| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
नित्यनैमित्तिकात्काम्याद्या सिद्धिरिह कीर्तिता ॥ सा सर्वा लभ्येत सद्यो लिंगबेरप्रतिष्ठया ॥ ७.२,३४.१॥
nityanaimittikātkāmyādyā siddhiriha kīrtitā .. sā sarvā labhyeta sadyo liṃgaberapratiṣṭhayā .. 7.2,34.1..
सर्वो लिंगमयो लोकस्सर्वं लिंगे प्रतिष्ठितम् ॥ तस्मात्प्रतिष्ठिते लिंगे भवेत्सर्वं पतिष्ठितम् ॥ ७.२,३४.२॥
sarvo liṃgamayo lokassarvaṃ liṃge pratiṣṭhitam .. tasmātpratiṣṭhite liṃge bhavetsarvaṃ patiṣṭhitam .. 7.2,34.2..
ब्रह्मणा विष्णुना वापि रुद्रेणान्येन केन वा ॥ लिंगप्रतिष्ठामुत्सृज्य क्रियते स्वपदस्थितिः ॥ ७.२,३४.३॥
brahmaṇā viṣṇunā vāpi rudreṇānyena kena vā .. liṃgapratiṣṭhāmutsṛjya kriyate svapadasthitiḥ .. 7.2,34.3..
किमन्यदिह वक्तव्यं प्रतिष्ठां प्रति कारणम् ॥ पर्तिष्ठितं शिवेनापि लिंगं वैश्वेश्वरं यतः ॥ ७.२,३४.४॥
kimanyadiha vaktavyaṃ pratiṣṭhāṃ prati kāraṇam .. partiṣṭhitaṃ śivenāpi liṃgaṃ vaiśveśvaraṃ yataḥ .. 7.2,34.4..
तस्मात्सर्वप्रयत्नेन परत्रेह च शर्मणे ॥ स्थापयेत्परमेशस्य लिंगं बेरमथापि वा ॥ ७.२,३४.५॥
tasmātsarvaprayatnena paratreha ca śarmaṇe .. sthāpayetparameśasya liṃgaṃ beramathāpi vā .. 7.2,34.5..
श्रीकृष्ण उवाच॥
किमिदं लिंगमाख्यातं कथं लिंगी महेश्वरः ॥ कथं च लिंगभावो ऽस्य कस्मादस्मिञ्छिवो ऽर्च्यते ॥ ७.२,३४.६॥
kimidaṃ liṃgamākhyātaṃ kathaṃ liṃgī maheśvaraḥ .. kathaṃ ca liṃgabhāvo 'sya kasmādasmiñchivo 'rcyate .. 7.2,34.6..
उपमन्युरुवाच॥
अव्यक्तं लिंगमाख्यातं त्रिगुणप्रभवाप्ययम् ॥ अनाद्यनंतं विश्वस्य यदुपादानकारणम् ॥ ७.२,३४.७॥
avyaktaṃ liṃgamākhyātaṃ triguṇaprabhavāpyayam .. anādyanaṃtaṃ viśvasya yadupādānakāraṇam .. 7.2,34.7..
तदेव मूलप्रकृतिर्माया च गगनात्मिका ॥ तत एव समुत्पन्नं जगदेतच्चराचरम् ॥ ७.२,३४.८॥
tadeva mūlaprakṛtirmāyā ca gaganātmikā .. tata eva samutpannaṃ jagadetaccarācaram .. 7.2,34.8..
अशुद्धं चैव शुद्धं यच्छुद्धाशुद्धं च तत्त्रिधा ॥ ततः शिवो महेशश्च रुद्रो विष्णुः पितामहः ॥ ७.२,३४.९॥
aśuddhaṃ caiva śuddhaṃ yacchuddhāśuddhaṃ ca tattridhā .. tataḥ śivo maheśaśca rudro viṣṇuḥ pitāmahaḥ .. 7.2,34.9..
भूतानि चेन्द्रियैर्जाता लीयन्ते ऽत्र शिवाज्ञया ॥ अत एव शिवो लिंगो लिंगमाज्ञापयेद्यतः ॥ ७.२,३४.१०॥
bhūtāni cendriyairjātā līyante 'tra śivājñayā .. ata eva śivo liṃgo liṃgamājñāpayedyataḥ .. 7.2,34.10..
