुत्तर ॥ ७.२,३१.७॥
jayāvṛtamahāviśva jayānāvṛta kenacit .. jayottara samastasya jayātyantaniruttara .. 7.2,31.7..
जयाद्भुत जयाक्षुद्र जयाक्षत जयाव्यय ॥ जयामेय जयामाय जयाभाव जयामल ॥ ७.२,३१.८॥
jayādbhuta jayākṣudra jayākṣata jayāvyaya .. jayāmeya jayāmāya jayābhāva jayāmala .. 7.2,31.8..
महाभुज महासार महागुण महाकथ ॥ महाबल महामाय महारस महारथ ॥ ७.२,३१.९॥
mahābhuja mahāsāra mahāguṇa mahākatha .. mahābala mahāmāya mahārasa mahāratha .. 7.2,31.9..
नमः परमदेवाय नमः परमहेतवे ॥ नमश्शिवाय शांताय नमश्शिवतराय ते ॥ ७.२,३१.१०॥
namaḥ paramadevāya namaḥ paramahetave .. namaśśivāya śāṃtāya namaśśivatarāya te .. 7.2,31.10..
त्वदधीनमिदं कृत्स्नं जगद्धि ससुरासुरम् ॥ अतस्त्वद्विहितामाज्ञां क्षमते को ऽतिवर्तितुम् ॥ ७.२,३१.११॥
tvadadhīnamidaṃ kṛtsnaṃ jagaddhi sasurāsuram .. atastvadvihitāmājñāṃ kṣamate ko 'tivartitum .. 7.2,31.11..
अयं पुनर्जनो नित्यं भवदेकसमाश्रयः ॥ भवानतो ऽनुगृह्यास्मै प्रार्थितं संप्रयच्छतु ॥ ७.२,३१.१३॥
ayaṃ punarjano nityaṃ bhavadekasamāśrayaḥ .. bhavānato 'nugṛhyāsmai prārthitaṃ saṃprayacchatu .. 7.2,31.13..
जयांबिके जगन्मातर्जय सर्वजगन्मयि ॥ जयानवधिकैश्वर्ये जयानुपमविग्रहे ॥ ७.२,३१.१४॥
jayāṃbike jaganmātarjaya sarvajaganmayi .. jayānavadhikaiśvarye jayānupamavigrahe .. 7.2,31.14..
जय वाङ्मनसातीते जयाचिद्ध्वांतभंजिके ॥ जय जन्मजराहीने जय कालोत्तरोत्तरे ॥ ७.२,३१.१५॥
jaya vāṅmanasātīte jayāciddhvāṃtabhaṃjike .. jaya janmajarāhīne jaya kālottarottare .. 7.2,31.15..
जयानेकविधानस्थे जय विश्वेश्वरप्रिये ॥ जय विश्वसुराराध्ये जय विश्वविजृंभिणि ॥ ७.२,३१.१६॥
jayānekavidhānasthe jaya viśveśvarapriye .. jaya viśvasurārādhye jaya viśvavijṛṃbhiṇi .. 7.2,31.16..
जय मंगलदिव्यांगि जय मंगलदीपिके ॥ जय मंगलचारित्रे जय मंगलदायिनि ॥ ७.२,३१.१७॥
jaya maṃgaladivyāṃgi jaya maṃgaladīpike .. jaya maṃgalacāritre jaya maṃgaladāyini .. 7.2,31.17..
नमः परमकल्याणगुणसंचयमूर्तये ॥ त्वत्तः खलु समुत्पन्नं जगत्त्वय्येव लीयते ॥ ७.२,३१.१८॥
namaḥ paramakalyāṇaguṇasaṃcayamūrtaye .. tvattaḥ khalu samutpannaṃ jagattvayyeva līyate .. 7.2,31.18..
त्वद्विनातः फलं दातुमीश्वरोपि न शक्नुयात् ॥ जन्मप्रभृति देवेशि जनोयं त्वदुपाश्रितः ॥ ७.२,३१.१९॥
tvadvinātaḥ phalaṃ dātumīśvaropi na śaknuyāt .. janmaprabhṛti deveśi janoyaṃ tvadupāśritaḥ .. 7.2,31.19..
अतो ऽस्य तव भक्तस्य निर्वर्तय मनोरथम् ॥ पञ्चवक्त्रो दशभुजः शुद्धस्फटिकसन्निभः ॥ ७.२,३१.२०॥
ato 'sya tava bhaktasya nirvartaya manoratham .. pañcavaktro daśabhujaḥ śuddhasphaṭikasannibhaḥ .. 7.2,31.20..
वर्णब्रह्मकलादेहो देवस्सकलनिष्कलः ॥ शिवभक्तिसमारूढः शांत्यतीतस्सदाशिवः ॥ भक्त्या मयार्चितो मह्यं प्रार्थितं शं प्रयच्छतु ॥ ७.२,३१.२१॥
varṇabrahmakalādeho devassakalaniṣkalaḥ .. śivabhaktisamārūḍhaḥ śāṃtyatītassadāśivaḥ .. bhaktyā mayārcito mahyaṃ prārthitaṃ śaṃ prayacchatu .. 7.2,31.21..
सदाशिवांकमारूढा शक्तिरिच्छा शिवाह्वया ॥ जननी सर्वलोकानां प्रयच्छतु मनोरथम् ॥ ७.२,३१.२२॥
sadāśivāṃkamārūḍhā śaktiricchā śivāhvayā .. jananī sarvalokānāṃ prayacchatu manoratham .. 7.2,31.22..
शिवयोर्दयिता पुत्रौ देवौ हेरंबषण्मुखौ ॥ शिवानुभावौ सर्वज्ञौ शिवज्ञानामृताशिनौ ॥ ७.२,३१.२३॥
śivayordayitā putrau devau heraṃbaṣaṇmukhau .. śivānubhāvau sarvajñau śivajñānāmṛtāśinau .. 7.2,31.23..
तृप्तौ परस्परं स्निग्धौ शिवाभ्यां नित्यसत्कृतौ ॥ सत्कृतौ च सदा देवौ ब्रह्माद्यैस्त्रिदशैरपि ॥ ७.२,३१.२४॥
tṛptau parasparaṃ snigdhau śivābhyāṃ nityasatkṛtau .. satkṛtau ca sadā devau brahmādyaistridaśairapi .. 7.2,31.24..
सर्वलोकपरित्राणं कर्तुमभ्युदितौ सदा ॥ स्वेच्छावतारं कुर्वंतौ स्वांशभेदैरनेकशः ॥ ७.२,३१.२५॥
sarvalokaparitrāṇaṃ kartumabhyuditau sadā .. svecchāvatāraṃ kurvaṃtau svāṃśabhedairanekaśaḥ .. 7.2,31.25..
ताविमौ शिवयोः पार्श्वे नित्यमित्थं मयार्चितौ ॥ तयोराज्ञां पुरस्कृत्य प्रार्थितं मे प्रयच्छताम् ॥ ७.२,३१.२६॥
tāvimau śivayoḥ pārśve nityamitthaṃ mayārcitau .. tayorājñāṃ puraskṛtya prārthitaṃ me prayacchatām .. 7.2,31.26..
शुद्धस्फटिकसंकाशमीशानाख्यं सदाशिवम् ॥ मूर्धाभिमानिनी मूर्तिः शिवस्य परमात्मनः ॥ ७.२,३१.२७॥
śuddhasphaṭikasaṃkāśamīśānākhyaṃ sadāśivam .. mūrdhābhimāninī mūrtiḥ śivasya paramātmanaḥ .. 7.2,31.27..
शिवार्चनरतं शांतं शांत्यतीतं मखास्थितम् ॥ पञ्चाक्षरांतिमं बीजं कलाभिः पञ्चभिर्युतम् ॥ ७.२,३१.२८॥
śivārcanarataṃ śāṃtaṃ śāṃtyatītaṃ makhāsthitam .. pañcākṣarāṃtimaṃ bījaṃ kalābhiḥ pañcabhiryutam .. 7.2,31.28..
प्रथमावरणे पूर्वं शक्त्या सह समर्चितम् ॥ पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ७.२,३१.२९॥
prathamāvaraṇe pūrvaṃ śaktyā saha samarcitam .. pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu .. 7.2,31.29..
बालसूर्यप्रतीकाशं पुरुषाख्यं पुरातनम् ॥ पूर्ववक्त्राभिमानं च शिवस्य परमेष्ठिनः ॥ ७.२,३१.३०॥
bālasūryapratīkāśaṃ puruṣākhyaṃ purātanam .. pūrvavaktrābhimānaṃ ca śivasya parameṣṭhinaḥ .. 7.2,31.30..
