Vayaviya Samhita - Uttara

Adhyaya - 32

Rites of Prosperity

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
उपमन्युरुवाच॥
एतत्ते कथितं कृष्ण कर्मेहामुत्र सिद्धिदम् ॥ क्रियातपोजपध्यानसमुच्चयमयं परम् ॥ ७.२,३२.१॥
etatte kathitaṃ kṛṣṇa karmehāmutra siddhidam || kriyātapojapadhyānasamuccayamayaṃ param || 7.2,32.1||

Samhita : 12

Adhyaya :   32

Shloka :   1

अथ वक्ष्यामि शैवानामिहैव फलदं नृणाम् ॥ पूजाहोमजपध्यानतपोदानमयं महत् ॥ ७.२,३२.२॥
atha vakṣyāmi śaivānāmihaiva phaladaṃ nṛṇām || pūjāhomajapadhyānatapodānamayaṃ mahat || 7.2,32.2||

Samhita : 12

Adhyaya :   32

Shloka :   2

तत्र संसाधयेत्पूर्वं मन्त्रं मन्त्रार्थवित्तमः ॥ दृष्टसिद्धिकरं कर्म नान्यथा फलदं यतः ॥ ७.२,३२.३॥
tatra saṃsādhayetpūrvaṃ mantraṃ mantrārthavittamaḥ || dṛṣṭasiddhikaraṃ karma nānyathā phaladaṃ yataḥ || 7.2,32.3||

Samhita : 12

Adhyaya :   32

Shloka :   3

सिद्धमन्त्रो ऽप्यदृष्टेन प्रबलेन तु केनचित् ॥ प्रतिबन्धफलं कर्म न कुर्यात्सहसा बुधः ॥ ७.२,३२.४॥
siddhamantro 'pyadṛṣṭena prabalena tu kenacit || pratibandhaphalaṃ karma na kuryātsahasā budhaḥ || 7.2,32.4||

Samhita : 12

Adhyaya :   32

Shloka :   4

तस्य तु प्रतिबन्धस्य कर्तुं शक्येह निष्कृतिः ॥ परीक्ष्य शकुनाद्यैस्तदादौ निष्कृतिमाचरेत् ॥ ७.२,३२.५॥
tasya tu pratibandhasya kartuṃ śakyeha niṣkṛtiḥ || parīkṣya śakunādyaistadādau niṣkṛtimācaret || 7.2,32.5||

Samhita : 12

Adhyaya :   32

Shloka :   5

यो ऽन्यथा कुरुते मोहात्कर्मैहिकफलं नरः ॥ न तेन फलभाक्स स्यात्प्राप्नुयाच्चोपहास्यताम् ॥ ७.२,३२.६॥
yo 'nyathā kurute mohātkarmaihikaphalaṃ naraḥ || na tena phalabhāksa syātprāpnuyāccopahāsyatām || 7.2,32.6||

Samhita : 12

Adhyaya :   32

Shloka :   6

अबिस्रब्धो न कुर्वीत कर्म दृष्टफलं क्वचित् ॥ स खल्वश्रद्धधानः स्यान्नाश्रद्धः फलमृच्छति ॥ ७.२,३२.७॥
abisrabdho na kurvīta karma dṛṣṭaphalaṃ kvacit || sa khalvaśraddhadhānaḥ syānnāśraddhaḥ phalamṛcchati || 7.2,32.7||

Samhita : 12

Adhyaya :   32

Shloka :   7

नापराधोस्ति देवस्य कर्मण्यपि तु निष्फले ॥ यथोक्तकारिणां पुंसामिहैव फलदर्शनात् ॥ ७.२,३२.८॥
nāparādhosti devasya karmaṇyapi tu niṣphale || yathoktakāriṇāṃ puṃsāmihaiva phaladarśanāt || 7.2,32.8||

Samhita : 12

Adhyaya :   32

Shloka :   8

साधकः सिद्धमंत्रश्च निरस्तप्रतिबंधकः ॥ विश्वस्तः श्रद्धधानश्च कुर्वन्नाप्नोति तत्फलम् ॥ ७.२,३२.९॥
sādhakaḥ siddhamaṃtraśca nirastapratibaṃdhakaḥ || viśvastaḥ śraddhadhānaśca kurvannāpnoti tatphalam || 7.2,32.9||

Samhita : 12

Adhyaya :   32

Shloka :   9

अथवा तत्फलावाप्त्यै ब्रह्मचर्यरतो भवेत् ॥ रात्रौ हविष्यमश्नीयात्पायसं वा फलानि वा ॥ ७.२,३२.१०॥
athavā tatphalāvāptyai brahmacaryarato bhavet || rātrau haviṣyamaśnīyātpāyasaṃ vā phalāni vā || 7.2,32.10||

Samhita : 12

Adhyaya :   32

Shloka :   10

हिंसादि यन्निषिद्धं स्यान्न कुर्यान्मनसापि तत् ॥ सदा भस्मानुलिप्तां गस्सुवेषश्च शुचिर्भवेत् ॥ ७.२,३२.११॥
hiṃsādi yanniṣiddhaṃ syānna kuryānmanasāpi tat || sadā bhasmānuliptāṃ gassuveṣaśca śucirbhavet || 7.2,32.11||

Samhita : 12

Adhyaya :   32

Shloka :   11

इत्थमाचारवान्भूत्वा स्वानुकूले शुभे ऽहनि ॥ पूर्वोक्तलक्षणे देशे पुष्पदामाद्यलंकृते ॥ ७.२,३२.१२॥
itthamācāravānbhūtvā svānukūle śubhe 'hani || pūrvoktalakṣaṇe deśe puṣpadāmādyalaṃkṛte || 7.2,32.12||

Samhita : 12

Adhyaya :   32

Shloka :   12

आलिप्य शकृता भूमिं हस्तमानावरां यथा ॥ विलिखेत्कमले भद्रे दीप्यमानं स्वतेजसा ॥ ७.२,३२.१३॥
ālipya śakṛtā bhūmiṃ hastamānāvarāṃ yathā || vilikhetkamale bhadre dīpyamānaṃ svatejasā || 7.2,32.13||

Samhita : 12

Adhyaya :   32

Shloka :   13

तप्तजांबूनदमयमष्टपत्रं सकेसरम् ॥ मध्ये कर्णिकया युक्तं सर्वरत्नैरलंकृतम् ॥ ७.२,३२.१४॥
taptajāṃbūnadamayamaṣṭapatraṃ sakesaram || madhye karṇikayā yuktaṃ sarvaratnairalaṃkṛtam || 7.2,32.14||

Samhita : 12

Adhyaya :   32

Shloka :   14

स्वाकारसदृशेनैव नालेन च समन्वितम् ॥ तादृशे स्वर्णनिर्माणे कंदे सम्यग्विधानतः ॥ ७.२,३२.१५॥
svākārasadṛśenaiva nālena ca samanvitam || tādṛśe svarṇanirmāṇe kaṃde samyagvidhānataḥ || 7.2,32.15||

Samhita : 12

Adhyaya :   32

Shloka :   15

तत्राणिमादिकं सर्वं संकल्प्य मनसा पुनः ॥ रत्नजं वाथ सौवर्णं स्फटिकं वा सलक्षणम् ॥ ७.२,३२.१६॥
tatrāṇimādikaṃ sarvaṃ saṃkalpya manasā punaḥ || ratnajaṃ vātha sauvarṇaṃ sphaṭikaṃ vā salakṣaṇam || 7.2,32.16||

Samhita : 12

Adhyaya :   32

Shloka :   16

तत्रावाह्य यजेद्देवं सांबं सगणमव्ययम् ॥ तत्र माहेश्वरी कल्प्या मूर्तिर्मूर्तिमतः प्रभोः ॥ ७.२,३२.१७॥
tatrāvāhya yajeddevaṃ sāṃbaṃ sagaṇamavyayam || tatra māheśvarī kalpyā mūrtirmūrtimataḥ prabhoḥ || 7.2,32.17||

Samhita : 12

Adhyaya :   32

Shloka :   17

चतुर्भुजा चतुर्वक्त्रा सर्वाभरणभूषिता ॥ शार्दूलचर्मवसना किंचिद्विहसितानना ॥ ७.२,३२.१८॥
caturbhujā caturvaktrā sarvābharaṇabhūṣitā || śārdūlacarmavasanā kiṃcidvihasitānanā || 7.2,32.18||

Samhita : 12

Adhyaya :   32

Shloka :   18

वरदाभयहस्ता च मृगटंकधरा तथा ॥ अथ वाष्टभुजा चिंत्या चिंतकस्य यथारुचि ॥ ७.२,३२.१९॥
varadābhayahastā ca mṛgaṭaṃkadharā tathā || atha vāṣṭabhujā ciṃtyā ciṃtakasya yathāruci || 7.2,32.19||

Samhita : 12

Adhyaya :   32

Shloka :   19

तदा त्रिशूलपरशुखड्गवज्राणि दक्षिणे ॥ वामे पाशांकुशौ तद्वत्खेटं नागं च बिभ्रती ॥ ७.२,३२.२०॥
tadā triśūlaparaśukhaḍgavajrāṇi dakṣiṇe || vāme pāśāṃkuśau tadvatkheṭaṃ nāgaṃ ca bibhratī || 7.2,32.20||

Samhita : 12

Adhyaya :   32

Shloka :   20

बालार्कसदृशप्रख्या प्रतिवक्त्रं त्रिलोचना ॥ तस्याः पूर्वमुखं सौम्यं स्वाकारसदृशप्रभम् ॥ ७.२,३२.२१॥
bālārkasadṛśaprakhyā prativaktraṃ trilocanā || tasyāḥ pūrvamukhaṃ saumyaṃ svākārasadṛśaprabham || 7.2,32.21||

Samhita : 12

Adhyaya :   32

Shloka :   21

दक्षिणं नीलजीमूतसदृशं घोरदर्शनम् ॥ उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ ७.२,३२.२२॥
dakṣiṇaṃ nīlajīmūtasadṛśaṃ ghoradarśanam || uttaraṃ vidrumaprakhyaṃ nīlālakavibhūṣitam || 7.2,32.22||

Samhita : 12

Adhyaya :   32

Shloka :   22

पश्चिमं पूर्णचंद्राभं सौम्यमिंदुकलाधरम् ॥ तदंकमंडलारूढा शक्तिर्माहेश्वरी परा ॥ ७.२,३२.२३॥
paścimaṃ pūrṇacaṃdrābhaṃ saumyamiṃdukalādharam || tadaṃkamaṃḍalārūḍhā śaktirmāheśvarī parā || 7.2,32.23||

Samhita : 12

Adhyaya :   32

Shloka :   23

महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरा ॥ मूर्तिं कृत्वैवमाकारां सकलीकृत्य च क्रमात् ॥ ७.२,३२.२४॥
mahālakṣmīriti khyātā śyāmā sarvamanoharā || mūrtiṃ kṛtvaivamākārāṃ sakalīkṛtya ca kramāt || 7.2,32.24||

Samhita : 12

Adhyaya :   32

Shloka :   24

मूर्तिमंतमथावाह्य यजेत्परमकारणम् ॥ स्नानार्थे कल्पयेत्तत्र पञ्चगव्यं तु कापिलम् ॥ ७.२,३२.२५॥
mūrtimaṃtamathāvāhya yajetparamakāraṇam || snānārthe kalpayettatra pañcagavyaṃ tu kāpilam || 7.2,32.25||

Samhita : 12

Adhyaya :   32

Shloka :   25

पञ्चामृतं च पूर्णानि बीजानि च विशेषतः ॥ पुरस्तान्मण्डलं कृत्वा रत्नचूर्णाद्यलंकृतम् ॥ ७.२,३२.२६॥
pañcāmṛtaṃ ca pūrṇāni bījāni ca viśeṣataḥ || purastānmaṇḍalaṃ kṛtvā ratnacūrṇādyalaṃkṛtam || 7.2,32.26||

Samhita : 12

Adhyaya :   32

Shloka :   26

कर्णिकायां प्रविन्यस्येदीशानकलशं पुनः ॥ सद्यादिकलशान्पश्चात्परितस्तस्य कल्पयेत् ॥ ७.२,३२.२७॥
karṇikāyāṃ pravinyasyedīśānakalaśaṃ punaḥ || sadyādikalaśānpaścātparitastasya kalpayet || 7.2,32.27||

