| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
एतत्ते कथितं कृष्ण कर्मेहामुत्र सिद्धिदम् ॥ क्रियातपोजपध्यानसमुच्चयमयं परम् ॥ ७.२,३२.१॥
etatte kathitaṃ kṛṣṇa karmehāmutra siddhidam .. kriyātapojapadhyānasamuccayamayaṃ param .. 7.2,32.1..
अथ वक्ष्यामि शैवानामिहैव फलदं नृणाम् ॥ पूजाहोमजपध्यानतपोदानमयं महत् ॥ ७.२,३२.२॥
atha vakṣyāmi śaivānāmihaiva phaladaṃ nṛṇām .. pūjāhomajapadhyānatapodānamayaṃ mahat .. 7.2,32.2..
तत्र संसाधयेत्पूर्वं मन्त्रं मन्त्रार्थवित्तमः ॥ दृष्टसिद्धिकरं कर्म नान्यथा फलदं यतः ॥ ७.२,३२.३॥
tatra saṃsādhayetpūrvaṃ mantraṃ mantrārthavittamaḥ .. dṛṣṭasiddhikaraṃ karma nānyathā phaladaṃ yataḥ .. 7.2,32.3..
सिद्धमन्त्रो ऽप्यदृष्टेन प्रबलेन तु केनचित् ॥ प्रतिबन्धफलं कर्म न कुर्यात्सहसा बुधः ॥ ७.२,३२.४॥
siddhamantro 'pyadṛṣṭena prabalena tu kenacit .. pratibandhaphalaṃ karma na kuryātsahasā budhaḥ .. 7.2,32.4..
तस्य तु प्रतिबन्धस्य कर्तुं शक्येह निष्कृतिः ॥ परीक्ष्य शकुनाद्यैस्तदादौ निष्कृतिमाचरेत् ॥ ७.२,३२.५॥
tasya tu pratibandhasya kartuṃ śakyeha niṣkṛtiḥ .. parīkṣya śakunādyaistadādau niṣkṛtimācaret .. 7.2,32.5..
यो ऽन्यथा कुरुते मोहात्कर्मैहिकफलं नरः ॥ न तेन फलभाक्स स्यात्प्राप्नुयाच्चोपहास्यताम् ॥ ७.२,३२.६॥
yo 'nyathā kurute mohātkarmaihikaphalaṃ naraḥ .. na tena phalabhāksa syātprāpnuyāccopahāsyatām .. 7.2,32.6..
अबिस्रब्धो न कुर्वीत कर्म दृष्टफलं क्वचित् ॥ स खल्वश्रद्धधानः स्यान्नाश्रद्धः फलमृच्छति ॥ ७.२,३२.७॥
abisrabdho na kurvīta karma dṛṣṭaphalaṃ kvacit .. sa khalvaśraddhadhānaḥ syānnāśraddhaḥ phalamṛcchati .. 7.2,32.7..
नापराधोस्ति देवस्य कर्मण्यपि तु निष्फले ॥ यथोक्तकारिणां पुंसामिहैव फलदर्शनात् ॥ ७.२,३२.८॥
nāparādhosti devasya karmaṇyapi tu niṣphale .. yathoktakāriṇāṃ puṃsāmihaiva phaladarśanāt .. 7.2,32.8..
साधकः सिद्धमंत्रश्च निरस्तप्रतिबंधकः ॥ विश्वस्तः श्रद्धधानश्च कुर्वन्नाप्नोति तत्फलम् ॥ ७.२,३२.९॥
sādhakaḥ siddhamaṃtraśca nirastapratibaṃdhakaḥ .. viśvastaḥ śraddhadhānaśca kurvannāpnoti tatphalam .. 7.2,32.9..
अथवा तत्फलावाप्त्यै ब्रह्मचर्यरतो भवेत् ॥ रात्रौ हविष्यमश्नीयात्पायसं वा फलानि वा ॥ ७.२,३२.१०॥
athavā tatphalāvāptyai brahmacaryarato bhavet .. rātrau haviṣyamaśnīyātpāyasaṃ vā phalāni vā .. 7.2,32.10..
हिंसादि यन्निषिद्धं स्यान्न कुर्यान्मनसापि तत् ॥ सदा भस्मानुलिप्तां गस्सुवेषश्च शुचिर्भवेत् ॥ ७.२,३२.११॥
hiṃsādi yanniṣiddhaṃ syānna kuryānmanasāpi tat .. sadā bhasmānuliptāṃ gassuveṣaśca śucirbhavet .. 7.2,32.11..
इत्थमाचारवान्भूत्वा स्वानुकूले शुभे ऽहनि ॥ पूर्वोक्तलक्षणे देशे पुष्पदामाद्यलंकृते ॥ ७.२,३२.१२॥
itthamācāravānbhūtvā svānukūle śubhe 'hani .. pūrvoktalakṣaṇe deśe puṣpadāmādyalaṃkṛte .. 7.2,32.12..
आलिप्य शकृता भूमिं हस्तमानावरां यथा ॥ विलिखेत्कमले भद्रे दीप्यमानं स्वतेजसा ॥ ७.२,३२.१३॥
ālipya śakṛtā bhūmiṃ hastamānāvarāṃ yathā .. vilikhetkamale bhadre dīpyamānaṃ svatejasā .. 7.2,32.13..
तप्तजांबूनदमयमष्टपत्रं सकेसरम् ॥ मध्ये कर्णिकया युक्तं सर्वरत्नैरलंकृतम् ॥ ७.२,३२.१४॥
taptajāṃbūnadamayamaṣṭapatraṃ sakesaram .. madhye karṇikayā yuktaṃ sarvaratnairalaṃkṛtam .. 7.2,32.14..
स्वाकारसदृशेनैव नालेन च समन्वितम् ॥ तादृशे स्वर्णनिर्माणे कंदे सम्यग्विधानतः ॥ ७.२,३२.१५॥
svākārasadṛśenaiva nālena ca samanvitam .. tādṛśe svarṇanirmāṇe kaṃde samyagvidhānataḥ .. 7.2,32.15..
तत्राणिमादिकं सर्वं संकल्प्य मनसा पुनः ॥ रत्नजं वाथ सौवर्णं स्फटिकं वा सलक्षणम् ॥ ७.२,३२.१६॥
tatrāṇimādikaṃ sarvaṃ saṃkalpya manasā punaḥ .. ratnajaṃ vātha sauvarṇaṃ sphaṭikaṃ vā salakṣaṇam .. 7.2,32.16..
तत्रावाह्य यजेद्देवं सांबं सगणमव्ययम् ॥ तत्र माहेश्वरी कल्प्या मूर्तिर्मूर्तिमतः प्रभोः ॥ ७.२,३२.१७॥
tatrāvāhya yajeddevaṃ sāṃbaṃ sagaṇamavyayam .. tatra māheśvarī kalpyā mūrtirmūrtimataḥ prabhoḥ .. 7.2,32.17..
चतुर्भुजा चतुर्वक्त्रा सर्वाभरणभूषिता ॥ शार्दूलचर्मवसना किंचिद्विहसितानना ॥ ७.२,३२.१८॥
caturbhujā caturvaktrā sarvābharaṇabhūṣitā .. śārdūlacarmavasanā kiṃcidvihasitānanā .. 7.2,32.18..
वरदाभयहस्ता च मृगटंकधरा तथा ॥ अथ वाष्टभुजा चिंत्या चिंतकस्य यथारुचि ॥ ७.२,३२.१९॥
varadābhayahastā ca mṛgaṭaṃkadharā tathā .. atha vāṣṭabhujā ciṃtyā ciṃtakasya yathāruci .. 7.2,32.19..
तदा त्रिशूलपरशुखड्गवज्राणि दक्षिणे ॥ वामे पाशांकुशौ तद्वत्खेटं नागं च बिभ्रती ॥ ७.२,३२.२०॥
tadā triśūlaparaśukhaḍgavajrāṇi dakṣiṇe .. vāme pāśāṃkuśau tadvatkheṭaṃ nāgaṃ ca bibhratī .. 7.2,32.20..
बालार्कसदृशप्रख्या प्रतिवक्त्रं त्रिलोचना ॥ तस्याः पूर्वमुखं सौम्यं स्वाकारसदृशप्रभम् ॥ ७.२,३२.२१॥
bālārkasadṛśaprakhyā prativaktraṃ trilocanā .. tasyāḥ pūrvamukhaṃ saumyaṃ svākārasadṛśaprabham .. 7.2,32.21..
दक्षिणं नीलजीमूतसदृशं घोरदर्शनम् ॥ उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ ७.२,३२.२२॥
dakṣiṇaṃ nīlajīmūtasadṛśaṃ ghoradarśanam .. uttaraṃ vidrumaprakhyaṃ nīlālakavibhūṣitam .. 7.2,32.22..
पश्चिमं पूर्णचंद्राभं सौम्यमिंदुकलाधरम् ॥ तदंकमंडलारूढा शक्तिर्माहेश्वरी परा ॥ ७.२,३२.२३॥
paścimaṃ pūrṇacaṃdrābhaṃ saumyamiṃdukalādharam .. tadaṃkamaṃḍalārūḍhā śaktirmāheśvarī parā .. 7.2,32.23..
महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरा ॥ मूर्तिं कृत्वैवमाकारां सकलीकृत्य च क्रमात् ॥ ७.२,३२.२४॥
mahālakṣmīriti khyātā śyāmā sarvamanoharā .. mūrtiṃ kṛtvaivamākārāṃ sakalīkṛtya ca kramāt .. 7.2,32.24..
मूर्तिमंतमथावाह्य यजेत्परमकारणम् ॥ स्नानार्थे कल्पयेत्तत्र पञ्चगव्यं तु कापिलम् ॥ ७.२,३२.२५॥
mūrtimaṃtamathāvāhya yajetparamakāraṇam .. snānārthe kalpayettatra pañcagavyaṃ tu kāpilam .. 7.2,32.25..
पञ्चामृतं च पूर्णानि बीजानि च विशेषतः ॥ पुरस्तान्मण्डलं कृत्वा रत्नचूर्णाद्यलंकृतम् ॥ ७.२,३२.२६॥
pañcāmṛtaṃ ca pūrṇāni bījāni ca viśeṣataḥ .. purastānmaṇḍalaṃ kṛtvā ratnacūrṇādyalaṃkṛtam .. 7.2,32.26..
कर्णिकायां प्रविन्यस्येदीशानकलशं पुनः ॥ सद्यादिकलशान्पश्चात्परितस्तस्य कल्पयेत् ॥ ७.२,३२.२७॥
karṇikāyāṃ pravinyasyedīśānakalaśaṃ punaḥ .. sadyādikalaśānpaścātparitastasya kalpayet .. 7.2,32.27..