शांत्यात्मकं मरुत्संस्थं शम्भोः पादार्चने रतम् ॥ प्रथमं शिवबीजेषु कलासु च चतुष्कलम् ॥ ७.२,३१.३१॥
śāṃtyātmakaṃ marutsaṃsthaṃ śambhoḥ pādārcane ratam .. prathamaṃ śivabījeṣu kalāsu ca catuṣkalam .. 7.2,31.31..
पूर्वभागे मया भक्त्या शक्त्या सह समर्चितम् ॥ पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ७.२,३१.३२॥
pūrvabhāge mayā bhaktyā śaktyā saha samarcitam .. pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu .. 7.2,31.32..
अञ्जनादिप्रतीकाशमघोरं घोरविग्रहम् ॥ देवस्य दक्षिणं वक्त्रं देवदेवपदार्चकम् ॥ ७.२,३१.३३॥
añjanādipratīkāśamaghoraṃ ghoravigraham .. devasya dakṣiṇaṃ vaktraṃ devadevapadārcakam .. 7.2,31.33..
विद्यापादं समारूढं वह्निमण्डलमध्यगम् ॥ द्वितीयं शिवबीजेषु कलास्वष्टकलान्वितम् ॥ ७.२,३१.३४॥
vidyāpādaṃ samārūḍhaṃ vahnimaṇḍalamadhyagam .. dvitīyaṃ śivabījeṣu kalāsvaṣṭakalānvitam .. 7.2,31.34..
शंभोर्दक्षिणदिग्भागे शक्त्या सह समर्चितम् ॥ पवित्रं मध्यमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ७.२,३१.३५॥
śaṃbhordakṣiṇadigbhāge śaktyā saha samarcitam .. pavitraṃ madhyamaṃ brahma prārthitaṃ me prayacchatu .. 7.2,31.35..
कुंकुमक्षोदसंकाशं वामाख्यं वरवेषधृक् ॥ वक्त्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठितम् ॥ ७.२,३१.३६॥
kuṃkumakṣodasaṃkāśaṃ vāmākhyaṃ varaveṣadhṛk .. vaktramuttaramīśasya pratiṣṭhāyāṃ pratiṣṭhitam .. 7.2,31.36..
वारिमंडलमध्यस्थं महादेवार्चने रतम् ॥ तुरीयं शिवबीजेषु त्रयोदशकलान्वितम् ॥ ७.२,३१.३७॥
vārimaṃḍalamadhyasthaṃ mahādevārcane ratam .. turīyaṃ śivabījeṣu trayodaśakalānvitam .. 7.2,31.37..
देवस्योत्तरदिग्भागे शक्त्या सह समर्चितम् ॥ पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ७.२,३१.३८॥
devasyottaradigbhāge śaktyā saha samarcitam .. pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu .. 7.2,31.38..
शंखकुंदेंदुधवलं संध्याख्यं सौम्यलक्षणम् ॥ शिवस्य पश्चिमं वक्त्रं शिवपादार्चने रतम् ॥ ७.२,३१.३९॥
śaṃkhakuṃdeṃdudhavalaṃ saṃdhyākhyaṃ saumyalakṣaṇam .. śivasya paścimaṃ vaktraṃ śivapādārcane ratam .. 7.2,31.39..
निवृत्तिपदनिष्ठं च पृथिव्यां समवस्थितम् ॥ तृतीयं शिवबीजेषु कलाभिश्चाष्टभिर्युतम् ॥ ७.२,३१.४०॥
nivṛttipadaniṣṭhaṃ ca pṛthivyāṃ samavasthitam .. tṛtīyaṃ śivabījeṣu kalābhiścāṣṭabhiryutam .. 7.2,31.40..
देवस्य पश्चिमे भागे शक्त्या सह समर्चितम् ॥ पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ७.२,३१.४१॥
devasya paścime bhāge śaktyā saha samarcitam .. pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu .. 7.2,31.41..
शिवस्य तु शिवायाश्च हृन्मूर्तिशिवभाविते ॥ तयोराज्ञां पुरस्कृत्य ते मे कामं प्रयच्छताम् ॥ ७.२,३१.४२॥
śivasya tu śivāyāśca hṛnmūrtiśivabhāvite .. tayorājñāṃ puraskṛtya te me kāmaṃ prayacchatām .. 7.2,31.42..
शिवस्य च शिवायाश्च शिखामूर्तिशिवाश्रिते ॥ सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ७.२,३१.४३॥
śivasya ca śivāyāśca śikhāmūrtiśivāśrite .. satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām .. 7.2,31.43..
शिवस्य च शिवायाश्च वर्मणा शिवभाविते ॥ सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ७.२,३१.४४॥
śivasya ca śivāyāśca varmaṇā śivabhāvite .. satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām .. 7.2,31.44..
शिवस्य च शिवायाश्च नेत्रमूर्तिशिवाश्रिते ॥ सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ७.२,३१.४५॥
śivasya ca śivāyāśca netramūrtiśivāśrite .. satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām .. 7.2,31.45..
अस्त्रमूर्ती च शिवयोर्नित्यमर्चनतत्परे ॥ सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ७.२,३१.४६॥
astramūrtī ca śivayornityamarcanatatpare .. satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām .. 7.2,31.46..
वामौ ज्येष्ठस्तथा रुद्रः कालो विकरणस्तथा ॥ बलो विकरणश्चैव बलप्रमथनः परः ॥ ७.२,३१.४७॥
vāmau jyeṣṭhastathā rudraḥ kālo vikaraṇastathā .. balo vikaraṇaścaiva balapramathanaḥ paraḥ .. 7.2,31.47..
सर्वभूतस्य दमनस्तादृशाश्चाष्टशक्तयः ॥ प्रार्थितं मे प्रयच्छंतु शिवयोरेव शासनात् ॥ ७.२,३१.४८॥
sarvabhūtasya damanastādṛśāścāṣṭaśaktayaḥ .. prārthitaṃ me prayacchaṃtu śivayoreva śāsanāt .. 7.2,31.48..
अथानंतश्च सूक्ष्मश्च शिवश्चाप्येकनेत्रकः ॥ एक रुद्राख्यमर्तिश्च श्रीकण्ठश्च शिखंडकः ॥ ७.२,३१.४९॥
athānaṃtaśca sūkṣmaśca śivaścāpyekanetrakaḥ .. eka rudrākhyamartiśca śrīkaṇṭhaśca śikhaṃḍakaḥ .. 7.2,31.49..
तथाष्टौ शक्तयस्तेषां द्वितीयावरणे ऽर्चिताः ॥ ते मे कामं प्रयच्छंतु शिवयोरेव शासनात् ॥ ७.२,३१.५०॥
tathāṣṭau śaktayasteṣāṃ dvitīyāvaraṇe 'rcitāḥ .. te me kāmaṃ prayacchaṃtu śivayoreva śāsanāt .. 7.2,31.50..
भवाद्या मूर्तयश्चाष्टौ तासामपि च शक्तयः ॥ महादेवादयश्चान्ये तथैकादशमूर्तयः ॥ ७.२,३१.५१॥
bhavādyā mūrtayaścāṣṭau tāsāmapi ca śaktayaḥ .. mahādevādayaścānye tathaikādaśamūrtayaḥ .. 7.2,31.51..
शक्तिभिस्सहितास्सर्वे तृतीयावरणे स्थिताः ॥ सत्कृत्य शिवयोराज्ञां दिशंतु फलमीप्सितम् ॥ ७.२,३१.५२॥
śaktibhissahitāssarve tṛtīyāvaraṇe sthitāḥ .. satkṛtya śivayorājñāṃ diśaṃtu phalamīpsitam .. 7.2,31.52..
वृक्षराजो महातेजा महामेघसमस्वनः ॥ मेरुमंदरकैलासहिमाद्रिशिखरोपमः ॥ ७.२,३१.५३॥
vṛkṣarājo mahātejā mahāmeghasamasvanaḥ .. merumaṃdarakailāsahimādriśikharopamaḥ .. 7.2,31.53..
सिताभ्रशिखराकारः ककुदा परिशोभितः ॥ महाभोगींद्रकल्पेन वालेन च विराजितः ॥ ७.२,३१.५४॥
sitābhraśikharākāraḥ kakudā pariśobhitaḥ .. mahābhogīṃdrakalpena vālena ca virājitaḥ .. 7.2,31.54..
रक्तास्यशृंगचरणौ रक्तप्रायविलोचनः ॥ पीवरोन्नतसर्वांगस्सुचारुगमनोज्ज्वलः ॥ ७.२,३१.५५॥
raktāsyaśṛṃgacaraṇau raktaprāyavilocanaḥ .. pīvaronnatasarvāṃgassucārugamanojjvalaḥ .. 7.2,31.55..
