Vayaviya Samhita - Uttara

Adhyaya - 33

Rites for Bliss hereafter

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
उपमन्युरुवाच॥
नित्यनैमित्तिकात्काम्याद्या सिद्धिरिह कीर्तिता ॥ सा सर्वा लभ्येत सद्यो लिंगबेरप्रतिष्ठया ॥ ७.२,३४.१॥
nityanaimittikātkāmyādyā siddhiriha kīrtitā || sā sarvā labhyeta sadyo liṃgaberapratiṣṭhayā || 7.2,34.1||

Samhita : 12

Adhyaya :   33

Shloka :   1

सर्वो लिंगमयो लोकस्सर्वं लिंगे प्रतिष्ठितम् ॥ तस्मात्प्रतिष्ठिते लिंगे भवेत्सर्वं पतिष्ठितम् ॥ ७.२,३४.२॥
sarvo liṃgamayo lokassarvaṃ liṃge pratiṣṭhitam || tasmātpratiṣṭhite liṃge bhavetsarvaṃ patiṣṭhitam || 7.2,34.2||

Samhita : 12

Adhyaya :   33

Shloka :   2

ब्रह्मणा विष्णुना वापि रुद्रेणान्येन केन वा ॥ लिंगप्रतिष्ठामुत्सृज्य क्रियते स्वपदस्थितिः ॥ ७.२,३४.३॥
brahmaṇā viṣṇunā vāpi rudreṇānyena kena vā || liṃgapratiṣṭhāmutsṛjya kriyate svapadasthitiḥ || 7.2,34.3||

Samhita : 12

Adhyaya :   33

Shloka :   3

किमन्यदिह वक्तव्यं प्रतिष्ठां प्रति कारणम् ॥ पर्तिष्ठितं शिवेनापि लिंगं वैश्वेश्वरं यतः ॥ ७.२,३४.४॥
kimanyadiha vaktavyaṃ pratiṣṭhāṃ prati kāraṇam || partiṣṭhitaṃ śivenāpi liṃgaṃ vaiśveśvaraṃ yataḥ || 7.2,34.4||

Samhita : 12

Adhyaya :   33

Shloka :   4

तस्मात्सर्वप्रयत्नेन परत्रेह च शर्मणे ॥ स्थापयेत्परमेशस्य लिंगं बेरमथापि वा ॥ ७.२,३४.५॥
tasmātsarvaprayatnena paratreha ca śarmaṇe || sthāpayetparameśasya liṃgaṃ beramathāpi vā || 7.2,34.5||

Samhita : 12

Adhyaya :   33

Shloka :   5

श्रीकृष्ण उवाच॥
किमिदं लिंगमाख्यातं कथं लिंगी महेश्वरः ॥ कथं च लिंगभावो ऽस्य कस्मादस्मिञ्छिवो ऽर्च्यते ॥ ७.२,३४.६॥
kimidaṃ liṃgamākhyātaṃ kathaṃ liṃgī maheśvaraḥ || kathaṃ ca liṃgabhāvo 'sya kasmādasmiñchivo 'rcyate || 7.2,34.6||

Samhita : 12

Adhyaya :   33

Shloka :   6

उपमन्युरुवाच॥
अव्यक्तं लिंगमाख्यातं त्रिगुणप्रभवाप्ययम् ॥ अनाद्यनंतं विश्वस्य यदुपादानकारणम् ॥ ७.२,३४.७॥
avyaktaṃ liṃgamākhyātaṃ triguṇaprabhavāpyayam || anādyanaṃtaṃ viśvasya yadupādānakāraṇam || 7.2,34.7||

Samhita : 12

Adhyaya :   33

Shloka :   7

तदेव मूलप्रकृतिर्माया च गगनात्मिका ॥ तत एव समुत्पन्नं जगदेतच्चराचरम् ॥ ७.२,३४.८॥
tadeva mūlaprakṛtirmāyā ca gaganātmikā || tata eva samutpannaṃ jagadetaccarācaram || 7.2,34.8||

Samhita : 12

Adhyaya :   33

Shloka :   8

अशुद्धं चैव शुद्धं यच्छुद्धाशुद्धं च तत्त्रिधा ॥ ततः शिवो महेशश्च रुद्रो विष्णुः पितामहः ॥ ७.२,३४.९॥
aśuddhaṃ caiva śuddhaṃ yacchuddhāśuddhaṃ ca tattridhā || tataḥ śivo maheśaśca rudro viṣṇuḥ pitāmahaḥ || 7.2,34.9||

Samhita : 12

Adhyaya :   33

Shloka :   9

भूतानि चेन्द्रियैर्जाता लीयन्ते ऽत्र शिवाज्ञया ॥ अत एव शिवो लिंगो लिंगमाज्ञापयेद्यतः ॥ ७.२,३४.१०॥
bhūtāni cendriyairjātā līyante 'tra śivājñayā || ata eva śivo liṃgo liṃgamājñāpayedyataḥ || 7.2,34.10||

