Vayaviya Samhita - Uttara

Adhyaya - 34

Delusion of Vishnu and Brahma

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
उपमन्युरुवाच॥
अथाविरभवत्तत्र सनादं शब्दलक्षणम् ॥ ओमित्येकाक्षरं ब्रह्म ब्रह्मणः प्रतिपादकम् ॥ ॥
athāvirabhavattatra sanādaṃ śabdalakṣaṇam || omityekākṣaraṃ brahma brahmaṇaḥ pratipādakam || ||

Samhita : 12

Adhyaya :   34

Shloka :   1

तदप्यविदितं तावद्ब्रह्मणा विष्णुना तथा ॥ रजसा तमसा चित्तं तयोर्यस्मात्तिरस्कृतम् ॥ ॥
tadapyaviditaṃ tāvadbrahmaṇā viṣṇunā tathā || rajasā tamasā cittaṃ tayoryasmāttiraskṛtam || ||

Samhita : 12

Adhyaya :   34

Shloka :   2

तदा विभक्तमभवच्चतुर्धैकं तदक्षरम् ॥ अ उ मेति त्रिमात्राभिः परस्ताच्चार्धमात्रया ॥ ७.२,३५.१॥
tadā vibhaktamabhavaccaturdhaikaṃ tadakṣaram || a u meti trimātrābhiḥ parastāccārdhamātrayā || 7.2,35.1||

Samhita : 12

Adhyaya :   34

Shloka :   3

तत्राकारः श्रितो भागे ज्वलल्लिंगस्य दक्षिणे ॥ उकारश्चोत्तरे तद्वन्मकारस्तस्य मध्यतः ॥ ७.२,३५.२॥
tatrākāraḥ śrito bhāge jvalalliṃgasya dakṣiṇe || ukāraścottare tadvanmakārastasya madhyataḥ || 7.2,35.2||

Samhita : 12

Adhyaya :   34

Shloka :   4

अर्धमात्रात्मको नादः श्रूयते लिंगमूर्धनि ॥ विभक्ते ऽपि तदा तस्मिन्प्रणवे परमाक्षरे ॥ ७.२,३५.३॥
ardhamātrātmako nādaḥ śrūyate liṃgamūrdhani || vibhakte 'pi tadā tasminpraṇave paramākṣare || 7.2,35.3||

Samhita : 12

Adhyaya :   34

Shloka :   5

विभावार्थं च तौ देवौ न किंचिदवजग्मतुः ॥ वेदात्मना तदाव्यक्तः प्रणवो विकृतिं गतः ॥ ७.२,३५.४॥
vibhāvārthaṃ ca tau devau na kiṃcidavajagmatuḥ || vedātmanā tadāvyaktaḥ praṇavo vikṛtiṃ gataḥ || 7.2,35.4||

Samhita : 12

Adhyaya :   34

Shloka :   6

तत्राकारो ऋगभवदुकारो यजुरव्ययः ॥ मकारस्साम संजातो नादस्त्वाथर्वणी श्रुतिः ॥ ७.२,३५.५॥
tatrākāro ṛgabhavadukāro yajuravyayaḥ || makārassāma saṃjāto nādastvātharvaṇī śrutiḥ || 7.2,35.5||

Samhita : 12

Adhyaya :   34

Shloka :   7

ऋगयं स्थापयामास समासात्त्वर्थमात्मनः ॥ रजोगुणेषु ब्रह्माणं मूर्तिष्वाद्यं क्रियास्वपि ॥ ७.२,३५.६॥
ṛgayaṃ sthāpayāmāsa samāsāttvarthamātmanaḥ || rajoguṇeṣu brahmāṇaṃ mūrtiṣvādyaṃ kriyāsvapi || 7.2,35.6||

Samhita : 12

Adhyaya :   34

Shloka :   8

सृष्टिं लोकेषु पृथिवीं तत्त्वेष्वात्मानमव्ययम् ॥ कलाध्वनि निवृत्तिं च सद्यं ब्रह्मसु पञ्चसु ॥ ७.२,३५.७॥
sṛṣṭiṃ lokeṣu pṛthivīṃ tattveṣvātmānamavyayam || kalādhvani nivṛttiṃ ca sadyaṃ brahmasu pañcasu || 7.2,35.7||