प्रशस्तलक्षणः श्रीमान्प्रज्वलन्मणिभूषणः ॥ शिवप्रियः शिवासक्तः शिवयोर्ध्वजवाहनः ॥ ७.२,३१.५६॥
praśastalakṣaṇaḥ śrīmānprajvalanmaṇibhūṣaṇaḥ .. śivapriyaḥ śivāsaktaḥ śivayordhvajavāhanaḥ .. 7.2,31.56..
तथा तच्चरणन्यासपावितापरविग्रहः ॥ गोराजपुरुषः श्रीमाञ्छ्रीमच्छूलवरायुधः ॥ ७.२,३१.५७॥
tathā taccaraṇanyāsapāvitāparavigrahaḥ .. gorājapuruṣaḥ śrīmāñchrīmacchūlavarāyudhaḥ .. 7.2,31.57..
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ नन्दीश्वरो महातेजा नगेन्द्रतनयात्मजः ॥ ७.२,३१.५७॥
tayorājñāṃ puraskṛtya sa me kāmaṃ prayacchatu .. nandīśvaro mahātejā nagendratanayātmajaḥ .. 7.2,31.57..
सनारायणकैर्देवैर्नित्यमभ्यर्च्य वंदितः ॥ शर्वस्यांतःपुरद्वारि सार्धं परिजनैः स्थितः ॥ ७.२,३१.५८॥
sanārāyaṇakairdevairnityamabhyarcya vaṃditaḥ .. śarvasyāṃtaḥpuradvāri sārdhaṃ parijanaiḥ sthitaḥ .. 7.2,31.58..
सर्वेश्वरसमप्रख्यस्सर्वासुरविमर्दनः ॥ सर्वेषां शिवधर्माणामध्यक्षत्वे ऽभिषेचितः ॥ ७.२,३१.५९॥
sarveśvarasamaprakhyassarvāsuravimardanaḥ .. sarveṣāṃ śivadharmāṇāmadhyakṣatve 'bhiṣecitaḥ .. 7.2,31.59..
शिवप्रियश्शिवासक्तश्श्रीमच्छूलवरायुधः ॥ शिवाश्रितेषु संसक्तस्त्वनुरक्तश्च तैरपि ॥ ७.२,३१.६०॥
śivapriyaśśivāsaktaśśrīmacchūlavarāyudhaḥ .. śivāśriteṣu saṃsaktastvanuraktaśca tairapi .. 7.2,31.60..
सत्कृत्य शिवयोराज्ञां स मे कामं प्रयच्छतु ॥ महाकालो महाबाहुर्महादेव इवापरः ॥ ७.२,३१.६१॥
satkṛtya śivayorājñāṃ sa me kāmaṃ prayacchatu .. mahākālo mahābāhurmahādeva ivāparaḥ .. 7.2,31.61..
महादेवाश्रितानां तु नित्यमेवाभिरक्षतु ॥ शिवप्रियः शिवासक्तश्शिवयोरर्चकस्सदा ॥ ७.२,३१.६२॥
mahādevāśritānāṃ tu nityamevābhirakṣatu .. śivapriyaḥ śivāsaktaśśivayorarcakassadā .. 7.2,31.62..
सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ सर्वशास्त्रार्थतत्त्वज्ञः शास्ता विष्नोः परा तनुः ॥ ७.२,३१.६३॥
satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam .. sarvaśāstrārthatattvajñaḥ śāstā viṣnoḥ parā tanuḥ .. 7.2,31.63..
महामोहात्मतनयो मधुमांसासवप्रियः ॥ तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ ७.२,३१.६४॥
mahāmohātmatanayo madhumāṃsāsavapriyaḥ .. tayorājñāṃ puraskṛtya sa me kāmaṃ prayacchatu .. 7.2,31.64..
ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा ॥ वाराही चैव माहेंद्री चामुंडा चंडविक्रमा ॥ ७.२,३१.६५॥
brahmāṇī caiva māheśī kaumārī vaiṣṇavī tathā .. vārāhī caiva māheṃdrī cāmuṃḍā caṃḍavikramā .. 7.2,31.65..
एता वै मातरः सप्त सर्वलोकस्य मातरः ॥ प्रार्थितं मे प्रयच्छंतु परमेश्वरशासनात् ॥ ७.२,३१.६६॥
etā vai mātaraḥ sapta sarvalokasya mātaraḥ .. prārthitaṃ me prayacchaṃtu parameśvaraśāsanāt .. 7.2,31.66..
मत्तमातंगवदनो गंगोमाशंकरात्मजः ॥ आकाशदेहो दिग्बाहुस्सोमसूर्याग्निलोचनः ॥ ७.२,३१.६७॥
mattamātaṃgavadano gaṃgomāśaṃkarātmajaḥ .. ākāśadeho digbāhussomasūryāgnilocanaḥ .. 7.2,31.67..
ऐरावतादिभिर्दिव्यैर्दिग्गजैर्नित्यमर्चितः ॥ शिवज्ञानमदोद्भिन्नर्स्त्रिदशानामविघ्नकृत् ॥ ७.२,३१.६८॥
airāvatādibhirdivyairdiggajairnityamarcitaḥ .. śivajñānamadodbhinnarstridaśānāmavighnakṛt .. 7.2,31.68..
विघ्नकृच्चासुरादीनां विघ्नेशः शिवभावितः ॥ सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ ७.२,३१.६९॥
vighnakṛccāsurādīnāṃ vighneśaḥ śivabhāvitaḥ .. satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam .. 7.2,31.69..
षण्मुखश्शिवसम्भूतः शक्तिवज्रधरः प्रभुः ॥ अग्नेश्च तनयो देवो ह्यपर्णातनयः पुनः ॥ ७.२,३१.७०॥
ṣaṇmukhaśśivasambhūtaḥ śaktivajradharaḥ prabhuḥ .. agneśca tanayo devo hyaparṇātanayaḥ punaḥ .. 7.2,31.70..
गंगायाश्च गणांबायाः कृत्तिकानां तथैव च ॥ विशाखेन च शाखेन नैगमेयेन चावृतः ॥ ७.२,३१.७१॥
gaṃgāyāśca gaṇāṃbāyāḥ kṛttikānāṃ tathaiva ca .. viśākhena ca śākhena naigameyena cāvṛtaḥ .. 7.2,31.71..
इंद्रजिच्चंद्रसेनानीस्तारकासुरजित्तथा ॥ शैलानां मेरुमुख्यानां वेधकश्च स्वतेजसा ॥ ७.२,३१.७२॥
iṃdrajiccaṃdrasenānīstārakāsurajittathā .. śailānāṃ merumukhyānāṃ vedhakaśca svatejasā .. 7.2,31.72..
तप्तचामीकरप्रख्यः शतपत्रदलेक्षणः ॥ कुमारस्सुकुमाराणां रूपोदाहरणं महत् ॥ ७.२,३१.७३॥
taptacāmīkaraprakhyaḥ śatapatradalekṣaṇaḥ .. kumārassukumārāṇāṃ rūpodāharaṇaṃ mahat .. 7.2,31.73..
शिवप्रियः शिवासक्तः शिवपदार्चकस्सदा ॥ सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ ७.२,३१.७४॥
śivapriyaḥ śivāsaktaḥ śivapadārcakassadā .. satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam .. 7.2,31.74..
ज्येष्ठा वरिष्ठा वरदा शिवयोर्यजनेरता ॥ तयोराज्ञां पुरस्कृत्य सा मे दिशतु कांक्षितम् ॥ ७.२,३१.७५॥
jyeṣṭhā variṣṭhā varadā śivayoryajaneratā .. tayorājñāṃ puraskṛtya sā me diśatu kāṃkṣitam .. 7.2,31.75..
त्रैलोक्यवंदिता साक्षादुल्काकारा गणांबिका ॥ जगत्सृष्टिविवृद्ध्यर्थं ब्रह्मणा ऽभ्यर्थिता शिवात् ॥ ७.२,३१.७६॥
trailokyavaṃditā sākṣādulkākārā gaṇāṃbikā .. jagatsṛṣṭivivṛddhyarthaṃ brahmaṇā 'bhyarthitā śivāt .. 7.2,31.76..
शिवायाः प्रविभक्ताया भ्रुवोरन्तरनिस्सृताः ॥ दक्षायणी सती मेना तथा हैमवती ह्युमा ॥ ७.२,३१.७७॥
śivāyāḥ pravibhaktāyā bhruvorantaranissṛtāḥ .. dakṣāyaṇī satī menā tathā haimavatī hyumā .. 7.2,31.77..
कौशिक्याश्चैव जननी भद्रकाल्यास्तथैव च ॥ अपर्णायाश्च जननी पाटलायास्तथैव च ॥ ७.२,३१.७८॥
kauśikyāścaiva jananī bhadrakālyāstathaiva ca .. aparṇāyāśca jananī pāṭalāyāstathaiva ca .. 7.2,31.78..