Samhita : 12

Adhyaya :   32

Shloka :   27

ततो विद्येशकलशानष्टौ पूर्वादिवत्क्रमात् ॥ तीर्थाम्बुपूरितान्कृत्वा सूत्रेणावेष्ट्य पूर्ववत् ॥ ७.२,३२.२८॥
tato vidyeśakalaśānaṣṭau pūrvādivatkramāt || tīrthāmbupūritānkṛtvā sūtreṇāveṣṭya pūrvavat || 7.2,32.28||

Samhita : 12

Adhyaya :   32

Shloka :   28

पुण्यद्रव्याणि निक्षिप्य समन्त्रं सविधानकम् ॥ दुकूलाद्येन वस्त्रेण समाच्छाद्य समंततः ॥ ७.२,३२.२९॥
puṇyadravyāṇi nikṣipya samantraṃ savidhānakam || dukūlādyena vastreṇa samācchādya samaṃtataḥ || 7.2,32.29||

Samhita : 12

Adhyaya :   32

Shloka :   29

सर्वत्र मंत्रं विन्यस्य तत्तन्मंत्रपुरस्सरम् ॥ स्नानकाले तु संप्राप्ते सर्वमङ्गलनिस्वनैः ॥ ७.२,३२.३०॥
sarvatra maṃtraṃ vinyasya tattanmaṃtrapurassaram || snānakāle tu saṃprāpte sarvamaṅgalanisvanaiḥ || 7.2,32.30||

Samhita : 12

Adhyaya :   32

Shloka :   30

पञ्चगव्यादिभिश्चैव स्नापयेत्परमेश्वरम् ॥ ततः कुशोदकाद्यानि स्वर्णरत्नोदकान्यपि ॥ ७.२,३२.३१॥
pañcagavyādibhiścaiva snāpayetparameśvaram || tataḥ kuśodakādyāni svarṇaratnodakānyapi || 7.2,32.31||

Samhita : 12

Adhyaya :   32

Shloka :   31

गंधपुष्पादिसिद्धानि मन्त्रसिद्धानि च क्रमात् ॥ उद्धृत्योद्धृत्य मन्त्रेण तैस्तैस्स्नाप्य महेश्वरम् ॥ ७.२,३२.३२॥
gaṃdhapuṣpādisiddhāni mantrasiddhāni ca kramāt || uddhṛtyoddhṛtya mantreṇa taistaissnāpya maheśvaram || 7.2,32.32||

Samhita : 12

Adhyaya :   32

Shloka :   32

गंधं पुष्पादिदीपांश्च पूजाकर्म समाचरेत् ॥ पलावरः स्यादालेप एकादशपलोत्तरः ॥ ७.२,३२.३३॥
gaṃdhaṃ puṣpādidīpāṃśca pūjākarma samācaret || palāvaraḥ syādālepa ekādaśapalottaraḥ || 7.2,32.33||

Samhita : 12

Adhyaya :   32

Shloka :   33

सुवर्णरत्नपुष्पाणि शुभानि सुरभीणि च ॥ नीलोत्पलाद्युत्पलानि बिल्वपत्राण्यनेकशः ॥ ७.२,३२.३४॥
suvarṇaratnapuṣpāṇi śubhāni surabhīṇi ca || nīlotpalādyutpalāni bilvapatrāṇyanekaśaḥ || 7.2,32.34||

Samhita : 12

Adhyaya :   32

Shloka :   34

कमलानि च रक्तानि श्वेतान्यपि च शंभवे ॥ कृष्णागुरूद्भवो धूपः सकर्पूराज्यगुग्गुलः ॥ ७.२,३२.३५॥
kamalāni ca raktāni śvetānyapi ca śaṃbhave || kṛṣṇāgurūdbhavo dhūpaḥ sakarpūrājyaguggulaḥ || 7.2,32.35||

Samhita : 12

Adhyaya :   32

Shloka :   35

कपिलाघृतसंसिद्धा दीपाः कर्पूरवर्तिजाः ॥ पञ्चब्रह्मषडंगानि पूज्यान्यावरणानि च ॥ ७.२,३२.३६॥
kapilāghṛtasaṃsiddhā dīpāḥ karpūravartijāḥ || pañcabrahmaṣaḍaṃgāni pūjyānyāvaraṇāni ca || 7.2,32.36||

Samhita : 12

Adhyaya :   32

Shloka :   36

नैवेद्यः पयसा सिद्धः स गुडाज्यो महाचरुः ॥ पाटलोत्पलपद्माद्यैः पानीयं च सुगन्धितम् ॥ ७.२,३२.३७॥
naivedyaḥ payasā siddhaḥ sa guḍājyo mahācaruḥ || pāṭalotpalapadmādyaiḥ pānīyaṃ ca sugandhitam || 7.2,32.37||

Samhita : 12

Adhyaya :   32

Shloka :   37

पञ्चसौगंधिकोपेतं तांबूलं च सुसंस्कृतम् ॥ सुवर्णरत्नसिद्धानि भूषणानि विशेषतः ॥ ७.२,३२.३८॥
pañcasaugaṃdhikopetaṃ tāṃbūlaṃ ca susaṃskṛtam || suvarṇaratnasiddhāni bhūṣaṇāni viśeṣataḥ || 7.2,32.38||

Samhita : 12

Adhyaya :   32

Shloka :   38

वासांसि च विचित्राणि सूक्ष्माणि च नवानि च ॥ दर्शनीयानि देयानि गानवाद्यादिभिस्सह ॥ ७.२,३२.३९॥
vāsāṃsi ca vicitrāṇi sūkṣmāṇi ca navāni ca || darśanīyāni deyāni gānavādyādibhissaha || 7.2,32.39||

Samhita : 12

Adhyaya :   32

Shloka :   39

जपश्च मूलमंत्रस्य लक्षः परमसंख्यया ॥ एकावरा त्र्युत्तरा च पूजा फलवशादिह ॥ ७.२,३२.४०॥
japaśca mūlamaṃtrasya lakṣaḥ paramasaṃkhyayā || ekāvarā tryuttarā ca pūjā phalavaśādiha || 7.2,32.40||

Samhita : 12

Adhyaya :   32

Shloka :   40

दशसंख्यावरो होमः प्रतिद्रव्यं शतोत्तरः ॥ घोररूपश्शिवश्चिंत्यो मारणोच्चाटनादिषु ॥ ७.२,३२.४१॥
daśasaṃkhyāvaro homaḥ pratidravyaṃ śatottaraḥ || ghorarūpaśśivaściṃtyo māraṇoccāṭanādiṣu || 7.2,32.41||

Samhita : 12

Adhyaya :   32

Shloka :   41

शिवलिंगे शिवाग्नौ च ह्यन्यासु प्रतिमासु च ॥ चिंत्यस्सौम्यतनुश्शंभुः कार्ये शांतिकपौष्टिके ॥ ७.२,३२.४२॥
śivaliṃge śivāgnau ca hyanyāsu pratimāsu ca || ciṃtyassaumyatanuśśaṃbhuḥ kārye śāṃtikapauṣṭike || 7.2,32.42||

Samhita : 12

Adhyaya :   32

Shloka :   42

आयसौ स्रुक्स्रुवौ कार्यौ मारणादिषु कर्मसु ॥ तदन्यत्र तु सौवर्णौ शांतिकाद्येषु कृत्स्नशः ॥ ७.२,३२.४३॥
āyasau sruksruvau kāryau māraṇādiṣu karmasu || tadanyatra tu sauvarṇau śāṃtikādyeṣu kṛtsnaśaḥ || 7.2,32.43||

Samhita : 12

Adhyaya :   32

Shloka :   43

दूर्वया घृतगोक्षीरमिश्रया मधुना तथा ॥ चरुणा सघृतेनैव केवलं पयसापि वा ॥ ७.२,३२.४४॥
dūrvayā ghṛtagokṣīramiśrayā madhunā tathā || caruṇā saghṛtenaiva kevalaṃ payasāpi vā || 7.2,32.44||

Samhita : 12

Adhyaya :   32

Shloka :   44

जुहुयान्मृत्युविजये तिलै रोगोपशांतये ॥ घृतेन पयसा चैव कमलैर्वाथ केवलैः ॥ ७.२,३२.४५॥
juhuyānmṛtyuvijaye tilai rogopaśāṃtaye || ghṛtena payasā caiva kamalairvātha kevalaiḥ || 7.2,32.45||

Samhita : 12

Adhyaya :   32

Shloka :   45

समृद्धिकामो जुहुयान्महादारिद्र्यशांतये ॥ जातीपुष्पेण वश्यार्थी जुहुयात्सघृतेन तु ॥ ७.२,३२.४६॥
samṛddhikāmo juhuyānmahādāridryaśāṃtaye || jātīpuṣpeṇa vaśyārthī juhuyātsaghṛtena tu || 7.2,32.46||

Samhita : 12

Adhyaya :   32

Shloka :   46

घृतेन करवीरैश्च कुर्यादाकर्षणं द्विजः ॥ तैलेनोच्चाटनं कुर्यात्स्तंभनं मधुना पुनः ॥ ७.२,३२.४७॥
ghṛtena karavīraiśca kuryādākarṣaṇaṃ dvijaḥ || tailenoccāṭanaṃ kuryātstaṃbhanaṃ madhunā punaḥ || 7.2,32.47||

Samhita : 12

Adhyaya :   32

Shloka :   47

स्तंभनं सर्षपेणापि लशुनेन तु पातनम् ॥ ताडनं रुधिरेण स्यात्खरस्योष्ट्रस्य चोभयोः ॥ ७.२,३२.४८॥
staṃbhanaṃ sarṣapeṇāpi laśunena tu pātanam || tāḍanaṃ rudhireṇa syātkharasyoṣṭrasya cobhayoḥ || 7.2,32.48||

Samhita : 12

Adhyaya :   32

Shloka :   48

मारणोच्चाटने कुर्याद्रोहिबीजैस्तिलान्वितैः ॥ विद्वेषणं च तैलेन कुर्याल्लांगलकस्य तु ॥ ७.२,३२.४९॥
māraṇoccāṭane kuryādrohibījaistilānvitaiḥ || vidveṣaṇaṃ ca tailena kuryāllāṃgalakasya tu || 7.2,32.49||

Samhita : 12

Adhyaya :   32

Shloka :   49

बंधनं रोहिबीजेन सेनास्तंभनमेव च ॥ रक्तसर्षपसंमिश्रैर्होमद्रव्यैरशेषतः ॥ ७.२,३२.५०॥
baṃdhanaṃ rohibījena senāstaṃbhanameva ca || raktasarṣapasaṃmiśrairhomadravyairaśeṣataḥ || 7.2,32.50||

Samhita : 12

Adhyaya :   32

Shloka :   50

हस्तयंत्रोद्भवैस्तैलैर्जुहुयादाभिचारिके ॥ कटुकीतुषसंयुक्तैः कार्पासास्थिभिरेव च ॥ ७.२,३२.५१॥
hastayaṃtrodbhavaistailairjuhuyādābhicārike || kaṭukītuṣasaṃyuktaiḥ kārpāsāsthibhireva ca || 7.2,32.51||

Samhita : 12

Adhyaya :   32

Shloka :   51

सर्षपैस्तैलसंमिश्रैर्जुहुयादाभिचारिके ॥ ज्वरोपशांतिदं क्षीरं सौभाग्यफलदं तथा ॥ ७.२,३२.५२॥
sarṣapaistailasaṃmiśrairjuhuyādābhicārike || jvaropaśāṃtidaṃ kṣīraṃ saubhāgyaphaladaṃ tathā || 7.2,32.52||

Samhita : 12

Adhyaya :   32

Shloka :   52

सर्वसिद्धिकरो होमः क्षौद्राज्यदधिभिर्युतैः ॥ क्षीरेण तंदुलैश्चैव चरुणा केवलेन वा ॥ ७.२,३२.५३॥
sarvasiddhikaro homaḥ kṣaudrājyadadhibhiryutaiḥ || kṣīreṇa taṃdulaiścaiva caruṇā kevalena vā || 7.2,32.53||

