| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
अथाविरभवत्तत्र सनादं शब्दलक्षणम् ॥ ओमित्येकाक्षरं ब्रह्म ब्रह्मणः प्रतिपादकम् ॥ ॥
athāvirabhavattatra sanādaṃ śabdalakṣaṇam .. omityekākṣaraṃ brahma brahmaṇaḥ pratipādakam .. ..
तदप्यविदितं तावद्ब्रह्मणा विष्णुना तथा ॥ रजसा तमसा चित्तं तयोर्यस्मात्तिरस्कृतम् ॥ ॥
tadapyaviditaṃ tāvadbrahmaṇā viṣṇunā tathā .. rajasā tamasā cittaṃ tayoryasmāttiraskṛtam .. ..
तदा विभक्तमभवच्चतुर्धैकं तदक्षरम् ॥ अ उ मेति त्रिमात्राभिः परस्ताच्चार्धमात्रया ॥ ७.२,३५.१॥
tadā vibhaktamabhavaccaturdhaikaṃ tadakṣaram .. a u meti trimātrābhiḥ parastāccārdhamātrayā .. 7.2,35.1..
तत्राकारः श्रितो भागे ज्वलल्लिंगस्य दक्षिणे ॥ उकारश्चोत्तरे तद्वन्मकारस्तस्य मध्यतः ॥ ७.२,३५.२॥
tatrākāraḥ śrito bhāge jvalalliṃgasya dakṣiṇe .. ukāraścottare tadvanmakārastasya madhyataḥ .. 7.2,35.2..
अर्धमात्रात्मको नादः श्रूयते लिंगमूर्धनि ॥ विभक्ते ऽपि तदा तस्मिन्प्रणवे परमाक्षरे ॥ ७.२,३५.३॥
ardhamātrātmako nādaḥ śrūyate liṃgamūrdhani .. vibhakte 'pi tadā tasminpraṇave paramākṣare .. 7.2,35.3..
विभावार्थं च तौ देवौ न किंचिदवजग्मतुः ॥ वेदात्मना तदाव्यक्तः प्रणवो विकृतिं गतः ॥ ७.२,३५.४॥
vibhāvārthaṃ ca tau devau na kiṃcidavajagmatuḥ .. vedātmanā tadāvyaktaḥ praṇavo vikṛtiṃ gataḥ .. 7.2,35.4..
तत्राकारो ऋगभवदुकारो यजुरव्ययः ॥ मकारस्साम संजातो नादस्त्वाथर्वणी श्रुतिः ॥ ७.२,३५.५॥
tatrākāro ṛgabhavadukāro yajuravyayaḥ .. makārassāma saṃjāto nādastvātharvaṇī śrutiḥ .. 7.2,35.5..
ऋगयं स्थापयामास समासात्त्वर्थमात्मनः ॥ रजोगुणेषु ब्रह्माणं मूर्तिष्वाद्यं क्रियास्वपि ॥ ७.२,३५.६॥
ṛgayaṃ sthāpayāmāsa samāsāttvarthamātmanaḥ .. rajoguṇeṣu brahmāṇaṃ mūrtiṣvādyaṃ kriyāsvapi .. 7.2,35.6..
सृष्टिं लोकेषु पृथिवीं तत्त्वेष्वात्मानमव्ययम् ॥ कलाध्वनि निवृत्तिं च सद्यं ब्रह्मसु पञ्चसु ॥ ७.२,३५.७॥
sṛṣṭiṃ lokeṣu pṛthivīṃ tattveṣvātmānamavyayam .. kalādhvani nivṛttiṃ ca sadyaṃ brahmasu pañcasu .. 7.2,35.7..
लिंगभागेष्वधोभागं बीजाख्यं कारणत्रये ॥ चतुःषष्टिगुणैश्वर्यं बौद्धं यदणिमादिषु ॥ ७.२,३५.८॥
liṃgabhāgeṣvadhobhāgaṃ bījākhyaṃ kāraṇatraye .. catuḥṣaṣṭiguṇaiśvaryaṃ bauddhaṃ yadaṇimādiṣu .. 7.2,35.8..
तदित्थमर्थैर्दशभिर्व्याप्तं विश्वमृचा जगत् ॥ अथोपस्थापयामास स्वार्थं दशविधं यजुः ॥ ७.२,३५.९॥
taditthamarthairdaśabhirvyāptaṃ viśvamṛcā jagat .. athopasthāpayāmāsa svārthaṃ daśavidhaṃ yajuḥ .. 7.2,35.9..
सत्त्वं गुणेषु विष्णुं च मूर्तिष्वाद्यं क्रियास्वपि ॥ स्थितिं लोकेष्वंतरिक्षं विद्यां तत्त्वेषु च त्रिषु ॥ ७.२,३५.१०॥
sattvaṃ guṇeṣu viṣṇuṃ ca mūrtiṣvādyaṃ kriyāsvapi .. sthitiṃ lokeṣvaṃtarikṣaṃ vidyāṃ tattveṣu ca triṣu .. 7.2,35.10..
कलाध्वसु प्रतिष्ठां च वामं ब्रह्मसु पञ्चसु ॥ मध्यं तु लिंगभागेषु योनिं च त्रिषु हेतुषु ॥ ७.२,३५.११॥
kalādhvasu pratiṣṭhāṃ ca vāmaṃ brahmasu pañcasu .. madhyaṃ tu liṃgabhāgeṣu yoniṃ ca triṣu hetuṣu .. 7.2,35.11..
प्राकृतं च यथैश्वर्यं तस्माद्विश्वं यजुर्मयम् ॥ ततोपस्थापयामास सामार्थं दशधात्मनः ॥ ७.२,३५.१२॥
prākṛtaṃ ca yathaiśvaryaṃ tasmādviśvaṃ yajurmayam .. tatopasthāpayāmāsa sāmārthaṃ daśadhātmanaḥ .. 7.2,35.12..
तमोगुणेष्वथो रुद्रं मूर्तिष्वाद्यं क्रियासु च ॥ संहृतिं त्रिषु लोकेषु तत्त्वेषु शिवमुत्तमम् ॥ ७.२,३५.१३॥
tamoguṇeṣvatho rudraṃ mūrtiṣvādyaṃ kriyāsu ca .. saṃhṛtiṃ triṣu lokeṣu tattveṣu śivamuttamam .. 7.2,35.13..
विद्याकलास्वघोरं च तथा ब्रह्मसु पञ्चसु ॥ लिंगभागेषु पीठोर्ध्वं बीजिनं कारणत्रये ॥ ७.२,३५.१४॥
vidyākalāsvaghoraṃ ca tathā brahmasu pañcasu .. liṃgabhāgeṣu pīṭhordhvaṃ bījinaṃ kāraṇatraye .. 7.2,35.14..
पौरुषं च तथैश्वर्यमित्थं साम्ना ततं जगत् ॥ अथाथर्वाह नैर्गुण्यमर्थं प्रथममात्मनः ॥ ७.२,३५.१५॥
pauruṣaṃ ca tathaiśvaryamitthaṃ sāmnā tataṃ jagat .. athātharvāha nairguṇyamarthaṃ prathamamātmanaḥ .. 7.2,35.15..
ततो महेश्वरं साक्षान्मूर्तिष्वपि सदाशिवम् ॥ क्रियासु निष्क्रियस्यापि शिवस्य परमात्मनः ॥ ७.२,३५.१६॥
tato maheśvaraṃ sākṣānmūrtiṣvapi sadāśivam .. kriyāsu niṣkriyasyāpi śivasya paramātmanaḥ .. 7.2,35.16..
भूतानुग्रहणं चैव मुच्यंते येन जंतवः ॥ लोकेष्वपि यतो वाचो निवृत्ता मनसा सह ॥ ७.२,३५.१७॥
bhūtānugrahaṇaṃ caiva mucyaṃte yena jaṃtavaḥ .. lokeṣvapi yato vāco nivṛttā manasā saha .. 7.2,35.17..
तदूर्ध्वमुन्मना लोकात्सोमलोकमलौकिकम् ॥ सोमस्सहोमया यत्र नित्यं निवसतीश्वरः ॥ ७.२,३५.१८॥
tadūrdhvamunmanā lokātsomalokamalaukikam .. somassahomayā yatra nityaṃ nivasatīśvaraḥ .. 7.2,35.18..
तदूर्ध्वमुन्मना लोकाद्यं प्राप्तो न निवर्तते ॥ शांतिं च शांत्यतीतां च व्यापिकां चै कलास्वपि ॥ ७.२,३५.१९॥
tadūrdhvamunmanā lokādyaṃ prāpto na nivartate .. śāṃtiṃ ca śāṃtyatītāṃ ca vyāpikāṃ cai kalāsvapi .. 7.2,35.19..