ततो विद्येशकलशानष्टौ पूर्वादिवत्क्रमात् ॥ तीर्थाम्बुपूरितान्कृत्वा सूत्रेणावेष्ट्य पूर्ववत् ॥ ७.२,३२.२८॥
tato vidyeśakalaśānaṣṭau pūrvādivatkramāt .. tīrthāmbupūritānkṛtvā sūtreṇāveṣṭya pūrvavat .. 7.2,32.28..
पुण्यद्रव्याणि निक्षिप्य समन्त्रं सविधानकम् ॥ दुकूलाद्येन वस्त्रेण समाच्छाद्य समंततः ॥ ७.२,३२.२९॥
puṇyadravyāṇi nikṣipya samantraṃ savidhānakam .. dukūlādyena vastreṇa samācchādya samaṃtataḥ .. 7.2,32.29..
सर्वत्र मंत्रं विन्यस्य तत्तन्मंत्रपुरस्सरम् ॥ स्नानकाले तु संप्राप्ते सर्वमङ्गलनिस्वनैः ॥ ७.२,३२.३०॥
sarvatra maṃtraṃ vinyasya tattanmaṃtrapurassaram .. snānakāle tu saṃprāpte sarvamaṅgalanisvanaiḥ .. 7.2,32.30..
पञ्चगव्यादिभिश्चैव स्नापयेत्परमेश्वरम् ॥ ततः कुशोदकाद्यानि स्वर्णरत्नोदकान्यपि ॥ ७.२,३२.३१॥
pañcagavyādibhiścaiva snāpayetparameśvaram .. tataḥ kuśodakādyāni svarṇaratnodakānyapi .. 7.2,32.31..
गंधपुष्पादिसिद्धानि मन्त्रसिद्धानि च क्रमात् ॥ उद्धृत्योद्धृत्य मन्त्रेण तैस्तैस्स्नाप्य महेश्वरम् ॥ ७.२,३२.३२॥
gaṃdhapuṣpādisiddhāni mantrasiddhāni ca kramāt .. uddhṛtyoddhṛtya mantreṇa taistaissnāpya maheśvaram .. 7.2,32.32..
गंधं पुष्पादिदीपांश्च पूजाकर्म समाचरेत् ॥ पलावरः स्यादालेप एकादशपलोत्तरः ॥ ७.२,३२.३३॥
gaṃdhaṃ puṣpādidīpāṃśca pūjākarma samācaret .. palāvaraḥ syādālepa ekādaśapalottaraḥ .. 7.2,32.33..
सुवर्णरत्नपुष्पाणि शुभानि सुरभीणि च ॥ नीलोत्पलाद्युत्पलानि बिल्वपत्राण्यनेकशः ॥ ७.२,३२.३४॥
suvarṇaratnapuṣpāṇi śubhāni surabhīṇi ca .. nīlotpalādyutpalāni bilvapatrāṇyanekaśaḥ .. 7.2,32.34..
कमलानि च रक्तानि श्वेतान्यपि च शंभवे ॥ कृष्णागुरूद्भवो धूपः सकर्पूराज्यगुग्गुलः ॥ ७.२,३२.३५॥
kamalāni ca raktāni śvetānyapi ca śaṃbhave .. kṛṣṇāgurūdbhavo dhūpaḥ sakarpūrājyaguggulaḥ .. 7.2,32.35..
कपिलाघृतसंसिद्धा दीपाः कर्पूरवर्तिजाः ॥ पञ्चब्रह्मषडंगानि पूज्यान्यावरणानि च ॥ ७.२,३२.३६॥
kapilāghṛtasaṃsiddhā dīpāḥ karpūravartijāḥ .. pañcabrahmaṣaḍaṃgāni pūjyānyāvaraṇāni ca .. 7.2,32.36..
नैवेद्यः पयसा सिद्धः स गुडाज्यो महाचरुः ॥ पाटलोत्पलपद्माद्यैः पानीयं च सुगन्धितम् ॥ ७.२,३२.३७॥
naivedyaḥ payasā siddhaḥ sa guḍājyo mahācaruḥ .. pāṭalotpalapadmādyaiḥ pānīyaṃ ca sugandhitam .. 7.2,32.37..
पञ्चसौगंधिकोपेतं तांबूलं च सुसंस्कृतम् ॥ सुवर्णरत्नसिद्धानि भूषणानि विशेषतः ॥ ७.२,३२.३८॥
pañcasaugaṃdhikopetaṃ tāṃbūlaṃ ca susaṃskṛtam .. suvarṇaratnasiddhāni bhūṣaṇāni viśeṣataḥ .. 7.2,32.38..
वासांसि च विचित्राणि सूक्ष्माणि च नवानि च ॥ दर्शनीयानि देयानि गानवाद्यादिभिस्सह ॥ ७.२,३२.३९॥
vāsāṃsi ca vicitrāṇi sūkṣmāṇi ca navāni ca .. darśanīyāni deyāni gānavādyādibhissaha .. 7.2,32.39..
जपश्च मूलमंत्रस्य लक्षः परमसंख्यया ॥ एकावरा त्र्युत्तरा च पूजा फलवशादिह ॥ ७.२,३२.४०॥
japaśca mūlamaṃtrasya lakṣaḥ paramasaṃkhyayā .. ekāvarā tryuttarā ca pūjā phalavaśādiha .. 7.2,32.40..
दशसंख्यावरो होमः प्रतिद्रव्यं शतोत्तरः ॥ घोररूपश्शिवश्चिंत्यो मारणोच्चाटनादिषु ॥ ७.२,३२.४१॥
daśasaṃkhyāvaro homaḥ pratidravyaṃ śatottaraḥ .. ghorarūpaśśivaściṃtyo māraṇoccāṭanādiṣu .. 7.2,32.41..
शिवलिंगे शिवाग्नौ च ह्यन्यासु प्रतिमासु च ॥ चिंत्यस्सौम्यतनुश्शंभुः कार्ये शांतिकपौष्टिके ॥ ७.२,३२.४२॥
śivaliṃge śivāgnau ca hyanyāsu pratimāsu ca .. ciṃtyassaumyatanuśśaṃbhuḥ kārye śāṃtikapauṣṭike .. 7.2,32.42..
आयसौ स्रुक्स्रुवौ कार्यौ मारणादिषु कर्मसु ॥ तदन्यत्र तु सौवर्णौ शांतिकाद्येषु कृत्स्नशः ॥ ७.२,३२.४३॥
āyasau sruksruvau kāryau māraṇādiṣu karmasu .. tadanyatra tu sauvarṇau śāṃtikādyeṣu kṛtsnaśaḥ .. 7.2,32.43..
दूर्वया घृतगोक्षीरमिश्रया मधुना तथा ॥ चरुणा सघृतेनैव केवलं पयसापि वा ॥ ७.२,३२.४४॥
dūrvayā ghṛtagokṣīramiśrayā madhunā tathā .. caruṇā saghṛtenaiva kevalaṃ payasāpi vā .. 7.2,32.44..
जुहुयान्मृत्युविजये तिलै रोगोपशांतये ॥ घृतेन पयसा चैव कमलैर्वाथ केवलैः ॥ ७.२,३२.४५॥
juhuyānmṛtyuvijaye tilai rogopaśāṃtaye .. ghṛtena payasā caiva kamalairvātha kevalaiḥ .. 7.2,32.45..
समृद्धिकामो जुहुयान्महादारिद्र्यशांतये ॥ जातीपुष्पेण वश्यार्थी जुहुयात्सघृतेन तु ॥ ७.२,३२.४६॥
samṛddhikāmo juhuyānmahādāridryaśāṃtaye .. jātīpuṣpeṇa vaśyārthī juhuyātsaghṛtena tu .. 7.2,32.46..
घृतेन करवीरैश्च कुर्यादाकर्षणं द्विजः ॥ तैलेनोच्चाटनं कुर्यात्स्तंभनं मधुना पुनः ॥ ७.२,३२.४७॥
ghṛtena karavīraiśca kuryādākarṣaṇaṃ dvijaḥ .. tailenoccāṭanaṃ kuryātstaṃbhanaṃ madhunā punaḥ .. 7.2,32.47..
स्तंभनं सर्षपेणापि लशुनेन तु पातनम् ॥ ताडनं रुधिरेण स्यात्खरस्योष्ट्रस्य चोभयोः ॥ ७.२,३२.४८॥
staṃbhanaṃ sarṣapeṇāpi laśunena tu pātanam .. tāḍanaṃ rudhireṇa syātkharasyoṣṭrasya cobhayoḥ .. 7.2,32.48..
मारणोच्चाटने कुर्याद्रोहिबीजैस्तिलान्वितैः ॥ विद्वेषणं च तैलेन कुर्याल्लांगलकस्य तु ॥ ७.२,३२.४९॥
māraṇoccāṭane kuryādrohibījaistilānvitaiḥ .. vidveṣaṇaṃ ca tailena kuryāllāṃgalakasya tu .. 7.2,32.49..
बंधनं रोहिबीजेन सेनास्तंभनमेव च ॥ रक्तसर्षपसंमिश्रैर्होमद्रव्यैरशेषतः ॥ ७.२,३२.५०॥
baṃdhanaṃ rohibījena senāstaṃbhanameva ca .. raktasarṣapasaṃmiśrairhomadravyairaśeṣataḥ .. 7.2,32.50..
हस्तयंत्रोद्भवैस्तैलैर्जुहुयादाभिचारिके ॥ कटुकीतुषसंयुक्तैः कार्पासास्थिभिरेव च ॥ ७.२,३२.५१॥
hastayaṃtrodbhavaistailairjuhuyādābhicārike .. kaṭukītuṣasaṃyuktaiḥ kārpāsāsthibhireva ca .. 7.2,32.51..
सर्षपैस्तैलसंमिश्रैर्जुहुयादाभिचारिके ॥ ज्वरोपशांतिदं क्षीरं सौभाग्यफलदं तथा ॥ ७.२,३२.५२॥
sarṣapaistailasaṃmiśrairjuhuyādābhicārike .. jvaropaśāṃtidaṃ kṣīraṃ saubhāgyaphaladaṃ tathā .. 7.2,32.52..
सर्वसिद्धिकरो होमः क्षौद्राज्यदधिभिर्युतैः ॥ क्षीरेण तंदुलैश्चैव चरुणा केवलेन वा ॥ ७.२,३२.५३॥
sarvasiddhikaro homaḥ kṣaudrājyadadhibhiryutaiḥ .. kṣīreṇa taṃdulaiścaiva caruṇā kevalena vā .. 7.2,32.53..