यतो न तदनाज्ञातं कार्याय प्रभवेत्स्वतः ॥ ततो जातस्य विश्वस्य तत्रैव विलयो यतः ॥ ७.२,३४.११॥
yato na tadanājñātaṃ kāryāya prabhavetsvataḥ .. tato jātasya viśvasya tatraiva vilayo yataḥ .. 7.2,34.11..
अनेन लिंगतां तस्य भवेन्नान्येन केनचित् ॥ लिंगं च शिवयोर्देहस्ताभ्यां यस्मादधिष्ठितम् ॥ ७.२,३४.१२॥
anena liṃgatāṃ tasya bhavennānyena kenacit .. liṃgaṃ ca śivayordehastābhyāṃ yasmādadhiṣṭhitam .. 7.2,34.12..
अतस्तत्र शिवः साम्बो नित्यमेव समर्चयेत् ॥ लिंगवेदी महादेवी लिंगं साक्षान्महेश्वरः ॥ ७.२,३४.१३॥
atastatra śivaḥ sāmbo nityameva samarcayet .. liṃgavedī mahādevī liṃgaṃ sākṣānmaheśvaraḥ .. 7.2,34.13..
तयोः संपूजनादेव स च सा च समर्चितौ ॥ न तयोर्लिंगदेहत्वं विद्यते परमार्थतः ॥ ७.२,३४.१४॥
tayoḥ saṃpūjanādeva sa ca sā ca samarcitau .. na tayorliṃgadehatvaṃ vidyate paramārthataḥ .. 7.2,34.14..
यतस्त्वेतौ विशुद्धौ तौ देहस्तदुपचारतः ॥ तदेव परमा शक्तिः शिवस्य परमात्मनः ॥ ७.२,३४.१५॥
yatastvetau viśuddhau tau dehastadupacārataḥ .. tadeva paramā śaktiḥ śivasya paramātmanaḥ .. 7.2,34.15..
शक्तिराज्ञां यदादत्ते प्रसूते तच्चराचरम् ॥ न तस्य महिमा शक्यो वक्तुं वर्षशतैरपि ॥ ७.२,३४.१६॥
śaktirājñāṃ yadādatte prasūte taccarācaram .. na tasya mahimā śakyo vaktuṃ varṣaśatairapi .. 7.2,34.16..
येनादौ मोहितौ स्यातां ब्रह्मनारायणावपि ॥ पुरा त्रिभुवनस्यास्य प्रलये समुपस्थिते ॥ ७.२,३४.१७॥
yenādau mohitau syātāṃ brahmanārāyaṇāvapi .. purā tribhuvanasyāsya pralaye samupasthite .. 7.2,34.17..
वारिशय्यागतो विष्णुः सुष्वापानाकुलः सुखम् ॥ यदृच्छया गतस्तत्र ब्रह्मा लोकपितामहः ॥ ७.२,३४.१८॥
vāriśayyāgato viṣṇuḥ suṣvāpānākulaḥ sukham .. yadṛcchayā gatastatra brahmā lokapitāmahaḥ .. 7.2,34.18..
ददर्श पुण्डरीकाक्षं स्वपन्तं तमनाकुलम् ॥ मायया मोहितः शम्भोर्विष्णुमाह पितामहः ॥ ॥
dadarśa puṇḍarīkākṣaṃ svapantaṃ tamanākulam .. māyayā mohitaḥ śambhorviṣṇumāha pitāmahaḥ .. ..
कस्त्वं वदेत्यमर्षेण प्रहृत्योत्थाप्य माधवम् ॥ स तु हस्तप्रहारेण तीव्रेणाभिहतः क्षणात् ॥ ७.२,३४.१९॥
kastvaṃ vadetyamarṣeṇa prahṛtyotthāpya mādhavam .. sa tu hastaprahāreṇa tīvreṇābhihataḥ kṣaṇāt .. 7.2,34.19..
प्रबुद्धोत्थाय शयनाद्ददर्श परमेष्ठिनम् ॥ तमाह चांतस्संक्रुद्धः स्वयमक्रुद्धवद्धरिः ॥ ७.२,३४.२०॥
prabuddhotthāya śayanāddadarśa parameṣṭhinam .. tamāha cāṃtassaṃkruddhaḥ svayamakruddhavaddhariḥ .. 7.2,34.20..