तत्पूरुषं तथेशानं ब्रह्म ब्रह्मसु पञ्चसु ॥ मूर्धानमपि लिंगस्य नादभागेष्वनुत्तमम् ॥ ७.२,३५.२०॥
tatpūruṣaṃ tatheśānaṃ brahma brahmasu pañcasu .. mūrdhānamapi liṃgasya nādabhāgeṣvanuttamam .. 7.2,35.20..
यत्रावाह्य समाराध्यः केवलो निष्कलः शिवः ॥ तत्तेष्वपि तदा बिंदोर्नादाच्छक्तेस्ततः परात् ॥ ७.२,३५.२१॥
yatrāvāhya samārādhyaḥ kevalo niṣkalaḥ śivaḥ .. tatteṣvapi tadā biṃdornādācchaktestataḥ parāt .. 7.2,35.21..
तत्त्वादपि परं तत्त्वमतत्त्वं परमार्थतः ॥ कारणेषु त्रयातीतान्मायाविक्षोभकारणात् ॥ ७.२,३५.२२॥
tattvādapi paraṃ tattvamatattvaṃ paramārthataḥ .. kāraṇeṣu trayātītānmāyāvikṣobhakāraṇāt .. 7.2,35.22..
अनंताच्छुद्धविद्यायाः परस्ताच्च महेश्वरात् ॥ सर्वविद्येश्वराधीशान्न पराच्च सदाशिवात् ॥ ७.२,३५.२३॥
anaṃtācchuddhavidyāyāḥ parastācca maheśvarāt .. sarvavidyeśvarādhīśānna parācca sadāśivāt .. 7.2,35.23..
सर्वमंत्रतनोर्देवाच्छक्तित्रयसमन्वितात् ॥ पञ्चवक्त्राद्दशभुजात्साक्षात्सकलनिष्कलात् ॥ ७.२,३५.२४॥
sarvamaṃtratanordevācchaktitrayasamanvitāt .. pañcavaktrāddaśabhujātsākṣātsakalaniṣkalāt .. 7.2,35.24..
तस्मादपि पराद्बिंदोरर्धेदोश्च ततः परात् ॥ ततः परान्निशाधीशान्नादाख्याच्च ततः परात् ॥ ७.२,३५.२५॥
tasmādapi parādbiṃdorardhedośca tataḥ parāt .. tataḥ parānniśādhīśānnādākhyācca tataḥ parāt .. 7.2,35.25..
ततः परात्सुषुम्नेशाद्ब्रह्मरंध्रेश्वरादपि ॥ ततः परस्माच्छक्तेश्च परस्ताच्छिवतत्त्वतः ॥ ७.२,३५.२६॥
tataḥ parātsuṣumneśādbrahmaraṃdhreśvarādapi .. tataḥ parasmācchakteśca parastācchivatattvataḥ .. 7.2,35.26..
परमं कारणं साक्षात्स्वयं निष्कारणं शिवम् ॥ कारणानां च धातारं ध्यातारां ध्येयमव्ययम् ॥ ७.२,३५.२७॥
paramaṃ kāraṇaṃ sākṣātsvayaṃ niṣkāraṇaṃ śivam .. kāraṇānāṃ ca dhātāraṃ dhyātārāṃ dhyeyamavyayam .. 7.2,35.27..
परमाकाशमध्यस्थं परमात्मोपरि स्थितं ॥ सर्वैश्वर्येण संपन्नं सर्वेश्वरमनीश्वरम् ॥ ७.२,३५.२८॥
paramākāśamadhyasthaṃ paramātmopari sthitaṃ .. sarvaiśvaryeṇa saṃpannaṃ sarveśvaramanīśvaram .. 7.2,35.28..
ऐश्वर्याच्चापि मायेयादशुद्धान्मानुषादिकात् ॥ अपराच्च परात्त्याज्यादधिशुद्धाध्वगोचरात् ॥ ७.२,३५.२९॥
aiśvaryāccāpi māyeyādaśuddhānmānuṣādikāt .. aparācca parāttyājyādadhiśuddhādhvagocarāt .. 7.2,35.29..
तत्पराच्छुद्धविद्याद्यादुन्मनांतात्परात्परात् ॥ परमं परमैश्वर्यमुन्मनाद्यमनादि च ॥ ७.२,३५.३०॥
tatparācchuddhavidyādyādunmanāṃtātparātparāt .. paramaṃ paramaiśvaryamunmanādyamanādi ca .. 7.2,35.30..
अपारमपराधीनं निरस्तातिशयं स्थिरम् ॥ इत्थमर्थैर्दशविधैरियमाथर्वणी श्रुतिः ॥ ७.२,३५.३१॥
apāramaparādhīnaṃ nirastātiśayaṃ sthiram .. itthamarthairdaśavidhairiyamātharvaṇī śrutiḥ .. 7.2,35.31..
यस्माद्गरीयसी तस्माद्विश्वं व्याप्तमथर्वणात् ॥ ऋग्वेदः पुनराहेदं जाग्रद्रूपं मयोच्यते ॥ ७.२,३५.३२॥
yasmādgarīyasī tasmādviśvaṃ vyāptamatharvaṇāt .. ṛgvedaḥ punarāhedaṃ jāgradrūpaṃ mayocyate .. 7.2,35.32..
येनाहमात्मतत्त्वस्य नित्यमस्म्यभिधायकः ॥ यजुर्वेदो ऽवदत्तद्वत्स्वप्नावस्था मयोच्यते ॥ ७.२,३५.३३॥
yenāhamātmatattvasya nityamasmyabhidhāyakaḥ .. yajurvedo 'vadattadvatsvapnāvasthā mayocyate .. 7.2,35.33..
भोग्यात्मना परिणता विद्यावेद्या यतो मयि ॥ साम चाह सुषुप्त्याख्यमेवं सर्वं मयोच्यते ॥ ७.२,३५.३४॥
bhogyātmanā pariṇatā vidyāvedyā yato mayi .. sāma cāha suṣuptyākhyamevaṃ sarvaṃ mayocyate .. 7.2,35.34..
ममार्थेन शिवेनेदं तामसेनाभिधीयते ॥ अथर्वाह तुरायाख्यं तुरीयातीतमेव च ॥ ७.२,३५.३५॥
mamārthena śivenedaṃ tāmasenābhidhīyate .. atharvāha turāyākhyaṃ turīyātītameva ca .. 7.2,35.35..
मयाभिधीयते तस्मादध्वातीतपदोस्म्यहम् ॥ अध्वात्मकं तु त्रितयं शिवविद्यात्मसंज्ञितम् ॥ ७.२,३५.३६॥
mayābhidhīyate tasmādadhvātītapadosmyaham .. adhvātmakaṃ tu tritayaṃ śivavidyātmasaṃjñitam .. 7.2,35.36..
तत्त्रैगुण्यं त्रयीसाध्यं संशोध्यं च पदैषिणा ॥ अध्वातीतं तुरीयाख्यं निर्वाणं परमं पदम् ॥ ७.२,३५.३७॥
tattraiguṇyaṃ trayīsādhyaṃ saṃśodhyaṃ ca padaiṣiṇā .. adhvātītaṃ turīyākhyaṃ nirvāṇaṃ paramaṃ padam .. 7.2,35.37..
तदतीतं च नैर्गुण्यादध्वनोस्य विशोधकम् ॥ द्वयोः प्रमापको नादो नदांतश्च मदात्मकः ॥ ७.२,३५.३८॥
tadatītaṃ ca nairguṇyādadhvanosya viśodhakam .. dvayoḥ pramāpako nādo nadāṃtaśca madātmakaḥ .. 7.2,35.38..
तस्मान्ममार्थस्वातंत्र्यात्प्रधानः परमेश्वरः ॥ यदस्ति वस्तु तत्सर्वं गुणप्रधान्ययोगतः ॥ ७.२,३५.३९॥
tasmānmamārthasvātaṃtryātpradhānaḥ parameśvaraḥ .. yadasti vastu tatsarvaṃ guṇapradhānyayogataḥ .. 7.2,35.39..
समस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते ॥ सवार्थवाचकं तस्मादेकं ब्रह्मैतदक्षरम् ॥ ७.२,३५.४०॥
samastaṃ vyastamapi ca praṇavārthaṃ pracakṣate .. savārthavācakaṃ tasmādekaṃ brahmaitadakṣaram .. 7.2,35.40..
तेनोमिति जगत्कृत्स्नं कुरुते प्रथमं शिवः ॥ शिवो हि प्रणवो ह्येष प्रणवो हि शिवः स्मृतः ॥ ७.२,३५.४१॥
tenomiti jagatkṛtsnaṃ kurute prathamaṃ śivaḥ .. śivo hi praṇavo hyeṣa praṇavo hi śivaḥ smṛtaḥ .. 7.2,35.41..