शांतिकं पौष्टिकं वापि सप्तभिः समिदादिभिः ॥ द्रव्यैर्विशेषतो होमे वश्यमाकर्षणं तथा ॥ ७.२,३२.५४॥
śāṃtikaṃ pauṣṭikaṃ vāpi saptabhiḥ samidādibhiḥ .. dravyairviśeṣato home vaśyamākarṣaṇaṃ tathā .. 7.2,32.54..
वश्यमाकर्षणं चैव श्रीपदं च विशेषतः ॥ बिल्वपत्रैस्तु हवनं शत्रोर्विजयदं तथा ॥ ७.२,३२.५५॥
vaśyamākarṣaṇaṃ caiva śrīpadaṃ ca viśeṣataḥ .. bilvapatraistu havanaṃ śatrorvijayadaṃ tathā .. 7.2,32.55..
समिधः शांतिकार्येषु पालाशखदिरादिकाः ॥ करवीरार्कजाः क्रौर्ये कण्टकिन्यश्च विग्रहे ॥ ७.२,३२.५६॥
samidhaḥ śāṃtikāryeṣu pālāśakhadirādikāḥ .. karavīrārkajāḥ kraurye kaṇṭakinyaśca vigrahe .. 7.2,32.56..
प्रशांतः शांतिकं कुर्यात्पौष्टिकं च विशेषतः ॥ निर्घृणः क्रुद्धचित्तस्तु प्रकुर्यादाभिचारिकम् ॥ ७.२,३२.५७॥
praśāṃtaḥ śāṃtikaṃ kuryātpauṣṭikaṃ ca viśeṣataḥ .. nirghṛṇaḥ kruddhacittastu prakuryādābhicārikam .. 7.2,32.57..
अतीवदुरवस्थायां प्रतीकारांतरं न चेत् ॥ आततायिनमुद्दिश्य प्रकुर्यादाभिचारिकम् ॥ ७.२,३२.५८॥
atīvaduravasthāyāṃ pratīkārāṃtaraṃ na cet .. ātatāyinamuddiśya prakuryādābhicārikam .. 7.2,32.58..
स्वराष्ट्रपतिमुद्दिश्य न कुर्यादाभिचारिकम् ॥ यद्यास्तिकस्सुधर्मिष्ठो मान्यो वा यो ऽपि कोपि वा ॥ ७.२,३२.५९॥
svarāṣṭrapatimuddiśya na kuryādābhicārikam .. yadyāstikassudharmiṣṭho mānyo vā yo 'pi kopi vā .. 7.2,32.59..
तमुद्दिश्यापि नो कुर्यादाततायिनमप्युत ॥ मनसा कर्मणा वाचा यो ऽपि कोपि शिवाश्रितः ॥ ७.२,३२.६०॥
tamuddiśyāpi no kuryādātatāyinamapyuta .. manasā karmaṇā vācā yo 'pi kopi śivāśritaḥ .. 7.2,32.60..
स्वराष्ट्रपतिमुद्दिश्य शिवा श्रितमथापि वा ॥ कृत्वाभिचारिकं कर्म सद्यो विनिपतेन्नरः ॥ ७.२,३२.६१॥
svarāṣṭrapatimuddiśya śivā śritamathāpi vā .. kṛtvābhicārikaṃ karma sadyo vinipatennaraḥ .. 7.2,32.61..
स्वराष्ट्रपालकं तस्माच्छिवभक्तं च कञ्चन ॥ न हिंस्यादभिचाराद्यैर्यदीच्छेत्सुखमात्मनः ॥ ७.२,३२.६२॥
svarāṣṭrapālakaṃ tasmācchivabhaktaṃ ca kañcana .. na hiṃsyādabhicārādyairyadīcchetsukhamātmanaḥ .. 7.2,32.62..
अन्यं कमपि चोद्दिश्य कृत्वा वै मारणादिकम् ॥ पश्चात्तापेन संयुक्तः प्रायश्चित्तं समाचरेत् ॥ ७.२,३२.६३॥
anyaṃ kamapi coddiśya kṛtvā vai māraṇādikam .. paścāttāpena saṃyuktaḥ prāyaścittaṃ samācaret .. 7.2,32.63..
बाणलिंगे ऽपि वा कुर्यान्निर्धनो धनवानपि ॥ स्वयंभूते ऽथ वा लिंगे आर्षके वैदिके ऽपि वा ॥ ७.२,३२.६४॥
bāṇaliṃge 'pi vā kuryānnirdhano dhanavānapi .. svayaṃbhūte 'tha vā liṃge ārṣake vaidike 'pi vā .. 7.2,32.64..
अभावे हेमरत्नानामशक्तौ च तदर्जने ॥ मनसैवाचरेदेतद्द्रव्यैर्वा प्रतिरूपकैः ॥ ७.२,३२.६५॥
abhāve hemaratnānāmaśaktau ca tadarjane .. manasaivācaredetaddravyairvā pratirūpakaiḥ .. 7.2,32.65..
क्वचिदंशे तु यः शक्तस्त्वशक्तः क्वचिदंशके ॥ सो ऽपि शक्त्यनुसारेण कुर्वंश्चेत्फलमृच्छति ॥ ७.२,३२.६६॥
kvacidaṃśe tu yaḥ śaktastvaśaktaḥ kvacidaṃśake .. so 'pi śaktyanusāreṇa kurvaṃścetphalamṛcchati .. 7.2,32.66..
कर्मण्यनुष्ठिते ऽप्यस्मिन्फलं यत्र न दृश्यते ॥ द्विस्त्रिर्वावर्तयेत्तत्र सर्वथा दृश्यते फलम् ॥ ७.२,३२.६७॥
karmaṇyanuṣṭhite 'pyasminphalaṃ yatra na dṛśyate .. dvistrirvāvartayettatra sarvathā dṛśyate phalam .. 7.2,32.67..
पूजोपयुक्तं यद्द्रव्यं हेमरत्नाद्यनुत्तमम् ॥ तत्सर्वं गुरवे दद्याद्दक्षिणां च ततः पृथक् ॥ ७.२,३२.६८॥
pūjopayuktaṃ yaddravyaṃ hemaratnādyanuttamam .. tatsarvaṃ gurave dadyāddakṣiṇāṃ ca tataḥ pṛthak .. 7.2,32.68..
स चेन्नेच्छति तत्सर्वं शिवाय विनिवेदयेत् ॥ अथवा शिवभक्तेभ्यो नान्येभ्यस्तु प्रदीयते ॥ ७.२,३२.६९॥
sa cennecchati tatsarvaṃ śivāya vinivedayet .. athavā śivabhaktebhyo nānyebhyastu pradīyate .. 7.2,32.69..
यः स्वयं साधयेच्छक्त्या गुर्वादिनिरपेक्षया ॥ सो ऽप्येवमाचरेदत्र न गृह्णीयात्स्वयं पुनः ॥ ७.२,३२.७०॥
yaḥ svayaṃ sādhayecchaktyā gurvādinirapekṣayā .. so 'pyevamācaredatra na gṛhṇīyātsvayaṃ punaḥ .. 7.2,32.70..
स्वयं गृह्णाति यो लोभात्पूजांगद्रव्यमुत्तमम् ॥ कांक्षितं न लभेन्मूढो नात्र कार्या विचारणा ॥ ७.२,३२.७१॥
svayaṃ gṛhṇāti yo lobhātpūjāṃgadravyamuttamam .. kāṃkṣitaṃ na labhenmūḍho nātra kāryā vicāraṇā .. 7.2,32.71..
अर्चितं यत्तु तल्लिंगं गृह्णीयाद्वा नवा स्वयम् ॥ गृह्णीयाद्यदि तन्नित्यं स्वयं वान्यो ऽपि वार्चयेत् ॥ ७.२,३२.७२॥
arcitaṃ yattu talliṃgaṃ gṛhṇīyādvā navā svayam .. gṛhṇīyādyadi tannityaṃ svayaṃ vānyo 'pi vārcayet .. 7.2,32.72..
यथोक्तमेव कर्मैतदाचरेद्यो ऽनपायतः ॥ फलं व्यभिचरेन्नैवमित्यतः किं प्ररोचकम् ॥ ७.२,३२.७३॥
yathoktameva karmaitadācaredyo 'napāyataḥ .. phalaṃ vyabhicarennaivamityataḥ kiṃ prarocakam .. 7.2,32.73..
तथाप्युद्देशतो वक्ष्ये कर्मणः सिद्धिमुत्तमम् ॥ अपि शत्रुभिराक्रांतो व्याधिभिर्वाप्यनेकशः ॥ ७.२,३२.७४॥
tathāpyuddeśato vakṣye karmaṇaḥ siddhimuttamam .. api śatrubhirākrāṃto vyādhibhirvāpyanekaśaḥ .. 7.2,32.74..
मृत्योरास्यगतश्चापि मुच्यते निरपायतः ॥ पूजायते ऽतिकृपणो रिक्तो वैश्रवणायते ॥ ७.२,३२.७५॥
mṛtyorāsyagataścāpi mucyate nirapāyataḥ .. pūjāyate 'tikṛpaṇo rikto vaiśravaṇāyate .. 7.2,32.75..
कामायते विरूपो ऽपि वृद्धो ऽपि तरुणायते ॥ शत्रुर्मित्रायते सद्यो विरोधी किंकरायते ॥ ७.२,३२.७६॥
kāmāyate virūpo 'pi vṛddho 'pi taruṇāyate .. śatrurmitrāyate sadyo virodhī kiṃkarāyate .. 7.2,32.76..
विषायते यदमृतं विषमप्यमृतायते ॥ स्थलायते समुद्रो ऽपि स्थलमप्यर्णवायते ॥ ७.२,३२.७७॥
viṣāyate yadamṛtaṃ viṣamapyamṛtāyate .. sthalāyate samudro 'pi sthalamapyarṇavāyate .. 7.2,32.77..
महीधरायते श्वभ्रं स च श्वभ्रायते गिरिः ॥ पद्माकरायते वह्निः सरो वैश्वानरायते ॥ ७.२,३२.७८॥
mahīdharāyate śvabhraṃ sa ca śvabhrāyate giriḥ .. padmākarāyate vahniḥ saro vaiśvānarāyate .. 7.2,32.78..
वनायते यदुद्यानं तदुद्यानायते वनम् ॥ सिंहायते मृगः क्षुद्रः सिंहः क्रीडामृगायते ॥ ७.२,३२.७९॥
vanāyate yadudyānaṃ tadudyānāyate vanam .. siṃhāyate mṛgaḥ kṣudraḥ siṃhaḥ krīḍāmṛgāyate .. 7.2,32.79..