Samhita : 12

Adhyaya :   33

Shloka :   10

यतो न तदनाज्ञातं कार्याय प्रभवेत्स्वतः ॥ ततो जातस्य विश्वस्य तत्रैव विलयो यतः ॥ ७.२,३४.११॥
yato na tadanājñātaṃ kāryāya prabhavetsvataḥ || tato jātasya viśvasya tatraiva vilayo yataḥ || 7.2,34.11||

Samhita : 12

Adhyaya :   33

Shloka :   11

अनेन लिंगतां तस्य भवेन्नान्येन केनचित् ॥ लिंगं च शिवयोर्देहस्ताभ्यां यस्मादधिष्ठितम् ॥ ७.२,३४.१२॥
anena liṃgatāṃ tasya bhavennānyena kenacit || liṃgaṃ ca śivayordehastābhyāṃ yasmādadhiṣṭhitam || 7.2,34.12||

Samhita : 12

Adhyaya :   33

Shloka :   12

अतस्तत्र शिवः साम्बो नित्यमेव समर्चयेत् ॥ लिंगवेदी महादेवी लिंगं साक्षान्महेश्वरः ॥ ७.२,३४.१३॥
atastatra śivaḥ sāmbo nityameva samarcayet || liṃgavedī mahādevī liṃgaṃ sākṣānmaheśvaraḥ || 7.2,34.13||

Samhita : 12

Adhyaya :   33

Shloka :   13

तयोः संपूजनादेव स च सा च समर्चितौ ॥ न तयोर्लिंगदेहत्वं विद्यते परमार्थतः ॥ ७.२,३४.१४॥
tayoḥ saṃpūjanādeva sa ca sā ca samarcitau || na tayorliṃgadehatvaṃ vidyate paramārthataḥ || 7.2,34.14||

Samhita : 12

Adhyaya :   33

Shloka :   14

यतस्त्वेतौ विशुद्धौ तौ देहस्तदुपचारतः ॥ तदेव परमा शक्तिः शिवस्य परमात्मनः ॥ ७.२,३४.१५॥
yatastvetau viśuddhau tau dehastadupacārataḥ || tadeva paramā śaktiḥ śivasya paramātmanaḥ || 7.2,34.15||

Samhita : 12

Adhyaya :   33

Shloka :   15

शक्तिराज्ञां यदादत्ते प्रसूते तच्चराचरम् ॥ न तस्य महिमा शक्यो वक्तुं वर्षशतैरपि ॥ ७.२,३४.१६॥
śaktirājñāṃ yadādatte prasūte taccarācaram || na tasya mahimā śakyo vaktuṃ varṣaśatairapi || 7.2,34.16||

Samhita : 12

Adhyaya :   33

Shloka :   16

येनादौ मोहितौ स्यातां ब्रह्मनारायणावपि ॥ पुरा त्रिभुवनस्यास्य प्रलये समुपस्थिते ॥ ७.२,३४.१७॥
yenādau mohitau syātāṃ brahmanārāyaṇāvapi || purā tribhuvanasyāsya pralaye samupasthite || 7.2,34.17||

Samhita : 12

Adhyaya :   33

Shloka :   17

वारिशय्यागतो विष्णुः सुष्वापानाकुलः सुखम् ॥ यदृच्छया गतस्तत्र ब्रह्मा लोकपितामहः ॥ ७.२,३४.१८॥
vāriśayyāgato viṣṇuḥ suṣvāpānākulaḥ sukham || yadṛcchayā gatastatra brahmā lokapitāmahaḥ || 7.2,34.18||

Samhita : 12

Adhyaya :   33

Shloka :   18

ददर्श पुण्डरीकाक्षं स्वपन्तं तमनाकुलम् ॥ मायया मोहितः शम्भोर्विष्णुमाह पितामहः ॥ ॥
dadarśa puṇḍarīkākṣaṃ svapantaṃ tamanākulam || māyayā mohitaḥ śambhorviṣṇumāha pitāmahaḥ || ||

Samhita : 12

Adhyaya :   33

Shloka :   19

कस्त्वं वदेत्यमर्षेण प्रहृत्योत्थाप्य माधवम् ॥ स तु हस्तप्रहारेण तीव्रेणाभिहतः क्षणात् ॥ ७.२,३४.१९॥
kastvaṃ vadetyamarṣeṇa prahṛtyotthāpya mādhavam || sa tu hastaprahāreṇa tīvreṇābhihataḥ kṣaṇāt || 7.2,34.19||

Samhita : 12

Adhyaya :   33

Shloka :   20

प्रबुद्धोत्थाय शयनाद्ददर्श परमेष्ठिनम् ॥ तमाह चांतस्संक्रुद्धः स्वयमक्रुद्धवद्धरिः ॥ ७.२,३४.२०॥
prabuddhotthāya śayanāddadarśa parameṣṭhinam || tamāha cāṃtassaṃkruddhaḥ svayamakruddhavaddhariḥ || 7.2,34.20||