कुतस्त्वमागतो वत्स कस्मात्त्वं व्याकुलो वद ॥ इति विष्णुवचः श्रुत्वा प्रभुत्वगुणसूचकम् ॥ ७.२,३४.२१॥
kutastvamāgato vatsa kasmāttvaṃ vyākulo vada .. iti viṣṇuvacaḥ śrutvā prabhutvaguṇasūcakam .. 7.2,34.21..
रजसा बद्धवैरस्तं ब्रह्मा पुनरभाषत ॥ वत्सेति मां कुतो ब्रूषे गुरुः शिष्यमिवात्मनः ॥ ७.२,३४.२२॥
rajasā baddhavairastaṃ brahmā punarabhāṣata .. vatseti māṃ kuto brūṣe guruḥ śiṣyamivātmanaḥ .. 7.2,34.22..
मां न जानासि किं नाथं प्रपञ्चो यस्य मे कृतिः ॥ त्रिधात्मानं विभज्येदं सृष्ट्वाथ परिपाल्यते ॥ ७.२,३४.२३॥
māṃ na jānāsi kiṃ nāthaṃ prapañco yasya me kṛtiḥ .. tridhātmānaṃ vibhajyedaṃ sṛṣṭvātha paripālyate .. 7.2,34.23..
संहरामि नमे कश्चित्स्रष्टा जगति विद्यते ॥ इत्युक्ते सति सो ऽप्याह ब्रह्माणं विष्णुरव्ययः ॥ ७.२,३४.२४॥
saṃharāmi name kaścitsraṣṭā jagati vidyate .. ityukte sati so 'pyāha brahmāṇaṃ viṣṇuravyayaḥ .. 7.2,34.24..
अहमेवादिकर्तास्य हर्ता च परिपालकः ॥ भवानपि ममैवांगादवतीर्णः पुराव्ययात् ॥ ७.२,३४.२५॥
ahamevādikartāsya hartā ca paripālakaḥ .. bhavānapi mamaivāṃgādavatīrṇaḥ purāvyayāt .. 7.2,34.25..
मन्नियोगात्त्वमात्मानं त्रिधा कृत्वा जगत्त्रयम् ॥ सृजस्यवसि चांते तत्पुनः प्रतिसृजस्यपि ॥ ७.२,३४.२६॥
manniyogāttvamātmānaṃ tridhā kṛtvā jagattrayam .. sṛjasyavasi cāṃte tatpunaḥ pratisṛjasyapi .. 7.2,34.26..
विस्मृतोसि जगन्नाथं नारायणमनामयम् ॥ तवापि जनकं साक्षान्मामेवमवमन्यसे ॥ ७.२,३४.२७॥
vismṛtosi jagannāthaṃ nārāyaṇamanāmayam .. tavāpi janakaṃ sākṣānmāmevamavamanyase .. 7.2,34.27..
तवापराधो नास्त्यत्र भ्रांतोसि मम मायया ॥ मत्प्रसादादियं भ्रांतिरपैष्यति तवाचिरात् ॥ ७.२,३४.२८॥
tavāparādho nāstyatra bhrāṃtosi mama māyayā .. matprasādādiyaṃ bhrāṃtirapaiṣyati tavācirāt .. 7.2,34.28..
शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम् ॥ कर्ता भर्ता च हर्ता च न मयास्ति समो विभुः ॥ ७.२,३४.२९॥
śṛṇu satyaṃ caturvaktra sarvadeveśvaro hyaham .. kartā bhartā ca hartā ca na mayāsti samo vibhuḥ .. 7.2,34.29..
एवमेव विवादोभूद्ब्रह्मविष्ण्वोः परस्परम् ॥ अभवच्च महायुद्धं भैरवं रोमहर्षणम् ॥ ७.२,३४.३०॥
evameva vivādobhūdbrahmaviṣṇvoḥ parasparam .. abhavacca mahāyuddhaṃ bhairavaṃ romaharṣaṇam .. 7.2,34.30..
मुष्टिभिर्न्निघ्नतोस्तीव्रं रजसा बद्धवैरयोः ॥ तयोर्दर्पापहाराय प्रबोधाय च देवयोः ॥ ७.२,३४.३१॥
muṣṭibhirnnighnatostīvraṃ rajasā baddhavairayoḥ .. tayordarpāpahārāya prabodhāya ca devayoḥ .. 7.2,34.31..
मध्ये समाविरभवल्लिंगमैश्वरमद्भुतम् ॥ ज्वालामालासहस्राढ्यमप्रमेयमनौपमम् ॥ ७.२,३४.३२॥
madhye samāvirabhavalliṃgamaiśvaramadbhutam .. jvālāmālāsahasrāḍhyamaprameyamanaupamam .. 7.2,34.32..