Samhita : 12

Adhyaya :   32

Shloka :   53

शांतिकं पौष्टिकं वापि सप्तभिः समिदादिभिः ॥ द्रव्यैर्विशेषतो होमे वश्यमाकर्षणं तथा ॥ ७.२,३२.५४॥
śāṃtikaṃ pauṣṭikaṃ vāpi saptabhiḥ samidādibhiḥ || dravyairviśeṣato home vaśyamākarṣaṇaṃ tathā || 7.2,32.54||

Samhita : 12

Adhyaya :   32

Shloka :   54

वश्यमाकर्षणं चैव श्रीपदं च विशेषतः ॥ बिल्वपत्रैस्तु हवनं शत्रोर्विजयदं तथा ॥ ७.२,३२.५५॥
vaśyamākarṣaṇaṃ caiva śrīpadaṃ ca viśeṣataḥ || bilvapatraistu havanaṃ śatrorvijayadaṃ tathā || 7.2,32.55||

Samhita : 12

Adhyaya :   32

Shloka :   55

समिधः शांतिकार्येषु पालाशखदिरादिकाः ॥ करवीरार्कजाः क्रौर्ये कण्टकिन्यश्च विग्रहे ॥ ७.२,३२.५६॥
samidhaḥ śāṃtikāryeṣu pālāśakhadirādikāḥ || karavīrārkajāḥ kraurye kaṇṭakinyaśca vigrahe || 7.2,32.56||

Samhita : 12

Adhyaya :   32

Shloka :   56

प्रशांतः शांतिकं कुर्यात्पौष्टिकं च विशेषतः ॥ निर्घृणः क्रुद्धचित्तस्तु प्रकुर्यादाभिचारिकम् ॥ ७.२,३२.५७॥
praśāṃtaḥ śāṃtikaṃ kuryātpauṣṭikaṃ ca viśeṣataḥ || nirghṛṇaḥ kruddhacittastu prakuryādābhicārikam || 7.2,32.57||

Samhita : 12

Adhyaya :   32

Shloka :   57

अतीवदुरवस्थायां प्रतीकारांतरं न चेत् ॥ आततायिनमुद्दिश्य प्रकुर्यादाभिचारिकम् ॥ ७.२,३२.५८॥
atīvaduravasthāyāṃ pratīkārāṃtaraṃ na cet || ātatāyinamuddiśya prakuryādābhicārikam || 7.2,32.58||

Samhita : 12

Adhyaya :   32

Shloka :   58

स्वराष्ट्रपतिमुद्दिश्य न कुर्यादाभिचारिकम् ॥ यद्यास्तिकस्सुधर्मिष्ठो मान्यो वा यो ऽपि कोपि वा ॥ ७.२,३२.५९॥
svarāṣṭrapatimuddiśya na kuryādābhicārikam || yadyāstikassudharmiṣṭho mānyo vā yo 'pi kopi vā || 7.2,32.59||

Samhita : 12

Adhyaya :   32

Shloka :   59

तमुद्दिश्यापि नो कुर्यादाततायिनमप्युत ॥ मनसा कर्मणा वाचा यो ऽपि कोपि शिवाश्रितः ॥ ७.२,३२.६०॥
tamuddiśyāpi no kuryādātatāyinamapyuta || manasā karmaṇā vācā yo 'pi kopi śivāśritaḥ || 7.2,32.60||

Samhita : 12

Adhyaya :   32

Shloka :   60

स्वराष्ट्रपतिमुद्दिश्य शिवा श्रितमथापि वा ॥ कृत्वाभिचारिकं कर्म सद्यो विनिपतेन्नरः ॥ ७.२,३२.६१॥
svarāṣṭrapatimuddiśya śivā śritamathāpi vā || kṛtvābhicārikaṃ karma sadyo vinipatennaraḥ || 7.2,32.61||

Samhita : 12

Adhyaya :   32

Shloka :   61

स्वराष्ट्रपालकं तस्माच्छिवभक्तं च कञ्चन ॥ न हिंस्यादभिचाराद्यैर्यदीच्छेत्सुखमात्मनः ॥ ७.२,३२.६२॥
svarāṣṭrapālakaṃ tasmācchivabhaktaṃ ca kañcana || na hiṃsyādabhicārādyairyadīcchetsukhamātmanaḥ || 7.2,32.62||

Samhita : 12

Adhyaya :   32

Shloka :   62

अन्यं कमपि चोद्दिश्य कृत्वा वै मारणादिकम् ॥ पश्चात्तापेन संयुक्तः प्रायश्चित्तं समाचरेत् ॥ ७.२,३२.६३॥
anyaṃ kamapi coddiśya kṛtvā vai māraṇādikam || paścāttāpena saṃyuktaḥ prāyaścittaṃ samācaret || 7.2,32.63||

Samhita : 12

Adhyaya :   32

Shloka :   63

बाणलिंगे ऽपि वा कुर्यान्निर्धनो धनवानपि ॥ स्वयंभूते ऽथ वा लिंगे आर्षके वैदिके ऽपि वा ॥ ७.२,३२.६४॥
bāṇaliṃge 'pi vā kuryānnirdhano dhanavānapi || svayaṃbhūte 'tha vā liṃge ārṣake vaidike 'pi vā || 7.2,32.64||

Samhita : 12

Adhyaya :   32

Shloka :   64

अभावे हेमरत्नानामशक्तौ च तदर्जने ॥ मनसैवाचरेदेतद्द्रव्यैर्वा प्रतिरूपकैः ॥ ७.२,३२.६५॥
abhāve hemaratnānāmaśaktau ca tadarjane || manasaivācaredetaddravyairvā pratirūpakaiḥ || 7.2,32.65||

Samhita : 12

Adhyaya :   32

Shloka :   65

क्वचिदंशे तु यः शक्तस्त्वशक्तः क्वचिदंशके ॥ सो ऽपि शक्त्यनुसारेण कुर्वंश्चेत्फलमृच्छति ॥ ७.२,३२.६६॥
kvacidaṃśe tu yaḥ śaktastvaśaktaḥ kvacidaṃśake || so 'pi śaktyanusāreṇa kurvaṃścetphalamṛcchati || 7.2,32.66||

Samhita : 12

Adhyaya :   32

Shloka :   66

कर्मण्यनुष्ठिते ऽप्यस्मिन्फलं यत्र न दृश्यते ॥ द्विस्त्रिर्वावर्तयेत्तत्र सर्वथा दृश्यते फलम् ॥ ७.२,३२.६७॥
karmaṇyanuṣṭhite 'pyasminphalaṃ yatra na dṛśyate || dvistrirvāvartayettatra sarvathā dṛśyate phalam || 7.2,32.67||

Samhita : 12

Adhyaya :   32

Shloka :   67

पूजोपयुक्तं यद्द्रव्यं हेमरत्नाद्यनुत्तमम् ॥ तत्सर्वं गुरवे दद्याद्दक्षिणां च ततः पृथक् ॥ ७.२,३२.६८॥
pūjopayuktaṃ yaddravyaṃ hemaratnādyanuttamam || tatsarvaṃ gurave dadyāddakṣiṇāṃ ca tataḥ pṛthak || 7.2,32.68||

Samhita : 12

Adhyaya :   32

Shloka :   68

स चेन्नेच्छति तत्सर्वं शिवाय विनिवेदयेत् ॥ अथवा शिवभक्तेभ्यो नान्येभ्यस्तु प्रदीयते ॥ ७.२,३२.६९॥
sa cennecchati tatsarvaṃ śivāya vinivedayet || athavā śivabhaktebhyo nānyebhyastu pradīyate || 7.2,32.69||

Samhita : 12

Adhyaya :   32

Shloka :   69

यः स्वयं साधयेच्छक्त्या गुर्वादिनिरपेक्षया ॥ सो ऽप्येवमाचरेदत्र न गृह्णीयात्स्वयं पुनः ॥ ७.२,३२.७०॥
yaḥ svayaṃ sādhayecchaktyā gurvādinirapekṣayā || so 'pyevamācaredatra na gṛhṇīyātsvayaṃ punaḥ || 7.2,32.70||

Samhita : 12

Adhyaya :   32

Shloka :   70

स्वयं गृह्णाति यो लोभात्पूजांगद्रव्यमुत्तमम् ॥ कांक्षितं न लभेन्मूढो नात्र कार्या विचारणा ॥ ७.२,३२.७१॥
svayaṃ gṛhṇāti yo lobhātpūjāṃgadravyamuttamam || kāṃkṣitaṃ na labhenmūḍho nātra kāryā vicāraṇā || 7.2,32.71||

Samhita : 12

Adhyaya :   32

Shloka :   71

अर्चितं यत्तु तल्लिंगं गृह्णीयाद्वा नवा स्वयम् ॥ गृह्णीयाद्यदि तन्नित्यं स्वयं वान्यो ऽपि वार्चयेत् ॥ ७.२,३२.७२॥
arcitaṃ yattu talliṃgaṃ gṛhṇīyādvā navā svayam || gṛhṇīyādyadi tannityaṃ svayaṃ vānyo 'pi vārcayet || 7.2,32.72||

Samhita : 12

Adhyaya :   32

Shloka :   72

यथोक्तमेव कर्मैतदाचरेद्यो ऽनपायतः ॥ फलं व्यभिचरेन्नैवमित्यतः किं प्ररोचकम् ॥ ७.२,३२.७३॥
yathoktameva karmaitadācaredyo 'napāyataḥ || phalaṃ vyabhicarennaivamityataḥ kiṃ prarocakam || 7.2,32.73||

Samhita : 12

Adhyaya :   32

Shloka :   73

तथाप्युद्देशतो वक्ष्ये कर्मणः सिद्धिमुत्तमम् ॥ अपि शत्रुभिराक्रांतो व्याधिभिर्वाप्यनेकशः ॥ ७.२,३२.७४॥
tathāpyuddeśato vakṣye karmaṇaḥ siddhimuttamam || api śatrubhirākrāṃto vyādhibhirvāpyanekaśaḥ || 7.2,32.74||

Samhita : 12

Adhyaya :   32

Shloka :   74

मृत्योरास्यगतश्चापि मुच्यते निरपायतः ॥ पूजायते ऽतिकृपणो रिक्तो वैश्रवणायते ॥ ७.२,३२.७५॥
mṛtyorāsyagataścāpi mucyate nirapāyataḥ || pūjāyate 'tikṛpaṇo rikto vaiśravaṇāyate || 7.2,32.75||

Samhita : 12

Adhyaya :   32

Shloka :   75

कामायते विरूपो ऽपि वृद्धो ऽपि तरुणायते ॥ शत्रुर्मित्रायते सद्यो विरोधी किंकरायते ॥ ७.२,३२.७६॥
kāmāyate virūpo 'pi vṛddho 'pi taruṇāyate || śatrurmitrāyate sadyo virodhī kiṃkarāyate || 7.2,32.76||

Samhita : 12

Adhyaya :   32

Shloka :   76

विषायते यदमृतं विषमप्यमृतायते ॥ स्थलायते समुद्रो ऽपि स्थलमप्यर्णवायते ॥ ७.२,३२.७७॥
viṣāyate yadamṛtaṃ viṣamapyamṛtāyate || sthalāyate samudro 'pi sthalamapyarṇavāyate || 7.2,32.77||

Samhita : 12

Adhyaya :   32

Shloka :   77

महीधरायते श्वभ्रं स च श्वभ्रायते गिरिः ॥ पद्माकरायते वह्निः सरो वैश्वानरायते ॥ ७.२,३२.७८॥
mahīdharāyate śvabhraṃ sa ca śvabhrāyate giriḥ || padmākarāyate vahniḥ saro vaiśvānarāyate || 7.2,32.78||

Samhita : 12

Adhyaya :   32

Shloka :   78

वनायते यदुद्यानं तदुद्यानायते वनम् ॥ सिंहायते मृगः क्षुद्रः सिंहः क्रीडामृगायते ॥ ७.२,३२.७९॥
vanāyate yadudyānaṃ tadudyānāyate vanam || siṃhāyate mṛgaḥ kṣudraḥ siṃhaḥ krīḍāmṛgāyate || 7.2,32.79||