शिवार्चनरता नित्यं रुद्राणी रुद्रवल्लभा ॥ सत्कृट्य शिवयोराज्ञां सा मे दिशतु कांक्षितम् ॥ ७.२,३१.७९॥
śivārcanaratā nityaṃ rudrāṇī rudravallabhā .. satkṛṭya śivayorājñāṃ sā me diśatu kāṃkṣitam .. 7.2,31.79..
चंडः सर्वगणेशानः शंभोर्वदनसंभवः ॥ सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ ७.२,३१.८०॥
caṃḍaḥ sarvagaṇeśānaḥ śaṃbhorvadanasaṃbhavaḥ .. satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam .. 7.2,31.80..
पिंगलो गणपः श्रीमाञ्छिवासक्तः शिवप्रियः ॥ आज्ञया शिवयोरेव स मे कामं प्रयच्छतु ॥ ७.२,३१.८१॥
piṃgalo gaṇapaḥ śrīmāñchivāsaktaḥ śivapriyaḥ .. ājñayā śivayoreva sa me kāmaṃ prayacchatu .. 7.2,31.81..
भृंगीशो नाम गणपः शिवराधनतत्परः ॥ सम्बन्धसामान्यविवक्षया कर्मणि पष्ठी ॥ प्रयच्छतु स मे कामं पत्युराज्ञा पुरःसरम् ॥ ७.२,३१.८२॥
bhṛṃgīśo nāma gaṇapaḥ śivarādhanatatparaḥ .. sambandhasāmānyavivakṣayā karmaṇi paṣṭhī .. prayacchatu sa me kāmaṃ patyurājñā puraḥsaram .. 7.2,31.82..
वीरभद्रो महातेजा हिमकुंदेंदुसन्निभः ॥ भद्रकालीप्रियो नित्यं मात्ःणां चाभिरक्षिता ॥ ७.२,३१.८३॥
vīrabhadro mahātejā himakuṃdeṃdusannibhaḥ .. bhadrakālīpriyo nityaṃ mātḥṇāṃ cābhirakṣitā .. 7.2,31.83..
यज्ञस्य च शिरोहर्ता दक्षस्य च दुरात्मनः ॥ उपेंद्रेंद्रयमादीनां देवानामंगतक्षकः ॥ ७.२,३१.८४॥
yajñasya ca śirohartā dakṣasya ca durātmanaḥ .. upeṃdreṃdrayamādīnāṃ devānāmaṃgatakṣakaḥ .. 7.2,31.84..
शिवस्यानुचरः श्रीमाञ्छिवशासनपालकः ॥ शिवयोः शासनादेव स मे दिशतु कांक्षितम् ॥ ७.२,३१.८५॥
śivasyānucaraḥ śrīmāñchivaśāsanapālakaḥ .. śivayoḥ śāsanādeva sa me diśatu kāṃkṣitam .. 7.2,31.85..
सरस्वती महेशस्य वाक्सरोजसमुद्भवा ॥ शिवयोः पूजने सक्ता स मे दिशतु कांक्षितम् ॥ ७.२,३१.८६॥
sarasvatī maheśasya vāksarojasamudbhavā .. śivayoḥ pūjane saktā sa me diśatu kāṃkṣitam .. 7.2,31.86..
विष्णोर्वक्षःस्थिता लक्ष्मीः शिवयोः पूजने रता ॥ शिवयोः शासनादेव सा मे दिशतु कांक्षितम् ॥ ७.२,३१.८७॥
viṣṇorvakṣaḥsthitā lakṣmīḥ śivayoḥ pūjane ratā .. śivayoḥ śāsanādeva sā me diśatu kāṃkṣitam .. 7.2,31.87..
महामोटी महादेव्याः पादपूजापरायणा ॥ तस्या एव नियोगेन सा मे दिशतु कांक्षितम् ॥ ७.२,३१.८८॥
mahāmoṭī mahādevyāḥ pādapūjāparāyaṇā .. tasyā eva niyogena sā me diśatu kāṃkṣitam .. 7.2,31.88..
कौशिकी सिंहमारूढा पार्वत्याः परमा सुता ॥ विष्णोर्निद्रामहामाया महामहिषमर्दिनी ॥ ७.२,३१.८९॥
kauśikī siṃhamārūḍhā pārvatyāḥ paramā sutā .. viṣṇornidrāmahāmāyā mahāmahiṣamardinī .. 7.2,31.89..
निशंभशुंभसंहत्री मधुमांसासवप्रिया ॥ सत्कृत्य शासनं मातुस्सा मे दिशतु कांक्षितम् ॥ ७.२,३१.९०॥
niśaṃbhaśuṃbhasaṃhatrī madhumāṃsāsavapriyā .. satkṛtya śāsanaṃ mātussā me diśatu kāṃkṣitam .. 7.2,31.90..
रुद्रा रुद्रसमप्रख्याः प्रथमाः प्रथितौजसः ॥ भूताख्याश्च महावीर्या महादेवसमप्रभाः ॥ ७.२,३१.९१॥
rudrā rudrasamaprakhyāḥ prathamāḥ prathitaujasaḥ .. bhūtākhyāśca mahāvīryā mahādevasamaprabhāḥ .. 7.2,31.91..
नित्यमुक्ता निरुपमा निर्द्वन्द्वा निरुपप्लवाः ॥ सशक्तयस्सानुचरास्सर्वलोकनमस्कृताः ॥ ७.२,३१.९२॥
nityamuktā nirupamā nirdvandvā nirupaplavāḥ .. saśaktayassānucarāssarvalokanamaskṛtāḥ .. 7.2,31.92..
सर्वेषामेव लोकानां सृष्टिसंहरणक्षमाः ॥ परस्परानुरक्ताश्च परस्परमनुव्रताः ॥ ७.२,३१.९३॥
sarveṣāmeva lokānāṃ sṛṣṭisaṃharaṇakṣamāḥ .. parasparānuraktāśca parasparamanuvratāḥ .. 7.2,31.93..
परस्परमतिस्निग्धाः परस्परनमस्कृताः ॥ शिवप्रियतमा नित्यं शिवलक्षणलक्षिताः ॥ ७.२,३१.९४॥
parasparamatisnigdhāḥ parasparanamaskṛtāḥ .. śivapriyatamā nityaṃ śivalakṣaṇalakṣitāḥ .. 7.2,31.94..
सौम्याधारास्तथा मिश्राश्चांतरालद्वयात्मिकाः ॥ विरूपाश्च सुरूपाश्च नानारूपधरास्तथा ॥ ७.२,३१.९५॥
saumyādhārāstathā miśrāścāṃtarāladvayātmikāḥ .. virūpāśca surūpāśca nānārūpadharāstathā .. 7.2,31.95..
सत्कृत्य शिवयोराज्ञां ते मे कामं दिशंतु वै ॥ देव्या प्रियसखीवर्गो देवीलक्षणलक्षितः ॥ ७.२,३१.९६॥
satkṛtya śivayorājñāṃ te me kāmaṃ diśaṃtu vai .. devyā priyasakhīvargo devīlakṣaṇalakṣitaḥ .. 7.2,31.96..
सहितो रुद्रकन्याभिः शक्तिभिश्चाप्यनेकशः ॥ तृतीयावरणे शंभोर्भक्त्या नित्यं समर्चितः ॥ ७.२,३१.९७॥
sahito rudrakanyābhiḥ śaktibhiścāpyanekaśaḥ .. tṛtīyāvaraṇe śaṃbhorbhaktyā nityaṃ samarcitaḥ .. 7.2,31.97..
सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ॥ दिवाकरो महेशस्य मूर्तिर्दीप्तिसुमंडलः ॥ ७.२,३१.९८॥
satkṛtya śivayorājñāṃ sa me diśatu maṃgalam .. divākaro maheśasya mūrtirdīptisumaṃḍalaḥ .. 7.2,31.98..
निर्गुणो गुणसंकीर्णस्तथैव गुणकेवलः ॥ अविकारात्मकश्चाद्य एकस्सामान्यविक्रियः ॥ ७.२,३१.९९॥
nirguṇo guṇasaṃkīrṇastathaiva guṇakevalaḥ .. avikārātmakaścādya ekassāmānyavikriyaḥ .. 7.2,31.99..
असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ॥ एवं त्रिधा चतुर्धा च विभक्ताः पञ्चधा पुनः ॥ ७.२,३१.१००॥
asādhāraṇakarmā ca sṛṣṭisthitilayakramāt .. evaṃ tridhā caturdhā ca vibhaktāḥ pañcadhā punaḥ .. 7.2,31.100..
चतुर्थावरणे शंभोः पूजितश्चानुगैः सह ॥ शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ ७.२,३१.१०१॥
caturthāvaraṇe śaṃbhoḥ pūjitaścānugaiḥ saha .. śivapriyaḥ śivāsaktaḥ śivapādārcane rataḥ .. 7.2,31.101..
सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ॥ दिवाकरषडंगानि दीप्ताद्याश्चाष्टशक्तयः ॥ ७.२,३१.१०२॥
satkṛtya śivayorājñāṃ sa me diśatu maṃgalam .. divākaraṣaḍaṃgāni dīptādyāścāṣṭaśaktayaḥ .. 7.2,31.102..
आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ॥ अर्को ब्रह्मा तथा रुद्रो विष्नुश्चादित्यमूर्तयः ॥ ७.२,३१.१०३॥
ādityo bhāskaro bhānū raviścetyanupūrvaśaḥ .. arko brahmā tathā rudro viṣnuścādityamūrtayaḥ .. 7.2,31.103..
विस्तरासुतराबोधिन्याप्यायिन्यपराः पुनः ॥ उषा प्रभा तथा प्राज्ञा संध्या चेत्यपि शक्तयः ॥ ७.२,३१.१०४॥
vistarāsutarābodhinyāpyāyinyaparāḥ punaḥ .. uṣā prabhā tathā prājñā saṃdhyā cetyapi śaktayaḥ .. 7.2,31.104..
सोमादिकेतुपर्यंता ग्रहाश्च शिवभाविताः ॥ शिवयोराज्ञयानुन्ना मंगलं प्रदिशंतु मे ॥ ७.२,३१.१०५॥
somādiketuparyaṃtā grahāśca śivabhāvitāḥ .. śivayorājñayānunnā maṃgalaṃ pradiśaṃtu me .. 7.2,31.105..
अथवा द्वादशादित्यास्तथा द्वादश शक्तयः ॥ ऋषयो देवगंधर्वाः पन्नगाप्सरसां गणाः ॥ ७.२,३१.१०६॥
athavā dvādaśādityāstathā dvādaśa śaktayaḥ .. ṛṣayo devagaṃdharvāḥ pannagāpsarasāṃ gaṇāḥ .. 7.2,31.106..
ग्रामण्यश्च तथा यक्षा राक्षसाश्चासुरास्तथा ॥ सप्तसप्तगणाश्चैते सप्तच्छंदोमया हयाः ॥ ७.२,३१.१०७॥
grāmaṇyaśca tathā yakṣā rākṣasāścāsurāstathā .. saptasaptagaṇāścaite saptacchaṃdomayā hayāḥ .. 7.2,31.107..
वालखिल्या दयश्चैव सर्वे शिवपदार्चकाः ॥ सत्कृत्यशिवयोराज्ञां मंगलं प्रदिशंतु मे ॥ ७.२,३१.१०८॥
vālakhilyā dayaścaiva sarve śivapadārcakāḥ .. satkṛtyaśivayorājñāṃ maṃgalaṃ pradiśaṃtu me .. 7.2,31.108..
ब्रह्माथ देवदेवस्य मूर्तिर्भूमण्डलाधिपः ॥ चतुःषष्टिगुणैश्वर्यो बुद्धितत्त्वे प्रतिष्ठितः ॥ ७.२,३१.१०९॥
brahmātha devadevasya mūrtirbhūmaṇḍalādhipaḥ .. catuḥṣaṣṭiguṇaiśvaryo buddhitattve pratiṣṭhitaḥ .. 7.2,31.109..
निर्गुणो गुणसंकीर्णस्तथैव गुणकेवलः ॥ अविकारात्मको देवस्ततस्साधारणः पुरः ॥ ७.२,३१.११०॥
nirguṇo guṇasaṃkīrṇastathaiva guṇakevalaḥ .. avikārātmako devastatassādhāraṇaḥ puraḥ .. 7.2,31.110..
असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ॥ भुवं त्रिधा चतुर्धा च विभक्तः पञ्चधा पुनः ॥ ७.२,३१.१११॥
asādhāraṇakarmā ca sṛṣṭisthitilayakramāt .. bhuvaṃ tridhā caturdhā ca vibhaktaḥ pañcadhā punaḥ .. 7.2,31.111..
चतुर्थावरणे शंभो पूजितश्च सहानुगैः ॥ शिवप्रियः शिवासक्तश्शिवपादार्चने रतः ॥ ७.२,३१.११२॥
caturthāvaraṇe śaṃbho pūjitaśca sahānugaiḥ .. śivapriyaḥ śivāsaktaśśivapādārcane rataḥ .. 7.2,31.112..
सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ॥ हिरण्यगर्भो लोकेशो विराट्कालश्च पूरुषः ॥ ७.२,३१.११३॥
satkṛtya śivayorājñāṃ sa me diśatu maṃgalam .. hiraṇyagarbho lokeśo virāṭkālaśca pūruṣaḥ .. 7.2,31.113..
सनत्कुमारः सनकः सनंदश्च सनातनः ॥ प्रजानां पतयश्चैव दक्षाद्या ब्रह्मसूनवः ॥ ७.२,३१.११४॥
sanatkumāraḥ sanakaḥ sanaṃdaśca sanātanaḥ .. prajānāṃ patayaścaiva dakṣādyā brahmasūnavaḥ .. 7.2,31.114..
एकादश सपत्नीका धर्मस्संकल्प एव च ॥ शिवार्चनरताश्चैते शिवभक्तिपरायणाः ॥ ७.२,३१.११५॥
ekādaśa sapatnīkā dharmassaṃkalpa eva ca .. śivārcanaratāścaite śivabhaktiparāyaṇāḥ .. 7.2,31.115..
शिवाज्ञावशगास्सर्वे दिशंतु मम मंगलम् ॥ चत्वारश्च तथा वेदास्सेतिहासपुराणकाः ॥ ७.२,३१.११६॥
śivājñāvaśagāssarve diśaṃtu mama maṃgalam .. catvāraśca tathā vedāssetihāsapurāṇakāḥ .. 7.2,31.116..
धर्मशास्त्राणि विद्याभिर्वैदिकीभिस्समन्विताः ॥ परस्परविरुद्धार्थाः शिवप्रकृतिपादकाः ॥ ७.२,३१.११७॥
dharmaśāstrāṇi vidyābhirvaidikībhissamanvitāḥ .. parasparaviruddhārthāḥ śivaprakṛtipādakāḥ .. 7.2,31.117..
सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे ॥ अथ रुद्रो महादेवः शंभोर्मूर्तिर्गरीयसी ॥ ७.२,३१.११८॥
satkṛtya śivayorājñāṃ maṃgalaṃ pradiśaṃtu me .. atha rudro mahādevaḥ śaṃbhormūrtirgarīyasī .. 7.2,31.118..
वाह्नेयमण्डलाधीशः पौरुषैश्वर्यवान्प्रभुः ॥ शिवाभिमानसंपन्नो निर्गुणस्त्रिगुणात्मकः ॥ ७.२,३१.११९॥
vāhneyamaṇḍalādhīśaḥ pauruṣaiśvaryavānprabhuḥ .. śivābhimānasaṃpanno nirguṇastriguṇātmakaḥ .. 7.2,31.119..
केवलं सात्त्विकश्चापि राजसश्चैव तामसः ॥ अविकाररतः पूर्वं ततस्तु समविक्रियः ॥ ७.२,३१.१२०॥
kevalaṃ sāttvikaścāpi rājasaścaiva tāmasaḥ .. avikārarataḥ pūrvaṃ tatastu samavikriyaḥ .. 7.2,31.120..
असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ॥ ब्रह्मणोपि शिरश्छेत्ता जनकस्तस्य तत्सुतः ॥ ७.२,३१.१२१॥
asādhāraṇakarmā ca sṛṣṭyādikaraṇātpṛthak .. brahmaṇopi śiraśchettā janakastasya tatsutaḥ .. 7.2,31.121..
जनकस्तनयश्चापि विष्णोरपि नियामकः ॥ बोधकश्च तयोर्नित्यमनुग्रहकरः प्रभुः ॥ ७.२,३१.१२२॥
janakastanayaścāpi viṣṇorapi niyāmakaḥ .. bodhakaśca tayornityamanugrahakaraḥ prabhuḥ .. 7.2,31.122..
अंडस्यांतर्बहिर्वर्ती रुद्रो लोकद्वयाधिपः ॥ शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ ७.२,३१.१२३॥
aṃḍasyāṃtarbahirvartī rudro lokadvayādhipaḥ .. śivapriyaḥ śivāsaktaḥ śivapādārcane rataḥ .. 7.2,31.123..
शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मंगलम् ॥ तस्य ब्रह्म षडंगानि विद्येशांतं तथाष्टकम् ॥ ७.२,३१.१२४॥
śivasyājñāṃ puraskṛtya sa me diśatu maṃgalam .. tasya brahma ṣaḍaṃgāni vidyeśāṃtaṃ tathāṣṭakam .. 7.2,31.124..