क्षयवृद्धिविनिर्मुक्तमादिमध्यांतवर्जितम् ॥ तस्य ज्वालासहस्रेण ब्रह्मविष्णू विमोहितौ ॥ ७.२,३४.३३॥
kṣayavṛddhivinirmuktamādimadhyāṃtavarjitam .. tasya jvālāsahasreṇa brahmaviṣṇū vimohitau .. 7.2,34.33..
विसृज्य युद्धं किं त्वेतदित्यचिंतयतां तदा ॥ न तयोस्तस्य याथात्म्यं प्रबुद्धमभवद्यदा ॥ ७.२,३४.३४॥
visṛjya yuddhaṃ kiṃ tvetadityaciṃtayatāṃ tadā .. na tayostasya yāthātmyaṃ prabuddhamabhavadyadā .. 7.2,34.34..
तदा समुद्यतौ स्यातां तस्याद्यंतं परीक्षितुम् ॥ ७.२,३४.३५॥
tadā samudyatau syātāṃ tasyādyaṃtaṃ parīkṣitum .. 7.2,34.35..
तत्र हंसाकृतिर्ब्रह्मा विश्वतः पक्षसंयुतः ॥ मनोनिलजवो भूत्वा गतस्तूर्ध्वं प्रयत्नतः ॥ ७.२,३४.३५॥
tatra haṃsākṛtirbrahmā viśvataḥ pakṣasaṃyutaḥ .. manonilajavo bhūtvā gatastūrdhvaṃ prayatnataḥ .. 7.2,34.35..
नारायणोपि विश्वात्मा लीलाञ्जनचयोपमम् ॥ वाराहममितं रूपमस्थाय गतवानधः ॥ ७.२,३४.३७॥
nārāyaṇopi viśvātmā līlāñjanacayopamam .. vārāhamamitaṃ rūpamasthāya gatavānadhaḥ .. 7.2,34.37..
एवं वर्षसहस्रं तु त्वरन् विष्णुरधोगतः ॥ नापश्यदल्पमप्यस्य मूलं लिंगस्य सूकरः ॥ ७.२,३४.३८॥
evaṃ varṣasahasraṃ tu tvaran viṣṇuradhogataḥ .. nāpaśyadalpamapyasya mūlaṃ liṃgasya sūkaraḥ .. 7.2,34.38..
तावत्कालं गतश्चोर्ध्वं तस्यांतं ज्ञातुमिच्छया ॥ श्रांतोत्यंतमदृष्ट्वांतं पापताधः पितामहः ॥ ७.२,३४.३९॥
tāvatkālaṃ gataścordhvaṃ tasyāṃtaṃ jñātumicchayā .. śrāṃtotyaṃtamadṛṣṭvāṃtaṃ pāpatādhaḥ pitāmahaḥ .. 7.2,34.39..
तथैव भगवान् विष्णुः श्रांतः संविग्नलोचनः ॥ क्लेशेन महता तूर्णमधस्तादुत्थितो ऽभवत् ॥ ७.२,३४.४०॥
tathaiva bhagavān viṣṇuḥ śrāṃtaḥ saṃvignalocanaḥ .. kleśena mahatā tūrṇamadhastādutthito 'bhavat .. 7.2,34.40..
समागतावथान्योन्यं विस्मयस्मेरवीक्षणौ ॥ मायया मोहितौ शंभोः कृत्याकृत्यं न जग्मतुः ॥ ॥
samāgatāvathānyonyaṃ vismayasmeravīkṣaṇau .. māyayā mohitau śaṃbhoḥ kṛtyākṛtyaṃ na jagmatuḥ .. ..
पृष्ठतः पार्श्वतस्तस्य चाग्रतश्च स्थितावुभौ ॥ प्रणिपत्य किमात्मेदमित्यचिंतयतां तदा ॥ ७.२,३४.४१॥
pṛṣṭhataḥ pārśvatastasya cāgrataśca sthitāvubhau .. praṇipatya kimātmedamityaciṃtayatāṃ tadā .. 7.2,34.41..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं नाम चतुस्त्रिंशोऽध्यायः ७.२,३४.४२॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe harividhimohavarṇanaṃ nāma catustriṃśo'dhyāyaḥ 7.2,34.42..