Samhita : 12

Adhyaya :   32

Shloka :   79

स्त्रियो ऽभिसारिकायन्ते लक्ष्मीः सुचरितायते ॥ स्वैरप्रेष्यायते वाणी कीर्तिस्तु गणिकायते ॥ ७.२,३२.८०॥
striyo 'bhisārikāyante lakṣmīḥ sucaritāyate || svairapreṣyāyate vāṇī kīrtistu gaṇikāyate || 7.2,32.80||

Samhita : 12

Adhyaya :   32

Shloka :   80

स्वैराचारायते मेधा वज्रसूचीयते मनः ॥ महावातायते शक्तिर्बलं मत्तगजायते ॥ ७.२,३२.८१॥
svairācārāyate medhā vajrasūcīyate manaḥ || mahāvātāyate śaktirbalaṃ mattagajāyate || 7.2,32.81||

Samhita : 12

Adhyaya :   32

Shloka :   81

स्तम्भायते समुद्योगैः शत्रुपक्षे स्थिता क्रिया ॥ शत्रुपक्षायते ऽरीणां सर्व एव सुहृज्जनः ॥ ७.२,३२.८२॥
stambhāyate samudyogaiḥ śatrupakṣe sthitā kriyā || śatrupakṣāyate 'rīṇāṃ sarva eva suhṛjjanaḥ || 7.2,32.82||

Samhita : 12

Adhyaya :   32

Shloka :   82

शत्रवः कुणपायन्ते जीवन्तोपि सबांधवाः ॥ आपन्नो ऽपि गतारिष्टः स्वयं खल्वमृतायते ॥ ७.२,३२.८३॥
śatravaḥ kuṇapāyante jīvantopi sabāṃdhavāḥ || āpanno 'pi gatāriṣṭaḥ svayaṃ khalvamṛtāyate || 7.2,32.83||

Samhita : 12

Adhyaya :   32

Shloka :   83

रसाय नायते नित्यमपथ्यमपि सेवितम् ॥ अनिशं क्रियमाणापि रतिस्त्वभिनवायते ॥ ७.२,३२.८४॥
rasāya nāyate nityamapathyamapi sevitam || aniśaṃ kriyamāṇāpi ratistvabhinavāyate || 7.2,32.84||

Samhita : 12

Adhyaya :   32

Shloka :   84

अनागतादिकं सर्वं करस्थामलकायते ॥ यादृच्छिकफलायन्ते सिद्धयो ऽप्यणिमादयः ॥ ७.२,३२.८५॥
anāgatādikaṃ sarvaṃ karasthāmalakāyate || yādṛcchikaphalāyante siddhayo 'pyaṇimādayaḥ || 7.2,32.85||

Samhita : 12

Adhyaya :   32

Shloka :   85

बहुनात्र किमुक्तेन सर्वकामार्थसिद्धिषु ॥ अस्मिन्कर्मणि निर्वृत्ते त्वनवाप्यं न विद्यते ॥ ७.२,३२.८६॥
bahunātra kimuktena sarvakāmārthasiddhiṣu || asminkarmaṇi nirvṛtte tvanavāpyaṃ na vidyate || 7.2,32.86||

Samhita : 12

Adhyaya :   32

Shloka :   86

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे ऐहिकसिद्धिकर्मवर्णनं नाम द्वात्रिंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe aihikasiddhikarmavarṇanaṃ nāma dvātriṃśo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   32

Shloka :   87

उपमन्युरुवाच॥
अतः परं प्रवक्ष्यामि केवलामुष्मिकं विधिम् ॥ नैतेन सदृशं किंचित्कर्मास्ति भुवनत्रये ॥ ७.२,३३.१॥
ataḥ paraṃ pravakṣyāmi kevalāmuṣmikaṃ vidhim || naitena sadṛśaṃ kiṃcitkarmāsti bhuvanatraye || 7.2,33.1||

Samhita : 12

Adhyaya :   32

Shloka :   88

पुण्यातिशयसंयुक्तः सर्वैर्देवैरनुष्ठितः ॥ ब्रह्मणा विष्णुना चैव रुद्रेण च विशेषतः ॥ ७.२,३३.२॥
puṇyātiśayasaṃyuktaḥ sarvairdevairanuṣṭhitaḥ || brahmaṇā viṣṇunā caiva rudreṇa ca viśeṣataḥ || 7.2,33.2||

Samhita : 12

Adhyaya :   32

Shloka :   89

इंद्रादिलोकपारैश्च सूर्याद्यैर्नवभिर्ग्रहैः ॥ विश्वामित्रवसिष्ठाद्यैर्ब्रह्मविद्भिर्महर्षिभिः ॥ ७.२,३३.३॥
iṃdrādilokapāraiśca sūryādyairnavabhirgrahaiḥ || viśvāmitravasiṣṭhādyairbrahmavidbhirmaharṣibhiḥ || 7.2,33.3||

Samhita : 12

Adhyaya :   32

Shloka :   90

श्वेतागस्त्यदधीचाद्यैरस्माभिश्च शिवाश्रितैः ॥ नंदीश्वरमहाकालभृंगीशाद्यैर्गणेश्वरैः ॥ ७.२,३३.४॥
śvetāgastyadadhīcādyairasmābhiśca śivāśritaiḥ || naṃdīśvaramahākālabhṛṃgīśādyairgaṇeśvaraiḥ || 7.2,33.4||

Samhita : 12

Adhyaya :   32

Shloka :   91

पातालवासिभिर्दैत्यैः शेषाद्यैश्च महोरगैः ॥ सिद्धैर्यक्षैश्च गंधर्वै रक्षोभूतपिशाचकैः ॥ ७.२,३३.५॥
pātālavāsibhirdaityaiḥ śeṣādyaiśca mahoragaiḥ || siddhairyakṣaiśca gaṃdharvai rakṣobhūtapiśācakaiḥ || 7.2,33.5||

Samhita : 12

Adhyaya :   32

Shloka :   92

स्वंस्वं पदमनुप्राप्तं सर्वैरयमनुष्ठितः ॥ अनेन विधिना सर्वे देवा देवत्वमागताः ॥ ७.२,३३.६॥
svaṃsvaṃ padamanuprāptaṃ sarvairayamanuṣṭhitaḥ || anena vidhinā sarve devā devatvamāgatāḥ || 7.2,33.6||

Samhita : 12

Adhyaya :   32

Shloka :   93

ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः ॥ रुद्रो रुद्रत्वमापन्न इंद्रश्चेन्द्रत्वमागतः ॥ ७.२,३३.७॥
brahmā brahmatvamāpanno viṣṇurviṣṇutvamāgataḥ || rudro rudratvamāpanna iṃdraścendratvamāgataḥ || 7.2,33.7||

Samhita : 12

Adhyaya :   32

Shloka :   94

गणेशश्च गणेशत्वमनेन विधिना गतः ॥ सितचंदनतोयेन लिंगं स्नाप्य शिवं शिवाम् ॥ श्वेतैर्विकसितैः पद्मैः संपूज्य प्रणिपत्य च ॥ ७.२,३३.८॥
gaṇeśaśca gaṇeśatvamanena vidhinā gataḥ || sitacaṃdanatoyena liṃgaṃ snāpya śivaṃ śivām || śvetairvikasitaiḥ padmaiḥ saṃpūjya praṇipatya ca || 7.2,33.8||

Samhita : 12

Adhyaya :   32

Shloka :   95

तत्र पद्मासनं रम्यं कृत्वा लक्षणसंयुतम् ॥ विभवे सति हेमाद्यै रत्नाद्यैर्वा स्वशक्तितः ॥ ७.२,३३.९॥
tatra padmāsanaṃ ramyaṃ kṛtvā lakṣaṇasaṃyutam || vibhave sati hemādyai ratnādyairvā svaśaktitaḥ || 7.2,33.9||

Samhita : 12

Adhyaya :   32

Shloka :   96

मध्ये केसरजालास्य स्थाप्य लिंगं कनीयसम् ॥ अंगुष्ठप्रतिमं रम्यं सर्वगन्धमयं शुभम् ॥ ७.२,३३.१०॥
madhye kesarajālāsya sthāpya liṃgaṃ kanīyasam || aṃguṣṭhapratimaṃ ramyaṃ sarvagandhamayaṃ śubham || 7.2,33.10||

Samhita : 12

Adhyaya :   32

Shloka :   97

दक्षिणे स्थापयित्वा तु बिल्वपत्रैः समर्चयेत् ॥ अगुरुं दक्षिणे पार्श्वे पश्चिमे तु मनःशिलाम् ॥ ७.२,३३.११॥
dakṣiṇe sthāpayitvā tu bilvapatraiḥ samarcayet || aguruṃ dakṣiṇe pārśve paścime tu manaḥśilām || 7.2,33.11||

Samhita : 12

Adhyaya :   32

Shloka :   98

उत्तरे चंदनं दद्याद्धरितालं तु पूर्वतः ॥ सुगन्धैः कुसुमै रम्यैर्विचित्रैश्चापि पूजयेत् ॥ ७.२,३३.१२॥
uttare caṃdanaṃ dadyāddharitālaṃ tu pūrvataḥ || sugandhaiḥ kusumai ramyairvicitraiścāpi pūjayet || 7.2,33.12||

Samhita : 12

Adhyaya :   32

Shloka :   99

धूपं कृष्णागुरुं दद्यात्सर्वतश्च सगुग्गुलम् ॥ वासांसि चातिसूक्ष्माणि विकाशानि निवेदयेत् ॥ ७.२,३३.१३॥
dhūpaṃ kṛṣṇāguruṃ dadyātsarvataśca saguggulam || vāsāṃsi cātisūkṣmāṇi vikāśāni nivedayet || 7.2,33.13||

Samhita : 12

Adhyaya :   32

Shloka :   100

पायसं घृतसंमिश्रं घृतदीपांश्च दापयेत् ॥ सर्वं निवेद्य मन्त्रेण ततो गच्छेत्प्रदक्षिणाम् ॥ ७.२,३३.१४॥
pāyasaṃ ghṛtasaṃmiśraṃ ghṛtadīpāṃśca dāpayet || sarvaṃ nivedya mantreṇa tato gacchetpradakṣiṇām || 7.2,33.14||

Samhita : 12

Adhyaya :   32

Shloka :   101

प्रणम्य भक्त्या देवेशं स्तुत्वा चान्ते क्षमापयेत् ॥ सर्वोपहारसंमिश्रं ततो लिंगं निवेदयेत् ॥ ७.२,३३.१५॥
praṇamya bhaktyā deveśaṃ stutvā cānte kṣamāpayet || sarvopahārasaṃmiśraṃ tato liṃgaṃ nivedayet || 7.2,33.15||

Samhita : 12

Adhyaya :   32

Shloka :   102

शिवाय शिवमन्त्रेण दक्षिणामूर्तिमाश्रितः ॥ एवं यो ऽर्चयते नित्यं पञ्चगन्धमयं शुभम् ॥ ७.२,३३.१६॥
śivāya śivamantreṇa dakṣiṇāmūrtimāśritaḥ || evaṃ yo 'rcayate nityaṃ pañcagandhamayaṃ śubham || 7.2,33.16||

Samhita : 12

Adhyaya :   32

Shloka :   103

सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ एतद्व्रतोत्तमं गुह्यं शिवलिंगमहाव्रतम् ॥ ७.२,३३.१७॥
sarvapāpavinirmuktaḥ śivaloke mahīyate || etadvratottamaṃ guhyaṃ śivaliṃgamahāvratam || 7.2,33.17||

Samhita : 12

Adhyaya :   32

Shloka :   104

भक्तस्य ते समाख्यातं न देयं यस्य कस्यचित् ॥ देयं च शिवभक्तेभ्यः शिवेन कथितं पुरा ॥ ७.२,३३.१८॥
bhaktasya te samākhyātaṃ na deyaṃ yasya kasyacit || deyaṃ ca śivabhaktebhyaḥ śivena kathitaṃ purā || 7.2,33.18||

Samhita : 12

Adhyaya :   32

Shloka :   105

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe āmuṣmikakarmavidhivarṇanaṃ nāma trayastriṃśo'dhyāyaḥ||