वाच्यवाचकयोर्भेदो नात्यंतं विद्यते यतः ॥ चिंतया रहितो रुद्रो वाचोयन्मनसा सह ॥ ७.२,३५.४२॥
vācyavācakayorbhedo nātyaṃtaṃ vidyate yataḥ .. ciṃtayā rahito rudro vācoyanmanasā saha .. 7.2,35.42..
अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः ॥ एकाक्षरादकाराख्यादात्मा ब्रह्माभिधीयते ॥ ७.२,३५.४३॥
aprāpya tannivartaṃte vācyastvekākṣareṇa saḥ .. ekākṣarādakārākhyādātmā brahmābhidhīyate .. 7.2,35.43..
एकाक्षरादुकाराख्याद्द्विधा विष्णुरुदीर्यते ॥ एकाक्षरान्मकाराख्याच्छिवो रुद्र उदाहृतः ॥ ७.२,३५.४४॥
ekākṣarādukārākhyāddvidhā viṣṇurudīryate .. ekākṣarānmakārākhyācchivo rudra udāhṛtaḥ .. 7.2,35.44..
दक्षिणांगान्महेशस्य जातो ब्रह्मात्मसंज्ञिकः ॥ वामांगादभवद्विष्णुस्ततो विद्येति संज्ञितः ॥ ७.२,३५.४५॥
dakṣiṇāṃgānmaheśasya jāto brahmātmasaṃjñikaḥ .. vāmāṃgādabhavadviṣṇustato vidyeti saṃjñitaḥ .. 7.2,35.45..
हृदयान्नीलरुद्रो भूच्छिवस्य शिवसंज्ञिकः ॥ सृष्टेः प्रवर्तको ब्रह्मा स्थितेर्विष्णुर्विमोहकः ॥ ७.२,३५.४६॥
hṛdayānnīlarudro bhūcchivasya śivasaṃjñikaḥ .. sṛṣṭeḥ pravartako brahmā sthiterviṣṇurvimohakaḥ .. 7.2,35.46..
संहारस्य तथा रुद्रस्तयोर्नित्यं नियामकः ॥ ७.२,३५.४७॥
saṃhārasya tathā rudrastayornityaṃ niyāmakaḥ .. 7.2,35.47..
तस्मात्त्रयस्ते कथ्यंते जगतः कारणानि च ॥ कारणत्रयहेतुश्च शिवः परमकारणम् ॥ ७.२,३५.४७॥
tasmāttrayaste kathyaṃte jagataḥ kāraṇāni ca .. kāraṇatrayahetuśca śivaḥ paramakāraṇam .. 7.2,35.47..
अर्थमेतमविज्ञाय रजसा बद्धवैरयोः ॥ युवयोः प्रतिबोधाय मध्ये लिंगमुपस्थितम् ॥ ७.२,३५.४८॥
arthametamavijñāya rajasā baddhavairayoḥ .. yuvayoḥ pratibodhāya madhye liṃgamupasthitam .. 7.2,35.48..
एवमोमिति मां प्राहुर्यदिहोक्तमथर्वणा ॥ ऋचो यजूंषि सामानि शाखाश्चान्याः सहस्रशः ॥ ७.२,३५.५०॥
evamomiti māṃ prāhuryadihoktamatharvaṇā .. ṛco yajūṃṣi sāmāni śākhāścānyāḥ sahasraśaḥ .. 7.2,35.50..
वेदेष्वेवं स्वयं वक्त्रैर्व्यक्तमित्यवदत्स्वपि ॥ स्वप्नानुभूतमिव तत्ताभ्यां नाध्यवसीयते ॥ ७.२,३५.५१॥
vedeṣvevaṃ svayaṃ vaktrairvyaktamityavadatsvapi .. svapnānubhūtamiva tattābhyāṃ nādhyavasīyate .. 7.2,35.51..
तयोस्तत्र प्रबोधाय तमोपनयनाय च ॥ लिंगेपि मुद्रितं सर्वं यथा वेदैरुदाहृतम् ॥ ७.२,३५.५२॥
tayostatra prabodhāya tamopanayanāya ca .. liṃgepi mudritaṃ sarvaṃ yathā vedairudāhṛtam .. 7.2,35.52..
तद्दृष्ट्वा मुद्रितं लिंगे प्रसादाल्लिंगिनस्तदा ॥ प्रशांतमनसौ देवौ प्रबुद्धौ संबभूवतुः ॥ ७.२,३५.५३॥
taddṛṣṭvā mudritaṃ liṃge prasādālliṃginastadā .. praśāṃtamanasau devau prabuddhau saṃbabhūvatuḥ .. 7.2,35.53..
उत्पत्तिं विलयं चैव यथात्म्यं च षडध्वनाम् ॥ ततः परतरं धाम धामवंतं च पूरुषम् ॥ ७.२,३५.५४॥
utpattiṃ vilayaṃ caiva yathātmyaṃ ca ṣaḍadhvanām .. tataḥ parataraṃ dhāma dhāmavaṃtaṃ ca pūruṣam .. 7.2,35.54..
निरुत्तरतरं ब्रह्म निष्कलं शिवमीश्वरम् ॥ पशुपाशमयस्यास्य प्रपञ्चस्य सदा पतिम् ॥ ७.२,३५.५५॥
niruttarataraṃ brahma niṣkalaṃ śivamīśvaram .. paśupāśamayasyāsya prapañcasya sadā patim .. 7.2,35.55..
अकुतोभयमत्यंतमवृद्धिक्षयमव्ययम् ॥ वाह्यमाभ्यंतरं व्याप्तं वाह्याभ्यंतरवर्जितम् ॥ ७.२,३५.५६॥
akutobhayamatyaṃtamavṛddhikṣayamavyayam .. vāhyamābhyaṃtaraṃ vyāptaṃ vāhyābhyaṃtaravarjitam .. 7.2,35.56..
निरस्तातिशयं शश्वद्विश्वलोकविलक्षणम् ॥ अलक्षणमनिर्देश्यमवाङ्मनसगोचरम् ॥ ७.२,३५.५७॥
nirastātiśayaṃ śaśvadviśvalokavilakṣaṇam .. alakṣaṇamanirdeśyamavāṅmanasagocaram .. 7.2,35.57..
प्रकाशैकरसं शांतं प्रसन्नं सततोदितम् ॥ सर्वकल्याणनिलयं शक्त्या तादृशयान्वितम् ॥ ७.२,३५.५८॥
prakāśaikarasaṃ śāṃtaṃ prasannaṃ satatoditam .. sarvakalyāṇanilayaṃ śaktyā tādṛśayānvitam .. 7.2,35.58..
ज्ञात्वा देवं विरूपाक्षं ब्रह्मनारायणौ तदा ॥ रचयित्वांजलिं मूर्ध्नि भीतौ तौ वाचमूचतुः ॥ ७.२,३५.५९॥
jñātvā devaṃ virūpākṣaṃ brahmanārāyaṇau tadā .. racayitvāṃjaliṃ mūrdhni bhītau tau vācamūcatuḥ .. 7.2,35.59..
ब्रह्मोवाच ७.२,३५.६०॥
अज्ञो वाहमभिज्ञो वा त्वयादौ देव निर्मितः ॥ ईदृशीं भ्रांतिमापन्न इति को ऽत्रापराध्यति ॥ ७.२,३५.६०॥
ajño vāhamabhijño vā tvayādau deva nirmitaḥ .. īdṛśīṃ bhrāṃtimāpanna iti ko 'trāparādhyati .. 7.2,35.60..
आस्तां ममेदमज्ञानं त्वयि सन्निहते प्रभो ॥ निर्भयः को ऽभिभाषेत कृत्यं स्वस्य परस्य वा ॥ ७.२,३५.६१॥
āstāṃ mamedamajñānaṃ tvayi sannihate prabho .. nirbhayaḥ ko 'bhibhāṣeta kṛtyaṃ svasya parasya vā .. 7.2,35.61..
आवयोर्देवदेवस्य विवादो ऽपि हि शोभनः ॥ पादप्रणामफलदो नाथस्य भवतो यतः ॥ ७.२,३५.६२॥
āvayordevadevasya vivādo 'pi hi śobhanaḥ .. pādapraṇāmaphalado nāthasya bhavato yataḥ .. 7.2,35.62..
विष्णुरुवाच ७.२,३५.६३॥
स्तोतुं देव न वागस्ति महिम्नः सदृशी तव ॥ प्रभोरग्रे विधेयानां तूष्णींभावो व्यतिक्रमः ॥ ७.२,३५.६३॥
stotuṃ deva na vāgasti mahimnaḥ sadṛśī tava .. prabhoragre vidheyānāṃ tūṣṇīṃbhāvo vyatikramaḥ .. 7.2,35.63..