Samhita : 12

Adhyaya :   34

Shloka :   9

लिंगभागेष्वधोभागं बीजाख्यं कारणत्रये ॥ चतुःषष्टिगुणैश्वर्यं बौद्धं यदणिमादिषु ॥ ७.२,३५.८॥
liṃgabhāgeṣvadhobhāgaṃ bījākhyaṃ kāraṇatraye || catuḥṣaṣṭiguṇaiśvaryaṃ bauddhaṃ yadaṇimādiṣu || 7.2,35.8||

Samhita : 12

Adhyaya :   34

Shloka :   10

तदित्थमर्थैर्दशभिर्व्याप्तं विश्वमृचा जगत् ॥ अथोपस्थापयामास स्वार्थं दशविधं यजुः ॥ ७.२,३५.९॥
taditthamarthairdaśabhirvyāptaṃ viśvamṛcā jagat || athopasthāpayāmāsa svārthaṃ daśavidhaṃ yajuḥ || 7.2,35.9||

Samhita : 12

Adhyaya :   34

Shloka :   11

सत्त्वं गुणेषु विष्णुं च मूर्तिष्वाद्यं क्रियास्वपि ॥ स्थितिं लोकेष्वंतरिक्षं विद्यां तत्त्वेषु च त्रिषु ॥ ७.२,३५.१०॥
sattvaṃ guṇeṣu viṣṇuṃ ca mūrtiṣvādyaṃ kriyāsvapi || sthitiṃ lokeṣvaṃtarikṣaṃ vidyāṃ tattveṣu ca triṣu || 7.2,35.10||

Samhita : 12

Adhyaya :   34

Shloka :   12

कलाध्वसु प्रतिष्ठां च वामं ब्रह्मसु पञ्चसु ॥ मध्यं तु लिंगभागेषु योनिं च त्रिषु हेतुषु ॥ ७.२,३५.११॥
kalādhvasu pratiṣṭhāṃ ca vāmaṃ brahmasu pañcasu || madhyaṃ tu liṃgabhāgeṣu yoniṃ ca triṣu hetuṣu || 7.2,35.11||

Samhita : 12

Adhyaya :   34

Shloka :   13

प्राकृतं च यथैश्वर्यं तस्माद्विश्वं यजुर्मयम् ॥ ततोपस्थापयामास सामार्थं दशधात्मनः ॥ ७.२,३५.१२॥
prākṛtaṃ ca yathaiśvaryaṃ tasmādviśvaṃ yajurmayam || tatopasthāpayāmāsa sāmārthaṃ daśadhātmanaḥ || 7.2,35.12||

Samhita : 12

Adhyaya :   34

Shloka :   14

तमोगुणेष्वथो रुद्रं मूर्तिष्वाद्यं क्रियासु च ॥ संहृतिं त्रिषु लोकेषु तत्त्वेषु शिवमुत्तमम् ॥ ७.२,३५.१३॥
tamoguṇeṣvatho rudraṃ mūrtiṣvādyaṃ kriyāsu ca || saṃhṛtiṃ triṣu lokeṣu tattveṣu śivamuttamam || 7.2,35.13||

Samhita : 12

Adhyaya :   34

Shloka :   15

विद्याकलास्वघोरं च तथा ब्रह्मसु पञ्चसु ॥ लिंगभागेषु पीठोर्ध्वं बीजिनं कारणत्रये ॥ ७.२,३५.१४॥
vidyākalāsvaghoraṃ ca tathā brahmasu pañcasu || liṃgabhāgeṣu pīṭhordhvaṃ bījinaṃ kāraṇatraye || 7.2,35.14||

Samhita : 12

Adhyaya :   34

Shloka :   16

पौरुषं च तथैश्वर्यमित्थं साम्ना ततं जगत् ॥ अथाथर्वाह नैर्गुण्यमर्थं प्रथममात्मनः ॥ ७.२,३५.१५॥
pauruṣaṃ ca tathaiśvaryamitthaṃ sāmnā tataṃ jagat || athātharvāha nairguṇyamarthaṃ prathamamātmanaḥ || 7.2,35.15||

Samhita : 12

Adhyaya :   34

Shloka :   17

ततो महेश्वरं साक्षान्मूर्तिष्वपि सदाशिवम् ॥ क्रियासु निष्क्रियस्यापि शिवस्य परमात्मनः ॥ ७.२,३५.१६॥
tato maheśvaraṃ sākṣānmūrtiṣvapi sadāśivam || kriyāsu niṣkriyasyāpi śivasya paramātmanaḥ || 7.2,35.16||