स्त्रियो ऽभिसारिकायन्ते लक्ष्मीः सुचरितायते ॥ स्वैरप्रेष्यायते वाणी कीर्तिस्तु गणिकायते ॥ ७.२,३२.८०॥
striyo 'bhisārikāyante lakṣmīḥ sucaritāyate .. svairapreṣyāyate vāṇī kīrtistu gaṇikāyate .. 7.2,32.80..
स्वैराचारायते मेधा वज्रसूचीयते मनः ॥ महावातायते शक्तिर्बलं मत्तगजायते ॥ ७.२,३२.८१॥
svairācārāyate medhā vajrasūcīyate manaḥ .. mahāvātāyate śaktirbalaṃ mattagajāyate .. 7.2,32.81..
स्तम्भायते समुद्योगैः शत्रुपक्षे स्थिता क्रिया ॥ शत्रुपक्षायते ऽरीणां सर्व एव सुहृज्जनः ॥ ७.२,३२.८२॥
stambhāyate samudyogaiḥ śatrupakṣe sthitā kriyā .. śatrupakṣāyate 'rīṇāṃ sarva eva suhṛjjanaḥ .. 7.2,32.82..
शत्रवः कुणपायन्ते जीवन्तोपि सबांधवाः ॥ आपन्नो ऽपि गतारिष्टः स्वयं खल्वमृतायते ॥ ७.२,३२.८३॥
śatravaḥ kuṇapāyante jīvantopi sabāṃdhavāḥ .. āpanno 'pi gatāriṣṭaḥ svayaṃ khalvamṛtāyate .. 7.2,32.83..
रसाय नायते नित्यमपथ्यमपि सेवितम् ॥ अनिशं क्रियमाणापि रतिस्त्वभिनवायते ॥ ७.२,३२.८४॥
rasāya nāyate nityamapathyamapi sevitam .. aniśaṃ kriyamāṇāpi ratistvabhinavāyate .. 7.2,32.84..
अनागतादिकं सर्वं करस्थामलकायते ॥ यादृच्छिकफलायन्ते सिद्धयो ऽप्यणिमादयः ॥ ७.२,३२.८५॥
anāgatādikaṃ sarvaṃ karasthāmalakāyate .. yādṛcchikaphalāyante siddhayo 'pyaṇimādayaḥ .. 7.2,32.85..
बहुनात्र किमुक्तेन सर्वकामार्थसिद्धिषु ॥ अस्मिन्कर्मणि निर्वृत्ते त्वनवाप्यं न विद्यते ॥ ७.२,३२.८६॥
bahunātra kimuktena sarvakāmārthasiddhiṣu .. asminkarmaṇi nirvṛtte tvanavāpyaṃ na vidyate .. 7.2,32.86..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे ऐहिकसिद्धिकर्मवर्णनं नाम द्वात्रिंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe aihikasiddhikarmavarṇanaṃ nāma dvātriṃśo 'dhyāyaḥ..
उपमन्युरुवाच॥
अतः परं प्रवक्ष्यामि केवलामुष्मिकं विधिम् ॥ नैतेन सदृशं किंचित्कर्मास्ति भुवनत्रये ॥ ७.२,३३.१॥
ataḥ paraṃ pravakṣyāmi kevalāmuṣmikaṃ vidhim .. naitena sadṛśaṃ kiṃcitkarmāsti bhuvanatraye .. 7.2,33.1..
पुण्यातिशयसंयुक्तः सर्वैर्देवैरनुष्ठितः ॥ ब्रह्मणा विष्णुना चैव रुद्रेण च विशेषतः ॥ ७.२,३३.२॥
puṇyātiśayasaṃyuktaḥ sarvairdevairanuṣṭhitaḥ .. brahmaṇā viṣṇunā caiva rudreṇa ca viśeṣataḥ .. 7.2,33.2..
इंद्रादिलोकपारैश्च सूर्याद्यैर्नवभिर्ग्रहैः ॥ विश्वामित्रवसिष्ठाद्यैर्ब्रह्मविद्भिर्महर्षिभिः ॥ ७.२,३३.३॥
iṃdrādilokapāraiśca sūryādyairnavabhirgrahaiḥ .. viśvāmitravasiṣṭhādyairbrahmavidbhirmaharṣibhiḥ .. 7.2,33.3..
श्वेतागस्त्यदधीचाद्यैरस्माभिश्च शिवाश्रितैः ॥ नंदीश्वरमहाकालभृंगीशाद्यैर्गणेश्वरैः ॥ ७.२,३३.४॥
śvetāgastyadadhīcādyairasmābhiśca śivāśritaiḥ .. naṃdīśvaramahākālabhṛṃgīśādyairgaṇeśvaraiḥ .. 7.2,33.4..
पातालवासिभिर्दैत्यैः शेषाद्यैश्च महोरगैः ॥ सिद्धैर्यक्षैश्च गंधर्वै रक्षोभूतपिशाचकैः ॥ ७.२,३३.५॥
pātālavāsibhirdaityaiḥ śeṣādyaiśca mahoragaiḥ .. siddhairyakṣaiśca gaṃdharvai rakṣobhūtapiśācakaiḥ .. 7.2,33.5..
स्वंस्वं पदमनुप्राप्तं सर्वैरयमनुष्ठितः ॥ अनेन विधिना सर्वे देवा देवत्वमागताः ॥ ७.२,३३.६॥
svaṃsvaṃ padamanuprāptaṃ sarvairayamanuṣṭhitaḥ .. anena vidhinā sarve devā devatvamāgatāḥ .. 7.2,33.6..
ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः ॥ रुद्रो रुद्रत्वमापन्न इंद्रश्चेन्द्रत्वमागतः ॥ ७.२,३३.७॥
brahmā brahmatvamāpanno viṣṇurviṣṇutvamāgataḥ .. rudro rudratvamāpanna iṃdraścendratvamāgataḥ .. 7.2,33.7..
गणेशश्च गणेशत्वमनेन विधिना गतः ॥ सितचंदनतोयेन लिंगं स्नाप्य शिवं शिवाम् ॥ श्वेतैर्विकसितैः पद्मैः संपूज्य प्रणिपत्य च ॥ ७.२,३३.८॥
gaṇeśaśca gaṇeśatvamanena vidhinā gataḥ .. sitacaṃdanatoyena liṃgaṃ snāpya śivaṃ śivām .. śvetairvikasitaiḥ padmaiḥ saṃpūjya praṇipatya ca .. 7.2,33.8..
तत्र पद्मासनं रम्यं कृत्वा लक्षणसंयुतम् ॥ विभवे सति हेमाद्यै रत्नाद्यैर्वा स्वशक्तितः ॥ ७.२,३३.९॥
tatra padmāsanaṃ ramyaṃ kṛtvā lakṣaṇasaṃyutam .. vibhave sati hemādyai ratnādyairvā svaśaktitaḥ .. 7.2,33.9..
मध्ये केसरजालास्य स्थाप्य लिंगं कनीयसम् ॥ अंगुष्ठप्रतिमं रम्यं सर्वगन्धमयं शुभम् ॥ ७.२,३३.१०॥
madhye kesarajālāsya sthāpya liṃgaṃ kanīyasam .. aṃguṣṭhapratimaṃ ramyaṃ sarvagandhamayaṃ śubham .. 7.2,33.10..
दक्षिणे स्थापयित्वा तु बिल्वपत्रैः समर्चयेत् ॥ अगुरुं दक्षिणे पार्श्वे पश्चिमे तु मनःशिलाम् ॥ ७.२,३३.११॥
dakṣiṇe sthāpayitvā tu bilvapatraiḥ samarcayet .. aguruṃ dakṣiṇe pārśve paścime tu manaḥśilām .. 7.2,33.11..
उत्तरे चंदनं दद्याद्धरितालं तु पूर्वतः ॥ सुगन्धैः कुसुमै रम्यैर्विचित्रैश्चापि पूजयेत् ॥ ७.२,३३.१२॥
uttare caṃdanaṃ dadyāddharitālaṃ tu pūrvataḥ .. sugandhaiḥ kusumai ramyairvicitraiścāpi pūjayet .. 7.2,33.12..
धूपं कृष्णागुरुं दद्यात्सर्वतश्च सगुग्गुलम् ॥ वासांसि चातिसूक्ष्माणि विकाशानि निवेदयेत् ॥ ७.२,३३.१३॥
dhūpaṃ kṛṣṇāguruṃ dadyātsarvataśca saguggulam .. vāsāṃsi cātisūkṣmāṇi vikāśāni nivedayet .. 7.2,33.13..
पायसं घृतसंमिश्रं घृतदीपांश्च दापयेत् ॥ सर्वं निवेद्य मन्त्रेण ततो गच्छेत्प्रदक्षिणाम् ॥ ७.२,३३.१४॥
pāyasaṃ ghṛtasaṃmiśraṃ ghṛtadīpāṃśca dāpayet .. sarvaṃ nivedya mantreṇa tato gacchetpradakṣiṇām .. 7.2,33.14..
प्रणम्य भक्त्या देवेशं स्तुत्वा चान्ते क्षमापयेत् ॥ सर्वोपहारसंमिश्रं ततो लिंगं निवेदयेत् ॥ ७.२,३३.१५॥
praṇamya bhaktyā deveśaṃ stutvā cānte kṣamāpayet .. sarvopahārasaṃmiśraṃ tato liṃgaṃ nivedayet .. 7.2,33.15..
शिवाय शिवमन्त्रेण दक्षिणामूर्तिमाश्रितः ॥ एवं यो ऽर्चयते नित्यं पञ्चगन्धमयं शुभम् ॥ ७.२,३३.१६॥
śivāya śivamantreṇa dakṣiṇāmūrtimāśritaḥ .. evaṃ yo 'rcayate nityaṃ pañcagandhamayaṃ śubham .. 7.2,33.16..
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ एतद्व्रतोत्तमं गुह्यं शिवलिंगमहाव्रतम् ॥ ७.२,३३.१७॥
sarvapāpavinirmuktaḥ śivaloke mahīyate .. etadvratottamaṃ guhyaṃ śivaliṃgamahāvratam .. 7.2,33.17..
भक्तस्य ते समाख्यातं न देयं यस्य कस्यचित् ॥ देयं च शिवभक्तेभ्यः शिवेन कथितं पुरा ॥ ७.२,३३.१८॥
bhaktasya te samākhyātaṃ na deyaṃ yasya kasyacit .. deyaṃ ca śivabhaktebhyaḥ śivena kathitaṃ purā .. 7.2,33.18..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe āmuṣmikakarmavidhivarṇanaṃ nāma trayastriṃśo'dhyāyaḥ..