किमत्र संघटेत्कृत्यमित्येवावसरोचितम् ॥ अजानन्नपि यत्किंचित्प्रलप्य त्वां नतो ऽस्म्यहम् ॥ ७.२,३५.६४॥
kimatra saṃghaṭetkṛtyamityevāvasarocitam .. ajānannapi yatkiṃcitpralapya tvāṃ nato 'smyaham .. 7.2,35.64..
कारणत्वं त्वया दत्तं विस्मृतं तव मायया ॥ मोहितो ऽहंकृतश्चापि पुनरेवास्मि शासितः ॥ ७.२,३५.६५॥
kāraṇatvaṃ tvayā dattaṃ vismṛtaṃ tava māyayā .. mohito 'haṃkṛtaścāpi punarevāsmi śāsitaḥ .. 7.2,35.65..
विज्ञापितैः किं बहुभिर्भीतोस्मि भृशमीश्वर ॥ यतो ऽहमपरिच्छेद्यं त्वां परिच्छेत्तुमुद्यतः ॥ ७.२,३५.६६॥
vijñāpitaiḥ kiṃ bahubhirbhītosmi bhṛśamīśvara .. yato 'hamaparicchedyaṃ tvāṃ paricchettumudyataḥ .. 7.2,35.66..
त्वामुशंति महादेवं भीतानामार्तिनाशनम् ॥ अतो व्यतिक्रमं मे ऽद्य क्षंतुमर्हसि शंकर ॥ ७.२,३५.६७॥
tvāmuśaṃti mahādevaṃ bhītānāmārtināśanam .. ato vyatikramaṃ me 'dya kṣaṃtumarhasi śaṃkara .. 7.2,35.67..
इति विज्ञापितस्ताभ्यामीश्वराभ्यां महेश्वरः ॥ प्रीतो ऽनुगृह्य तौ देवौ स्मितपूर्वमभाषत ॥ ७.२,३५.६८॥
iti vijñāpitastābhyāmīśvarābhyāṃ maheśvaraḥ .. prīto 'nugṛhya tau devau smitapūrvamabhāṣata .. 7.2,35.68..
ईश्वर उवाच ७.२,३५.६९॥
वत्सवत्स विधे विष्णो मायया मम मोहितौ ॥ युवां प्रभुत्वे ऽहंकृत्य बुद्धवैरो परस्परम् ॥ ७.२,३५.६९॥
vatsavatsa vidhe viṣṇo māyayā mama mohitau .. yuvāṃ prabhutve 'haṃkṛtya buddhavairo parasparam .. 7.2,35.69..
विवादं युद्धपर्यंतं कृत्वा नोपरतौ किल ॥ ततश्च्छिन्ना प्रजासृष्टिर्जगत्कारणभूतयोः ॥ ७.२,३५.७०॥
vivādaṃ yuddhaparyaṃtaṃ kṛtvā noparatau kila .. tataścchinnā prajāsṛṣṭirjagatkāraṇabhūtayoḥ .. 7.2,35.70..
अज्ञानमानप्रभवाद्वैमत्याद्युवयोरपि ॥ तन्निवर्तयितुं युष्मद्दर्पमोहौ मयैव तु ॥ ७.२,३५.७१॥
ajñānamānaprabhavādvaimatyādyuvayorapi .. tannivartayituṃ yuṣmaddarpamohau mayaiva tu .. 7.2,35.71..
एवं निवारितावद्यलिंगाविर्भावलीलया ॥ तस्माद्भूयो विवादं च व्रीडां चोत्सृज्य कृत्स्नशः ॥ ७.२,३५.७२॥
evaṃ nivāritāvadyaliṃgāvirbhāvalīlayā .. tasmādbhūyo vivādaṃ ca vrīḍāṃ cotsṛjya kṛtsnaśaḥ .. 7.2,35.72..
यथास्वं कर्म कुर्यातां भवंतौ वीतमत्सरौ ॥ पुरा ममाज्ञया सार्धं समस्तज्ञानसंहिताः ॥ ७.२,३५.७३॥
yathāsvaṃ karma kuryātāṃ bhavaṃtau vītamatsarau .. purā mamājñayā sārdhaṃ samastajñānasaṃhitāḥ .. 7.2,35.73..
युवाभ्यां हि मया दत्ता कारणत्वप्रसिद्धये ॥ मंत्ररत्नं च सूत्राख्यं पञ्चाक्षरमयं परम् ॥ ७.२,३५.७४॥
yuvābhyāṃ hi mayā dattā kāraṇatvaprasiddhaye .. maṃtraratnaṃ ca sūtrākhyaṃ pañcākṣaramayaṃ param .. 7.2,35.74..
मयोपदिष्टं सर्वं तद्युवयोरद्य विस्मृतम् ॥ ददामि च पुनः सर्वं यथापूर्वं ममाज्ञया ॥ ७.२,३५.७५॥
mayopadiṣṭaṃ sarvaṃ tadyuvayoradya vismṛtam .. dadāmi ca punaḥ sarvaṃ yathāpūrvaṃ mamājñayā .. 7.2,35.75..
यतो विना युवां तेन न क्षमौ सृष्टिरक्षणे ॥ एवमुक्त्वा महादेवो नारायणपितामहौ ॥ ७.२,३५.७६॥
yato vinā yuvāṃ tena na kṣamau sṛṣṭirakṣaṇe .. evamuktvā mahādevo nārāyaṇapitāmahau .. 7.2,35.76..
मंत्रराजं ददौ ताभ्यां ज्ञानसंहितया सह ॥ तौ लब्ध्वा महतीं दिव्यामाज्ञां माहेश्वरीं पराम् ॥ ७.२,३५.७७॥
maṃtrarājaṃ dadau tābhyāṃ jñānasaṃhitayā saha .. tau labdhvā mahatīṃ divyāmājñāṃ māheśvarīṃ parām .. 7.2,35.77..
महार्थं मंत्ररत्नं च तथैव सकलाः कलाः ॥ दंडवत्प्रणतिं कृत्वा देवदेवस्य पादयोः ॥ ७.२,३५.७८॥
mahārthaṃ maṃtraratnaṃ ca tathaiva sakalāḥ kalāḥ .. daṃḍavatpraṇatiṃ kṛtvā devadevasya pādayoḥ .. 7.2,35.78..
अतिष्ठतां वीतभयावानंदास्तिमितौ तदा ॥ एतस्मिन्नंतरे चित्रमिंद्रजालवदैश्वरम् ॥ ७.२,३५.७९॥
atiṣṭhatāṃ vītabhayāvānaṃdāstimitau tadā .. etasminnaṃtare citramiṃdrajālavadaiśvaram .. 7.2,35.79..
लिंगं क्वापि तिरोभूतं न ताभ्यामुपलभ्यते ॥ ततो विलप्य हाहेति सद्यःप्रणयभंगतः ॥ ७.२,३५.८०॥
liṃgaṃ kvāpi tirobhūtaṃ na tābhyāmupalabhyate .. tato vilapya hāheti sadyaḥpraṇayabhaṃgataḥ .. 7.2,35.80..
किमसत्यमिदं वृत्तमिति चोक्त्वा परस्परम् ॥ अचिंत्यवैभवं शंभोर्विचिंत्य च गतव्यथौ ॥ ७.२,३५.८१॥
kimasatyamidaṃ vṛttamiti coktvā parasparam .. aciṃtyavaibhavaṃ śaṃbhorviciṃtya ca gatavyathau .. 7.2,35.81..
अभ्युपेत्य परां मैत्रीमालिंग्य च परस्परम् ॥ जगद्व्यापारमुद्दिश्य जग्मतुर्देवपुंगवौ ॥ ७.२,३५.८२॥
abhyupetya parāṃ maitrīmāliṃgya ca parasparam .. jagadvyāpāramuddiśya jagmaturdevapuṃgavau .. 7.2,35.82..
ततः प्रभृति शक्राद्याः सर्व एव सुरासुराः ॥ ऋषयश्च नरा नागा नार्यश्चापि विधानतः ॥ लिंगप्रतिष्ठा कुर्वंति लिंगे तं पूजयंति च ॥ ७.२,३५.८३॥
tataḥ prabhṛti śakrādyāḥ sarva eva surāsurāḥ .. ṛṣayaśca narā nāgā nāryaścāpi vidhānataḥ .. liṃgapratiṣṭhā kurvaṃti liṃge taṃ pūjayaṃti ca .. 7.2,35.83..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहनिवारणं नाम पञ्चत्रिंशो ऽध्यायः ७.२,३५.८५॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe harividhimohanivāraṇaṃ nāma pañcatriṃśo 'dhyāyaḥ 7.2,35.85..