Samhita : 12

Adhyaya :   33

Shloka :   21

कुतस्त्वमागतो वत्स कस्मात्त्वं व्याकुलो वद ॥ इति विष्णुवचः श्रुत्वा प्रभुत्वगुणसूचकम् ॥ ७.२,३४.२१॥
kutastvamāgato vatsa kasmāttvaṃ vyākulo vada || iti viṣṇuvacaḥ śrutvā prabhutvaguṇasūcakam || 7.2,34.21||

Samhita : 12

Adhyaya :   33

Shloka :   22

रजसा बद्धवैरस्तं ब्रह्मा पुनरभाषत ॥ वत्सेति मां कुतो ब्रूषे गुरुः शिष्यमिवात्मनः ॥ ७.२,३४.२२॥
rajasā baddhavairastaṃ brahmā punarabhāṣata || vatseti māṃ kuto brūṣe guruḥ śiṣyamivātmanaḥ || 7.2,34.22||

Samhita : 12

Adhyaya :   33

Shloka :   23

मां न जानासि किं नाथं प्रपञ्चो यस्य मे कृतिः ॥ त्रिधात्मानं विभज्येदं सृष्ट्वाथ परिपाल्यते ॥ ७.२,३४.२३॥
māṃ na jānāsi kiṃ nāthaṃ prapañco yasya me kṛtiḥ || tridhātmānaṃ vibhajyedaṃ sṛṣṭvātha paripālyate || 7.2,34.23||

Samhita : 12

Adhyaya :   33

Shloka :   24

संहरामि नमे कश्चित्स्रष्टा जगति विद्यते ॥ इत्युक्ते सति सो ऽप्याह ब्रह्माणं विष्णुरव्ययः ॥ ७.२,३४.२४॥
saṃharāmi name kaścitsraṣṭā jagati vidyate || ityukte sati so 'pyāha brahmāṇaṃ viṣṇuravyayaḥ || 7.2,34.24||

Samhita : 12

Adhyaya :   33

Shloka :   25

अहमेवादिकर्तास्य हर्ता च परिपालकः ॥ भवानपि ममैवांगादवतीर्णः पुराव्ययात् ॥ ७.२,३४.२५॥
ahamevādikartāsya hartā ca paripālakaḥ || bhavānapi mamaivāṃgādavatīrṇaḥ purāvyayāt || 7.2,34.25||

Samhita : 12

Adhyaya :   33

Shloka :   26

मन्नियोगात्त्वमात्मानं त्रिधा कृत्वा जगत्त्रयम् ॥ सृजस्यवसि चांते तत्पुनः प्रतिसृजस्यपि ॥ ७.२,३४.२६॥
manniyogāttvamātmānaṃ tridhā kṛtvā jagattrayam || sṛjasyavasi cāṃte tatpunaḥ pratisṛjasyapi || 7.2,34.26||

Samhita : 12

Adhyaya :   33

Shloka :   27

विस्मृतोसि जगन्नाथं नारायणमनामयम् ॥ तवापि जनकं साक्षान्मामेवमवमन्यसे ॥ ७.२,३४.२७॥
vismṛtosi jagannāthaṃ nārāyaṇamanāmayam || tavāpi janakaṃ sākṣānmāmevamavamanyase || 7.2,34.27||

Samhita : 12

Adhyaya :   33

Shloka :   28

तवापराधो नास्त्यत्र भ्रांतोसि मम मायया ॥ मत्प्रसादादियं भ्रांतिरपैष्यति तवाचिरात् ॥ ७.२,३४.२८॥
tavāparādho nāstyatra bhrāṃtosi mama māyayā || matprasādādiyaṃ bhrāṃtirapaiṣyati tavācirāt || 7.2,34.28||

Samhita : 12

Adhyaya :   33

Shloka :   29

शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम् ॥ कर्ता भर्ता च हर्ता च न मयास्ति समो विभुः ॥ ७.२,३४.२९॥
śṛṇu satyaṃ caturvaktra sarvadeveśvaro hyaham || kartā bhartā ca hartā ca na mayāsti samo vibhuḥ || 7.2,34.29||

Samhita : 12

Adhyaya :   33

Shloka :   30

एवमेव विवादोभूद्ब्रह्मविष्ण्वोः परस्परम् ॥ अभवच्च महायुद्धं भैरवं रोमहर्षणम् ॥ ७.२,३४.३०॥
evameva vivādobhūdbrahmaviṣṇvoḥ parasparam || abhavacca mahāyuddhaṃ bhairavaṃ romaharṣaṇam || 7.2,34.30||

Samhita : 12

Adhyaya :   33

Shloka :   31

मुष्टिभिर्न्निघ्नतोस्तीव्रं रजसा बद्धवैरयोः ॥ तयोर्दर्पापहाराय प्रबोधाय च देवयोः ॥ ७.२,३४.३१॥
muṣṭibhirnnighnatostīvraṃ rajasā baddhavairayoḥ || tayordarpāpahārāya prabodhāya ca devayoḥ || 7.2,34.31||

Samhita : 12

Adhyaya :   33

Shloka :   32

मध्ये समाविरभवल्लिंगमैश्वरमद्भुतम् ॥ ज्वालामालासहस्राढ्यमप्रमेयमनौपमम् ॥ ७.२,३४.३२॥
madhye samāvirabhavalliṃgamaiśvaramadbhutam || jvālāmālāsahasrāḍhyamaprameyamanaupamam || 7.2,34.32||