उपमन्युरुवाच॥
नित्यनैमित्तिकात्काम्याद्या सिद्धिरिह कीर्तिता ॥ सा सर्वा लभ्येत सद्यो लिंगबेरप्रतिष्ठया ॥ ७.२,३४.१॥
nityanaimittikātkāmyādyā siddhiriha kīrtitā .. sā sarvā labhyeta sadyo liṃgaberapratiṣṭhayā .. 7.2,34.1..
सर्वो लिंगमयो लोकस्सर्वं लिंगे प्रतिष्ठितम् ॥ तस्मात्प्रतिष्ठिते लिंगे भवेत्सर्वं पतिष्ठितम् ॥ ७.२,३४.२॥
sarvo liṃgamayo lokassarvaṃ liṃge pratiṣṭhitam .. tasmātpratiṣṭhite liṃge bhavetsarvaṃ patiṣṭhitam .. 7.2,34.2..
ब्रह्मणा विष्णुना वापि रुद्रेणान्येन केन वा ॥ लिंगप्रतिष्ठामुत्सृज्य क्रियते स्वपदस्थितिः ॥ ७.२,३४.३॥
brahmaṇā viṣṇunā vāpi rudreṇānyena kena vā .. liṃgapratiṣṭhāmutsṛjya kriyate svapadasthitiḥ .. 7.2,34.3..
किमन्यदिह वक्तव्यं प्रतिष्ठां प्रति कारणम् ॥ पर्तिष्ठितं शिवेनापि लिंगं वैश्वेश्वरं यतः ॥ ७.२,३४.४॥
kimanyadiha vaktavyaṃ pratiṣṭhāṃ prati kāraṇam .. partiṣṭhitaṃ śivenāpi liṃgaṃ vaiśveśvaraṃ yataḥ .. 7.2,34.4..
तस्मात्सर्वप्रयत्नेन परत्रेह च शर्मणे ॥ स्थापयेत्परमेशस्य लिंगं बेरमथापि वा ॥ ७.२,३४.५॥
tasmātsarvaprayatnena paratreha ca śarmaṇe .. sthāpayetparameśasya liṃgaṃ beramathāpi vā .. 7.2,34.5..
श्रीकृष्ण उवाच॥
किमिदं लिंगमाख्यातं कथं लिंगी महेश्वरः ॥ कथं च लिंगभावो ऽस्य कस्मादस्मिञ्छिवो ऽर्च्यते ॥ ७.२,३४.६॥
kimidaṃ liṃgamākhyātaṃ kathaṃ liṃgī maheśvaraḥ .. kathaṃ ca liṃgabhāvo 'sya kasmādasmiñchivo 'rcyate .. 7.2,34.6..
उपमन्युरुवाच॥
अव्यक्तं लिंगमाख्यातं त्रिगुणप्रभवाप्ययम् ॥ अनाद्यनंतं विश्वस्य यदुपादानकारणम् ॥ ७.२,३४.७॥
avyaktaṃ liṃgamākhyātaṃ triguṇaprabhavāpyayam .. anādyanaṃtaṃ viśvasya yadupādānakāraṇam .. 7.2,34.7..
तदेव मूलप्रकृतिर्माया च गगनात्मिका ॥ तत एव समुत्पन्नं जगदेतच्चराचरम् ॥ ७.२,३४.८॥
tadeva mūlaprakṛtirmāyā ca gaganātmikā .. tata eva samutpannaṃ jagadetaccarācaram .. 7.2,34.8..
अशुद्धं चैव शुद्धं यच्छुद्धाशुद्धं च तत्त्रिधा ॥ ततः शिवो महेशश्च रुद्रो विष्णुः पितामहः ॥ ७.२,३४.९॥
aśuddhaṃ caiva śuddhaṃ yacchuddhāśuddhaṃ ca tattridhā .. tataḥ śivo maheśaśca rudro viṣṇuḥ pitāmahaḥ .. 7.2,34.9..
भूतानि चेन्द्रियैर्जाता लीयन्ते ऽत्र शिवाज्ञया ॥ अत एव शिवो लिंगो लिंगमाज्ञापयेद्यतः ॥ ७.२,३४.१०॥
bhūtāni cendriyairjātā līyante 'tra śivājñayā .. ata eva śivo liṃgo liṃgamājñāpayedyataḥ .. 7.2,34.10..