शिवो भवो हरश्चैव मृडश्चैव तथापरः ॥ शिवस्याज्ञां पुरस्कृत्य मंगलं प्रदिशंतु मे ॥ ७.२,३१.१२५॥
śivo bhavo haraścaiva mṛḍaścaiva tathāparaḥ .. śivasyājñāṃ puraskṛtya maṃgalaṃ pradiśaṃtu me .. 7.2,31.125..
अथ विष्णुर्महेशस्य शिवस्यैव परा तनुः ॥ वारितत्त्वाधिपः साक्षादव्यक्तपदसंस्थितः ॥ ७.२,३१.१२६॥
atha viṣṇurmaheśasya śivasyaiva parā tanuḥ .. vāritattvādhipaḥ sākṣādavyaktapadasaṃsthitaḥ .. 7.2,31.126..
निर्गुणस्सत्त्वबहुलस्तथैव गुणकेवलः ॥ अविकाराभिमानी च त्रिसाधारणविक्रियः ॥ ७.२,३१.१२७॥
nirguṇassattvabahulastathaiva guṇakevalaḥ .. avikārābhimānī ca trisādhāraṇavikriyaḥ .. 7.2,31.127..
असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ॥ दक्षिणांगभवेनापि स्पर्धमानः स्वयंभुवा ॥ ७.२,३१.१२८॥
asādhāraṇakarmā ca sṛṣṭyādikaraṇātpṛthak .. dakṣiṇāṃgabhavenāpi spardhamānaḥ svayaṃbhuvā .. 7.2,31.128..
आद्येन ब्रह्मणा साक्षात्सृष्टः स्रष्टा च तस्य तु ॥ अंडस्यांतर्बहिर्वर्ती विष्णुर्लोकद्वयाधिपः ॥ ७.२,३१.१२९॥
ādyena brahmaṇā sākṣātsṛṣṭaḥ sraṣṭā ca tasya tu .. aṃḍasyāṃtarbahirvartī viṣṇurlokadvayādhipaḥ .. 7.2,31.129..
असुरांतकरश्चक्री शक्रस्यापि तथानुजः ॥ प्रादुर्भूतश्च दशधा भृगुशापच्छलादिह ॥ ७.२,३१.१३०॥
asurāṃtakaraścakrī śakrasyāpi tathānujaḥ .. prādurbhūtaśca daśadhā bhṛguśāpacchalādiha .. 7.2,31.130..
भूभारनिग्रहार्थाय स्वेच्छयावातरक्षितौ ॥ अप्रमेयबलो मायी मायया मोहयञ्जगत् ॥ ७.२,३१.१३१॥
bhūbhāranigrahārthāya svecchayāvātarakṣitau .. aprameyabalo māyī māyayā mohayañjagat .. 7.2,31.131..
मूर्तिं कृत्वा महाविष्णुं सदाशिष्णुमथापि वा ॥ वैष्णवैः पूजितो नित्यं मूर्तित्रयमयासने ॥ ७.२,३१.१३२॥
mūrtiṃ kṛtvā mahāviṣṇuṃ sadāśiṣṇumathāpi vā .. vaiṣṇavaiḥ pūjito nityaṃ mūrtitrayamayāsane .. 7.2,31.132..
शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मंगलम् ॥ ७.२,३१.१३३॥
śivapriyaḥ śivāsaktaḥ śivapādārcane rataḥ .. śivasyājñāṃ puraskṛtya sa me diśatu maṃgalam .. 7.2,31.133..
वासुदेवो ऽनिरुद्धश्च प्रद्युम्नश्च ततः परः ॥ संकर्षणस्समाख्याताश्चतस्रो मूर्तयो हरेः ॥ ७.२,३१.१३४॥
vāsudevo 'niruddhaśca pradyumnaśca tataḥ paraḥ .. saṃkarṣaṇassamākhyātāścatasro mūrtayo hareḥ .. 7.2,31.134..
मत्स्यः कूर्मो वराहश्च नारसिंहो ऽथ वामनः ॥ रामत्रयं तथा कृष्णो विष्णुस्तुरगवक्त्रकः ॥ ७.२,३१.१३५॥
matsyaḥ kūrmo varāhaśca nārasiṃho 'tha vāmanaḥ .. rāmatrayaṃ tathā kṛṣṇo viṣṇusturagavaktrakaḥ .. 7.2,31.135..
चक्रं नारायणस्यास्त्रं पांचजन्यं च शार्ङ्गकम् ॥ सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे ॥ ७.२,३१.१३६॥
cakraṃ nārāyaṇasyāstraṃ pāṃcajanyaṃ ca śārṅgakam .. satkṛtya śivayorājñāṃ maṃgalaṃ pradiśaṃtu me .. 7.2,31.136..
प्रभा सरस्वती गौरी लक्ष्मीश्च शिवभाविता ॥ शिवयोः शासनादेता मंगलं प्रदिशंतु मे ॥ ७.२,३१.१३७॥
prabhā sarasvatī gaurī lakṣmīśca śivabhāvitā .. śivayoḥ śāsanādetā maṃgalaṃ pradiśaṃtu me .. 7.2,31.137..
इन्द्रो ऽग्निश्च यमश्चैव निरृतिर्वरुणस्तथा ॥ वायुः सोमः कुबेरश्च तथेशानस्त्रिशूलधृक् ॥ ७.२,३१.१३८॥
indro 'gniśca yamaścaiva nirṛtirvaruṇastathā .. vāyuḥ somaḥ kuberaśca tatheśānastriśūladhṛk .. 7.2,31.138..
सर्वे शिवार्चनरताः शिवसद्भावभाविताः ॥ सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे ॥ ७.२,३१.१३९॥
sarve śivārcanaratāḥ śivasadbhāvabhāvitāḥ .. satkṛtya śivayorājñāṃ maṃgalaṃ pradiśaṃtu me .. 7.2,31.139..
त्रिशूलमथ वज्रं च तथा परशुसायकौ ॥ खड्गपाशांकुशाश्चैव पिनाकश्चायुधोत्तमः ॥ ७.२,३१.१४०॥
triśūlamatha vajraṃ ca tathā paraśusāyakau .. khaḍgapāśāṃkuśāścaiva pinākaścāyudhottamaḥ .. 7.2,31.140..
दिव्यायुधानि देवस्य देव्याश्चैतानि नित्यशः ॥ सत्कृत्य शिवयोराज्ञां रक्षां कुर्वंतु मे सदा ॥ ७.२,३१.१४१॥
divyāyudhāni devasya devyāścaitāni nityaśaḥ .. satkṛtya śivayorājñāṃ rakṣāṃ kurvaṃtu me sadā .. 7.2,31.141..
वृषरूपधरो देवः सौरभेयो महाबलः ॥ वडवाख्यानलस्पर्धां पञ्चगोमातृभिर्वृतः ॥ ७.२,३१.१४२॥
vṛṣarūpadharo devaḥ saurabheyo mahābalaḥ .. vaḍavākhyānalaspardhāṃ pañcagomātṛbhirvṛtaḥ .. 7.2,31.142..
वाहनत्वमनुप्राप्तस्तपसा परमेशयोः ॥ तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ ७.२,३१.१४३॥
vāhanatvamanuprāptastapasā parameśayoḥ .. tayorājñāṃ puraskṛtya sa me kāmaṃ prayacchatu .. 7.2,31.143..
नंदा सुनंदा सुरभिः सुशीला सुमनास्तथा ॥ पञ्चगोमातरस्त्वेताश्शिवलोके व्यवस्थिताः ॥ ७.२,३१.१४४॥
naṃdā sunaṃdā surabhiḥ suśīlā sumanāstathā .. pañcagomātarastvetāśśivaloke vyavasthitāḥ .. 7.2,31.144..
शिवभक्तिपरा नित्यं शिवार्चनपरायणाः ॥ शिवयोः शासनादेव दिशंतु मम वांछितम् ॥ ७.२,३१.१४५॥
śivabhaktiparā nityaṃ śivārcanaparāyaṇāḥ .. śivayoḥ śāsanādeva diśaṃtu mama vāṃchitam .. 7.2,31.145..
क्षेत्रपालो महातेजा नील जीमूतसन्निभः ॥ दंष्ट्राकरालवदनः स्फुरद्रक्ताधरोज्ज्वलः ॥ ७.२,३१.१४६॥
kṣetrapālo mahātejā nīla jīmūtasannibhaḥ .. daṃṣṭrākarālavadanaḥ sphuradraktādharojjvalaḥ .. 7.2,31.146..
रक्तोर्ध्वमूर्धजः श्रीमान्भ्रुकुटीकुटिलेक्षणः ॥ रक्तवृत्तत्रिनयनः शशिपन्नगभूषणः ॥ ७.२,३१.१४७॥
raktordhvamūrdhajaḥ śrīmānbhrukuṭīkuṭilekṣaṇaḥ .. raktavṛttatrinayanaḥ śaśipannagabhūṣaṇaḥ .. 7.2,31.147..