Samhita : 12

Adhyaya :   33

Shloka :   33

क्षयवृद्धिविनिर्मुक्तमादिमध्यांतवर्जितम् ॥ तस्य ज्वालासहस्रेण ब्रह्मविष्णू विमोहितौ ॥ ७.२,३४.३३॥
kṣayavṛddhivinirmuktamādimadhyāṃtavarjitam || tasya jvālāsahasreṇa brahmaviṣṇū vimohitau || 7.2,34.33||

Samhita : 12

Adhyaya :   33

Shloka :   34

विसृज्य युद्धं किं त्वेतदित्यचिंतयतां तदा ॥ न तयोस्तस्य याथात्म्यं प्रबुद्धमभवद्यदा ॥ ७.२,३४.३४॥
visṛjya yuddhaṃ kiṃ tvetadityaciṃtayatāṃ tadā || na tayostasya yāthātmyaṃ prabuddhamabhavadyadā || 7.2,34.34||

Samhita : 12

Adhyaya :   33

Shloka :   35

तदा समुद्यतौ स्यातां तस्याद्यंतं परीक्षितुम् ॥ ७.२,३४.३५॥
tadā samudyatau syātāṃ tasyādyaṃtaṃ parīkṣitum || 7.2,34.35||

Samhita : 12

Adhyaya :   33

Shloka :   36

तत्र हंसाकृतिर्ब्रह्मा विश्वतः पक्षसंयुतः ॥ मनोनिलजवो भूत्वा गतस्तूर्ध्वं प्रयत्नतः ॥ ७.२,३४.३५॥
tatra haṃsākṛtirbrahmā viśvataḥ pakṣasaṃyutaḥ || manonilajavo bhūtvā gatastūrdhvaṃ prayatnataḥ || 7.2,34.35||

Samhita : 12

Adhyaya :   33

Shloka :   37

नारायणोपि विश्वात्मा लीलाञ्जनचयोपमम् ॥ वाराहममितं रूपमस्थाय गतवानधः ॥ ७.२,३४.३७॥
nārāyaṇopi viśvātmā līlāñjanacayopamam || vārāhamamitaṃ rūpamasthāya gatavānadhaḥ || 7.2,34.37||

Samhita : 12

Adhyaya :   33

Shloka :   38

एवं वर्षसहस्रं तु त्वरन् विष्णुरधोगतः ॥ नापश्यदल्पमप्यस्य मूलं लिंगस्य सूकरः ॥ ७.२,३४.३८॥
evaṃ varṣasahasraṃ tu tvaran viṣṇuradhogataḥ || nāpaśyadalpamapyasya mūlaṃ liṃgasya sūkaraḥ || 7.2,34.38||

Samhita : 12

Adhyaya :   33

Shloka :   39

तावत्कालं गतश्चोर्ध्वं तस्यांतं ज्ञातुमिच्छया ॥ श्रांतोत्यंतमदृष्ट्वांतं पापताधः पितामहः ॥ ७.२,३४.३९॥
tāvatkālaṃ gataścordhvaṃ tasyāṃtaṃ jñātumicchayā || śrāṃtotyaṃtamadṛṣṭvāṃtaṃ pāpatādhaḥ pitāmahaḥ || 7.2,34.39||

Samhita : 12

Adhyaya :   33

Shloka :   40

तथैव भगवान् विष्णुः श्रांतः संविग्नलोचनः ॥ क्लेशेन महता तूर्णमधस्तादुत्थितो ऽभवत् ॥ ७.२,३४.४०॥
tathaiva bhagavān viṣṇuḥ śrāṃtaḥ saṃvignalocanaḥ || kleśena mahatā tūrṇamadhastādutthito 'bhavat || 7.2,34.40||

Samhita : 12

Adhyaya :   33

Shloka :   41

समागतावथान्योन्यं विस्मयस्मेरवीक्षणौ ॥ मायया मोहितौ शंभोः कृत्याकृत्यं न जग्मतुः ॥ ॥
samāgatāvathānyonyaṃ vismayasmeravīkṣaṇau || māyayā mohitau śaṃbhoḥ kṛtyākṛtyaṃ na jagmatuḥ || ||

Samhita : 12

Adhyaya :   33

Shloka :   42

पृष्ठतः पार्श्वतस्तस्य चाग्रतश्च स्थितावुभौ ॥ प्रणिपत्य किमात्मेदमित्यचिंतयतां तदा ॥ ७.२,३४.४१॥
pṛṣṭhataḥ pārśvatastasya cāgrataśca sthitāvubhau || praṇipatya kimātmedamityaciṃtayatāṃ tadā || 7.2,34.41||

Samhita : 12

Adhyaya :   33

Shloka :   43

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं नाम चतुस्त्रिंशोऽध्यायः ७.२,३४.४२॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe harividhimohavarṇanaṃ nāma catustriṃśo'dhyāyaḥ 7.2,34.42||