Samhita : 12

Adhyaya :   34

Shloka :   18

भूतानुग्रहणं चैव मुच्यंते येन जंतवः ॥ लोकेष्वपि यतो वाचो निवृत्ता मनसा सह ॥ ७.२,३५.१७॥
bhūtānugrahaṇaṃ caiva mucyaṃte yena jaṃtavaḥ || lokeṣvapi yato vāco nivṛttā manasā saha || 7.2,35.17||

Samhita : 12

Adhyaya :   34

Shloka :   19

तदूर्ध्वमुन्मना लोकात्सोमलोकमलौकिकम् ॥ सोमस्सहोमया यत्र नित्यं निवसतीश्वरः ॥ ७.२,३५.१८॥
tadūrdhvamunmanā lokātsomalokamalaukikam || somassahomayā yatra nityaṃ nivasatīśvaraḥ || 7.2,35.18||

Samhita : 12

Adhyaya :   34

Shloka :   20

तदूर्ध्वमुन्मना लोकाद्यं प्राप्तो न निवर्तते ॥ शांतिं च शांत्यतीतां च व्यापिकां चै कलास्वपि ॥ ७.२,३५.१९॥
tadūrdhvamunmanā lokādyaṃ prāpto na nivartate || śāṃtiṃ ca śāṃtyatītāṃ ca vyāpikāṃ cai kalāsvapi || 7.2,35.19||

Samhita : 12

Adhyaya :   34

Shloka :   21

तत्पूरुषं तथेशानं ब्रह्म ब्रह्मसु पञ्चसु ॥ मूर्धानमपि लिंगस्य नादभागेष्वनुत्तमम् ॥ ७.२,३५.२०॥
tatpūruṣaṃ tatheśānaṃ brahma brahmasu pañcasu || mūrdhānamapi liṃgasya nādabhāgeṣvanuttamam || 7.2,35.20||

Samhita : 12

Adhyaya :   34

Shloka :   22

यत्रावाह्य समाराध्यः केवलो निष्कलः शिवः ॥ तत्तेष्वपि तदा बिंदोर्नादाच्छक्तेस्ततः परात् ॥ ७.२,३५.२१॥
yatrāvāhya samārādhyaḥ kevalo niṣkalaḥ śivaḥ || tatteṣvapi tadā biṃdornādācchaktestataḥ parāt || 7.2,35.21||

Samhita : 12

Adhyaya :   34

Shloka :   23

तत्त्वादपि परं तत्त्वमतत्त्वं परमार्थतः ॥ कारणेषु त्रयातीतान्मायाविक्षोभकारणात् ॥ ७.२,३५.२२॥
tattvādapi paraṃ tattvamatattvaṃ paramārthataḥ || kāraṇeṣu trayātītānmāyāvikṣobhakāraṇāt || 7.2,35.22||

Samhita : 12

Adhyaya :   34

Shloka :   24

अनंताच्छुद्धविद्यायाः परस्ताच्च महेश्वरात् ॥ सर्वविद्येश्वराधीशान्न पराच्च सदाशिवात् ॥ ७.२,३५.२३॥
anaṃtācchuddhavidyāyāḥ parastācca maheśvarāt || sarvavidyeśvarādhīśānna parācca sadāśivāt || 7.2,35.23||

Samhita : 12

Adhyaya :   34

Shloka :   25

सर्वमंत्रतनोर्देवाच्छक्तित्रयसमन्वितात् ॥ पञ्चवक्त्राद्दशभुजात्साक्षात्सकलनिष्कलात् ॥ ७.२,३५.२४॥
sarvamaṃtratanordevācchaktitrayasamanvitāt || pañcavaktrāddaśabhujātsākṣātsakalaniṣkalāt || 7.2,35.24||

Samhita : 12

Adhyaya :   34

Shloka :   26

तस्मादपि पराद्बिंदोरर्धेदोश्च ततः परात् ॥ ततः परान्निशाधीशान्नादाख्याच्च ततः परात् ॥ ७.२,३५.२५॥
tasmādapi parādbiṃdorardhedośca tataḥ parāt || tataḥ parānniśādhīśānnādākhyācca tataḥ parāt || 7.2,35.25||