Samhita : 12

Adhyaya :   32

Shloka :   106

उपमन्युरुवाच॥
एतत्ते कथितं कृष्ण कर्मेहामुत्र सिद्धिदम् ॥ क्रियातपोजपध्यानसमुच्चयमयं परम् ॥ ७.२,३२.१॥
etatte kathitaṃ kṛṣṇa karmehāmutra siddhidam || kriyātapojapadhyānasamuccayamayaṃ param || 7.2,32.1||

Samhita : 12

Adhyaya :   32

Shloka :   1

अथ वक्ष्यामि शैवानामिहैव फलदं नृणाम् ॥ पूजाहोमजपध्यानतपोदानमयं महत् ॥ ७.२,३२.२॥
atha vakṣyāmi śaivānāmihaiva phaladaṃ nṛṇām || pūjāhomajapadhyānatapodānamayaṃ mahat || 7.2,32.2||

Samhita : 12

Adhyaya :   32

Shloka :   2

तत्र संसाधयेत्पूर्वं मन्त्रं मन्त्रार्थवित्तमः ॥ दृष्टसिद्धिकरं कर्म नान्यथा फलदं यतः ॥ ७.२,३२.३॥
tatra saṃsādhayetpūrvaṃ mantraṃ mantrārthavittamaḥ || dṛṣṭasiddhikaraṃ karma nānyathā phaladaṃ yataḥ || 7.2,32.3||

Samhita : 12

Adhyaya :   32

Shloka :   3

सिद्धमन्त्रो ऽप्यदृष्टेन प्रबलेन तु केनचित् ॥ प्रतिबन्धफलं कर्म न कुर्यात्सहसा बुधः ॥ ७.२,३२.४॥
siddhamantro 'pyadṛṣṭena prabalena tu kenacit || pratibandhaphalaṃ karma na kuryātsahasā budhaḥ || 7.2,32.4||

Samhita : 12

Adhyaya :   32

Shloka :   4

तस्य तु प्रतिबन्धस्य कर्तुं शक्येह निष्कृतिः ॥ परीक्ष्य शकुनाद्यैस्तदादौ निष्कृतिमाचरेत् ॥ ७.२,३२.५॥
tasya tu pratibandhasya kartuṃ śakyeha niṣkṛtiḥ || parīkṣya śakunādyaistadādau niṣkṛtimācaret || 7.2,32.5||

Samhita : 12

Adhyaya :   32

Shloka :   5

यो ऽन्यथा कुरुते मोहात्कर्मैहिकफलं नरः ॥ न तेन फलभाक्स स्यात्प्राप्नुयाच्चोपहास्यताम् ॥ ७.२,३२.६॥
yo 'nyathā kurute mohātkarmaihikaphalaṃ naraḥ || na tena phalabhāksa syātprāpnuyāccopahāsyatām || 7.2,32.6||

Samhita : 12

Adhyaya :   32

Shloka :   6

अबिस्रब्धो न कुर्वीत कर्म दृष्टफलं क्वचित् ॥ स खल्वश्रद्धधानः स्यान्नाश्रद्धः फलमृच्छति ॥ ७.२,३२.७॥
abisrabdho na kurvīta karma dṛṣṭaphalaṃ kvacit || sa khalvaśraddhadhānaḥ syānnāśraddhaḥ phalamṛcchati || 7.2,32.7||

Samhita : 12

Adhyaya :   32

Shloka :   7

नापराधोस्ति देवस्य कर्मण्यपि तु निष्फले ॥ यथोक्तकारिणां पुंसामिहैव फलदर्शनात् ॥ ७.२,३२.८॥
nāparādhosti devasya karmaṇyapi tu niṣphale || yathoktakāriṇāṃ puṃsāmihaiva phaladarśanāt || 7.2,32.8||

Samhita : 12

Adhyaya :   32

Shloka :   8

साधकः सिद्धमंत्रश्च निरस्तप्रतिबंधकः ॥ विश्वस्तः श्रद्धधानश्च कुर्वन्नाप्नोति तत्फलम् ॥ ७.२,३२.९॥
sādhakaḥ siddhamaṃtraśca nirastapratibaṃdhakaḥ || viśvastaḥ śraddhadhānaśca kurvannāpnoti tatphalam || 7.2,32.9||

Samhita : 12

Adhyaya :   32

Shloka :   9

अथवा तत्फलावाप्त्यै ब्रह्मचर्यरतो भवेत् ॥ रात्रौ हविष्यमश्नीयात्पायसं वा फलानि वा ॥ ७.२,३२.१०॥
athavā tatphalāvāptyai brahmacaryarato bhavet || rātrau haviṣyamaśnīyātpāyasaṃ vā phalāni vā || 7.2,32.10||

Samhita : 12

Adhyaya :   32

Shloka :   10

हिंसादि यन्निषिद्धं स्यान्न कुर्यान्मनसापि तत् ॥ सदा भस्मानुलिप्तां गस्सुवेषश्च शुचिर्भवेत् ॥ ७.२,३२.११॥
hiṃsādi yanniṣiddhaṃ syānna kuryānmanasāpi tat || sadā bhasmānuliptāṃ gassuveṣaśca śucirbhavet || 7.2,32.11||

Samhita : 12

Adhyaya :   32

Shloka :   11

इत्थमाचारवान्भूत्वा स्वानुकूले शुभे ऽहनि ॥ पूर्वोक्तलक्षणे देशे पुष्पदामाद्यलंकृते ॥ ७.२,३२.१२॥
itthamācāravānbhūtvā svānukūle śubhe 'hani || pūrvoktalakṣaṇe deśe puṣpadāmādyalaṃkṛte || 7.2,32.12||

Samhita : 12

Adhyaya :   32

Shloka :   12

आलिप्य शकृता भूमिं हस्तमानावरां यथा ॥ विलिखेत्कमले भद्रे दीप्यमानं स्वतेजसा ॥ ७.२,३२.१३॥
ālipya śakṛtā bhūmiṃ hastamānāvarāṃ yathā || vilikhetkamale bhadre dīpyamānaṃ svatejasā || 7.2,32.13||

Samhita : 12

Adhyaya :   32

Shloka :   13

तप्तजांबूनदमयमष्टपत्रं सकेसरम् ॥ मध्ये कर्णिकया युक्तं सर्वरत्नैरलंकृतम् ॥ ७.२,३२.१४॥
taptajāṃbūnadamayamaṣṭapatraṃ sakesaram || madhye karṇikayā yuktaṃ sarvaratnairalaṃkṛtam || 7.2,32.14||

Samhita : 12

Adhyaya :   32

Shloka :   14

स्वाकारसदृशेनैव नालेन च समन्वितम् ॥ तादृशे स्वर्णनिर्माणे कंदे सम्यग्विधानतः ॥ ७.२,३२.१५॥
svākārasadṛśenaiva nālena ca samanvitam || tādṛśe svarṇanirmāṇe kaṃde samyagvidhānataḥ || 7.2,32.15||

Samhita : 12

Adhyaya :   32

Shloka :   15

तत्राणिमादिकं सर्वं संकल्प्य मनसा पुनः ॥ रत्नजं वाथ सौवर्णं स्फटिकं वा सलक्षणम् ॥ ७.२,३२.१६॥
tatrāṇimādikaṃ sarvaṃ saṃkalpya manasā punaḥ || ratnajaṃ vātha sauvarṇaṃ sphaṭikaṃ vā salakṣaṇam || 7.2,32.16||

Samhita : 12

Adhyaya :   32

Shloka :   16

तत्रावाह्य यजेद्देवं सांबं सगणमव्ययम् ॥ तत्र माहेश्वरी कल्प्या मूर्तिर्मूर्तिमतः प्रभोः ॥ ७.२,३२.१७॥
tatrāvāhya yajeddevaṃ sāṃbaṃ sagaṇamavyayam || tatra māheśvarī kalpyā mūrtirmūrtimataḥ prabhoḥ || 7.2,32.17||

Samhita : 12

Adhyaya :   32

Shloka :   17

चतुर्भुजा चतुर्वक्त्रा सर्वाभरणभूषिता ॥ शार्दूलचर्मवसना किंचिद्विहसितानना ॥ ७.२,३२.१८॥
caturbhujā caturvaktrā sarvābharaṇabhūṣitā || śārdūlacarmavasanā kiṃcidvihasitānanā || 7.2,32.18||

Samhita : 12

Adhyaya :   32

Shloka :   18

वरदाभयहस्ता च मृगटंकधरा तथा ॥ अथ वाष्टभुजा चिंत्या चिंतकस्य यथारुचि ॥ ७.२,३२.१९॥
varadābhayahastā ca mṛgaṭaṃkadharā tathā || atha vāṣṭabhujā ciṃtyā ciṃtakasya yathāruci || 7.2,32.19||

Samhita : 12

Adhyaya :   32

Shloka :   19

तदा त्रिशूलपरशुखड्गवज्राणि दक्षिणे ॥ वामे पाशांकुशौ तद्वत्खेटं नागं च बिभ्रती ॥ ७.२,३२.२०॥
tadā triśūlaparaśukhaḍgavajrāṇi dakṣiṇe || vāme pāśāṃkuśau tadvatkheṭaṃ nāgaṃ ca bibhratī || 7.2,32.20||

Samhita : 12

Adhyaya :   32

Shloka :   20

बालार्कसदृशप्रख्या प्रतिवक्त्रं त्रिलोचना ॥ तस्याः पूर्वमुखं सौम्यं स्वाकारसदृशप्रभम् ॥ ७.२,३२.२१॥
bālārkasadṛśaprakhyā prativaktraṃ trilocanā || tasyāḥ pūrvamukhaṃ saumyaṃ svākārasadṛśaprabham || 7.2,32.21||

Samhita : 12

Adhyaya :   32

Shloka :   21

दक्षिणं नीलजीमूतसदृशं घोरदर्शनम् ॥ उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ ७.२,३२.२२॥
dakṣiṇaṃ nīlajīmūtasadṛśaṃ ghoradarśanam || uttaraṃ vidrumaprakhyaṃ nīlālakavibhūṣitam || 7.2,32.22||

Samhita : 12

Adhyaya :   32

Shloka :   22

पश्चिमं पूर्णचंद्राभं सौम्यमिंदुकलाधरम् ॥ तदंकमंडलारूढा शक्तिर्माहेश्वरी परा ॥ ७.२,३२.२३॥
paścimaṃ pūrṇacaṃdrābhaṃ saumyamiṃdukalādharam || tadaṃkamaṃḍalārūḍhā śaktirmāheśvarī parā || 7.2,32.23||

Samhita : 12

Adhyaya :   32

Shloka :   23

महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरा ॥ मूर्तिं कृत्वैवमाकारां सकलीकृत्य च क्रमात् ॥ ७.२,३२.२४॥
mahālakṣmīriti khyātā śyāmā sarvamanoharā || mūrtiṃ kṛtvaivamākārāṃ sakalīkṛtya ca kramāt || 7.2,32.24||

Samhita : 12

Adhyaya :   32

Shloka :   24

मूर्तिमंतमथावाह्य यजेत्परमकारणम् ॥ स्नानार्थे कल्पयेत्तत्र पञ्चगव्यं तु कापिलम् ॥ ७.२,३२.२५॥
mūrtimaṃtamathāvāhya yajetparamakāraṇam || snānārthe kalpayettatra pañcagavyaṃ tu kāpilam || 7.2,32.25||

Samhita : 12

Adhyaya :   32

Shloka :   25

पञ्चामृतं च पूर्णानि बीजानि च विशेषतः ॥ पुरस्तान्मण्डलं कृत्वा रत्नचूर्णाद्यलंकृतम् ॥ ७.२,३२.२६॥
pañcāmṛtaṃ ca pūrṇāni bījāni ca viśeṣataḥ || purastānmaṇḍalaṃ kṛtvā ratnacūrṇādyalaṃkṛtam || 7.2,32.26||

Samhita : 12

Adhyaya :   32

Shloka :   26

कर्णिकायां प्रविन्यस्येदीशानकलशं पुनः ॥ सद्यादिकलशान्पश्चात्परितस्तस्य कल्पयेत् ॥ ७.२,३२.२७॥
karṇikāyāṃ pravinyasyedīśānakalaśaṃ punaḥ || sadyādikalaśānpaścātparitastasya kalpayet || 7.2,32.27||