Samhita : 12

Adhyaya :   33

Shloka :   44

उपमन्युरुवाच॥
नित्यनैमित्तिकात्काम्याद्या सिद्धिरिह कीर्तिता ॥ सा सर्वा लभ्येत सद्यो लिंगबेरप्रतिष्ठया ॥ ७.२,३४.१॥
nityanaimittikātkāmyādyā siddhiriha kīrtitā || sā sarvā labhyeta sadyo liṃgaberapratiṣṭhayā || 7.2,34.1||

Samhita : 12

Adhyaya :   33

Shloka :   1

सर्वो लिंगमयो लोकस्सर्वं लिंगे प्रतिष्ठितम् ॥ तस्मात्प्रतिष्ठिते लिंगे भवेत्सर्वं पतिष्ठितम् ॥ ७.२,३४.२॥
sarvo liṃgamayo lokassarvaṃ liṃge pratiṣṭhitam || tasmātpratiṣṭhite liṃge bhavetsarvaṃ patiṣṭhitam || 7.2,34.2||

Samhita : 12

Adhyaya :   33

Shloka :   2

ब्रह्मणा विष्णुना वापि रुद्रेणान्येन केन वा ॥ लिंगप्रतिष्ठामुत्सृज्य क्रियते स्वपदस्थितिः ॥ ७.२,३४.३॥
brahmaṇā viṣṇunā vāpi rudreṇānyena kena vā || liṃgapratiṣṭhāmutsṛjya kriyate svapadasthitiḥ || 7.2,34.3||

Samhita : 12

Adhyaya :   33

Shloka :   3

किमन्यदिह वक्तव्यं प्रतिष्ठां प्रति कारणम् ॥ पर्तिष्ठितं शिवेनापि लिंगं वैश्वेश्वरं यतः ॥ ७.२,३४.४॥
kimanyadiha vaktavyaṃ pratiṣṭhāṃ prati kāraṇam || partiṣṭhitaṃ śivenāpi liṃgaṃ vaiśveśvaraṃ yataḥ || 7.2,34.4||

Samhita : 12

Adhyaya :   33

Shloka :   4

तस्मात्सर्वप्रयत्नेन परत्रेह च शर्मणे ॥ स्थापयेत्परमेशस्य लिंगं बेरमथापि वा ॥ ७.२,३४.५॥
tasmātsarvaprayatnena paratreha ca śarmaṇe || sthāpayetparameśasya liṃgaṃ beramathāpi vā || 7.2,34.5||

Samhita : 12

Adhyaya :   33

Shloka :   5

श्रीकृष्ण उवाच॥
किमिदं लिंगमाख्यातं कथं लिंगी महेश्वरः ॥ कथं च लिंगभावो ऽस्य कस्मादस्मिञ्छिवो ऽर्च्यते ॥ ७.२,३४.६॥
kimidaṃ liṃgamākhyātaṃ kathaṃ liṃgī maheśvaraḥ || kathaṃ ca liṃgabhāvo 'sya kasmādasmiñchivo 'rcyate || 7.2,34.6||

Samhita : 12

Adhyaya :   33

Shloka :   6

उपमन्युरुवाच॥
अव्यक्तं लिंगमाख्यातं त्रिगुणप्रभवाप्ययम् ॥ अनाद्यनंतं विश्वस्य यदुपादानकारणम् ॥ ७.२,३४.७॥
avyaktaṃ liṃgamākhyātaṃ triguṇaprabhavāpyayam || anādyanaṃtaṃ viśvasya yadupādānakāraṇam || 7.2,34.7||

Samhita : 12

Adhyaya :   33

Shloka :   7

तदेव मूलप्रकृतिर्माया च गगनात्मिका ॥ तत एव समुत्पन्नं जगदेतच्चराचरम् ॥ ७.२,३४.८॥
tadeva mūlaprakṛtirmāyā ca gaganātmikā || tata eva samutpannaṃ jagadetaccarācaram || 7.2,34.8||

Samhita : 12

Adhyaya :   33

Shloka :   8

अशुद्धं चैव शुद्धं यच्छुद्धाशुद्धं च तत्त्रिधा ॥ ततः शिवो महेशश्च रुद्रो विष्णुः पितामहः ॥ ७.२,३४.९॥
aśuddhaṃ caiva śuddhaṃ yacchuddhāśuddhaṃ ca tattridhā || tataḥ śivo maheśaśca rudro viṣṇuḥ pitāmahaḥ || 7.2,34.9||

Samhita : 12

Adhyaya :   33

Shloka :   9

भूतानि चेन्द्रियैर्जाता लीयन्ते ऽत्र शिवाज्ञया ॥ अत एव शिवो लिंगो लिंगमाज्ञापयेद्यतः ॥ ७.२,३४.१०॥
bhūtāni cendriyairjātā līyante 'tra śivājñayā || ata eva śivo liṃgo liṃgamājñāpayedyataḥ || 7.2,34.10||