उपमन्युरुवाच॥
अथाविरभवत्तत्र सनादं शब्दलक्षणम् ॥ ओमित्येकाक्षरं ब्रह्म ब्रह्मणः प्रतिपादकम् ॥ ॥
athāvirabhavattatra sanādaṃ śabdalakṣaṇam .. omityekākṣaraṃ brahma brahmaṇaḥ pratipādakam .. ..
तदप्यविदितं तावद्ब्रह्मणा विष्णुना तथा ॥ रजसा तमसा चित्तं तयोर्यस्मात्तिरस्कृतम् ॥ ॥
tadapyaviditaṃ tāvadbrahmaṇā viṣṇunā tathā .. rajasā tamasā cittaṃ tayoryasmāttiraskṛtam .. ..
तदा विभक्तमभवच्चतुर्धैकं तदक्षरम् ॥ अ उ मेति त्रिमात्राभिः परस्ताच्चार्धमात्रया ॥ ७.२,३५.१॥
tadā vibhaktamabhavaccaturdhaikaṃ tadakṣaram .. a u meti trimātrābhiḥ parastāccārdhamātrayā .. 7.2,35.1..
तत्राकारः श्रितो भागे ज्वलल्लिंगस्य दक्षिणे ॥ उकारश्चोत्तरे तद्वन्मकारस्तस्य मध्यतः ॥ ७.२,३५.२॥
tatrākāraḥ śrito bhāge jvalalliṃgasya dakṣiṇe .. ukāraścottare tadvanmakārastasya madhyataḥ .. 7.2,35.2..
अर्धमात्रात्मको नादः श्रूयते लिंगमूर्धनि ॥ विभक्ते ऽपि तदा तस्मिन्प्रणवे परमाक्षरे ॥ ७.२,३५.३॥
ardhamātrātmako nādaḥ śrūyate liṃgamūrdhani .. vibhakte 'pi tadā tasminpraṇave paramākṣare .. 7.2,35.3..
विभावार्थं च तौ देवौ न किंचिदवजग्मतुः ॥ वेदात्मना तदाव्यक्तः प्रणवो विकृतिं गतः ॥ ७.२,३५.४॥
vibhāvārthaṃ ca tau devau na kiṃcidavajagmatuḥ .. vedātmanā tadāvyaktaḥ praṇavo vikṛtiṃ gataḥ .. 7.2,35.4..
तत्राकारो ऋगभवदुकारो यजुरव्ययः ॥ मकारस्साम संजातो नादस्त्वाथर्वणी श्रुतिः ॥ ७.२,३५.५॥
tatrākāro ṛgabhavadukāro yajuravyayaḥ .. makārassāma saṃjāto nādastvātharvaṇī śrutiḥ .. 7.2,35.5..
ऋगयं स्थापयामास समासात्त्वर्थमात्मनः ॥ रजोगुणेषु ब्रह्माणं मूर्तिष्वाद्यं क्रियास्वपि ॥ ७.२,३५.६॥
ṛgayaṃ sthāpayāmāsa samāsāttvarthamātmanaḥ .. rajoguṇeṣu brahmāṇaṃ mūrtiṣvādyaṃ kriyāsvapi .. 7.2,35.6..
सृष्टिं लोकेषु पृथिवीं तत्त्वेष्वात्मानमव्ययम् ॥ कलाध्वनि निवृत्तिं च सद्यं ब्रह्मसु पञ्चसु ॥ ७.२,३५.७॥
sṛṣṭiṃ lokeṣu pṛthivīṃ tattveṣvātmānamavyayam .. kalādhvani nivṛttiṃ ca sadyaṃ brahmasu pañcasu .. 7.2,35.7..
लिंगभागेष्वधोभागं बीजाख्यं कारणत्रये ॥ चतुःषष्टिगुणैश्वर्यं बौद्धं यदणिमादिषु ॥ ७.२,३५.८॥
liṃgabhāgeṣvadhobhāgaṃ bījākhyaṃ kāraṇatraye .. catuḥṣaṣṭiguṇaiśvaryaṃ bauddhaṃ yadaṇimādiṣu .. 7.2,35.8..
तदित्थमर्थैर्दशभिर्व्याप्तं विश्वमृचा जगत् ॥ अथोपस्थापयामास स्वार्थं दशविधं यजुः ॥ ७.२,३५.९॥
taditthamarthairdaśabhirvyāptaṃ viśvamṛcā jagat .. athopasthāpayāmāsa svārthaṃ daśavidhaṃ yajuḥ .. 7.2,35.9..
सत्त्वं गुणेषु विष्णुं च मूर्तिष्वाद्यं क्रियास्वपि ॥ स्थितिं लोकेष्वंतरिक्षं विद्यां तत्त्वेषु च त्रिषु ॥ ७.२,३५.१०॥
sattvaṃ guṇeṣu viṣṇuṃ ca mūrtiṣvādyaṃ kriyāsvapi .. sthitiṃ lokeṣvaṃtarikṣaṃ vidyāṃ tattveṣu ca triṣu .. 7.2,35.10..
कलाध्वसु प्रतिष्ठां च वामं ब्रह्मसु पञ्चसु ॥ मध्यं तु लिंगभागेषु योनिं च त्रिषु हेतुषु ॥ ७.२,३५.११॥
kalādhvasu pratiṣṭhāṃ ca vāmaṃ brahmasu pañcasu .. madhyaṃ tu liṃgabhāgeṣu yoniṃ ca triṣu hetuṣu .. 7.2,35.11..
प्राकृतं च यथैश्वर्यं तस्माद्विश्वं यजुर्मयम् ॥ ततोपस्थापयामास सामार्थं दशधात्मनः ॥ ७.२,३५.१२॥
prākṛtaṃ ca yathaiśvaryaṃ tasmādviśvaṃ yajurmayam .. tatopasthāpayāmāsa sāmārthaṃ daśadhātmanaḥ .. 7.2,35.12..
तमोगुणेष्वथो रुद्रं मूर्तिष्वाद्यं क्रियासु च ॥ संहृतिं त्रिषु लोकेषु तत्त्वेषु शिवमुत्तमम् ॥ ७.२,३५.१३॥
tamoguṇeṣvatho rudraṃ mūrtiṣvādyaṃ kriyāsu ca .. saṃhṛtiṃ triṣu lokeṣu tattveṣu śivamuttamam .. 7.2,35.13..
विद्याकलास्वघोरं च तथा ब्रह्मसु पञ्चसु ॥ लिंगभागेषु पीठोर्ध्वं बीजिनं कारणत्रये ॥ ७.२,३५.१४॥
vidyākalāsvaghoraṃ ca tathā brahmasu pañcasu .. liṃgabhāgeṣu pīṭhordhvaṃ bījinaṃ kāraṇatraye .. 7.2,35.14..
पौरुषं च तथैश्वर्यमित्थं साम्ना ततं जगत् ॥ अथाथर्वाह नैर्गुण्यमर्थं प्रथममात्मनः ॥ ७.२,३५.१५॥
pauruṣaṃ ca tathaiśvaryamitthaṃ sāmnā tataṃ jagat .. athātharvāha nairguṇyamarthaṃ prathamamātmanaḥ .. 7.2,35.15..
ततो महेश्वरं साक्षान्मूर्तिष्वपि सदाशिवम् ॥ क्रियासु निष्क्रियस्यापि शिवस्य परमात्मनः ॥ ७.२,३५.१६॥
tato maheśvaraṃ sākṣānmūrtiṣvapi sadāśivam .. kriyāsu niṣkriyasyāpi śivasya paramātmanaḥ .. 7.2,35.16..
भूतानुग्रहणं चैव मुच्यंते येन जंतवः ॥ लोकेष्वपि यतो वाचो निवृत्ता मनसा सह ॥ ७.२,३५.१७॥
bhūtānugrahaṇaṃ caiva mucyaṃte yena jaṃtavaḥ .. lokeṣvapi yato vāco nivṛttā manasā saha .. 7.2,35.17..
तदूर्ध्वमुन्मना लोकात्सोमलोकमलौकिकम् ॥ सोमस्सहोमया यत्र नित्यं निवसतीश्वरः ॥ ७.२,३५.१८॥
tadūrdhvamunmanā lokātsomalokamalaukikam .. somassahomayā yatra nityaṃ nivasatīśvaraḥ .. 7.2,35.18..
तदूर्ध्वमुन्मना लोकाद्यं प्राप्तो न निवर्तते ॥ शांतिं च शांत्यतीतां च व्यापिकां चै कलास्वपि ॥ ७.२,३५.१९॥
tadūrdhvamunmanā lokādyaṃ prāpto na nivartate .. śāṃtiṃ ca śāṃtyatītāṃ ca vyāpikāṃ cai kalāsvapi .. 7.2,35.19..