Samhita : 12

Adhyaya :   32

Shloka :   27

ततो विद्येशकलशानष्टौ पूर्वादिवत्क्रमात् ॥ तीर्थाम्बुपूरितान्कृत्वा सूत्रेणावेष्ट्य पूर्ववत् ॥ ७.२,३२.२८॥
tato vidyeśakalaśānaṣṭau pūrvādivatkramāt || tīrthāmbupūritānkṛtvā sūtreṇāveṣṭya pūrvavat || 7.2,32.28||

Samhita : 12

Adhyaya :   32

Shloka :   28

पुण्यद्रव्याणि निक्षिप्य समन्त्रं सविधानकम् ॥ दुकूलाद्येन वस्त्रेण समाच्छाद्य समंततः ॥ ७.२,३२.२९॥
puṇyadravyāṇi nikṣipya samantraṃ savidhānakam || dukūlādyena vastreṇa samācchādya samaṃtataḥ || 7.2,32.29||

Samhita : 12

Adhyaya :   32

Shloka :   29

सर्वत्र मंत्रं विन्यस्य तत्तन्मंत्रपुरस्सरम् ॥ स्नानकाले तु संप्राप्ते सर्वमङ्गलनिस्वनैः ॥ ७.२,३२.३०॥
sarvatra maṃtraṃ vinyasya tattanmaṃtrapurassaram || snānakāle tu saṃprāpte sarvamaṅgalanisvanaiḥ || 7.2,32.30||

Samhita : 12

Adhyaya :   32

Shloka :   30

पञ्चगव्यादिभिश्चैव स्नापयेत्परमेश्वरम् ॥ ततः कुशोदकाद्यानि स्वर्णरत्नोदकान्यपि ॥ ७.२,३२.३१॥
pañcagavyādibhiścaiva snāpayetparameśvaram || tataḥ kuśodakādyāni svarṇaratnodakānyapi || 7.2,32.31||

Samhita : 12

Adhyaya :   32

Shloka :   31

गंधपुष्पादिसिद्धानि मन्त्रसिद्धानि च क्रमात् ॥ उद्धृत्योद्धृत्य मन्त्रेण तैस्तैस्स्नाप्य महेश्वरम् ॥ ७.२,३२.३२॥
gaṃdhapuṣpādisiddhāni mantrasiddhāni ca kramāt || uddhṛtyoddhṛtya mantreṇa taistaissnāpya maheśvaram || 7.2,32.32||

Samhita : 12

Adhyaya :   32

Shloka :   32

गंधं पुष्पादिदीपांश्च पूजाकर्म समाचरेत् ॥ पलावरः स्यादालेप एकादशपलोत्तरः ॥ ७.२,३२.३३॥
gaṃdhaṃ puṣpādidīpāṃśca pūjākarma samācaret || palāvaraḥ syādālepa ekādaśapalottaraḥ || 7.2,32.33||

Samhita : 12

Adhyaya :   32

Shloka :   33

सुवर्णरत्नपुष्पाणि शुभानि सुरभीणि च ॥ नीलोत्पलाद्युत्पलानि बिल्वपत्राण्यनेकशः ॥ ७.२,३२.३४॥
suvarṇaratnapuṣpāṇi śubhāni surabhīṇi ca || nīlotpalādyutpalāni bilvapatrāṇyanekaśaḥ || 7.2,32.34||

Samhita : 12

Adhyaya :   32

Shloka :   34

कमलानि च रक्तानि श्वेतान्यपि च शंभवे ॥ कृष्णागुरूद्भवो धूपः सकर्पूराज्यगुग्गुलः ॥ ७.२,३२.३५॥
kamalāni ca raktāni śvetānyapi ca śaṃbhave || kṛṣṇāgurūdbhavo dhūpaḥ sakarpūrājyaguggulaḥ || 7.2,32.35||

Samhita : 12

Adhyaya :   32

Shloka :   35

कपिलाघृतसंसिद्धा दीपाः कर्पूरवर्तिजाः ॥ पञ्चब्रह्मषडंगानि पूज्यान्यावरणानि च ॥ ७.२,३२.३६॥
kapilāghṛtasaṃsiddhā dīpāḥ karpūravartijāḥ || pañcabrahmaṣaḍaṃgāni pūjyānyāvaraṇāni ca || 7.2,32.36||

Samhita : 12

Adhyaya :   32

Shloka :   36

नैवेद्यः पयसा सिद्धः स गुडाज्यो महाचरुः ॥ पाटलोत्पलपद्माद्यैः पानीयं च सुगन्धितम् ॥ ७.२,३२.३७॥
naivedyaḥ payasā siddhaḥ sa guḍājyo mahācaruḥ || pāṭalotpalapadmādyaiḥ pānīyaṃ ca sugandhitam || 7.2,32.37||

Samhita : 12

Adhyaya :   32

Shloka :   37

पञ्चसौगंधिकोपेतं तांबूलं च सुसंस्कृतम् ॥ सुवर्णरत्नसिद्धानि भूषणानि विशेषतः ॥ ७.२,३२.३८॥
pañcasaugaṃdhikopetaṃ tāṃbūlaṃ ca susaṃskṛtam || suvarṇaratnasiddhāni bhūṣaṇāni viśeṣataḥ || 7.2,32.38||

Samhita : 12

Adhyaya :   32

Shloka :   38

वासांसि च विचित्राणि सूक्ष्माणि च नवानि च ॥ दर्शनीयानि देयानि गानवाद्यादिभिस्सह ॥ ७.२,३२.३९॥
vāsāṃsi ca vicitrāṇi sūkṣmāṇi ca navāni ca || darśanīyāni deyāni gānavādyādibhissaha || 7.2,32.39||

Samhita : 12

Adhyaya :   32

Shloka :   39

जपश्च मूलमंत्रस्य लक्षः परमसंख्यया ॥ एकावरा त्र्युत्तरा च पूजा फलवशादिह ॥ ७.२,३२.४०॥
japaśca mūlamaṃtrasya lakṣaḥ paramasaṃkhyayā || ekāvarā tryuttarā ca pūjā phalavaśādiha || 7.2,32.40||

Samhita : 12

Adhyaya :   32

Shloka :   40

दशसंख्यावरो होमः प्रतिद्रव्यं शतोत्तरः ॥ घोररूपश्शिवश्चिंत्यो मारणोच्चाटनादिषु ॥ ७.२,३२.४१॥
daśasaṃkhyāvaro homaḥ pratidravyaṃ śatottaraḥ || ghorarūpaśśivaściṃtyo māraṇoccāṭanādiṣu || 7.2,32.41||

Samhita : 12

Adhyaya :   32

Shloka :   41

शिवलिंगे शिवाग्नौ च ह्यन्यासु प्रतिमासु च ॥ चिंत्यस्सौम्यतनुश्शंभुः कार्ये शांतिकपौष्टिके ॥ ७.२,३२.४२॥
śivaliṃge śivāgnau ca hyanyāsu pratimāsu ca || ciṃtyassaumyatanuśśaṃbhuḥ kārye śāṃtikapauṣṭike || 7.2,32.42||

Samhita : 12

Adhyaya :   32

Shloka :   42

आयसौ स्रुक्स्रुवौ कार्यौ मारणादिषु कर्मसु ॥ तदन्यत्र तु सौवर्णौ शांतिकाद्येषु कृत्स्नशः ॥ ७.२,३२.४३॥
āyasau sruksruvau kāryau māraṇādiṣu karmasu || tadanyatra tu sauvarṇau śāṃtikādyeṣu kṛtsnaśaḥ || 7.2,32.43||

Samhita : 12

Adhyaya :   32

Shloka :   43

दूर्वया घृतगोक्षीरमिश्रया मधुना तथा ॥ चरुणा सघृतेनैव केवलं पयसापि वा ॥ ७.२,३२.४४॥
dūrvayā ghṛtagokṣīramiśrayā madhunā tathā || caruṇā saghṛtenaiva kevalaṃ payasāpi vā || 7.2,32.44||

Samhita : 12

Adhyaya :   32

Shloka :   44

जुहुयान्मृत्युविजये तिलै रोगोपशांतये ॥ घृतेन पयसा चैव कमलैर्वाथ केवलैः ॥ ७.२,३२.४५॥
juhuyānmṛtyuvijaye tilai rogopaśāṃtaye || ghṛtena payasā caiva kamalairvātha kevalaiḥ || 7.2,32.45||

Samhita : 12

Adhyaya :   32

Shloka :   45

समृद्धिकामो जुहुयान्महादारिद्र्यशांतये ॥ जातीपुष्पेण वश्यार्थी जुहुयात्सघृतेन तु ॥ ७.२,३२.४६॥
samṛddhikāmo juhuyānmahādāridryaśāṃtaye || jātīpuṣpeṇa vaśyārthī juhuyātsaghṛtena tu || 7.2,32.46||

Samhita : 12

Adhyaya :   32

Shloka :   46

घृतेन करवीरैश्च कुर्यादाकर्षणं द्विजः ॥ तैलेनोच्चाटनं कुर्यात्स्तंभनं मधुना पुनः ॥ ७.२,३२.४७॥
ghṛtena karavīraiśca kuryādākarṣaṇaṃ dvijaḥ || tailenoccāṭanaṃ kuryātstaṃbhanaṃ madhunā punaḥ || 7.2,32.47||

Samhita : 12

Adhyaya :   32

Shloka :   47

स्तंभनं सर्षपेणापि लशुनेन तु पातनम् ॥ ताडनं रुधिरेण स्यात्खरस्योष्ट्रस्य चोभयोः ॥ ७.२,३२.४८॥
staṃbhanaṃ sarṣapeṇāpi laśunena tu pātanam || tāḍanaṃ rudhireṇa syātkharasyoṣṭrasya cobhayoḥ || 7.2,32.48||

Samhita : 12

Adhyaya :   32

Shloka :   48

मारणोच्चाटने कुर्याद्रोहिबीजैस्तिलान्वितैः ॥ विद्वेषणं च तैलेन कुर्याल्लांगलकस्य तु ॥ ७.२,३२.४९॥
māraṇoccāṭane kuryādrohibījaistilānvitaiḥ || vidveṣaṇaṃ ca tailena kuryāllāṃgalakasya tu || 7.2,32.49||

Samhita : 12

Adhyaya :   32

Shloka :   49

बंधनं रोहिबीजेन सेनास्तंभनमेव च ॥ रक्तसर्षपसंमिश्रैर्होमद्रव्यैरशेषतः ॥ ७.२,३२.५०॥
baṃdhanaṃ rohibījena senāstaṃbhanameva ca || raktasarṣapasaṃmiśrairhomadravyairaśeṣataḥ || 7.2,32.50||

Samhita : 12

Adhyaya :   32

Shloka :   50

हस्तयंत्रोद्भवैस्तैलैर्जुहुयादाभिचारिके ॥ कटुकीतुषसंयुक्तैः कार्पासास्थिभिरेव च ॥ ७.२,३२.५१॥
hastayaṃtrodbhavaistailairjuhuyādābhicārike || kaṭukītuṣasaṃyuktaiḥ kārpāsāsthibhireva ca || 7.2,32.51||

Samhita : 12

Adhyaya :   32

Shloka :   51

सर्षपैस्तैलसंमिश्रैर्जुहुयादाभिचारिके ॥ ज्वरोपशांतिदं क्षीरं सौभाग्यफलदं तथा ॥ ७.२,३२.५२॥
sarṣapaistailasaṃmiśrairjuhuyādābhicārike || jvaropaśāṃtidaṃ kṣīraṃ saubhāgyaphaladaṃ tathā || 7.2,32.52||

Samhita : 12

Adhyaya :   32

Shloka :   52

सर्वसिद्धिकरो होमः क्षौद्राज्यदधिभिर्युतैः ॥ क्षीरेण तंदुलैश्चैव चरुणा केवलेन वा ॥ ७.२,३२.५३॥
sarvasiddhikaro homaḥ kṣaudrājyadadhibhiryutaiḥ || kṣīreṇa taṃdulaiścaiva caruṇā kevalena vā || 7.2,32.53||