Samhita : 12

Adhyaya :   33

Shloka :   10

यतो न तदनाज्ञातं कार्याय प्रभवेत्स्वतः ॥ ततो जातस्य विश्वस्य तत्रैव विलयो यतः ॥ ७.२,३४.११॥
yato na tadanājñātaṃ kāryāya prabhavetsvataḥ || tato jātasya viśvasya tatraiva vilayo yataḥ || 7.2,34.11||

Samhita : 12

Adhyaya :   33

Shloka :   11

अनेन लिंगतां तस्य भवेन्नान्येन केनचित् ॥ लिंगं च शिवयोर्देहस्ताभ्यां यस्मादधिष्ठितम् ॥ ७.२,३४.१२॥
anena liṃgatāṃ tasya bhavennānyena kenacit || liṃgaṃ ca śivayordehastābhyāṃ yasmādadhiṣṭhitam || 7.2,34.12||

Samhita : 12

Adhyaya :   33

Shloka :   12

अतस्तत्र शिवः साम्बो नित्यमेव समर्चयेत् ॥ लिंगवेदी महादेवी लिंगं साक्षान्महेश्वरः ॥ ७.२,३४.१३॥
atastatra śivaḥ sāmbo nityameva samarcayet || liṃgavedī mahādevī liṃgaṃ sākṣānmaheśvaraḥ || 7.2,34.13||

Samhita : 12

Adhyaya :   33

Shloka :   13

तयोः संपूजनादेव स च सा च समर्चितौ ॥ न तयोर्लिंगदेहत्वं विद्यते परमार्थतः ॥ ७.२,३४.१४॥
tayoḥ saṃpūjanādeva sa ca sā ca samarcitau || na tayorliṃgadehatvaṃ vidyate paramārthataḥ || 7.2,34.14||

Samhita : 12

Adhyaya :   33

Shloka :   14

यतस्त्वेतौ विशुद्धौ तौ देहस्तदुपचारतः ॥ तदेव परमा शक्तिः शिवस्य परमात्मनः ॥ ७.२,३४.१५॥
yatastvetau viśuddhau tau dehastadupacārataḥ || tadeva paramā śaktiḥ śivasya paramātmanaḥ || 7.2,34.15||

Samhita : 12

Adhyaya :   33

Shloka :   15

शक्तिराज्ञां यदादत्ते प्रसूते तच्चराचरम् ॥ न तस्य महिमा शक्यो वक्तुं वर्षशतैरपि ॥ ७.२,३४.१६॥
śaktirājñāṃ yadādatte prasūte taccarācaram || na tasya mahimā śakyo vaktuṃ varṣaśatairapi || 7.2,34.16||

Samhita : 12

Adhyaya :   33

Shloka :   16

येनादौ मोहितौ स्यातां ब्रह्मनारायणावपि ॥ पुरा त्रिभुवनस्यास्य प्रलये समुपस्थिते ॥ ७.२,३४.१७॥
yenādau mohitau syātāṃ brahmanārāyaṇāvapi || purā tribhuvanasyāsya pralaye samupasthite || 7.2,34.17||

Samhita : 12

Adhyaya :   33

Shloka :   17

वारिशय्यागतो विष्णुः सुष्वापानाकुलः सुखम् ॥ यदृच्छया गतस्तत्र ब्रह्मा लोकपितामहः ॥ ७.२,३४.१८॥
vāriśayyāgato viṣṇuḥ suṣvāpānākulaḥ sukham || yadṛcchayā gatastatra brahmā lokapitāmahaḥ || 7.2,34.18||

Samhita : 12

Adhyaya :   33

Shloka :   18

ददर्श पुण्डरीकाक्षं स्वपन्तं तमनाकुलम् ॥ मायया मोहितः शम्भोर्विष्णुमाह पितामहः ॥ ॥
dadarśa puṇḍarīkākṣaṃ svapantaṃ tamanākulam || māyayā mohitaḥ śambhorviṣṇumāha pitāmahaḥ || ||

Samhita : 12

Adhyaya :   33

Shloka :   19

कस्त्वं वदेत्यमर्षेण प्रहृत्योत्थाप्य माधवम् ॥ स तु हस्तप्रहारेण तीव्रेणाभिहतः क्षणात् ॥ ७.२,३४.१९॥
kastvaṃ vadetyamarṣeṇa prahṛtyotthāpya mādhavam || sa tu hastaprahāreṇa tīvreṇābhihataḥ kṣaṇāt || 7.2,34.19||

Samhita : 12

Adhyaya :   33

Shloka :   20

प्रबुद्धोत्थाय शयनाद्ददर्श परमेष्ठिनम् ॥ तमाह चांतस्संक्रुद्धः स्वयमक्रुद्धवद्धरिः ॥ ७.२,३४.२०॥
prabuddhotthāya śayanāddadarśa parameṣṭhinam || tamāha cāṃtassaṃkruddhaḥ svayamakruddhavaddhariḥ || 7.2,34.20||

Samhita : 12

Adhyaya :   33

Shloka :   21

कुतस्त्वमागतो वत्स कस्मात्त्वं व्याकुलो वद ॥ इति विष्णुवचः श्रुत्वा प्रभुत्वगुणसूचकम् ॥ ७.२,३४.२१॥
kutastvamāgato vatsa kasmāttvaṃ vyākulo vada || iti viṣṇuvacaḥ śrutvā prabhutvaguṇasūcakam || 7.2,34.21||