तत्पूरुषं तथेशानं ब्रह्म ब्रह्मसु पञ्चसु ॥ मूर्धानमपि लिंगस्य नादभागेष्वनुत्तमम् ॥ ७.२,३५.२०॥
tatpūruṣaṃ tatheśānaṃ brahma brahmasu pañcasu .. mūrdhānamapi liṃgasya nādabhāgeṣvanuttamam .. 7.2,35.20..
यत्रावाह्य समाराध्यः केवलो निष्कलः शिवः ॥ तत्तेष्वपि तदा बिंदोर्नादाच्छक्तेस्ततः परात् ॥ ७.२,३५.२१॥
yatrāvāhya samārādhyaḥ kevalo niṣkalaḥ śivaḥ .. tatteṣvapi tadā biṃdornādācchaktestataḥ parāt .. 7.2,35.21..
तत्त्वादपि परं तत्त्वमतत्त्वं परमार्थतः ॥ कारणेषु त्रयातीतान्मायाविक्षोभकारणात् ॥ ७.२,३५.२२॥
tattvādapi paraṃ tattvamatattvaṃ paramārthataḥ .. kāraṇeṣu trayātītānmāyāvikṣobhakāraṇāt .. 7.2,35.22..
अनंताच्छुद्धविद्यायाः परस्ताच्च महेश्वरात् ॥ सर्वविद्येश्वराधीशान्न पराच्च सदाशिवात् ॥ ७.२,३५.२३॥
anaṃtācchuddhavidyāyāḥ parastācca maheśvarāt .. sarvavidyeśvarādhīśānna parācca sadāśivāt .. 7.2,35.23..
सर्वमंत्रतनोर्देवाच्छक्तित्रयसमन्वितात् ॥ पञ्चवक्त्राद्दशभुजात्साक्षात्सकलनिष्कलात् ॥ ७.२,३५.२४॥
sarvamaṃtratanordevācchaktitrayasamanvitāt .. pañcavaktrāddaśabhujātsākṣātsakalaniṣkalāt .. 7.2,35.24..
तस्मादपि पराद्बिंदोरर्धेदोश्च ततः परात् ॥ ततः परान्निशाधीशान्नादाख्याच्च ततः परात् ॥ ७.२,३५.२५॥
tasmādapi parādbiṃdorardhedośca tataḥ parāt .. tataḥ parānniśādhīśānnādākhyācca tataḥ parāt .. 7.2,35.25..
ततः परात्सुषुम्नेशाद्ब्रह्मरंध्रेश्वरादपि ॥ ततः परस्माच्छक्तेश्च परस्ताच्छिवतत्त्वतः ॥ ७.२,३५.२६॥
tataḥ parātsuṣumneśādbrahmaraṃdhreśvarādapi .. tataḥ parasmācchakteśca parastācchivatattvataḥ .. 7.2,35.26..
परमं कारणं साक्षात्स्वयं निष्कारणं शिवम् ॥ कारणानां च धातारं ध्यातारां ध्येयमव्ययम् ॥ ७.२,३५.२७॥
paramaṃ kāraṇaṃ sākṣātsvayaṃ niṣkāraṇaṃ śivam .. kāraṇānāṃ ca dhātāraṃ dhyātārāṃ dhyeyamavyayam .. 7.2,35.27..
परमाकाशमध्यस्थं परमात्मोपरि स्थितं ॥ सर्वैश्वर्येण संपन्नं सर्वेश्वरमनीश्वरम् ॥ ७.२,३५.२८॥
paramākāśamadhyasthaṃ paramātmopari sthitaṃ .. sarvaiśvaryeṇa saṃpannaṃ sarveśvaramanīśvaram .. 7.2,35.28..
ऐश्वर्याच्चापि मायेयादशुद्धान्मानुषादिकात् ॥ अपराच्च परात्त्याज्यादधिशुद्धाध्वगोचरात् ॥ ७.२,३५.२९॥
aiśvaryāccāpi māyeyādaśuddhānmānuṣādikāt .. aparācca parāttyājyādadhiśuddhādhvagocarāt .. 7.2,35.29..
तत्पराच्छुद्धविद्याद्यादुन्मनांतात्परात्परात् ॥ परमं परमैश्वर्यमुन्मनाद्यमनादि च ॥ ७.२,३५.३०॥
tatparācchuddhavidyādyādunmanāṃtātparātparāt .. paramaṃ paramaiśvaryamunmanādyamanādi ca .. 7.2,35.30..
अपारमपराधीनं निरस्तातिशयं स्थिरम् ॥ इत्थमर्थैर्दशविधैरियमाथर्वणी श्रुतिः ॥ ७.२,३५.३१॥
apāramaparādhīnaṃ nirastātiśayaṃ sthiram .. itthamarthairdaśavidhairiyamātharvaṇī śrutiḥ .. 7.2,35.31..
यस्माद्गरीयसी तस्माद्विश्वं व्याप्तमथर्वणात् ॥ ऋग्वेदः पुनराहेदं जाग्रद्रूपं मयोच्यते ॥ ७.२,३५.३२॥
yasmādgarīyasī tasmādviśvaṃ vyāptamatharvaṇāt .. ṛgvedaḥ punarāhedaṃ jāgradrūpaṃ mayocyate .. 7.2,35.32..
येनाहमात्मतत्त्वस्य नित्यमस्म्यभिधायकः ॥ यजुर्वेदो ऽवदत्तद्वत्स्वप्नावस्था मयोच्यते ॥ ७.२,३५.३३॥
yenāhamātmatattvasya nityamasmyabhidhāyakaḥ .. yajurvedo 'vadattadvatsvapnāvasthā mayocyate .. 7.2,35.33..
भोग्यात्मना परिणता विद्यावेद्या यतो मयि ॥ साम चाह सुषुप्त्याख्यमेवं सर्वं मयोच्यते ॥ ७.२,३५.३४॥
bhogyātmanā pariṇatā vidyāvedyā yato mayi .. sāma cāha suṣuptyākhyamevaṃ sarvaṃ mayocyate .. 7.2,35.34..
ममार्थेन शिवेनेदं तामसेनाभिधीयते ॥ अथर्वाह तुरायाख्यं तुरीयातीतमेव च ॥ ७.२,३५.३५॥
mamārthena śivenedaṃ tāmasenābhidhīyate .. atharvāha turāyākhyaṃ turīyātītameva ca .. 7.2,35.35..
मयाभिधीयते तस्मादध्वातीतपदोस्म्यहम् ॥ अध्वात्मकं तु त्रितयं शिवविद्यात्मसंज्ञितम् ॥ ७.२,३५.३६॥
mayābhidhīyate tasmādadhvātītapadosmyaham .. adhvātmakaṃ tu tritayaṃ śivavidyātmasaṃjñitam .. 7.2,35.36..
तत्त्रैगुण्यं त्रयीसाध्यं संशोध्यं च पदैषिणा ॥ अध्वातीतं तुरीयाख्यं निर्वाणं परमं पदम् ॥ ७.२,३५.३७॥
tattraiguṇyaṃ trayīsādhyaṃ saṃśodhyaṃ ca padaiṣiṇā .. adhvātītaṃ turīyākhyaṃ nirvāṇaṃ paramaṃ padam .. 7.2,35.37..
तदतीतं च नैर्गुण्यादध्वनोस्य विशोधकम् ॥ द्वयोः प्रमापको नादो नदांतश्च मदात्मकः ॥ ७.२,३५.३८॥
tadatītaṃ ca nairguṇyādadhvanosya viśodhakam .. dvayoḥ pramāpako nādo nadāṃtaśca madātmakaḥ .. 7.2,35.38..
तस्मान्ममार्थस्वातंत्र्यात्प्रधानः परमेश्वरः ॥ यदस्ति वस्तु तत्सर्वं गुणप्रधान्ययोगतः ॥ ७.२,३५.३९॥
tasmānmamārthasvātaṃtryātpradhānaḥ parameśvaraḥ .. yadasti vastu tatsarvaṃ guṇapradhānyayogataḥ .. 7.2,35.39..
समस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते ॥ सवार्थवाचकं तस्मादेकं ब्रह्मैतदक्षरम् ॥ ७.२,३५.४०॥
samastaṃ vyastamapi ca praṇavārthaṃ pracakṣate .. savārthavācakaṃ tasmādekaṃ brahmaitadakṣaram .. 7.2,35.40..
तेनोमिति जगत्कृत्स्नं कुरुते प्रथमं शिवः ॥ शिवो हि प्रणवो ह्येष प्रणवो हि शिवः स्मृतः ॥ ७.२,३५.४१॥
tenomiti jagatkṛtsnaṃ kurute prathamaṃ śivaḥ .. śivo hi praṇavo hyeṣa praṇavo hi śivaḥ smṛtaḥ .. 7.2,35.41..