Samhita : 12

Adhyaya :   34

Shloka :   27

ततः परात्सुषुम्नेशाद्ब्रह्मरंध्रेश्वरादपि ॥ ततः परस्माच्छक्तेश्च परस्ताच्छिवतत्त्वतः ॥ ७.२,३५.२६॥
tataḥ parātsuṣumneśādbrahmaraṃdhreśvarādapi || tataḥ parasmācchakteśca parastācchivatattvataḥ || 7.2,35.26||

Samhita : 12

Adhyaya :   34

Shloka :   28

परमं कारणं साक्षात्स्वयं निष्कारणं शिवम् ॥ कारणानां च धातारं ध्यातारां ध्येयमव्ययम् ॥ ७.२,३५.२७॥
paramaṃ kāraṇaṃ sākṣātsvayaṃ niṣkāraṇaṃ śivam || kāraṇānāṃ ca dhātāraṃ dhyātārāṃ dhyeyamavyayam || 7.2,35.27||

Samhita : 12

Adhyaya :   34

Shloka :   29

परमाकाशमध्यस्थं परमात्मोपरि स्थितं ॥ सर्वैश्वर्येण संपन्नं सर्वेश्वरमनीश्वरम् ॥ ७.२,३५.२८॥
paramākāśamadhyasthaṃ paramātmopari sthitaṃ || sarvaiśvaryeṇa saṃpannaṃ sarveśvaramanīśvaram || 7.2,35.28||

Samhita : 12

Adhyaya :   34

Shloka :   30

ऐश्वर्याच्चापि मायेयादशुद्धान्मानुषादिकात् ॥ अपराच्च परात्त्याज्यादधिशुद्धाध्वगोचरात् ॥ ७.२,३५.२९॥
aiśvaryāccāpi māyeyādaśuddhānmānuṣādikāt || aparācca parāttyājyādadhiśuddhādhvagocarāt || 7.2,35.29||

Samhita : 12

Adhyaya :   34

Shloka :   31

तत्पराच्छुद्धविद्याद्यादुन्मनांतात्परात्परात् ॥ परमं परमैश्वर्यमुन्मनाद्यमनादि च ॥ ७.२,३५.३०॥
tatparācchuddhavidyādyādunmanāṃtātparātparāt || paramaṃ paramaiśvaryamunmanādyamanādi ca || 7.2,35.30||

Samhita : 12

Adhyaya :   34

Shloka :   32

अपारमपराधीनं निरस्तातिशयं स्थिरम् ॥ इत्थमर्थैर्दशविधैरियमाथर्वणी श्रुतिः ॥ ७.२,३५.३१॥
apāramaparādhīnaṃ nirastātiśayaṃ sthiram || itthamarthairdaśavidhairiyamātharvaṇī śrutiḥ || 7.2,35.31||

Samhita : 12

Adhyaya :   34

Shloka :   33

यस्माद्गरीयसी तस्माद्विश्वं व्याप्तमथर्वणात् ॥ ऋग्वेदः पुनराहेदं जाग्रद्रूपं मयोच्यते ॥ ७.२,३५.३२॥
yasmādgarīyasī tasmādviśvaṃ vyāptamatharvaṇāt || ṛgvedaḥ punarāhedaṃ jāgradrūpaṃ mayocyate || 7.2,35.32||

Samhita : 12

Adhyaya :   34

Shloka :   34

येनाहमात्मतत्त्वस्य नित्यमस्म्यभिधायकः ॥ यजुर्वेदो ऽवदत्तद्वत्स्वप्नावस्था मयोच्यते ॥ ७.२,३५.३३॥
yenāhamātmatattvasya nityamasmyabhidhāyakaḥ || yajurvedo 'vadattadvatsvapnāvasthā mayocyate || 7.2,35.33||

Samhita : 12

Adhyaya :   34

Shloka :   35

भोग्यात्मना परिणता विद्यावेद्या यतो मयि ॥ साम चाह सुषुप्त्याख्यमेवं सर्वं मयोच्यते ॥ ७.२,३५.३४॥
bhogyātmanā pariṇatā vidyāvedyā yato mayi || sāma cāha suṣuptyākhyamevaṃ sarvaṃ mayocyate || 7.2,35.34||

Samhita : 12

Adhyaya :   34

Shloka :   36

ममार्थेन शिवेनेदं तामसेनाभिधीयते ॥ अथर्वाह तुरायाख्यं तुरीयातीतमेव च ॥ ७.२,३५.३५॥
mamārthena śivenedaṃ tāmasenābhidhīyate || atharvāha turāyākhyaṃ turīyātītameva ca || 7.2,35.35||