Samhita : 12

Adhyaya :   33

Shloka :   22

रजसा बद्धवैरस्तं ब्रह्मा पुनरभाषत ॥ वत्सेति मां कुतो ब्रूषे गुरुः शिष्यमिवात्मनः ॥ ७.२,३४.२२॥
rajasā baddhavairastaṃ brahmā punarabhāṣata || vatseti māṃ kuto brūṣe guruḥ śiṣyamivātmanaḥ || 7.2,34.22||

Samhita : 12

Adhyaya :   33

Shloka :   23

मां न जानासि किं नाथं प्रपञ्चो यस्य मे कृतिः ॥ त्रिधात्मानं विभज्येदं सृष्ट्वाथ परिपाल्यते ॥ ७.२,३४.२३॥
māṃ na jānāsi kiṃ nāthaṃ prapañco yasya me kṛtiḥ || tridhātmānaṃ vibhajyedaṃ sṛṣṭvātha paripālyate || 7.2,34.23||

Samhita : 12

Adhyaya :   33

Shloka :   24

संहरामि नमे कश्चित्स्रष्टा जगति विद्यते ॥ इत्युक्ते सति सो ऽप्याह ब्रह्माणं विष्णुरव्ययः ॥ ७.२,३४.२४॥
saṃharāmi name kaścitsraṣṭā jagati vidyate || ityukte sati so 'pyāha brahmāṇaṃ viṣṇuravyayaḥ || 7.2,34.24||

Samhita : 12

Adhyaya :   33

Shloka :   25

अहमेवादिकर्तास्य हर्ता च परिपालकः ॥ भवानपि ममैवांगादवतीर्णः पुराव्ययात् ॥ ७.२,३४.२५॥
ahamevādikartāsya hartā ca paripālakaḥ || bhavānapi mamaivāṃgādavatīrṇaḥ purāvyayāt || 7.2,34.25||

Samhita : 12

Adhyaya :   33

Shloka :   26

मन्नियोगात्त्वमात्मानं त्रिधा कृत्वा जगत्त्रयम् ॥ सृजस्यवसि चांते तत्पुनः प्रतिसृजस्यपि ॥ ७.२,३४.२६॥
manniyogāttvamātmānaṃ tridhā kṛtvā jagattrayam || sṛjasyavasi cāṃte tatpunaḥ pratisṛjasyapi || 7.2,34.26||

Samhita : 12

Adhyaya :   33

Shloka :   27

विस्मृतोसि जगन्नाथं नारायणमनामयम् ॥ तवापि जनकं साक्षान्मामेवमवमन्यसे ॥ ७.२,३४.२७॥
vismṛtosi jagannāthaṃ nārāyaṇamanāmayam || tavāpi janakaṃ sākṣānmāmevamavamanyase || 7.2,34.27||

Samhita : 12

Adhyaya :   33

Shloka :   28

तवापराधो नास्त्यत्र भ्रांतोसि मम मायया ॥ मत्प्रसादादियं भ्रांतिरपैष्यति तवाचिरात् ॥ ७.२,३४.२८॥
tavāparādho nāstyatra bhrāṃtosi mama māyayā || matprasādādiyaṃ bhrāṃtirapaiṣyati tavācirāt || 7.2,34.28||

Samhita : 12

Adhyaya :   33

Shloka :   29

शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम् ॥ कर्ता भर्ता च हर्ता च न मयास्ति समो विभुः ॥ ७.२,३४.२९॥
śṛṇu satyaṃ caturvaktra sarvadeveśvaro hyaham || kartā bhartā ca hartā ca na mayāsti samo vibhuḥ || 7.2,34.29||

Samhita : 12

Adhyaya :   33

Shloka :   30

एवमेव विवादोभूद्ब्रह्मविष्ण्वोः परस्परम् ॥ अभवच्च महायुद्धं भैरवं रोमहर्षणम् ॥ ७.२,३४.३०॥
evameva vivādobhūdbrahmaviṣṇvoḥ parasparam || abhavacca mahāyuddhaṃ bhairavaṃ romaharṣaṇam || 7.2,34.30||

Samhita : 12

Adhyaya :   33

Shloka :   31

मुष्टिभिर्न्निघ्नतोस्तीव्रं रजसा बद्धवैरयोः ॥ तयोर्दर्पापहाराय प्रबोधाय च देवयोः ॥ ७.२,३४.३१॥
muṣṭibhirnnighnatostīvraṃ rajasā baddhavairayoḥ || tayordarpāpahārāya prabodhāya ca devayoḥ || 7.2,34.31||

Samhita : 12

Adhyaya :   33

Shloka :   32

मध्ये समाविरभवल्लिंगमैश्वरमद्भुतम् ॥ ज्वालामालासहस्राढ्यमप्रमेयमनौपमम् ॥ ७.२,३४.३२॥
madhye samāvirabhavalliṃgamaiśvaramadbhutam || jvālāmālāsahasrāḍhyamaprameyamanaupamam || 7.2,34.32||