यतो न तदनाज्ञातं कार्याय प्रभवेत्स्वतः ॥ ततो जातस्य विश्वस्य तत्रैव विलयो यतः ॥ ७.२,३४.११॥
yato na tadanājñātaṃ kāryāya prabhavetsvataḥ .. tato jātasya viśvasya tatraiva vilayo yataḥ .. 7.2,34.11..
अनेन लिंगतां तस्य भवेन्नान्येन केनचित् ॥ लिंगं च शिवयोर्देहस्ताभ्यां यस्मादधिष्ठितम् ॥ ७.२,३४.१२॥
anena liṃgatāṃ tasya bhavennānyena kenacit .. liṃgaṃ ca śivayordehastābhyāṃ yasmādadhiṣṭhitam .. 7.2,34.12..
अतस्तत्र शिवः साम्बो नित्यमेव समर्चयेत् ॥ लिंगवेदी महादेवी लिंगं साक्षान्महेश्वरः ॥ ७.२,३४.१३॥
atastatra śivaḥ sāmbo nityameva samarcayet .. liṃgavedī mahādevī liṃgaṃ sākṣānmaheśvaraḥ .. 7.2,34.13..
तयोः संपूजनादेव स च सा च समर्चितौ ॥ न तयोर्लिंगदेहत्वं विद्यते परमार्थतः ॥ ७.२,३४.१४॥
tayoḥ saṃpūjanādeva sa ca sā ca samarcitau .. na tayorliṃgadehatvaṃ vidyate paramārthataḥ .. 7.2,34.14..
यतस्त्वेतौ विशुद्धौ तौ देहस्तदुपचारतः ॥ तदेव परमा शक्तिः शिवस्य परमात्मनः ॥ ७.२,३४.१५॥
yatastvetau viśuddhau tau dehastadupacārataḥ .. tadeva paramā śaktiḥ śivasya paramātmanaḥ .. 7.2,34.15..
शक्तिराज्ञां यदादत्ते प्रसूते तच्चराचरम् ॥ न तस्य महिमा शक्यो वक्तुं वर्षशतैरपि ॥ ७.२,३४.१६॥
śaktirājñāṃ yadādatte prasūte taccarācaram .. na tasya mahimā śakyo vaktuṃ varṣaśatairapi .. 7.2,34.16..
येनादौ मोहितौ स्यातां ब्रह्मनारायणावपि ॥ पुरा त्रिभुवनस्यास्य प्रलये समुपस्थिते ॥ ७.२,३४.१७॥
yenādau mohitau syātāṃ brahmanārāyaṇāvapi .. purā tribhuvanasyāsya pralaye samupasthite .. 7.2,34.17..
वारिशय्यागतो विष्णुः सुष्वापानाकुलः सुखम् ॥ यदृच्छया गतस्तत्र ब्रह्मा लोकपितामहः ॥ ७.२,३४.१८॥
vāriśayyāgato viṣṇuḥ suṣvāpānākulaḥ sukham .. yadṛcchayā gatastatra brahmā lokapitāmahaḥ .. 7.2,34.18..
ददर्श पुण्डरीकाक्षं स्वपन्तं तमनाकुलम् ॥ मायया मोहितः शम्भोर्विष्णुमाह पितामहः ॥ ॥
dadarśa puṇḍarīkākṣaṃ svapantaṃ tamanākulam .. māyayā mohitaḥ śambhorviṣṇumāha pitāmahaḥ .. ..
कस्त्वं वदेत्यमर्षेण प्रहृत्योत्थाप्य माधवम् ॥ स तु हस्तप्रहारेण तीव्रेणाभिहतः क्षणात् ॥ ७.२,३४.१९॥
kastvaṃ vadetyamarṣeṇa prahṛtyotthāpya mādhavam .. sa tu hastaprahāreṇa tīvreṇābhihataḥ kṣaṇāt .. 7.2,34.19..
प्रबुद्धोत्थाय शयनाद्ददर्श परमेष्ठिनम् ॥ तमाह चांतस्संक्रुद्धः स्वयमक्रुद्धवद्धरिः ॥ ७.२,३४.२०॥
prabuddhotthāya śayanāddadarśa parameṣṭhinam .. tamāha cāṃtassaṃkruddhaḥ svayamakruddhavaddhariḥ .. 7.2,34.20..