Samhita : 12

Adhyaya :   34

Shloka :   37

मयाभिधीयते तस्मादध्वातीतपदोस्म्यहम् ॥ अध्वात्मकं तु त्रितयं शिवविद्यात्मसंज्ञितम् ॥ ७.२,३५.३६॥
mayābhidhīyate tasmādadhvātītapadosmyaham || adhvātmakaṃ tu tritayaṃ śivavidyātmasaṃjñitam || 7.2,35.36||

Samhita : 12

Adhyaya :   34

Shloka :   38

तत्त्रैगुण्यं त्रयीसाध्यं संशोध्यं च पदैषिणा ॥ अध्वातीतं तुरीयाख्यं निर्वाणं परमं पदम् ॥ ७.२,३५.३७॥
tattraiguṇyaṃ trayīsādhyaṃ saṃśodhyaṃ ca padaiṣiṇā || adhvātītaṃ turīyākhyaṃ nirvāṇaṃ paramaṃ padam || 7.2,35.37||

Samhita : 12

Adhyaya :   34

Shloka :   39

तदतीतं च नैर्गुण्यादध्वनोस्य विशोधकम् ॥ द्वयोः प्रमापको नादो नदांतश्च मदात्मकः ॥ ७.२,३५.३८॥
tadatītaṃ ca nairguṇyādadhvanosya viśodhakam || dvayoḥ pramāpako nādo nadāṃtaśca madātmakaḥ || 7.2,35.38||

Samhita : 12

Adhyaya :   34

Shloka :   40

तस्मान्ममार्थस्वातंत्र्यात्प्रधानः परमेश्वरः ॥ यदस्ति वस्तु तत्सर्वं गुणप्रधान्ययोगतः ॥ ७.२,३५.३९॥
tasmānmamārthasvātaṃtryātpradhānaḥ parameśvaraḥ || yadasti vastu tatsarvaṃ guṇapradhānyayogataḥ || 7.2,35.39||

Samhita : 12

Adhyaya :   34

Shloka :   41

समस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते ॥ सवार्थवाचकं तस्मादेकं ब्रह्मैतदक्षरम् ॥ ७.२,३५.४०॥
samastaṃ vyastamapi ca praṇavārthaṃ pracakṣate || savārthavācakaṃ tasmādekaṃ brahmaitadakṣaram || 7.2,35.40||

Samhita : 12

Adhyaya :   34

Shloka :   42

तेनोमिति जगत्कृत्स्नं कुरुते प्रथमं शिवः ॥ शिवो हि प्रणवो ह्येष प्रणवो हि शिवः स्मृतः ॥ ७.२,३५.४१॥
tenomiti jagatkṛtsnaṃ kurute prathamaṃ śivaḥ || śivo hi praṇavo hyeṣa praṇavo hi śivaḥ smṛtaḥ || 7.2,35.41||

Samhita : 12

Adhyaya :   34

Shloka :   43

वाच्यवाचकयोर्भेदो नात्यंतं विद्यते यतः ॥ चिंतया रहितो रुद्रो वाचोयन्मनसा सह ॥ ७.२,३५.४२॥
vācyavācakayorbhedo nātyaṃtaṃ vidyate yataḥ || ciṃtayā rahito rudro vācoyanmanasā saha || 7.2,35.42||

Samhita : 12

Adhyaya :   34

Shloka :   44

अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः ॥ एकाक्षरादकाराख्यादात्मा ब्रह्माभिधीयते ॥ ७.२,३५.४३॥
aprāpya tannivartaṃte vācyastvekākṣareṇa saḥ || ekākṣarādakārākhyādātmā brahmābhidhīyate || 7.2,35.43||

Samhita : 12

Adhyaya :   34

Shloka :   45

एकाक्षरादुकाराख्याद्द्विधा विष्णुरुदीर्यते ॥ एकाक्षरान्मकाराख्याच्छिवो रुद्र उदाहृतः ॥ ७.२,३५.४४॥
ekākṣarādukārākhyāddvidhā viṣṇurudīryate || ekākṣarānmakārākhyācchivo rudra udāhṛtaḥ || 7.2,35.44||