उपमन्युरुवाच॥
एतत्ते कथितं कृष्ण कर्मेहामुत्र सिद्धिदम् ॥ क्रियातपोजपध्यानसमुच्चयमयं परम् ॥ ७.२,३२.१॥
etatte kathitaṃ kṛṣṇa karmehāmutra siddhidam .. kriyātapojapadhyānasamuccayamayaṃ param .. 7.2,32.1..
अथ वक्ष्यामि शैवानामिहैव फलदं नृणाम् ॥ पूजाहोमजपध्यानतपोदानमयं महत् ॥ ७.२,३२.२॥
atha vakṣyāmi śaivānāmihaiva phaladaṃ nṛṇām .. pūjāhomajapadhyānatapodānamayaṃ mahat .. 7.2,32.2..
तत्र संसाधयेत्पूर्वं मन्त्रं मन्त्रार्थवित्तमः ॥ दृष्टसिद्धिकरं कर्म नान्यथा फलदं यतः ॥ ७.२,३२.३॥
tatra saṃsādhayetpūrvaṃ mantraṃ mantrārthavittamaḥ .. dṛṣṭasiddhikaraṃ karma nānyathā phaladaṃ yataḥ .. 7.2,32.3..
सिद्धमन्त्रो ऽप्यदृष्टेन प्रबलेन तु केनचित् ॥ प्रतिबन्धफलं कर्म न कुर्यात्सहसा बुधः ॥ ७.२,३२.४॥
siddhamantro 'pyadṛṣṭena prabalena tu kenacit .. pratibandhaphalaṃ karma na kuryātsahasā budhaḥ .. 7.2,32.4..
तस्य तु प्रतिबन्धस्य कर्तुं शक्येह निष्कृतिः ॥ परीक्ष्य शकुनाद्यैस्तदादौ निष्कृतिमाचरेत् ॥ ७.२,३२.५॥
tasya tu pratibandhasya kartuṃ śakyeha niṣkṛtiḥ .. parīkṣya śakunādyaistadādau niṣkṛtimācaret .. 7.2,32.5..
यो ऽन्यथा कुरुते मोहात्कर्मैहिकफलं नरः ॥ न तेन फलभाक्स स्यात्प्राप्नुयाच्चोपहास्यताम् ॥ ७.२,३२.६॥
yo 'nyathā kurute mohātkarmaihikaphalaṃ naraḥ .. na tena phalabhāksa syātprāpnuyāccopahāsyatām .. 7.2,32.6..
अबिस्रब्धो न कुर्वीत कर्म दृष्टफलं क्वचित् ॥ स खल्वश्रद्धधानः स्यान्नाश्रद्धः फलमृच्छति ॥ ७.२,३२.७॥
abisrabdho na kurvīta karma dṛṣṭaphalaṃ kvacit .. sa khalvaśraddhadhānaḥ syānnāśraddhaḥ phalamṛcchati .. 7.2,32.7..
नापराधोस्ति देवस्य कर्मण्यपि तु निष्फले ॥ यथोक्तकारिणां पुंसामिहैव फलदर्शनात् ॥ ७.२,३२.८॥
nāparādhosti devasya karmaṇyapi tu niṣphale .. yathoktakāriṇāṃ puṃsāmihaiva phaladarśanāt .. 7.2,32.8..
साधकः सिद्धमंत्रश्च निरस्तप्रतिबंधकः ॥ विश्वस्तः श्रद्धधानश्च कुर्वन्नाप्नोति तत्फलम् ॥ ७.२,३२.९॥
sādhakaḥ siddhamaṃtraśca nirastapratibaṃdhakaḥ .. viśvastaḥ śraddhadhānaśca kurvannāpnoti tatphalam .. 7.2,32.9..
अथवा तत्फलावाप्त्यै ब्रह्मचर्यरतो भवेत् ॥ रात्रौ हविष्यमश्नीयात्पायसं वा फलानि वा ॥ ७.२,३२.१०॥
athavā tatphalāvāptyai brahmacaryarato bhavet .. rātrau haviṣyamaśnīyātpāyasaṃ vā phalāni vā .. 7.2,32.10..
हिंसादि यन्निषिद्धं स्यान्न कुर्यान्मनसापि तत् ॥ सदा भस्मानुलिप्तां गस्सुवेषश्च शुचिर्भवेत् ॥ ७.२,३२.११॥
hiṃsādi yanniṣiddhaṃ syānna kuryānmanasāpi tat .. sadā bhasmānuliptāṃ gassuveṣaśca śucirbhavet .. 7.2,32.11..
इत्थमाचारवान्भूत्वा स्वानुकूले शुभे ऽहनि ॥ पूर्वोक्तलक्षणे देशे पुष्पदामाद्यलंकृते ॥ ७.२,३२.१२॥
itthamācāravānbhūtvā svānukūle śubhe 'hani .. pūrvoktalakṣaṇe deśe puṣpadāmādyalaṃkṛte .. 7.2,32.12..
आलिप्य शकृता भूमिं हस्तमानावरां यथा ॥ विलिखेत्कमले भद्रे दीप्यमानं स्वतेजसा ॥ ७.२,३२.१३॥
ālipya śakṛtā bhūmiṃ hastamānāvarāṃ yathā .. vilikhetkamale bhadre dīpyamānaṃ svatejasā .. 7.2,32.13..
तप्तजांबूनदमयमष्टपत्रं सकेसरम् ॥ मध्ये कर्णिकया युक्तं सर्वरत्नैरलंकृतम् ॥ ७.२,३२.१४॥
taptajāṃbūnadamayamaṣṭapatraṃ sakesaram .. madhye karṇikayā yuktaṃ sarvaratnairalaṃkṛtam .. 7.2,32.14..
स्वाकारसदृशेनैव नालेन च समन्वितम् ॥ तादृशे स्वर्णनिर्माणे कंदे सम्यग्विधानतः ॥ ७.२,३२.१५॥
svākārasadṛśenaiva nālena ca samanvitam .. tādṛśe svarṇanirmāṇe kaṃde samyagvidhānataḥ .. 7.2,32.15..
तत्राणिमादिकं सर्वं संकल्प्य मनसा पुनः ॥ रत्नजं वाथ सौवर्णं स्फटिकं वा सलक्षणम् ॥ ७.२,३२.१६॥
tatrāṇimādikaṃ sarvaṃ saṃkalpya manasā punaḥ .. ratnajaṃ vātha sauvarṇaṃ sphaṭikaṃ vā salakṣaṇam .. 7.2,32.16..
तत्रावाह्य यजेद्देवं सांबं सगणमव्ययम् ॥ तत्र माहेश्वरी कल्प्या मूर्तिर्मूर्तिमतः प्रभोः ॥ ७.२,३२.१७॥
tatrāvāhya yajeddevaṃ sāṃbaṃ sagaṇamavyayam .. tatra māheśvarī kalpyā mūrtirmūrtimataḥ prabhoḥ .. 7.2,32.17..
चतुर्भुजा चतुर्वक्त्रा सर्वाभरणभूषिता ॥ शार्दूलचर्मवसना किंचिद्विहसितानना ॥ ७.२,३२.१८॥
caturbhujā caturvaktrā sarvābharaṇabhūṣitā .. śārdūlacarmavasanā kiṃcidvihasitānanā .. 7.2,32.18..
वरदाभयहस्ता च मृगटंकधरा तथा ॥ अथ वाष्टभुजा चिंत्या चिंतकस्य यथारुचि ॥ ७.२,३२.१९॥
varadābhayahastā ca mṛgaṭaṃkadharā tathā .. atha vāṣṭabhujā ciṃtyā ciṃtakasya yathāruci .. 7.2,32.19..
तदा त्रिशूलपरशुखड्गवज्राणि दक्षिणे ॥ वामे पाशांकुशौ तद्वत्खेटं नागं च बिभ्रती ॥ ७.२,३२.२०॥
tadā triśūlaparaśukhaḍgavajrāṇi dakṣiṇe .. vāme pāśāṃkuśau tadvatkheṭaṃ nāgaṃ ca bibhratī .. 7.2,32.20..
बालार्कसदृशप्रख्या प्रतिवक्त्रं त्रिलोचना ॥ तस्याः पूर्वमुखं सौम्यं स्वाकारसदृशप्रभम् ॥ ७.२,३२.२१॥
bālārkasadṛśaprakhyā prativaktraṃ trilocanā .. tasyāḥ pūrvamukhaṃ saumyaṃ svākārasadṛśaprabham .. 7.2,32.21..
दक्षिणं नीलजीमूतसदृशं घोरदर्शनम् ॥ उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ ७.२,३२.२२॥
dakṣiṇaṃ nīlajīmūtasadṛśaṃ ghoradarśanam .. uttaraṃ vidrumaprakhyaṃ nīlālakavibhūṣitam .. 7.2,32.22..
पश्चिमं पूर्णचंद्राभं सौम्यमिंदुकलाधरम् ॥ तदंकमंडलारूढा शक्तिर्माहेश्वरी परा ॥ ७.२,३२.२३॥
paścimaṃ pūrṇacaṃdrābhaṃ saumyamiṃdukalādharam .. tadaṃkamaṃḍalārūḍhā śaktirmāheśvarī parā .. 7.2,32.23..
महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरा ॥ मूर्तिं कृत्वैवमाकारां सकलीकृत्य च क्रमात् ॥ ७.२,३२.२४॥
mahālakṣmīriti khyātā śyāmā sarvamanoharā .. mūrtiṃ kṛtvaivamākārāṃ sakalīkṛtya ca kramāt .. 7.2,32.24..
मूर्तिमंतमथावाह्य यजेत्परमकारणम् ॥ स्नानार्थे कल्पयेत्तत्र पञ्चगव्यं तु कापिलम् ॥ ७.२,३२.२५॥
mūrtimaṃtamathāvāhya yajetparamakāraṇam .. snānārthe kalpayettatra pañcagavyaṃ tu kāpilam .. 7.2,32.25..
पञ्चामृतं च पूर्णानि बीजानि च विशेषतः ॥ पुरस्तान्मण्डलं कृत्वा रत्नचूर्णाद्यलंकृतम् ॥ ७.२,३२.२६॥
pañcāmṛtaṃ ca pūrṇāni bījāni ca viśeṣataḥ .. purastānmaṇḍalaṃ kṛtvā ratnacūrṇādyalaṃkṛtam .. 7.2,32.26..
कर्णिकायां प्रविन्यस्येदीशानकलशं पुनः ॥ सद्यादिकलशान्पश्चात्परितस्तस्य कल्पयेत् ॥ ७.२,३२.२७॥
karṇikāyāṃ pravinyasyedīśānakalaśaṃ punaḥ .. sadyādikalaśānpaścātparitastasya kalpayet .. 7.2,32.27..