नग्नस्त्रिशूलपाशासिकपालोद्यतपाणिकः ॥ भैरवो भैरवैः सिद्धैर्योगिनीभिश्च संवृतः ॥ ७.२,३१.१४८॥
nagnastriśūlapāśāsikapālodyatapāṇikaḥ .. bhairavo bhairavaiḥ siddhairyoginībhiśca saṃvṛtaḥ .. 7.2,31.148..
क्षेत्रेक्षेत्रे समासीनः स्थितो यो रक्षकस्सताम् ॥ शिवप्रणामपरमः शिवसद्भावभावितः ॥ ७.२,३१.१४९॥
kṣetrekṣetre samāsīnaḥ sthito yo rakṣakassatām .. śivapraṇāmaparamaḥ śivasadbhāvabhāvitaḥ .. 7.2,31.149..
शिवश्रितान्विशेषेण रक्षन्पुत्रानिवौरसान् ॥ सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ॥ ७.२,३१.१५०॥
śivaśritānviśeṣeṇa rakṣanputrānivaurasān .. satkṛtya śivayorājñāṃ sa me diśatu maṅgalam .. 7.2,31.150..
तालजङ्घादयस्तस्य प्रथमावरणेर्चिताः ॥ सत्कृत्य शिवयोराज्ञां चत्वारः समवन्तु माम् ॥ ७.२,३१.१५१॥
tālajaṅghādayastasya prathamāvaraṇercitāḥ .. satkṛtya śivayorājñāṃ catvāraḥ samavantu mām .. 7.2,31.151..
भैरवाद्याश्च ये चान्ये समंतात्तस्य वेष्टिताः ॥ ते ऽपि मामनुगृह्णंतु शिवशासनगौरवात् ॥ ७.२,३१.१५२॥
bhairavādyāśca ye cānye samaṃtāttasya veṣṭitāḥ .. te 'pi māmanugṛhṇaṃtu śivaśāsanagauravāt .. 7.2,31.152..
नारदाद्याश्च मुनयो दिव्या देवैश्च पूजिताः ॥ साध्या मागाश्च ये देवा जनलोकनिवासिनः ॥ ७.२,३१.१५३॥
nāradādyāśca munayo divyā devaiśca pūjitāḥ .. sādhyā māgāśca ye devā janalokanivāsinaḥ .. 7.2,31.153..
विनिवृत्ताधिकाराश्च महर्लोकनिवासिनः ॥ सप्तर्षयस्तथान्ये वै वैमानिकगुणैस्सह ॥ ७.२,३१.१५४॥
vinivṛttādhikārāśca maharlokanivāsinaḥ .. saptarṣayastathānye vai vaimānikaguṇaissaha .. 7.2,31.154..
सर्वे शिवार्चनरताः शिवाज्ञावशवर्तिनः ॥ शिवयोराज्ञया मह्यं दिशंतु मम कांक्षितम् ॥ ७.२,३१.१५५॥
sarve śivārcanaratāḥ śivājñāvaśavartinaḥ .. śivayorājñayā mahyaṃ diśaṃtu mama kāṃkṣitam .. 7.2,31.155..
गंधर्वाद्याः पिशाचांताश्चतस्रो देवयोनयः ॥ सिद्धा विद्याधराद्याश्च ये ऽपि चान्ये नभश्चराः ॥ ७.२,३१.१५६॥
gaṃdharvādyāḥ piśācāṃtāścatasro devayonayaḥ .. siddhā vidyādharādyāśca ye 'pi cānye nabhaścarāḥ .. 7.2,31.156..
असुरा राक्षसाश्चैव पातालतलवासिनः ॥ अनंताद्याश्च नागेन्द्रा वैनतेयादयो द्विजाः ॥ ७.२,३१.१५७॥
asurā rākṣasāścaiva pātālatalavāsinaḥ .. anaṃtādyāśca nāgendrā vainateyādayo dvijāḥ .. 7.2,31.157..
कूष्मांडाः प्रेतवेताला ग्रहा भूतगणाः परे ॥ डाकिन्यश्चापि योगिन्यः शाकिन्यश्चापि तादृशाः ॥ ७.२,३१.१५८॥
kūṣmāṃḍāḥ pretavetālā grahā bhūtagaṇāḥ pare .. ḍākinyaścāpi yoginyaḥ śākinyaścāpi tādṛśāḥ .. 7.2,31.158..
क्षेत्रारामगृहादीनि तीर्थान्यायतनानि च ॥ द्वीपाः समुद्रा नद्यश्च नदाश्चान्ये सरांसि च ॥ ७.२,३१.१५९॥
kṣetrārāmagṛhādīni tīrthānyāyatanāni ca .. dvīpāḥ samudrā nadyaśca nadāścānye sarāṃsi ca .. 7.2,31.159..
गिरयश्च सुमेर्वाद्याः कननानि समंततः ॥ पशवः पक्षिणो वृक्षाः कृमिकीटादयो मृगाः ॥ ७.२,३१.१६०॥
girayaśca sumervādyāḥ kananāni samaṃtataḥ .. paśavaḥ pakṣiṇo vṛkṣāḥ kṛmikīṭādayo mṛgāḥ .. 7.2,31.160..
भुवनान्यपि सर्वाणि भुवनानामधीश्वरः ॥ अण्डान्यावरणैस्सार्धं मासाश्च दश दिग्गजाः ॥ ७.२,३१.१६१॥
bhuvanānyapi sarvāṇi bhuvanānāmadhīśvaraḥ .. aṇḍānyāvaraṇaissārdhaṃ māsāśca daśa diggajāḥ .. 7.2,31.161..
वर्णाः पदानि मंत्राश्च तत्त्वान्यपि सहाधिपैः ॥ ब्रह्मांडधारका रुद्रा रुद्राश्चान्ये सशक्तिकाः ॥ ७.२,३१.१६२॥
varṇāḥ padāni maṃtrāśca tattvānyapi sahādhipaiḥ .. brahmāṃḍadhārakā rudrā rudrāścānye saśaktikāḥ .. 7.2,31.162..
यच्च किंचिज्जगत्यस्मिन्दृष्टं चानुमितं श्रुतम् ॥ सर्वे कामं प्रयच्छन्तु शिवयोरेव शासनात् ॥ ७.२,३१.१६३॥
yacca kiṃcijjagatyasmindṛṣṭaṃ cānumitaṃ śrutam .. sarve kāmaṃ prayacchantu śivayoreva śāsanāt .. 7.2,31.163..
अथ विद्या परा शैवी पशुपाशविमोचिनी ॥ पञ्चार्थसंज्ञिता दिव्या पशुविद्याबहिष्कृता ॥ ७.२,३१.१६४॥
atha vidyā parā śaivī paśupāśavimocinī .. pañcārthasaṃjñitā divyā paśuvidyābahiṣkṛtā .. 7.2,31.164..
शास्त्रं च शिवधर्माख्यं धर्माख्यं च तदुत्तरम् ॥ शैवाख्यं शिवधर्माख्यं पुराणं श्रुतिसंमितम् ॥ ७.२,३१.१६५॥
śāstraṃ ca śivadharmākhyaṃ dharmākhyaṃ ca taduttaram .. śaivākhyaṃ śivadharmākhyaṃ purāṇaṃ śrutisaṃmitam .. 7.2,31.165..
शैवागमाश्च ये चान्ये कामिकाद्याश्चतुर्विधाः ॥ शिवाभ्यामविशेषेण सत्कृत्येह समर्चिताः ॥ ७.२,३१.१६६॥
śaivāgamāśca ye cānye kāmikādyāścaturvidhāḥ .. śivābhyāmaviśeṣeṇa satkṛtyeha samarcitāḥ .. 7.2,31.166..
ताभ्यामेव समाज्ञाता ममाभिप्रेतसिद्धये ॥ कर्मेदमनुमन्यंतां सफलं साध्वनुष्ठितम् ॥ ७.२,३१.१६७॥
tābhyāmeva samājñātā mamābhipretasiddhaye .. karmedamanumanyaṃtāṃ saphalaṃ sādhvanuṣṭhitam .. 7.2,31.167..
श्वेताद्या नकुलीशांताः सशिष्याश्चापि देशिकाः ॥ तत्संततीया गुरवो विशेषाद्गुरवो मम ॥ ७.२,३१.१६८॥
śvetādyā nakulīśāṃtāḥ saśiṣyāścāpi deśikāḥ .. tatsaṃtatīyā guravo viśeṣādguravo mama .. 7.2,31.168..