Samhita : 12

Adhyaya :   32

Shloka :   53

शांतिकं पौष्टिकं वापि सप्तभिः समिदादिभिः ॥ द्रव्यैर्विशेषतो होमे वश्यमाकर्षणं तथा ॥ ७.२,३२.५४॥
śāṃtikaṃ pauṣṭikaṃ vāpi saptabhiḥ samidādibhiḥ || dravyairviśeṣato home vaśyamākarṣaṇaṃ tathā || 7.2,32.54||

Samhita : 12

Adhyaya :   32

Shloka :   54

वश्यमाकर्षणं चैव श्रीपदं च विशेषतः ॥ बिल्वपत्रैस्तु हवनं शत्रोर्विजयदं तथा ॥ ७.२,३२.५५॥
vaśyamākarṣaṇaṃ caiva śrīpadaṃ ca viśeṣataḥ || bilvapatraistu havanaṃ śatrorvijayadaṃ tathā || 7.2,32.55||

Samhita : 12

Adhyaya :   32

Shloka :   55

समिधः शांतिकार्येषु पालाशखदिरादिकाः ॥ करवीरार्कजाः क्रौर्ये कण्टकिन्यश्च विग्रहे ॥ ७.२,३२.५६॥
samidhaḥ śāṃtikāryeṣu pālāśakhadirādikāḥ || karavīrārkajāḥ kraurye kaṇṭakinyaśca vigrahe || 7.2,32.56||

Samhita : 12

Adhyaya :   32

Shloka :   56

प्रशांतः शांतिकं कुर्यात्पौष्टिकं च विशेषतः ॥ निर्घृणः क्रुद्धचित्तस्तु प्रकुर्यादाभिचारिकम् ॥ ७.२,३२.५७॥
praśāṃtaḥ śāṃtikaṃ kuryātpauṣṭikaṃ ca viśeṣataḥ || nirghṛṇaḥ kruddhacittastu prakuryādābhicārikam || 7.2,32.57||

Samhita : 12

Adhyaya :   32

Shloka :   57

अतीवदुरवस्थायां प्रतीकारांतरं न चेत् ॥ आततायिनमुद्दिश्य प्रकुर्यादाभिचारिकम् ॥ ७.२,३२.५८॥
atīvaduravasthāyāṃ pratīkārāṃtaraṃ na cet || ātatāyinamuddiśya prakuryādābhicārikam || 7.2,32.58||

Samhita : 12

Adhyaya :   32

Shloka :   58

स्वराष्ट्रपतिमुद्दिश्य न कुर्यादाभिचारिकम् ॥ यद्यास्तिकस्सुधर्मिष्ठो मान्यो वा यो ऽपि कोपि वा ॥ ७.२,३२.५९॥
svarāṣṭrapatimuddiśya na kuryādābhicārikam || yadyāstikassudharmiṣṭho mānyo vā yo 'pi kopi vā || 7.2,32.59||

Samhita : 12

Adhyaya :   32

Shloka :   59

तमुद्दिश्यापि नो कुर्यादाततायिनमप्युत ॥ मनसा कर्मणा वाचा यो ऽपि कोपि शिवाश्रितः ॥ ७.२,३२.६०॥
tamuddiśyāpi no kuryādātatāyinamapyuta || manasā karmaṇā vācā yo 'pi kopi śivāśritaḥ || 7.2,32.60||

Samhita : 12

Adhyaya :   32

Shloka :   60

स्वराष्ट्रपतिमुद्दिश्य शिवा श्रितमथापि वा ॥ कृत्वाभिचारिकं कर्म सद्यो विनिपतेन्नरः ॥ ७.२,३२.६१॥
svarāṣṭrapatimuddiśya śivā śritamathāpi vā || kṛtvābhicārikaṃ karma sadyo vinipatennaraḥ || 7.2,32.61||

Samhita : 12

Adhyaya :   32

Shloka :   61

स्वराष्ट्रपालकं तस्माच्छिवभक्तं च कञ्चन ॥ न हिंस्यादभिचाराद्यैर्यदीच्छेत्सुखमात्मनः ॥ ७.२,३२.६२॥
svarāṣṭrapālakaṃ tasmācchivabhaktaṃ ca kañcana || na hiṃsyādabhicārādyairyadīcchetsukhamātmanaḥ || 7.2,32.62||

Samhita : 12

Adhyaya :   32

Shloka :   62

अन्यं कमपि चोद्दिश्य कृत्वा वै मारणादिकम् ॥ पश्चात्तापेन संयुक्तः प्रायश्चित्तं समाचरेत् ॥ ७.२,३२.६३॥
anyaṃ kamapi coddiśya kṛtvā vai māraṇādikam || paścāttāpena saṃyuktaḥ prāyaścittaṃ samācaret || 7.2,32.63||

Samhita : 12

Adhyaya :   32

Shloka :   63

बाणलिंगे ऽपि वा कुर्यान्निर्धनो धनवानपि ॥ स्वयंभूते ऽथ वा लिंगे आर्षके वैदिके ऽपि वा ॥ ७.२,३२.६४॥
bāṇaliṃge 'pi vā kuryānnirdhano dhanavānapi || svayaṃbhūte 'tha vā liṃge ārṣake vaidike 'pi vā || 7.2,32.64||

Samhita : 12

Adhyaya :   32

Shloka :   64

अभावे हेमरत्नानामशक्तौ च तदर्जने ॥ मनसैवाचरेदेतद्द्रव्यैर्वा प्रतिरूपकैः ॥ ७.२,३२.६५॥
abhāve hemaratnānāmaśaktau ca tadarjane || manasaivācaredetaddravyairvā pratirūpakaiḥ || 7.2,32.65||

Samhita : 12

Adhyaya :   32

Shloka :   65

क्वचिदंशे तु यः शक्तस्त्वशक्तः क्वचिदंशके ॥ सो ऽपि शक्त्यनुसारेण कुर्वंश्चेत्फलमृच्छति ॥ ७.२,३२.६६॥
kvacidaṃśe tu yaḥ śaktastvaśaktaḥ kvacidaṃśake || so 'pi śaktyanusāreṇa kurvaṃścetphalamṛcchati || 7.2,32.66||

Samhita : 12

Adhyaya :   32

Shloka :   66

कर्मण्यनुष्ठिते ऽप्यस्मिन्फलं यत्र न दृश्यते ॥ द्विस्त्रिर्वावर्तयेत्तत्र सर्वथा दृश्यते फलम् ॥ ७.२,३२.६७॥
karmaṇyanuṣṭhite 'pyasminphalaṃ yatra na dṛśyate || dvistrirvāvartayettatra sarvathā dṛśyate phalam || 7.2,32.67||

Samhita : 12

Adhyaya :   32

Shloka :   67

पूजोपयुक्तं यद्द्रव्यं हेमरत्नाद्यनुत्तमम् ॥ तत्सर्वं गुरवे दद्याद्दक्षिणां च ततः पृथक् ॥ ७.२,३२.६८॥
pūjopayuktaṃ yaddravyaṃ hemaratnādyanuttamam || tatsarvaṃ gurave dadyāddakṣiṇāṃ ca tataḥ pṛthak || 7.2,32.68||

Samhita : 12

Adhyaya :   32

Shloka :   68

स चेन्नेच्छति तत्सर्वं शिवाय विनिवेदयेत् ॥ अथवा शिवभक्तेभ्यो नान्येभ्यस्तु प्रदीयते ॥ ७.२,३२.६९॥
sa cennecchati tatsarvaṃ śivāya vinivedayet || athavā śivabhaktebhyo nānyebhyastu pradīyate || 7.2,32.69||

Samhita : 12

Adhyaya :   32

Shloka :   69

यः स्वयं साधयेच्छक्त्या गुर्वादिनिरपेक्षया ॥ सो ऽप्येवमाचरेदत्र न गृह्णीयात्स्वयं पुनः ॥ ७.२,३२.७०॥
yaḥ svayaṃ sādhayecchaktyā gurvādinirapekṣayā || so 'pyevamācaredatra na gṛhṇīyātsvayaṃ punaḥ || 7.2,32.70||

Samhita : 12

Adhyaya :   32

Shloka :   70

स्वयं गृह्णाति यो लोभात्पूजांगद्रव्यमुत्तमम् ॥ कांक्षितं न लभेन्मूढो नात्र कार्या विचारणा ॥ ७.२,३२.७१॥
svayaṃ gṛhṇāti yo lobhātpūjāṃgadravyamuttamam || kāṃkṣitaṃ na labhenmūḍho nātra kāryā vicāraṇā || 7.2,32.71||

Samhita : 12

Adhyaya :   32

Shloka :   71

अर्चितं यत्तु तल्लिंगं गृह्णीयाद्वा नवा स्वयम् ॥ गृह्णीयाद्यदि तन्नित्यं स्वयं वान्यो ऽपि वार्चयेत् ॥ ७.२,३२.७२॥
arcitaṃ yattu talliṃgaṃ gṛhṇīyādvā navā svayam || gṛhṇīyādyadi tannityaṃ svayaṃ vānyo 'pi vārcayet || 7.2,32.72||

Samhita : 12

Adhyaya :   32

Shloka :   72

यथोक्तमेव कर्मैतदाचरेद्यो ऽनपायतः ॥ फलं व्यभिचरेन्नैवमित्यतः किं प्ररोचकम् ॥ ७.२,३२.७३॥
yathoktameva karmaitadācaredyo 'napāyataḥ || phalaṃ vyabhicarennaivamityataḥ kiṃ prarocakam || 7.2,32.73||

Samhita : 12

Adhyaya :   32

Shloka :   73

तथाप्युद्देशतो वक्ष्ये कर्मणः सिद्धिमुत्तमम् ॥ अपि शत्रुभिराक्रांतो व्याधिभिर्वाप्यनेकशः ॥ ७.२,३२.७४॥
tathāpyuddeśato vakṣye karmaṇaḥ siddhimuttamam || api śatrubhirākrāṃto vyādhibhirvāpyanekaśaḥ || 7.2,32.74||

Samhita : 12

Adhyaya :   32

Shloka :   74

मृत्योरास्यगतश्चापि मुच्यते निरपायतः ॥ पूजायते ऽतिकृपणो रिक्तो वैश्रवणायते ॥ ७.२,३२.७५॥
mṛtyorāsyagataścāpi mucyate nirapāyataḥ || pūjāyate 'tikṛpaṇo rikto vaiśravaṇāyate || 7.2,32.75||

Samhita : 12

Adhyaya :   32

Shloka :   75

कामायते विरूपो ऽपि वृद्धो ऽपि तरुणायते ॥ शत्रुर्मित्रायते सद्यो विरोधी किंकरायते ॥ ७.२,३२.७६॥
kāmāyate virūpo 'pi vṛddho 'pi taruṇāyate || śatrurmitrāyate sadyo virodhī kiṃkarāyate || 7.2,32.76||

Samhita : 12

Adhyaya :   32

Shloka :   76

विषायते यदमृतं विषमप्यमृतायते ॥ स्थलायते समुद्रो ऽपि स्थलमप्यर्णवायते ॥ ७.२,३२.७७॥
viṣāyate yadamṛtaṃ viṣamapyamṛtāyate || sthalāyate samudro 'pi sthalamapyarṇavāyate || 7.2,32.77||

Samhita : 12

Adhyaya :   32

Shloka :   77

महीधरायते श्वभ्रं स च श्वभ्रायते गिरिः ॥ पद्माकरायते वह्निः सरो वैश्वानरायते ॥ ७.२,३२.७८॥
mahīdharāyate śvabhraṃ sa ca śvabhrāyate giriḥ || padmākarāyate vahniḥ saro vaiśvānarāyate || 7.2,32.78||

Samhita : 12

Adhyaya :   32

Shloka :   78

वनायते यदुद्यानं तदुद्यानायते वनम् ॥ सिंहायते मृगः क्षुद्रः सिंहः क्रीडामृगायते ॥ ७.२,३२.७९॥
vanāyate yadudyānaṃ tadudyānāyate vanam || siṃhāyate mṛgaḥ kṣudraḥ siṃhaḥ krīḍāmṛgāyate || 7.2,32.79||