Samhita : 12

Adhyaya :   33

Shloka :   33

क्षयवृद्धिविनिर्मुक्तमादिमध्यांतवर्जितम् ॥ तस्य ज्वालासहस्रेण ब्रह्मविष्णू विमोहितौ ॥ ७.२,३४.३३॥
kṣayavṛddhivinirmuktamādimadhyāṃtavarjitam || tasya jvālāsahasreṇa brahmaviṣṇū vimohitau || 7.2,34.33||

Samhita : 12

Adhyaya :   33

Shloka :   34

विसृज्य युद्धं किं त्वेतदित्यचिंतयतां तदा ॥ न तयोस्तस्य याथात्म्यं प्रबुद्धमभवद्यदा ॥ ७.२,३४.३४॥
visṛjya yuddhaṃ kiṃ tvetadityaciṃtayatāṃ tadā || na tayostasya yāthātmyaṃ prabuddhamabhavadyadā || 7.2,34.34||

Samhita : 12

Adhyaya :   33

Shloka :   35

तदा समुद्यतौ स्यातां तस्याद्यंतं परीक्षितुम् ॥ ७.२,३४.३५॥
tadā samudyatau syātāṃ tasyādyaṃtaṃ parīkṣitum || 7.2,34.35||

Samhita : 12

Adhyaya :   33

Shloka :   36

तत्र हंसाकृतिर्ब्रह्मा विश्वतः पक्षसंयुतः ॥ मनोनिलजवो भूत्वा गतस्तूर्ध्वं प्रयत्नतः ॥ ७.२,३४.३५॥
tatra haṃsākṛtirbrahmā viśvataḥ pakṣasaṃyutaḥ || manonilajavo bhūtvā gatastūrdhvaṃ prayatnataḥ || 7.2,34.35||

Samhita : 12

Adhyaya :   33

Shloka :   37

नारायणोपि विश्वात्मा लीलाञ्जनचयोपमम् ॥ वाराहममितं रूपमस्थाय गतवानधः ॥ ७.२,३४.३७॥
nārāyaṇopi viśvātmā līlāñjanacayopamam || vārāhamamitaṃ rūpamasthāya gatavānadhaḥ || 7.2,34.37||

Samhita : 12

Adhyaya :   33

Shloka :   38

एवं वर्षसहस्रं तु त्वरन् विष्णुरधोगतः ॥ नापश्यदल्पमप्यस्य मूलं लिंगस्य सूकरः ॥ ७.२,३४.३८॥
evaṃ varṣasahasraṃ tu tvaran viṣṇuradhogataḥ || nāpaśyadalpamapyasya mūlaṃ liṃgasya sūkaraḥ || 7.2,34.38||

Samhita : 12

Adhyaya :   33

Shloka :   39

तावत्कालं गतश्चोर्ध्वं तस्यांतं ज्ञातुमिच्छया ॥ श्रांतोत्यंतमदृष्ट्वांतं पापताधः पितामहः ॥ ७.२,३४.३९॥
tāvatkālaṃ gataścordhvaṃ tasyāṃtaṃ jñātumicchayā || śrāṃtotyaṃtamadṛṣṭvāṃtaṃ pāpatādhaḥ pitāmahaḥ || 7.2,34.39||

Samhita : 12

Adhyaya :   33

Shloka :   40

तथैव भगवान् विष्णुः श्रांतः संविग्नलोचनः ॥ क्लेशेन महता तूर्णमधस्तादुत्थितो ऽभवत् ॥ ७.२,३४.४०॥
tathaiva bhagavān viṣṇuḥ śrāṃtaḥ saṃvignalocanaḥ || kleśena mahatā tūrṇamadhastādutthito 'bhavat || 7.2,34.40||

Samhita : 12

Adhyaya :   33

Shloka :   41

समागतावथान्योन्यं विस्मयस्मेरवीक्षणौ ॥ मायया मोहितौ शंभोः कृत्याकृत्यं न जग्मतुः ॥ ॥
samāgatāvathānyonyaṃ vismayasmeravīkṣaṇau || māyayā mohitau śaṃbhoḥ kṛtyākṛtyaṃ na jagmatuḥ || ||

Samhita : 12

Adhyaya :   33

Shloka :   42

पृष्ठतः पार्श्वतस्तस्य चाग्रतश्च स्थितावुभौ ॥ प्रणिपत्य किमात्मेदमित्यचिंतयतां तदा ॥ ७.२,३४.४१॥
pṛṣṭhataḥ pārśvatastasya cāgrataśca sthitāvubhau || praṇipatya kimātmedamityaciṃtayatāṃ tadā || 7.2,34.41||

Samhita : 12

Adhyaya :   33

Shloka :   43

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं नाम चतुस्त्रिंशोऽध्यायः ७.२,३४.४२॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe harividhimohavarṇanaṃ nāma catustriṃśo'dhyāyaḥ 7.2,34.42||

Samhita : 12

Adhyaya :   33

Shloka :   44

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In