ततो विद्येशकलशानष्टौ पूर्वादिवत्क्रमात् ॥ तीर्थाम्बुपूरितान्कृत्वा सूत्रेणावेष्ट्य पूर्ववत् ॥ ७.२,३२.२८॥
tato vidyeśakalaśānaṣṭau pūrvādivatkramāt .. tīrthāmbupūritānkṛtvā sūtreṇāveṣṭya pūrvavat .. 7.2,32.28..
पुण्यद्रव्याणि निक्षिप्य समन्त्रं सविधानकम् ॥ दुकूलाद्येन वस्त्रेण समाच्छाद्य समंततः ॥ ७.२,३२.२९॥
puṇyadravyāṇi nikṣipya samantraṃ savidhānakam .. dukūlādyena vastreṇa samācchādya samaṃtataḥ .. 7.2,32.29..
सर्वत्र मंत्रं विन्यस्य तत्तन्मंत्रपुरस्सरम् ॥ स्नानकाले तु संप्राप्ते सर्वमङ्गलनिस्वनैः ॥ ७.२,३२.३०॥
sarvatra maṃtraṃ vinyasya tattanmaṃtrapurassaram .. snānakāle tu saṃprāpte sarvamaṅgalanisvanaiḥ .. 7.2,32.30..
पञ्चगव्यादिभिश्चैव स्नापयेत्परमेश्वरम् ॥ ततः कुशोदकाद्यानि स्वर्णरत्नोदकान्यपि ॥ ७.२,३२.३१॥
pañcagavyādibhiścaiva snāpayetparameśvaram .. tataḥ kuśodakādyāni svarṇaratnodakānyapi .. 7.2,32.31..
गंधपुष्पादिसिद्धानि मन्त्रसिद्धानि च क्रमात् ॥ उद्धृत्योद्धृत्य मन्त्रेण तैस्तैस्स्नाप्य महेश्वरम् ॥ ७.२,३२.३२॥
gaṃdhapuṣpādisiddhāni mantrasiddhāni ca kramāt .. uddhṛtyoddhṛtya mantreṇa taistaissnāpya maheśvaram .. 7.2,32.32..
गंधं पुष्पादिदीपांश्च पूजाकर्म समाचरेत् ॥ पलावरः स्यादालेप एकादशपलोत्तरः ॥ ७.२,३२.३३॥
gaṃdhaṃ puṣpādidīpāṃśca pūjākarma samācaret .. palāvaraḥ syādālepa ekādaśapalottaraḥ .. 7.2,32.33..
सुवर्णरत्नपुष्पाणि शुभानि सुरभीणि च ॥ नीलोत्पलाद्युत्पलानि बिल्वपत्राण्यनेकशः ॥ ७.२,३२.३४॥
suvarṇaratnapuṣpāṇi śubhāni surabhīṇi ca .. nīlotpalādyutpalāni bilvapatrāṇyanekaśaḥ .. 7.2,32.34..
कमलानि च रक्तानि श्वेतान्यपि च शंभवे ॥ कृष्णागुरूद्भवो धूपः सकर्पूराज्यगुग्गुलः ॥ ७.२,३२.३५॥
kamalāni ca raktāni śvetānyapi ca śaṃbhave .. kṛṣṇāgurūdbhavo dhūpaḥ sakarpūrājyaguggulaḥ .. 7.2,32.35..
कपिलाघृतसंसिद्धा दीपाः कर्पूरवर्तिजाः ॥ पञ्चब्रह्मषडंगानि पूज्यान्यावरणानि च ॥ ७.२,३२.३६॥
kapilāghṛtasaṃsiddhā dīpāḥ karpūravartijāḥ .. pañcabrahmaṣaḍaṃgāni pūjyānyāvaraṇāni ca .. 7.2,32.36..
नैवेद्यः पयसा सिद्धः स गुडाज्यो महाचरुः ॥ पाटलोत्पलपद्माद्यैः पानीयं च सुगन्धितम् ॥ ७.२,३२.३७॥
naivedyaḥ payasā siddhaḥ sa guḍājyo mahācaruḥ .. pāṭalotpalapadmādyaiḥ pānīyaṃ ca sugandhitam .. 7.2,32.37..
पञ्चसौगंधिकोपेतं तांबूलं च सुसंस्कृतम् ॥ सुवर्णरत्नसिद्धानि भूषणानि विशेषतः ॥ ७.२,३२.३८॥
pañcasaugaṃdhikopetaṃ tāṃbūlaṃ ca susaṃskṛtam .. suvarṇaratnasiddhāni bhūṣaṇāni viśeṣataḥ .. 7.2,32.38..
वासांसि च विचित्राणि सूक्ष्माणि च नवानि च ॥ दर्शनीयानि देयानि गानवाद्यादिभिस्सह ॥ ७.२,३२.३९॥
vāsāṃsi ca vicitrāṇi sūkṣmāṇi ca navāni ca .. darśanīyāni deyāni gānavādyādibhissaha .. 7.2,32.39..
जपश्च मूलमंत्रस्य लक्षः परमसंख्यया ॥ एकावरा त्र्युत्तरा च पूजा फलवशादिह ॥ ७.२,३२.४०॥
japaśca mūlamaṃtrasya lakṣaḥ paramasaṃkhyayā .. ekāvarā tryuttarā ca pūjā phalavaśādiha .. 7.2,32.40..
दशसंख्यावरो होमः प्रतिद्रव्यं शतोत्तरः ॥ घोररूपश्शिवश्चिंत्यो मारणोच्चाटनादिषु ॥ ७.२,३२.४१॥
daśasaṃkhyāvaro homaḥ pratidravyaṃ śatottaraḥ .. ghorarūpaśśivaściṃtyo māraṇoccāṭanādiṣu .. 7.2,32.41..
शिवलिंगे शिवाग्नौ च ह्यन्यासु प्रतिमासु च ॥ चिंत्यस्सौम्यतनुश्शंभुः कार्ये शांतिकपौष्टिके ॥ ७.२,३२.४२॥
śivaliṃge śivāgnau ca hyanyāsu pratimāsu ca .. ciṃtyassaumyatanuśśaṃbhuḥ kārye śāṃtikapauṣṭike .. 7.2,32.42..
आयसौ स्रुक्स्रुवौ कार्यौ मारणादिषु कर्मसु ॥ तदन्यत्र तु सौवर्णौ शांतिकाद्येषु कृत्स्नशः ॥ ७.२,३२.४३॥
āyasau sruksruvau kāryau māraṇādiṣu karmasu .. tadanyatra tu sauvarṇau śāṃtikādyeṣu kṛtsnaśaḥ .. 7.2,32.43..
दूर्वया घृतगोक्षीरमिश्रया मधुना तथा ॥ चरुणा सघृतेनैव केवलं पयसापि वा ॥ ७.२,३२.४४॥
dūrvayā ghṛtagokṣīramiśrayā madhunā tathā .. caruṇā saghṛtenaiva kevalaṃ payasāpi vā .. 7.2,32.44..
जुहुयान्मृत्युविजये तिलै रोगोपशांतये ॥ घृतेन पयसा चैव कमलैर्वाथ केवलैः ॥ ७.२,३२.४५॥
juhuyānmṛtyuvijaye tilai rogopaśāṃtaye .. ghṛtena payasā caiva kamalairvātha kevalaiḥ .. 7.2,32.45..
समृद्धिकामो जुहुयान्महादारिद्र्यशांतये ॥ जातीपुष्पेण वश्यार्थी जुहुयात्सघृतेन तु ॥ ७.२,३२.४६॥
samṛddhikāmo juhuyānmahādāridryaśāṃtaye .. jātīpuṣpeṇa vaśyārthī juhuyātsaghṛtena tu .. 7.2,32.46..
घृतेन करवीरैश्च कुर्यादाकर्षणं द्विजः ॥ तैलेनोच्चाटनं कुर्यात्स्तंभनं मधुना पुनः ॥ ७.२,३२.४७॥
ghṛtena karavīraiśca kuryādākarṣaṇaṃ dvijaḥ .. tailenoccāṭanaṃ kuryātstaṃbhanaṃ madhunā punaḥ .. 7.2,32.47..
स्तंभनं सर्षपेणापि लशुनेन तु पातनम् ॥ ताडनं रुधिरेण स्यात्खरस्योष्ट्रस्य चोभयोः ॥ ७.२,३२.४८॥
staṃbhanaṃ sarṣapeṇāpi laśunena tu pātanam .. tāḍanaṃ rudhireṇa syātkharasyoṣṭrasya cobhayoḥ .. 7.2,32.48..
मारणोच्चाटने कुर्याद्रोहिबीजैस्तिलान्वितैः ॥ विद्वेषणं च तैलेन कुर्याल्लांगलकस्य तु ॥ ७.२,३२.४९॥
māraṇoccāṭane kuryādrohibījaistilānvitaiḥ .. vidveṣaṇaṃ ca tailena kuryāllāṃgalakasya tu .. 7.2,32.49..
बंधनं रोहिबीजेन सेनास्तंभनमेव च ॥ रक्तसर्षपसंमिश्रैर्होमद्रव्यैरशेषतः ॥ ७.२,३२.५०॥
baṃdhanaṃ rohibījena senāstaṃbhanameva ca .. raktasarṣapasaṃmiśrairhomadravyairaśeṣataḥ .. 7.2,32.50..
हस्तयंत्रोद्भवैस्तैलैर्जुहुयादाभिचारिके ॥ कटुकीतुषसंयुक्तैः कार्पासास्थिभिरेव च ॥ ७.२,३२.५१॥
hastayaṃtrodbhavaistailairjuhuyādābhicārike .. kaṭukītuṣasaṃyuktaiḥ kārpāsāsthibhireva ca .. 7.2,32.51..
सर्षपैस्तैलसंमिश्रैर्जुहुयादाभिचारिके ॥ ज्वरोपशांतिदं क्षीरं सौभाग्यफलदं तथा ॥ ७.२,३२.५२॥
sarṣapaistailasaṃmiśrairjuhuyādābhicārike .. jvaropaśāṃtidaṃ kṣīraṃ saubhāgyaphaladaṃ tathā .. 7.2,32.52..
सर्वसिद्धिकरो होमः क्षौद्राज्यदधिभिर्युतैः ॥ क्षीरेण तंदुलैश्चैव चरुणा केवलेन वा ॥ ७.२,३२.५३॥
sarvasiddhikaro homaḥ kṣaudrājyadadhibhiryutaiḥ .. kṣīreṇa taṃdulaiścaiva caruṇā kevalena vā .. 7.2,32.53..