Samhita : 12

Adhyaya :   32

Shloka :   79

स्त्रियो ऽभिसारिकायन्ते लक्ष्मीः सुचरितायते ॥ स्वैरप्रेष्यायते वाणी कीर्तिस्तु गणिकायते ॥ ७.२,३२.८०॥
striyo 'bhisārikāyante lakṣmīḥ sucaritāyate || svairapreṣyāyate vāṇī kīrtistu gaṇikāyate || 7.2,32.80||

Samhita : 12

Adhyaya :   32

Shloka :   80

स्वैराचारायते मेधा वज्रसूचीयते मनः ॥ महावातायते शक्तिर्बलं मत्तगजायते ॥ ७.२,३२.८१॥
svairācārāyate medhā vajrasūcīyate manaḥ || mahāvātāyate śaktirbalaṃ mattagajāyate || 7.2,32.81||

Samhita : 12

Adhyaya :   32

Shloka :   81

स्तम्भायते समुद्योगैः शत्रुपक्षे स्थिता क्रिया ॥ शत्रुपक्षायते ऽरीणां सर्व एव सुहृज्जनः ॥ ७.२,३२.८२॥
stambhāyate samudyogaiḥ śatrupakṣe sthitā kriyā || śatrupakṣāyate 'rīṇāṃ sarva eva suhṛjjanaḥ || 7.2,32.82||

Samhita : 12

Adhyaya :   32

Shloka :   82

शत्रवः कुणपायन्ते जीवन्तोपि सबांधवाः ॥ आपन्नो ऽपि गतारिष्टः स्वयं खल्वमृतायते ॥ ७.२,३२.८३॥
śatravaḥ kuṇapāyante jīvantopi sabāṃdhavāḥ || āpanno 'pi gatāriṣṭaḥ svayaṃ khalvamṛtāyate || 7.2,32.83||

Samhita : 12

Adhyaya :   32

Shloka :   83

रसाय नायते नित्यमपथ्यमपि सेवितम् ॥ अनिशं क्रियमाणापि रतिस्त्वभिनवायते ॥ ७.२,३२.८४॥
rasāya nāyate nityamapathyamapi sevitam || aniśaṃ kriyamāṇāpi ratistvabhinavāyate || 7.2,32.84||

Samhita : 12

Adhyaya :   32

Shloka :   84

अनागतादिकं सर्वं करस्थामलकायते ॥ यादृच्छिकफलायन्ते सिद्धयो ऽप्यणिमादयः ॥ ७.२,३२.८५॥
anāgatādikaṃ sarvaṃ karasthāmalakāyate || yādṛcchikaphalāyante siddhayo 'pyaṇimādayaḥ || 7.2,32.85||

Samhita : 12

Adhyaya :   32

Shloka :   85

बहुनात्र किमुक्तेन सर्वकामार्थसिद्धिषु ॥ अस्मिन्कर्मणि निर्वृत्ते त्वनवाप्यं न विद्यते ॥ ७.२,३२.८६॥
bahunātra kimuktena sarvakāmārthasiddhiṣu || asminkarmaṇi nirvṛtte tvanavāpyaṃ na vidyate || 7.2,32.86||

Samhita : 12

Adhyaya :   32

Shloka :   86

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे ऐहिकसिद्धिकर्मवर्णनं नाम द्वात्रिंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe aihikasiddhikarmavarṇanaṃ nāma dvātriṃśo 'dhyāyaḥ||

Samhita : 12

Adhyaya :   32

Shloka :   87

उपमन्युरुवाच॥
अतः परं प्रवक्ष्यामि केवलामुष्मिकं विधिम् ॥ नैतेन सदृशं किंचित्कर्मास्ति भुवनत्रये ॥ ७.२,३३.१॥
ataḥ paraṃ pravakṣyāmi kevalāmuṣmikaṃ vidhim || naitena sadṛśaṃ kiṃcitkarmāsti bhuvanatraye || 7.2,33.1||

Samhita : 12

Adhyaya :   32

Shloka :   88

पुण्यातिशयसंयुक्तः सर्वैर्देवैरनुष्ठितः ॥ ब्रह्मणा विष्णुना चैव रुद्रेण च विशेषतः ॥ ७.२,३३.२॥
puṇyātiśayasaṃyuktaḥ sarvairdevairanuṣṭhitaḥ || brahmaṇā viṣṇunā caiva rudreṇa ca viśeṣataḥ || 7.2,33.2||

Samhita : 12

Adhyaya :   32

Shloka :   89

इंद्रादिलोकपारैश्च सूर्याद्यैर्नवभिर्ग्रहैः ॥ विश्वामित्रवसिष्ठाद्यैर्ब्रह्मविद्भिर्महर्षिभिः ॥ ७.२,३३.३॥
iṃdrādilokapāraiśca sūryādyairnavabhirgrahaiḥ || viśvāmitravasiṣṭhādyairbrahmavidbhirmaharṣibhiḥ || 7.2,33.3||

Samhita : 12

Adhyaya :   32

Shloka :   90

श्वेतागस्त्यदधीचाद्यैरस्माभिश्च शिवाश्रितैः ॥ नंदीश्वरमहाकालभृंगीशाद्यैर्गणेश्वरैः ॥ ७.२,३३.४॥
śvetāgastyadadhīcādyairasmābhiśca śivāśritaiḥ || naṃdīśvaramahākālabhṛṃgīśādyairgaṇeśvaraiḥ || 7.2,33.4||

Samhita : 12

Adhyaya :   32

Shloka :   91

पातालवासिभिर्दैत्यैः शेषाद्यैश्च महोरगैः ॥ सिद्धैर्यक्षैश्च गंधर्वै रक्षोभूतपिशाचकैः ॥ ७.२,३३.५॥
pātālavāsibhirdaityaiḥ śeṣādyaiśca mahoragaiḥ || siddhairyakṣaiśca gaṃdharvai rakṣobhūtapiśācakaiḥ || 7.2,33.5||

Samhita : 12

Adhyaya :   32

Shloka :   92

स्वंस्वं पदमनुप्राप्तं सर्वैरयमनुष्ठितः ॥ अनेन विधिना सर्वे देवा देवत्वमागताः ॥ ७.२,३३.६॥
svaṃsvaṃ padamanuprāptaṃ sarvairayamanuṣṭhitaḥ || anena vidhinā sarve devā devatvamāgatāḥ || 7.2,33.6||

Samhita : 12

Adhyaya :   32

Shloka :   93

ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः ॥ रुद्रो रुद्रत्वमापन्न इंद्रश्चेन्द्रत्वमागतः ॥ ७.२,३३.७॥
brahmā brahmatvamāpanno viṣṇurviṣṇutvamāgataḥ || rudro rudratvamāpanna iṃdraścendratvamāgataḥ || 7.2,33.7||

Samhita : 12

Adhyaya :   32

Shloka :   94

गणेशश्च गणेशत्वमनेन विधिना गतः ॥ सितचंदनतोयेन लिंगं स्नाप्य शिवं शिवाम् ॥ श्वेतैर्विकसितैः पद्मैः संपूज्य प्रणिपत्य च ॥ ७.२,३३.८॥
gaṇeśaśca gaṇeśatvamanena vidhinā gataḥ || sitacaṃdanatoyena liṃgaṃ snāpya śivaṃ śivām || śvetairvikasitaiḥ padmaiḥ saṃpūjya praṇipatya ca || 7.2,33.8||

Samhita : 12

Adhyaya :   32

Shloka :   95

तत्र पद्मासनं रम्यं कृत्वा लक्षणसंयुतम् ॥ विभवे सति हेमाद्यै रत्नाद्यैर्वा स्वशक्तितः ॥ ७.२,३३.९॥
tatra padmāsanaṃ ramyaṃ kṛtvā lakṣaṇasaṃyutam || vibhave sati hemādyai ratnādyairvā svaśaktitaḥ || 7.2,33.9||

Samhita : 12

Adhyaya :   32

Shloka :   96

मध्ये केसरजालास्य स्थाप्य लिंगं कनीयसम् ॥ अंगुष्ठप्रतिमं रम्यं सर्वगन्धमयं शुभम् ॥ ७.२,३३.१०॥
madhye kesarajālāsya sthāpya liṃgaṃ kanīyasam || aṃguṣṭhapratimaṃ ramyaṃ sarvagandhamayaṃ śubham || 7.2,33.10||

Samhita : 12

Adhyaya :   32

Shloka :   97

दक्षिणे स्थापयित्वा तु बिल्वपत्रैः समर्चयेत् ॥ अगुरुं दक्षिणे पार्श्वे पश्चिमे तु मनःशिलाम् ॥ ७.२,३३.११॥
dakṣiṇe sthāpayitvā tu bilvapatraiḥ samarcayet || aguruṃ dakṣiṇe pārśve paścime tu manaḥśilām || 7.2,33.11||

Samhita : 12

Adhyaya :   32

Shloka :   98

उत्तरे चंदनं दद्याद्धरितालं तु पूर्वतः ॥ सुगन्धैः कुसुमै रम्यैर्विचित्रैश्चापि पूजयेत् ॥ ७.२,३३.१२॥
uttare caṃdanaṃ dadyāddharitālaṃ tu pūrvataḥ || sugandhaiḥ kusumai ramyairvicitraiścāpi pūjayet || 7.2,33.12||

Samhita : 12

Adhyaya :   32

Shloka :   99

धूपं कृष्णागुरुं दद्यात्सर्वतश्च सगुग्गुलम् ॥ वासांसि चातिसूक्ष्माणि विकाशानि निवेदयेत् ॥ ७.२,३३.१३॥
dhūpaṃ kṛṣṇāguruṃ dadyātsarvataśca saguggulam || vāsāṃsi cātisūkṣmāṇi vikāśāni nivedayet || 7.2,33.13||

Samhita : 12

Adhyaya :   32

Shloka :   100

पायसं घृतसंमिश्रं घृतदीपांश्च दापयेत् ॥ सर्वं निवेद्य मन्त्रेण ततो गच्छेत्प्रदक्षिणाम् ॥ ७.२,३३.१४॥
pāyasaṃ ghṛtasaṃmiśraṃ ghṛtadīpāṃśca dāpayet || sarvaṃ nivedya mantreṇa tato gacchetpradakṣiṇām || 7.2,33.14||

Samhita : 12

Adhyaya :   32

Shloka :   101

प्रणम्य भक्त्या देवेशं स्तुत्वा चान्ते क्षमापयेत् ॥ सर्वोपहारसंमिश्रं ततो लिंगं निवेदयेत् ॥ ७.२,३३.१५॥
praṇamya bhaktyā deveśaṃ stutvā cānte kṣamāpayet || sarvopahārasaṃmiśraṃ tato liṃgaṃ nivedayet || 7.2,33.15||

Samhita : 12

Adhyaya :   32

Shloka :   102

शिवाय शिवमन्त्रेण दक्षिणामूर्तिमाश्रितः ॥ एवं यो ऽर्चयते नित्यं पञ्चगन्धमयं शुभम् ॥ ७.२,३३.१६॥
śivāya śivamantreṇa dakṣiṇāmūrtimāśritaḥ || evaṃ yo 'rcayate nityaṃ pañcagandhamayaṃ śubham || 7.2,33.16||

Samhita : 12

Adhyaya :   32

Shloka :   103

सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ एतद्व्रतोत्तमं गुह्यं शिवलिंगमहाव्रतम् ॥ ७.२,३३.१७॥
sarvapāpavinirmuktaḥ śivaloke mahīyate || etadvratottamaṃ guhyaṃ śivaliṃgamahāvratam || 7.2,33.17||

Samhita : 12

Adhyaya :   32

Shloka :   104

भक्तस्य ते समाख्यातं न देयं यस्य कस्यचित् ॥ देयं च शिवभक्तेभ्यः शिवेन कथितं पुरा ॥ ७.२,३३.१८॥
bhaktasya te samākhyātaṃ na deyaṃ yasya kasyacit || deyaṃ ca śivabhaktebhyaḥ śivena kathitaṃ purā || 7.2,33.18||

Samhita : 12

Adhyaya :   32

Shloka :   105

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe āmuṣmikakarmavidhivarṇanaṃ nāma trayastriṃśo'dhyāyaḥ||

Samhita : 12

Adhyaya :   32

Shloka :   106

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In