वाच्यवाचकयोर्भेदो नात्यंतं विद्यते यतः ॥ चिंतया रहितो रुद्रो वाचोयन्मनसा सह ॥ ७.२,३५.४२॥
vācyavācakayorbhedo nātyaṃtaṃ vidyate yataḥ .. ciṃtayā rahito rudro vācoyanmanasā saha .. 7.2,35.42..
अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः ॥ एकाक्षरादकाराख्यादात्मा ब्रह्माभिधीयते ॥ ७.२,३५.४३॥
aprāpya tannivartaṃte vācyastvekākṣareṇa saḥ .. ekākṣarādakārākhyādātmā brahmābhidhīyate .. 7.2,35.43..
एकाक्षरादुकाराख्याद्द्विधा विष्णुरुदीर्यते ॥ एकाक्षरान्मकाराख्याच्छिवो रुद्र उदाहृतः ॥ ७.२,३५.४४॥
ekākṣarādukārākhyāddvidhā viṣṇurudīryate .. ekākṣarānmakārākhyācchivo rudra udāhṛtaḥ .. 7.2,35.44..
दक्षिणांगान्महेशस्य जातो ब्रह्मात्मसंज्ञिकः ॥ वामांगादभवद्विष्णुस्ततो विद्येति संज्ञितः ॥ ७.२,३५.४५॥
dakṣiṇāṃgānmaheśasya jāto brahmātmasaṃjñikaḥ .. vāmāṃgādabhavadviṣṇustato vidyeti saṃjñitaḥ .. 7.2,35.45..
हृदयान्नीलरुद्रो भूच्छिवस्य शिवसंज्ञिकः ॥ सृष्टेः प्रवर्तको ब्रह्मा स्थितेर्विष्णुर्विमोहकः ॥ ७.२,३५.४६॥
hṛdayānnīlarudro bhūcchivasya śivasaṃjñikaḥ .. sṛṣṭeḥ pravartako brahmā sthiterviṣṇurvimohakaḥ .. 7.2,35.46..
संहारस्य तथा रुद्रस्तयोर्नित्यं नियामकः ॥ ७.२,३५.४७॥
saṃhārasya tathā rudrastayornityaṃ niyāmakaḥ .. 7.2,35.47..
तस्मात्त्रयस्ते कथ्यंते जगतः कारणानि च ॥ कारणत्रयहेतुश्च शिवः परमकारणम् ॥ ७.२,३५.४७॥
tasmāttrayaste kathyaṃte jagataḥ kāraṇāni ca .. kāraṇatrayahetuśca śivaḥ paramakāraṇam .. 7.2,35.47..
अर्थमेतमविज्ञाय रजसा बद्धवैरयोः ॥ युवयोः प्रतिबोधाय मध्ये लिंगमुपस्थितम् ॥ ७.२,३५.४८॥
arthametamavijñāya rajasā baddhavairayoḥ .. yuvayoḥ pratibodhāya madhye liṃgamupasthitam .. 7.2,35.48..
एवमोमिति मां प्राहुर्यदिहोक्तमथर्वणा ॥ ऋचो यजूंषि सामानि शाखाश्चान्याः सहस्रशः ॥ ७.२,३५.५०॥
evamomiti māṃ prāhuryadihoktamatharvaṇā .. ṛco yajūṃṣi sāmāni śākhāścānyāḥ sahasraśaḥ .. 7.2,35.50..
वेदेष्वेवं स्वयं वक्त्रैर्व्यक्तमित्यवदत्स्वपि ॥ स्वप्नानुभूतमिव तत्ताभ्यां नाध्यवसीयते ॥ ७.२,३५.५१॥
vedeṣvevaṃ svayaṃ vaktrairvyaktamityavadatsvapi .. svapnānubhūtamiva tattābhyāṃ nādhyavasīyate .. 7.2,35.51..
तयोस्तत्र प्रबोधाय तमोपनयनाय च ॥ लिंगेपि मुद्रितं सर्वं यथा वेदैरुदाहृतम् ॥ ७.२,३५.५२॥
tayostatra prabodhāya tamopanayanāya ca .. liṃgepi mudritaṃ sarvaṃ yathā vedairudāhṛtam .. 7.2,35.52..
तद्दृष्ट्वा मुद्रितं लिंगे प्रसादाल्लिंगिनस्तदा ॥ प्रशांतमनसौ देवौ प्रबुद्धौ संबभूवतुः ॥ ७.२,३५.५३॥
taddṛṣṭvā mudritaṃ liṃge prasādālliṃginastadā .. praśāṃtamanasau devau prabuddhau saṃbabhūvatuḥ .. 7.2,35.53..
उत्पत्तिं विलयं चैव यथात्म्यं च षडध्वनाम् ॥ ततः परतरं धाम धामवंतं च पूरुषम् ॥ ७.२,३५.५४॥
utpattiṃ vilayaṃ caiva yathātmyaṃ ca ṣaḍadhvanām .. tataḥ parataraṃ dhāma dhāmavaṃtaṃ ca pūruṣam .. 7.2,35.54..
निरुत्तरतरं ब्रह्म निष्कलं शिवमीश्वरम् ॥ पशुपाशमयस्यास्य प्रपञ्चस्य सदा पतिम् ॥ ७.२,३५.५५॥
niruttarataraṃ brahma niṣkalaṃ śivamīśvaram .. paśupāśamayasyāsya prapañcasya sadā patim .. 7.2,35.55..
अकुतोभयमत्यंतमवृद्धिक्षयमव्ययम् ॥ वाह्यमाभ्यंतरं व्याप्तं वाह्याभ्यंतरवर्जितम् ॥ ७.२,३५.५६॥
akutobhayamatyaṃtamavṛddhikṣayamavyayam .. vāhyamābhyaṃtaraṃ vyāptaṃ vāhyābhyaṃtaravarjitam .. 7.2,35.56..
निरस्तातिशयं शश्वद्विश्वलोकविलक्षणम् ॥ अलक्षणमनिर्देश्यमवाङ्मनसगोचरम् ॥ ७.२,३५.५७॥
nirastātiśayaṃ śaśvadviśvalokavilakṣaṇam .. alakṣaṇamanirdeśyamavāṅmanasagocaram .. 7.2,35.57..
प्रकाशैकरसं शांतं प्रसन्नं सततोदितम् ॥ सर्वकल्याणनिलयं शक्त्या तादृशयान्वितम् ॥ ७.२,३५.५८॥
prakāśaikarasaṃ śāṃtaṃ prasannaṃ satatoditam .. sarvakalyāṇanilayaṃ śaktyā tādṛśayānvitam .. 7.2,35.58..
ज्ञात्वा देवं विरूपाक्षं ब्रह्मनारायणौ तदा ॥ रचयित्वांजलिं मूर्ध्नि भीतौ तौ वाचमूचतुः ॥ ७.२,३५.५९॥
jñātvā devaṃ virūpākṣaṃ brahmanārāyaṇau tadā .. racayitvāṃjaliṃ mūrdhni bhītau tau vācamūcatuḥ .. 7.2,35.59..
ब्रह्मोवाच ७.२,३५.६०॥
अज्ञो वाहमभिज्ञो वा त्वयादौ देव निर्मितः ॥ ईदृशीं भ्रांतिमापन्न इति को ऽत्रापराध्यति ॥ ७.२,३५.६०॥
ajño vāhamabhijño vā tvayādau deva nirmitaḥ .. īdṛśīṃ bhrāṃtimāpanna iti ko 'trāparādhyati .. 7.2,35.60..
आस्तां ममेदमज्ञानं त्वयि सन्निहते प्रभो ॥ निर्भयः को ऽभिभाषेत कृत्यं स्वस्य परस्य वा ॥ ७.२,३५.६१॥
āstāṃ mamedamajñānaṃ tvayi sannihate prabho .. nirbhayaḥ ko 'bhibhāṣeta kṛtyaṃ svasya parasya vā .. 7.2,35.61..
आवयोर्देवदेवस्य विवादो ऽपि हि शोभनः ॥ पादप्रणामफलदो नाथस्य भवतो यतः ॥ ७.२,३५.६२॥
āvayordevadevasya vivādo 'pi hi śobhanaḥ .. pādapraṇāmaphalado nāthasya bhavato yataḥ .. 7.2,35.62..
विष्णुरुवाच ७.२,३५.६३॥
स्तोतुं देव न वागस्ति महिम्नः सदृशी तव ॥ प्रभोरग्रे विधेयानां तूष्णींभावो व्यतिक्रमः ॥ ७.२,३५.६३॥
stotuṃ deva na vāgasti mahimnaḥ sadṛśī tava .. prabhoragre vidheyānāṃ tūṣṇīṃbhāvo vyatikramaḥ .. 7.2,35.63..