कुतस्त्वमागतो वत्स कस्मात्त्वं व्याकुलो वद ॥ इति विष्णुवचः श्रुत्वा प्रभुत्वगुणसूचकम् ॥ ७.२,३४.२१॥
kutastvamāgato vatsa kasmāttvaṃ vyākulo vada .. iti viṣṇuvacaḥ śrutvā prabhutvaguṇasūcakam .. 7.2,34.21..
रजसा बद्धवैरस्तं ब्रह्मा पुनरभाषत ॥ वत्सेति मां कुतो ब्रूषे गुरुः शिष्यमिवात्मनः ॥ ७.२,३४.२२॥
rajasā baddhavairastaṃ brahmā punarabhāṣata .. vatseti māṃ kuto brūṣe guruḥ śiṣyamivātmanaḥ .. 7.2,34.22..
मां न जानासि किं नाथं प्रपञ्चो यस्य मे कृतिः ॥ त्रिधात्मानं विभज्येदं सृष्ट्वाथ परिपाल्यते ॥ ७.२,३४.२३॥
māṃ na jānāsi kiṃ nāthaṃ prapañco yasya me kṛtiḥ .. tridhātmānaṃ vibhajyedaṃ sṛṣṭvātha paripālyate .. 7.2,34.23..
संहरामि नमे कश्चित्स्रष्टा जगति विद्यते ॥ इत्युक्ते सति सो ऽप्याह ब्रह्माणं विष्णुरव्ययः ॥ ७.२,३४.२४॥
saṃharāmi name kaścitsraṣṭā jagati vidyate .. ityukte sati so 'pyāha brahmāṇaṃ viṣṇuravyayaḥ .. 7.2,34.24..
अहमेवादिकर्तास्य हर्ता च परिपालकः ॥ भवानपि ममैवांगादवतीर्णः पुराव्ययात् ॥ ७.२,३४.२५॥
ahamevādikartāsya hartā ca paripālakaḥ .. bhavānapi mamaivāṃgādavatīrṇaḥ purāvyayāt .. 7.2,34.25..
मन्नियोगात्त्वमात्मानं त्रिधा कृत्वा जगत्त्रयम् ॥ सृजस्यवसि चांते तत्पुनः प्रतिसृजस्यपि ॥ ७.२,३४.२६॥
manniyogāttvamātmānaṃ tridhā kṛtvā jagattrayam .. sṛjasyavasi cāṃte tatpunaḥ pratisṛjasyapi .. 7.2,34.26..
विस्मृतोसि जगन्नाथं नारायणमनामयम् ॥ तवापि जनकं साक्षान्मामेवमवमन्यसे ॥ ७.२,३४.२७॥
vismṛtosi jagannāthaṃ nārāyaṇamanāmayam .. tavāpi janakaṃ sākṣānmāmevamavamanyase .. 7.2,34.27..
तवापराधो नास्त्यत्र भ्रांतोसि मम मायया ॥ मत्प्रसादादियं भ्रांतिरपैष्यति तवाचिरात् ॥ ७.२,३४.२८॥
tavāparādho nāstyatra bhrāṃtosi mama māyayā .. matprasādādiyaṃ bhrāṃtirapaiṣyati tavācirāt .. 7.2,34.28..
शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम् ॥ कर्ता भर्ता च हर्ता च न मयास्ति समो विभुः ॥ ७.२,३४.२९॥
śṛṇu satyaṃ caturvaktra sarvadeveśvaro hyaham .. kartā bhartā ca hartā ca na mayāsti samo vibhuḥ .. 7.2,34.29..
एवमेव विवादोभूद्ब्रह्मविष्ण्वोः परस्परम् ॥ अभवच्च महायुद्धं भैरवं रोमहर्षणम् ॥ ७.२,३४.३०॥
evameva vivādobhūdbrahmaviṣṇvoḥ parasparam .. abhavacca mahāyuddhaṃ bhairavaṃ romaharṣaṇam .. 7.2,34.30..
मुष्टिभिर्न्निघ्नतोस्तीव्रं रजसा बद्धवैरयोः ॥ तयोर्दर्पापहाराय प्रबोधाय च देवयोः ॥ ७.२,३४.३१॥
muṣṭibhirnnighnatostīvraṃ rajasā baddhavairayoḥ .. tayordarpāpahārāya prabodhāya ca devayoḥ .. 7.2,34.31..
मध्ये समाविरभवल्लिंगमैश्वरमद्भुतम् ॥ ज्वालामालासहस्राढ्यमप्रमेयमनौपमम् ॥ ७.२,३४.३२॥
madhye samāvirabhavalliṃgamaiśvaramadbhutam .. jvālāmālāsahasrāḍhyamaprameyamanaupamam .. 7.2,34.32..