शांतिकं पौष्टिकं वापि सप्तभिः समिदादिभिः ॥ द्रव्यैर्विशेषतो होमे वश्यमाकर्षणं तथा ॥ ७.२,३२.५४॥
śāṃtikaṃ pauṣṭikaṃ vāpi saptabhiḥ samidādibhiḥ .. dravyairviśeṣato home vaśyamākarṣaṇaṃ tathā .. 7.2,32.54..
वश्यमाकर्षणं चैव श्रीपदं च विशेषतः ॥ बिल्वपत्रैस्तु हवनं शत्रोर्विजयदं तथा ॥ ७.२,३२.५५॥
vaśyamākarṣaṇaṃ caiva śrīpadaṃ ca viśeṣataḥ .. bilvapatraistu havanaṃ śatrorvijayadaṃ tathā .. 7.2,32.55..
समिधः शांतिकार्येषु पालाशखदिरादिकाः ॥ करवीरार्कजाः क्रौर्ये कण्टकिन्यश्च विग्रहे ॥ ७.२,३२.५६॥
samidhaḥ śāṃtikāryeṣu pālāśakhadirādikāḥ .. karavīrārkajāḥ kraurye kaṇṭakinyaśca vigrahe .. 7.2,32.56..
प्रशांतः शांतिकं कुर्यात्पौष्टिकं च विशेषतः ॥ निर्घृणः क्रुद्धचित्तस्तु प्रकुर्यादाभिचारिकम् ॥ ७.२,३२.५७॥
praśāṃtaḥ śāṃtikaṃ kuryātpauṣṭikaṃ ca viśeṣataḥ .. nirghṛṇaḥ kruddhacittastu prakuryādābhicārikam .. 7.2,32.57..
अतीवदुरवस्थायां प्रतीकारांतरं न चेत् ॥ आततायिनमुद्दिश्य प्रकुर्यादाभिचारिकम् ॥ ७.२,३२.५८॥
atīvaduravasthāyāṃ pratīkārāṃtaraṃ na cet .. ātatāyinamuddiśya prakuryādābhicārikam .. 7.2,32.58..
स्वराष्ट्रपतिमुद्दिश्य न कुर्यादाभिचारिकम् ॥ यद्यास्तिकस्सुधर्मिष्ठो मान्यो वा यो ऽपि कोपि वा ॥ ७.२,३२.५९॥
svarāṣṭrapatimuddiśya na kuryādābhicārikam .. yadyāstikassudharmiṣṭho mānyo vā yo 'pi kopi vā .. 7.2,32.59..
तमुद्दिश्यापि नो कुर्यादाततायिनमप्युत ॥ मनसा कर्मणा वाचा यो ऽपि कोपि शिवाश्रितः ॥ ७.२,३२.६०॥
tamuddiśyāpi no kuryādātatāyinamapyuta .. manasā karmaṇā vācā yo 'pi kopi śivāśritaḥ .. 7.2,32.60..
स्वराष्ट्रपतिमुद्दिश्य शिवा श्रितमथापि वा ॥ कृत्वाभिचारिकं कर्म सद्यो विनिपतेन्नरः ॥ ७.२,३२.६१॥
svarāṣṭrapatimuddiśya śivā śritamathāpi vā .. kṛtvābhicārikaṃ karma sadyo vinipatennaraḥ .. 7.2,32.61..
स्वराष्ट्रपालकं तस्माच्छिवभक्तं च कञ्चन ॥ न हिंस्यादभिचाराद्यैर्यदीच्छेत्सुखमात्मनः ॥ ७.२,३२.६२॥
svarāṣṭrapālakaṃ tasmācchivabhaktaṃ ca kañcana .. na hiṃsyādabhicārādyairyadīcchetsukhamātmanaḥ .. 7.2,32.62..
अन्यं कमपि चोद्दिश्य कृत्वा वै मारणादिकम् ॥ पश्चात्तापेन संयुक्तः प्रायश्चित्तं समाचरेत् ॥ ७.२,३२.६३॥
anyaṃ kamapi coddiśya kṛtvā vai māraṇādikam .. paścāttāpena saṃyuktaḥ prāyaścittaṃ samācaret .. 7.2,32.63..
बाणलिंगे ऽपि वा कुर्यान्निर्धनो धनवानपि ॥ स्वयंभूते ऽथ वा लिंगे आर्षके वैदिके ऽपि वा ॥ ७.२,३२.६४॥
bāṇaliṃge 'pi vā kuryānnirdhano dhanavānapi .. svayaṃbhūte 'tha vā liṃge ārṣake vaidike 'pi vā .. 7.2,32.64..
अभावे हेमरत्नानामशक्तौ च तदर्जने ॥ मनसैवाचरेदेतद्द्रव्यैर्वा प्रतिरूपकैः ॥ ७.२,३२.६५॥
abhāve hemaratnānāmaśaktau ca tadarjane .. manasaivācaredetaddravyairvā pratirūpakaiḥ .. 7.2,32.65..
क्वचिदंशे तु यः शक्तस्त्वशक्तः क्वचिदंशके ॥ सो ऽपि शक्त्यनुसारेण कुर्वंश्चेत्फलमृच्छति ॥ ७.२,३२.६६॥
kvacidaṃśe tu yaḥ śaktastvaśaktaḥ kvacidaṃśake .. so 'pi śaktyanusāreṇa kurvaṃścetphalamṛcchati .. 7.2,32.66..
कर्मण्यनुष्ठिते ऽप्यस्मिन्फलं यत्र न दृश्यते ॥ द्विस्त्रिर्वावर्तयेत्तत्र सर्वथा दृश्यते फलम् ॥ ७.२,३२.६७॥
karmaṇyanuṣṭhite 'pyasminphalaṃ yatra na dṛśyate .. dvistrirvāvartayettatra sarvathā dṛśyate phalam .. 7.2,32.67..
पूजोपयुक्तं यद्द्रव्यं हेमरत्नाद्यनुत्तमम् ॥ तत्सर्वं गुरवे दद्याद्दक्षिणां च ततः पृथक् ॥ ७.२,३२.६८॥
pūjopayuktaṃ yaddravyaṃ hemaratnādyanuttamam .. tatsarvaṃ gurave dadyāddakṣiṇāṃ ca tataḥ pṛthak .. 7.2,32.68..
स चेन्नेच्छति तत्सर्वं शिवाय विनिवेदयेत् ॥ अथवा शिवभक्तेभ्यो नान्येभ्यस्तु प्रदीयते ॥ ७.२,३२.६९॥
sa cennecchati tatsarvaṃ śivāya vinivedayet .. athavā śivabhaktebhyo nānyebhyastu pradīyate .. 7.2,32.69..
यः स्वयं साधयेच्छक्त्या गुर्वादिनिरपेक्षया ॥ सो ऽप्येवमाचरेदत्र न गृह्णीयात्स्वयं पुनः ॥ ७.२,३२.७०॥
yaḥ svayaṃ sādhayecchaktyā gurvādinirapekṣayā .. so 'pyevamācaredatra na gṛhṇīyātsvayaṃ punaḥ .. 7.2,32.70..
स्वयं गृह्णाति यो लोभात्पूजांगद्रव्यमुत्तमम् ॥ कांक्षितं न लभेन्मूढो नात्र कार्या विचारणा ॥ ७.२,३२.७१॥
svayaṃ gṛhṇāti yo lobhātpūjāṃgadravyamuttamam .. kāṃkṣitaṃ na labhenmūḍho nātra kāryā vicāraṇā .. 7.2,32.71..
अर्चितं यत्तु तल्लिंगं गृह्णीयाद्वा नवा स्वयम् ॥ गृह्णीयाद्यदि तन्नित्यं स्वयं वान्यो ऽपि वार्चयेत् ॥ ७.२,३२.७२॥
arcitaṃ yattu talliṃgaṃ gṛhṇīyādvā navā svayam .. gṛhṇīyādyadi tannityaṃ svayaṃ vānyo 'pi vārcayet .. 7.2,32.72..
यथोक्तमेव कर्मैतदाचरेद्यो ऽनपायतः ॥ फलं व्यभिचरेन्नैवमित्यतः किं प्ररोचकम् ॥ ७.२,३२.७३॥
yathoktameva karmaitadācaredyo 'napāyataḥ .. phalaṃ vyabhicarennaivamityataḥ kiṃ prarocakam .. 7.2,32.73..
तथाप्युद्देशतो वक्ष्ये कर्मणः सिद्धिमुत्तमम् ॥ अपि शत्रुभिराक्रांतो व्याधिभिर्वाप्यनेकशः ॥ ७.२,३२.७४॥
tathāpyuddeśato vakṣye karmaṇaḥ siddhimuttamam .. api śatrubhirākrāṃto vyādhibhirvāpyanekaśaḥ .. 7.2,32.74..
मृत्योरास्यगतश्चापि मुच्यते निरपायतः ॥ पूजायते ऽतिकृपणो रिक्तो वैश्रवणायते ॥ ७.२,३२.७५॥
mṛtyorāsyagataścāpi mucyate nirapāyataḥ .. pūjāyate 'tikṛpaṇo rikto vaiśravaṇāyate .. 7.2,32.75..
कामायते विरूपो ऽपि वृद्धो ऽपि तरुणायते ॥ शत्रुर्मित्रायते सद्यो विरोधी किंकरायते ॥ ७.२,३२.७६॥
kāmāyate virūpo 'pi vṛddho 'pi taruṇāyate .. śatrurmitrāyate sadyo virodhī kiṃkarāyate .. 7.2,32.76..
विषायते यदमृतं विषमप्यमृतायते ॥ स्थलायते समुद्रो ऽपि स्थलमप्यर्णवायते ॥ ७.२,३२.७७॥
viṣāyate yadamṛtaṃ viṣamapyamṛtāyate .. sthalāyate samudro 'pi sthalamapyarṇavāyate .. 7.2,32.77..
महीधरायते श्वभ्रं स च श्वभ्रायते गिरिः ॥ पद्माकरायते वह्निः सरो वैश्वानरायते ॥ ७.२,३२.७८॥
mahīdharāyate śvabhraṃ sa ca śvabhrāyate giriḥ .. padmākarāyate vahniḥ saro vaiśvānarāyate .. 7.2,32.78..
वनायते यदुद्यानं तदुद्यानायते वनम् ॥ सिंहायते मृगः क्षुद्रः सिंहः क्रीडामृगायते ॥ ७.२,३२.७९॥
vanāyate yadudyānaṃ tadudyānāyate vanam .. siṃhāyate mṛgaḥ kṣudraḥ siṃhaḥ krīḍāmṛgāyate .. 7.2,32.79..