किमत्र संघटेत्कृत्यमित्येवावसरोचितम् ॥ अजानन्नपि यत्किंचित्प्रलप्य त्वां नतो ऽस्म्यहम् ॥ ७.२,३५.६४॥
kimatra saṃghaṭetkṛtyamityevāvasarocitam .. ajānannapi yatkiṃcitpralapya tvāṃ nato 'smyaham .. 7.2,35.64..
कारणत्वं त्वया दत्तं विस्मृतं तव मायया ॥ मोहितो ऽहंकृतश्चापि पुनरेवास्मि शासितः ॥ ७.२,३५.६५॥
kāraṇatvaṃ tvayā dattaṃ vismṛtaṃ tava māyayā .. mohito 'haṃkṛtaścāpi punarevāsmi śāsitaḥ .. 7.2,35.65..
विज्ञापितैः किं बहुभिर्भीतोस्मि भृशमीश्वर ॥ यतो ऽहमपरिच्छेद्यं त्वां परिच्छेत्तुमुद्यतः ॥ ७.२,३५.६६॥
vijñāpitaiḥ kiṃ bahubhirbhītosmi bhṛśamīśvara .. yato 'hamaparicchedyaṃ tvāṃ paricchettumudyataḥ .. 7.2,35.66..
त्वामुशंति महादेवं भीतानामार्तिनाशनम् ॥ अतो व्यतिक्रमं मे ऽद्य क्षंतुमर्हसि शंकर ॥ ७.२,३५.६७॥
tvāmuśaṃti mahādevaṃ bhītānāmārtināśanam .. ato vyatikramaṃ me 'dya kṣaṃtumarhasi śaṃkara .. 7.2,35.67..
इति विज्ञापितस्ताभ्यामीश्वराभ्यां महेश्वरः ॥ प्रीतो ऽनुगृह्य तौ देवौ स्मितपूर्वमभाषत ॥ ७.२,३५.६८॥
iti vijñāpitastābhyāmīśvarābhyāṃ maheśvaraḥ .. prīto 'nugṛhya tau devau smitapūrvamabhāṣata .. 7.2,35.68..
ईश्वर उवाच ७.२,३५.६९॥
वत्सवत्स विधे विष्णो मायया मम मोहितौ ॥ युवां प्रभुत्वे ऽहंकृत्य बुद्धवैरो परस्परम् ॥ ७.२,३५.६९॥
vatsavatsa vidhe viṣṇo māyayā mama mohitau .. yuvāṃ prabhutve 'haṃkṛtya buddhavairo parasparam .. 7.2,35.69..
विवादं युद्धपर्यंतं कृत्वा नोपरतौ किल ॥ ततश्च्छिन्ना प्रजासृष्टिर्जगत्कारणभूतयोः ॥ ७.२,३५.७०॥
vivādaṃ yuddhaparyaṃtaṃ kṛtvā noparatau kila .. tataścchinnā prajāsṛṣṭirjagatkāraṇabhūtayoḥ .. 7.2,35.70..
अज्ञानमानप्रभवाद्वैमत्याद्युवयोरपि ॥ तन्निवर्तयितुं युष्मद्दर्पमोहौ मयैव तु ॥ ७.२,३५.७१॥
ajñānamānaprabhavādvaimatyādyuvayorapi .. tannivartayituṃ yuṣmaddarpamohau mayaiva tu .. 7.2,35.71..
एवं निवारितावद्यलिंगाविर्भावलीलया ॥ तस्माद्भूयो विवादं च व्रीडां चोत्सृज्य कृत्स्नशः ॥ ७.२,३५.७२॥
evaṃ nivāritāvadyaliṃgāvirbhāvalīlayā .. tasmādbhūyo vivādaṃ ca vrīḍāṃ cotsṛjya kṛtsnaśaḥ .. 7.2,35.72..
यथास्वं कर्म कुर्यातां भवंतौ वीतमत्सरौ ॥ पुरा ममाज्ञया सार्धं समस्तज्ञानसंहिताः ॥ ७.२,३५.७३॥
yathāsvaṃ karma kuryātāṃ bhavaṃtau vītamatsarau .. purā mamājñayā sārdhaṃ samastajñānasaṃhitāḥ .. 7.2,35.73..
युवाभ्यां हि मया दत्ता कारणत्वप्रसिद्धये ॥ मंत्ररत्नं च सूत्राख्यं पञ्चाक्षरमयं परम् ॥ ७.२,३५.७४॥
yuvābhyāṃ hi mayā dattā kāraṇatvaprasiddhaye .. maṃtraratnaṃ ca sūtrākhyaṃ pañcākṣaramayaṃ param .. 7.2,35.74..
मयोपदिष्टं सर्वं तद्युवयोरद्य विस्मृतम् ॥ ददामि च पुनः सर्वं यथापूर्वं ममाज्ञया ॥ ७.२,३५.७५॥
mayopadiṣṭaṃ sarvaṃ tadyuvayoradya vismṛtam .. dadāmi ca punaḥ sarvaṃ yathāpūrvaṃ mamājñayā .. 7.2,35.75..
यतो विना युवां तेन न क्षमौ सृष्टिरक्षणे ॥ एवमुक्त्वा महादेवो नारायणपितामहौ ॥ ७.२,३५.७६॥
yato vinā yuvāṃ tena na kṣamau sṛṣṭirakṣaṇe .. evamuktvā mahādevo nārāyaṇapitāmahau .. 7.2,35.76..
मंत्रराजं ददौ ताभ्यां ज्ञानसंहितया सह ॥ तौ लब्ध्वा महतीं दिव्यामाज्ञां माहेश्वरीं पराम् ॥ ७.२,३५.७७॥
maṃtrarājaṃ dadau tābhyāṃ jñānasaṃhitayā saha .. tau labdhvā mahatīṃ divyāmājñāṃ māheśvarīṃ parām .. 7.2,35.77..
महार्थं मंत्ररत्नं च तथैव सकलाः कलाः ॥ दंडवत्प्रणतिं कृत्वा देवदेवस्य पादयोः ॥ ७.२,३५.७८॥
mahārthaṃ maṃtraratnaṃ ca tathaiva sakalāḥ kalāḥ .. daṃḍavatpraṇatiṃ kṛtvā devadevasya pādayoḥ .. 7.2,35.78..
अतिष्ठतां वीतभयावानंदास्तिमितौ तदा ॥ एतस्मिन्नंतरे चित्रमिंद्रजालवदैश्वरम् ॥ ७.२,३५.७९॥
atiṣṭhatāṃ vītabhayāvānaṃdāstimitau tadā .. etasminnaṃtare citramiṃdrajālavadaiśvaram .. 7.2,35.79..
लिंगं क्वापि तिरोभूतं न ताभ्यामुपलभ्यते ॥ ततो विलप्य हाहेति सद्यःप्रणयभंगतः ॥ ७.२,३५.८०॥
liṃgaṃ kvāpi tirobhūtaṃ na tābhyāmupalabhyate .. tato vilapya hāheti sadyaḥpraṇayabhaṃgataḥ .. 7.2,35.80..
किमसत्यमिदं वृत्तमिति चोक्त्वा परस्परम् ॥ अचिंत्यवैभवं शंभोर्विचिंत्य च गतव्यथौ ॥ ७.२,३५.८१॥
kimasatyamidaṃ vṛttamiti coktvā parasparam .. aciṃtyavaibhavaṃ śaṃbhorviciṃtya ca gatavyathau .. 7.2,35.81..
अभ्युपेत्य परां मैत्रीमालिंग्य च परस्परम् ॥ जगद्व्यापारमुद्दिश्य जग्मतुर्देवपुंगवौ ॥ ७.२,३५.८२॥
abhyupetya parāṃ maitrīmāliṃgya ca parasparam .. jagadvyāpāramuddiśya jagmaturdevapuṃgavau .. 7.2,35.82..
ततः प्रभृति शक्राद्याः सर्व एव सुरासुराः ॥ ऋषयश्च नरा नागा नार्यश्चापि विधानतः ॥ लिंगप्रतिष्ठा कुर्वंति लिंगे तं पूजयंति च ॥ ७.२,३५.८३॥
tataḥ prabhṛti śakrādyāḥ sarva eva surāsurāḥ .. ṛṣayaśca narā nāgā nāryaścāpi vidhānataḥ .. liṃgapratiṣṭhā kurvaṃti liṃge taṃ pūjayaṃti ca .. 7.2,35.83..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहनिवारणं नाम पञ्चत्रिंशो ऽध्यायः ७.२,३५.८५॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe harividhimohanivāraṇaṃ nāma pañcatriṃśo 'dhyāyaḥ 7.2,35.85..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In