क्षयवृद्धिविनिर्मुक्तमादिमध्यांतवर्जितम् ॥ तस्य ज्वालासहस्रेण ब्रह्मविष्णू विमोहितौ ॥ ७.२,३४.३३॥
kṣayavṛddhivinirmuktamādimadhyāṃtavarjitam .. tasya jvālāsahasreṇa brahmaviṣṇū vimohitau .. 7.2,34.33..
विसृज्य युद्धं किं त्वेतदित्यचिंतयतां तदा ॥ न तयोस्तस्य याथात्म्यं प्रबुद्धमभवद्यदा ॥ ७.२,३४.३४॥
visṛjya yuddhaṃ kiṃ tvetadityaciṃtayatāṃ tadā .. na tayostasya yāthātmyaṃ prabuddhamabhavadyadā .. 7.2,34.34..
तदा समुद्यतौ स्यातां तस्याद्यंतं परीक्षितुम् ॥ ७.२,३४.३५॥
tadā samudyatau syātāṃ tasyādyaṃtaṃ parīkṣitum .. 7.2,34.35..
तत्र हंसाकृतिर्ब्रह्मा विश्वतः पक्षसंयुतः ॥ मनोनिलजवो भूत्वा गतस्तूर्ध्वं प्रयत्नतः ॥ ७.२,३४.३५॥
tatra haṃsākṛtirbrahmā viśvataḥ pakṣasaṃyutaḥ .. manonilajavo bhūtvā gatastūrdhvaṃ prayatnataḥ .. 7.2,34.35..
नारायणोपि विश्वात्मा लीलाञ्जनचयोपमम् ॥ वाराहममितं रूपमस्थाय गतवानधः ॥ ७.२,३४.३७॥
nārāyaṇopi viśvātmā līlāñjanacayopamam .. vārāhamamitaṃ rūpamasthāya gatavānadhaḥ .. 7.2,34.37..
एवं वर्षसहस्रं तु त्वरन् विष्णुरधोगतः ॥ नापश्यदल्पमप्यस्य मूलं लिंगस्य सूकरः ॥ ७.२,३४.३८॥
evaṃ varṣasahasraṃ tu tvaran viṣṇuradhogataḥ .. nāpaśyadalpamapyasya mūlaṃ liṃgasya sūkaraḥ .. 7.2,34.38..
तावत्कालं गतश्चोर्ध्वं तस्यांतं ज्ञातुमिच्छया ॥ श्रांतोत्यंतमदृष्ट्वांतं पापताधः पितामहः ॥ ७.२,३४.३९॥
tāvatkālaṃ gataścordhvaṃ tasyāṃtaṃ jñātumicchayā .. śrāṃtotyaṃtamadṛṣṭvāṃtaṃ pāpatādhaḥ pitāmahaḥ .. 7.2,34.39..
तथैव भगवान् विष्णुः श्रांतः संविग्नलोचनः ॥ क्लेशेन महता तूर्णमधस्तादुत्थितो ऽभवत् ॥ ७.२,३४.४०॥
tathaiva bhagavān viṣṇuḥ śrāṃtaḥ saṃvignalocanaḥ .. kleśena mahatā tūrṇamadhastādutthito 'bhavat .. 7.2,34.40..
समागतावथान्योन्यं विस्मयस्मेरवीक्षणौ ॥ मायया मोहितौ शंभोः कृत्याकृत्यं न जग्मतुः ॥ ॥
samāgatāvathānyonyaṃ vismayasmeravīkṣaṇau .. māyayā mohitau śaṃbhoḥ kṛtyākṛtyaṃ na jagmatuḥ .. ..
पृष्ठतः पार्श्वतस्तस्य चाग्रतश्च स्थितावुभौ ॥ प्रणिपत्य किमात्मेदमित्यचिंतयतां तदा ॥ ७.२,३४.४१॥
pṛṣṭhataḥ pārśvatastasya cāgrataśca sthitāvubhau .. praṇipatya kimātmedamityaciṃtayatāṃ tadā .. 7.2,34.41..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं नाम चतुस्त्रिंशोऽध्यायः ७.२,३४.४२॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe harividhimohavarṇanaṃ nāma catustriṃśo'dhyāyaḥ 7.2,34.42..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In