स्त्रियो ऽभिसारिकायन्ते लक्ष्मीः सुचरितायते ॥ स्वैरप्रेष्यायते वाणी कीर्तिस्तु गणिकायते ॥ ७.२,३२.८०॥
striyo 'bhisārikāyante lakṣmīḥ sucaritāyate .. svairapreṣyāyate vāṇī kīrtistu gaṇikāyate .. 7.2,32.80..
स्वैराचारायते मेधा वज्रसूचीयते मनः ॥ महावातायते शक्तिर्बलं मत्तगजायते ॥ ७.२,३२.८१॥
svairācārāyate medhā vajrasūcīyate manaḥ .. mahāvātāyate śaktirbalaṃ mattagajāyate .. 7.2,32.81..
स्तम्भायते समुद्योगैः शत्रुपक्षे स्थिता क्रिया ॥ शत्रुपक्षायते ऽरीणां सर्व एव सुहृज्जनः ॥ ७.२,३२.८२॥
stambhāyate samudyogaiḥ śatrupakṣe sthitā kriyā .. śatrupakṣāyate 'rīṇāṃ sarva eva suhṛjjanaḥ .. 7.2,32.82..
शत्रवः कुणपायन्ते जीवन्तोपि सबांधवाः ॥ आपन्नो ऽपि गतारिष्टः स्वयं खल्वमृतायते ॥ ७.२,३२.८३॥
śatravaḥ kuṇapāyante jīvantopi sabāṃdhavāḥ .. āpanno 'pi gatāriṣṭaḥ svayaṃ khalvamṛtāyate .. 7.2,32.83..
रसाय नायते नित्यमपथ्यमपि सेवितम् ॥ अनिशं क्रियमाणापि रतिस्त्वभिनवायते ॥ ७.२,३२.८४॥
rasāya nāyate nityamapathyamapi sevitam .. aniśaṃ kriyamāṇāpi ratistvabhinavāyate .. 7.2,32.84..
अनागतादिकं सर्वं करस्थामलकायते ॥ यादृच्छिकफलायन्ते सिद्धयो ऽप्यणिमादयः ॥ ७.२,३२.८५॥
anāgatādikaṃ sarvaṃ karasthāmalakāyate .. yādṛcchikaphalāyante siddhayo 'pyaṇimādayaḥ .. 7.2,32.85..
बहुनात्र किमुक्तेन सर्वकामार्थसिद्धिषु ॥ अस्मिन्कर्मणि निर्वृत्ते त्वनवाप्यं न विद्यते ॥ ७.२,३२.८६॥
bahunātra kimuktena sarvakāmārthasiddhiṣu .. asminkarmaṇi nirvṛtte tvanavāpyaṃ na vidyate .. 7.2,32.86..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे ऐहिकसिद्धिकर्मवर्णनं नाम द्वात्रिंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe aihikasiddhikarmavarṇanaṃ nāma dvātriṃśo 'dhyāyaḥ..
उपमन्युरुवाच॥
अतः परं प्रवक्ष्यामि केवलामुष्मिकं विधिम् ॥ नैतेन सदृशं किंचित्कर्मास्ति भुवनत्रये ॥ ७.२,३३.१॥
ataḥ paraṃ pravakṣyāmi kevalāmuṣmikaṃ vidhim .. naitena sadṛśaṃ kiṃcitkarmāsti bhuvanatraye .. 7.2,33.1..
पुण्यातिशयसंयुक्तः सर्वैर्देवैरनुष्ठितः ॥ ब्रह्मणा विष्णुना चैव रुद्रेण च विशेषतः ॥ ७.२,३३.२॥
puṇyātiśayasaṃyuktaḥ sarvairdevairanuṣṭhitaḥ .. brahmaṇā viṣṇunā caiva rudreṇa ca viśeṣataḥ .. 7.2,33.2..
इंद्रादिलोकपारैश्च सूर्याद्यैर्नवभिर्ग्रहैः ॥ विश्वामित्रवसिष्ठाद्यैर्ब्रह्मविद्भिर्महर्षिभिः ॥ ७.२,३३.३॥
iṃdrādilokapāraiśca sūryādyairnavabhirgrahaiḥ .. viśvāmitravasiṣṭhādyairbrahmavidbhirmaharṣibhiḥ .. 7.2,33.3..
श्वेतागस्त्यदधीचाद्यैरस्माभिश्च शिवाश्रितैः ॥ नंदीश्वरमहाकालभृंगीशाद्यैर्गणेश्वरैः ॥ ७.२,३३.४॥
śvetāgastyadadhīcādyairasmābhiśca śivāśritaiḥ .. naṃdīśvaramahākālabhṛṃgīśādyairgaṇeśvaraiḥ .. 7.2,33.4..
पातालवासिभिर्दैत्यैः शेषाद्यैश्च महोरगैः ॥ सिद्धैर्यक्षैश्च गंधर्वै रक्षोभूतपिशाचकैः ॥ ७.२,३३.५॥
pātālavāsibhirdaityaiḥ śeṣādyaiśca mahoragaiḥ .. siddhairyakṣaiśca gaṃdharvai rakṣobhūtapiśācakaiḥ .. 7.2,33.5..
स्वंस्वं पदमनुप्राप्तं सर्वैरयमनुष्ठितः ॥ अनेन विधिना सर्वे देवा देवत्वमागताः ॥ ७.२,३३.६॥
svaṃsvaṃ padamanuprāptaṃ sarvairayamanuṣṭhitaḥ .. anena vidhinā sarve devā devatvamāgatāḥ .. 7.2,33.6..
ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः ॥ रुद्रो रुद्रत्वमापन्न इंद्रश्चेन्द्रत्वमागतः ॥ ७.२,३३.७॥
brahmā brahmatvamāpanno viṣṇurviṣṇutvamāgataḥ .. rudro rudratvamāpanna iṃdraścendratvamāgataḥ .. 7.2,33.7..
गणेशश्च गणेशत्वमनेन विधिना गतः ॥ सितचंदनतोयेन लिंगं स्नाप्य शिवं शिवाम् ॥ श्वेतैर्विकसितैः पद्मैः संपूज्य प्रणिपत्य च ॥ ७.२,३३.८॥
gaṇeśaśca gaṇeśatvamanena vidhinā gataḥ .. sitacaṃdanatoyena liṃgaṃ snāpya śivaṃ śivām .. śvetairvikasitaiḥ padmaiḥ saṃpūjya praṇipatya ca .. 7.2,33.8..
तत्र पद्मासनं रम्यं कृत्वा लक्षणसंयुतम् ॥ विभवे सति हेमाद्यै रत्नाद्यैर्वा स्वशक्तितः ॥ ७.२,३३.९॥
tatra padmāsanaṃ ramyaṃ kṛtvā lakṣaṇasaṃyutam .. vibhave sati hemādyai ratnādyairvā svaśaktitaḥ .. 7.2,33.9..
मध्ये केसरजालास्य स्थाप्य लिंगं कनीयसम् ॥ अंगुष्ठप्रतिमं रम्यं सर्वगन्धमयं शुभम् ॥ ७.२,३३.१०॥
madhye kesarajālāsya sthāpya liṃgaṃ kanīyasam .. aṃguṣṭhapratimaṃ ramyaṃ sarvagandhamayaṃ śubham .. 7.2,33.10..
दक्षिणे स्थापयित्वा तु बिल्वपत्रैः समर्चयेत् ॥ अगुरुं दक्षिणे पार्श्वे पश्चिमे तु मनःशिलाम् ॥ ७.२,३३.११॥
dakṣiṇe sthāpayitvā tu bilvapatraiḥ samarcayet .. aguruṃ dakṣiṇe pārśve paścime tu manaḥśilām .. 7.2,33.11..
उत्तरे चंदनं दद्याद्धरितालं तु पूर्वतः ॥ सुगन्धैः कुसुमै रम्यैर्विचित्रैश्चापि पूजयेत् ॥ ७.२,३३.१२॥
uttare caṃdanaṃ dadyāddharitālaṃ tu pūrvataḥ .. sugandhaiḥ kusumai ramyairvicitraiścāpi pūjayet .. 7.2,33.12..
धूपं कृष्णागुरुं दद्यात्सर्वतश्च सगुग्गुलम् ॥ वासांसि चातिसूक्ष्माणि विकाशानि निवेदयेत् ॥ ७.२,३३.१३॥
dhūpaṃ kṛṣṇāguruṃ dadyātsarvataśca saguggulam .. vāsāṃsi cātisūkṣmāṇi vikāśāni nivedayet .. 7.2,33.13..
पायसं घृतसंमिश्रं घृतदीपांश्च दापयेत् ॥ सर्वं निवेद्य मन्त्रेण ततो गच्छेत्प्रदक्षिणाम् ॥ ७.२,३३.१४॥
pāyasaṃ ghṛtasaṃmiśraṃ ghṛtadīpāṃśca dāpayet .. sarvaṃ nivedya mantreṇa tato gacchetpradakṣiṇām .. 7.2,33.14..
प्रणम्य भक्त्या देवेशं स्तुत्वा चान्ते क्षमापयेत् ॥ सर्वोपहारसंमिश्रं ततो लिंगं निवेदयेत् ॥ ७.२,३३.१५॥
praṇamya bhaktyā deveśaṃ stutvā cānte kṣamāpayet .. sarvopahārasaṃmiśraṃ tato liṃgaṃ nivedayet .. 7.2,33.15..
शिवाय शिवमन्त्रेण दक्षिणामूर्तिमाश्रितः ॥ एवं यो ऽर्चयते नित्यं पञ्चगन्धमयं शुभम् ॥ ७.२,३३.१६॥
śivāya śivamantreṇa dakṣiṇāmūrtimāśritaḥ .. evaṃ yo 'rcayate nityaṃ pañcagandhamayaṃ śubham .. 7.2,33.16..
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ एतद्व्रतोत्तमं गुह्यं शिवलिंगमहाव्रतम् ॥ ७.२,३३.१७॥
sarvapāpavinirmuktaḥ śivaloke mahīyate .. etadvratottamaṃ guhyaṃ śivaliṃgamahāvratam .. 7.2,33.17..
भक्तस्य ते समाख्यातं न देयं यस्य कस्यचित् ॥ देयं च शिवभक्तेभ्यः शिवेन कथितं पुरा ॥ ७.२,३३.१८॥
bhaktasya te samākhyātaṃ na deyaṃ yasya kasyacit .. deyaṃ ca śivabhaktebhyaḥ śivena kathitaṃ purā .. 7.2,33.18..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe āmuṣmikakarmavidhivarṇanaṃ nāma trayastriṃśo'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In