शैवा माहेश्वराश्चैव ज्ञानकर्मपरायणाः ॥ कर्मेदमनुमन्यंतां सफलं साध्वनुष्ठितम् ॥ ७.२,३१.१६९॥
śaivā māheśvarāścaiva jñānakarmaparāyaṇāḥ .. karmedamanumanyaṃtāṃ saphalaṃ sādhvanuṣṭhitam .. 7.2,31.169..
लौकिका ब्राह्मणास्सर्वे क्षत्रियाश्च विशः क्रमात् ॥ वेदवेदांगतत्त्वज्ञाः सर्वशास्त्रविशारदाः ॥ ७.२,३१.१७०॥
laukikā brāhmaṇāssarve kṣatriyāśca viśaḥ kramāt .. vedavedāṃgatattvajñāḥ sarvaśāstraviśāradāḥ .. 7.2,31.170..
सांख्या वैशेषिकाश्चैव यौगा नैयायिका नराः ॥ सौरा ब्रह्मास्तथा रौद्रा वैष्णवाश्चापरे नराः ॥ ७.२,३१.१७१॥
sāṃkhyā vaiśeṣikāścaiva yaugā naiyāyikā narāḥ .. saurā brahmāstathā raudrā vaiṣṇavāścāpare narāḥ .. 7.2,31.171..
शिष्टाः सर्वे विशिष्टा च शिवशासनयंत्रिताः ॥ कर्मेदमनुमन्यंतां ममाभिप्रेतसाधकम् ॥ ७.२,३१.१७२॥
śiṣṭāḥ sarve viśiṣṭā ca śivaśāsanayaṃtritāḥ .. karmedamanumanyaṃtāṃ mamābhipretasādhakam .. 7.2,31.172..
शैवाः सिद्धांतमार्गस्थाः शैवाः पाशुपतास्तथा ॥ शैवा महाव्रतधराः शैवाः कापालिकाः परे ॥ ७.२,३१.१७३॥
śaivāḥ siddhāṃtamārgasthāḥ śaivāḥ pāśupatāstathā .. śaivā mahāvratadharāḥ śaivāḥ kāpālikāḥ pare .. 7.2,31.173..
शिवाज्ञापालकाः पूज्या ममापि शिवशासनात् ॥ सर्वे ममानुगृह्णंतु शंसंतु सफलक्रियाम् ॥ ७.२,३१.१७४॥
śivājñāpālakāḥ pūjyā mamāpi śivaśāsanāt .. sarve mamānugṛhṇaṃtu śaṃsaṃtu saphalakriyām .. 7.2,31.174..
दक्षिणज्ञाननिष्ठाश्च दक्षिणोत्तरमार्गगाः ॥ अविरोधेन वर्तंतां मंत्रश्रेयो ऽर्थिनो मम ॥ ७.२,३१.१७५॥
dakṣiṇajñānaniṣṭhāśca dakṣiṇottaramārgagāḥ .. avirodhena vartaṃtāṃ maṃtraśreyo 'rthino mama .. 7.2,31.175..
नास्तिकाश्च शठाश्चैव कृतघ्नाश्चैव तामसाः ॥ पाषंडाश्चातिपापाश्च वर्तंतां दूरतो मम ॥ ७.२,३१.१७६॥
nāstikāśca śaṭhāścaiva kṛtaghnāścaiva tāmasāḥ .. pāṣaṃḍāścātipāpāśca vartaṃtāṃ dūrato mama .. 7.2,31.176..
बहुभिः किं स्तुतैरत्र ये ऽपि के ऽपिचिदास्तिकाः ॥ सर्वे मामनुगृह्णंतु संतः शंसंतु मंगलम् ॥ ७.२,३१.१७७॥
bahubhiḥ kiṃ stutairatra ye 'pi ke 'picidāstikāḥ .. sarve māmanugṛhṇaṃtu saṃtaḥ śaṃsaṃtu maṃgalam .. 7.2,31.177..
नमश्शिवाय सांबाय ससुतायादिहेतवे ॥ पञ्चावरणरूपेण प्रपञ्चेनावृताय ते ॥ ७.२,३१.१७८॥
namaśśivāya sāṃbāya sasutāyādihetave .. pañcāvaraṇarūpeṇa prapañcenāvṛtāya te .. 7.2,31.178..
इत्युक्त्वा दंडवद्भूमौ प्रणिपत्य शिवं शिवाम् ॥ जपेत्पञ्चाक्षरीं विद्यामष्टोत्तरशतावराम् ॥ ७.२,३१.१७९॥
ityuktvā daṃḍavadbhūmau praṇipatya śivaṃ śivām .. japetpañcākṣarīṃ vidyāmaṣṭottaraśatāvarām .. 7.2,31.179..
तथैव शक्तिविद्यां च जपित्वा तत्समर्पणम् ॥ कृत्वा तं क्षमयित्वेशं पूजाशेषं समापयेत् ॥ ७.२,३१.१८०॥
tathaiva śaktividyāṃ ca japitvā tatsamarpaṇam .. kṛtvā taṃ kṣamayitveśaṃ pūjāśeṣaṃ samāpayet .. 7.2,31.180..
एतत्पुण्यतमं स्तोत्रं शिवयोर्हृदयंगमम् ॥ सर्वाभीष्टप्रदं साक्षाद्भुक्तिमुक्त्यैकसाधनम् ॥ ७.२,३१.१८१॥
etatpuṇyatamaṃ stotraṃ śivayorhṛdayaṃgamam .. sarvābhīṣṭapradaṃ sākṣādbhuktimuktyaikasādhanam .. 7.2,31.181..
य इदं कीर्तयेन्नित्यं शृणुयाद्वा समाहितः ॥ स विधूयाशु पापानि शिवसायुज्यमाप्नुयात् ॥ ७.२,३१.१८२॥
ya idaṃ kīrtayennityaṃ śṛṇuyādvā samāhitaḥ .. sa vidhūyāśu pāpāni śivasāyujyamāpnuyāt .. 7.2,31.182..
गोघ्नश्चैव कृतघ्नश्च वीरहा भ्रूणहापि वा ॥ शरणागतघाती च मित्रविश्रंभघातकः ॥ ७.२,३१.१८३॥
goghnaścaiva kṛtaghnaśca vīrahā bhrūṇahāpi vā .. śaraṇāgataghātī ca mitraviśraṃbhaghātakaḥ .. 7.2,31.183..
दुष्टपापसमाचारो मातृहा पितृहापि वा ॥ स्तवेनानेन जप्तेन तत्तत्पापात्प्रमुच्यते ॥ ७.२,३१.१८४॥
duṣṭapāpasamācāro mātṛhā pitṛhāpi vā .. stavenānena japtena tattatpāpātpramucyate .. 7.2,31.184..
दुःस्वप्नादिमहानर्थसूचकेषु भयेषु च ॥ यदि संकीर्तयेदेतन्न ततो नार्थभाग्भवेत् ॥ ७.२,३१.१८५॥
duḥsvapnādimahānarthasūcakeṣu bhayeṣu ca .. yadi saṃkīrtayedetanna tato nārthabhāgbhavet .. 7.2,31.185..
आयुरारोग्यमैश्वर्यं यच्चान्यदपि वाञ्छितम् ॥ स्तोत्रस्यास्य जपे तिष्ठंस्तत्सर्वं लभते नरः ॥ ७.२,३१.१८६॥
āyurārogyamaiśvaryaṃ yaccānyadapi vāñchitam .. stotrasyāsya jape tiṣṭhaṃstatsarvaṃ labhate naraḥ .. 7.2,31.186..
असंपूज्य शिवस्तोत्रं जपात्फलमुदाहृतम् ॥ संपूज्य च जपे तस्य फलं वक्तुं न शक्यते ॥ ७.२,३१.१८७॥
asaṃpūjya śivastotraṃ japātphalamudāhṛtam .. saṃpūjya ca jape tasya phalaṃ vaktuṃ na śakyate .. 7.2,31.187..
आस्तामियं फलावाप्तिरस्मिन्संकीर्तिते सति ॥ सार्धमंबिकया देवः श्रुत्यैवं दिवि तिष्ठति ॥ ७.२,३१.१८८॥
āstāmiyaṃ phalāvāptirasminsaṃkīrtite sati .. sārdhamaṃbikayā devaḥ śrutyaivaṃ divi tiṣṭhati .. 7.2,31.188..
तस्मान्नभसि संपूज्य देवं देवं सहोमया ॥ कृतांजलिपुटस्तिष्ठंस्तोत्रमेतदुदीरयेत् ॥ ७.२,३१.१८९॥
tasmānnabhasi saṃpūjya devaṃ devaṃ sahomayā .. kṛtāṃjalipuṭastiṣṭhaṃstotrametadudīrayet .. 7.2,31.189..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवमहास्तोत्रवर्णनं नामैकत्रिंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivamahāstotravarṇanaṃ nāmaikatriṃśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In