Samhita : 12

Adhyaya :   34

Shloka :   46

दक्षिणांगान्महेशस्य जातो ब्रह्मात्मसंज्ञिकः ॥ वामांगादभवद्विष्णुस्ततो विद्येति संज्ञितः ॥ ७.२,३५.४५॥
dakṣiṇāṃgānmaheśasya jāto brahmātmasaṃjñikaḥ || vāmāṃgādabhavadviṣṇustato vidyeti saṃjñitaḥ || 7.2,35.45||

Samhita : 12

Adhyaya :   34

Shloka :   47

हृदयान्नीलरुद्रो भूच्छिवस्य शिवसंज्ञिकः ॥ सृष्टेः प्रवर्तको ब्रह्मा स्थितेर्विष्णुर्विमोहकः ॥ ७.२,३५.४६॥
hṛdayānnīlarudro bhūcchivasya śivasaṃjñikaḥ || sṛṣṭeḥ pravartako brahmā sthiterviṣṇurvimohakaḥ || 7.2,35.46||

Samhita : 12

Adhyaya :   34

Shloka :   48

संहारस्य तथा रुद्रस्तयोर्नित्यं नियामकः ॥ ७.२,३५.४७॥
saṃhārasya tathā rudrastayornityaṃ niyāmakaḥ || 7.2,35.47||

Samhita : 12

Adhyaya :   34

Shloka :   49

तस्मात्त्रयस्ते कथ्यंते जगतः कारणानि च ॥ कारणत्रयहेतुश्च शिवः परमकारणम् ॥ ७.२,३५.४७॥
tasmāttrayaste kathyaṃte jagataḥ kāraṇāni ca || kāraṇatrayahetuśca śivaḥ paramakāraṇam || 7.2,35.47||

Samhita : 12

Adhyaya :   34

Shloka :   50

अर्थमेतमविज्ञाय रजसा बद्धवैरयोः ॥ युवयोः प्रतिबोधाय मध्ये लिंगमुपस्थितम् ॥ ७.२,३५.४८॥
arthametamavijñāya rajasā baddhavairayoḥ || yuvayoḥ pratibodhāya madhye liṃgamupasthitam || 7.2,35.48||

Samhita : 12

Adhyaya :   34

Shloka :   51

एवमोमिति मां प्राहुर्यदिहोक्तमथर्वणा ॥ ऋचो यजूंषि सामानि शाखाश्चान्याः सहस्रशः ॥ ७.२,३५.५०॥
evamomiti māṃ prāhuryadihoktamatharvaṇā || ṛco yajūṃṣi sāmāni śākhāścānyāḥ sahasraśaḥ || 7.2,35.50||

Samhita : 12

Adhyaya :   34

Shloka :   52

वेदेष्वेवं स्वयं वक्त्रैर्व्यक्तमित्यवदत्स्वपि ॥ स्वप्नानुभूतमिव तत्ताभ्यां नाध्यवसीयते ॥ ७.२,३५.५१॥
vedeṣvevaṃ svayaṃ vaktrairvyaktamityavadatsvapi || svapnānubhūtamiva tattābhyāṃ nādhyavasīyate || 7.2,35.51||

Samhita : 12

Adhyaya :   34

Shloka :   53

तयोस्तत्र प्रबोधाय तमोपनयनाय च ॥ लिंगेपि मुद्रितं सर्वं यथा वेदैरुदाहृतम् ॥ ७.२,३५.५२॥
tayostatra prabodhāya tamopanayanāya ca || liṃgepi mudritaṃ sarvaṃ yathā vedairudāhṛtam || 7.2,35.52||

Samhita : 12

Adhyaya :   34

Shloka :   54

तद्दृष्ट्वा मुद्रितं लिंगे प्रसादाल्लिंगिनस्तदा ॥ प्रशांतमनसौ देवौ प्रबुद्धौ संबभूवतुः ॥ ७.२,३५.५३॥
taddṛṣṭvā mudritaṃ liṃge prasādālliṃginastadā || praśāṃtamanasau devau prabuddhau saṃbabhūvatuḥ || 7.2,35.53||

Samhita : 12

Adhyaya :   34

Shloka :   55

उत्पत्तिं विलयं चैव यथात्म्यं च षडध्वनाम् ॥ ततः परतरं धाम धामवंतं च पूरुषम् ॥ ७.२,३५.५४॥
utpattiṃ vilayaṃ caiva yathātmyaṃ ca ṣaḍadhvanām || tataḥ parataraṃ dhāma dhāmavaṃtaṃ ca pūruṣam || 7.2,35.54||

Samhita : 12

Adhyaya :   34

Shloka :   56

निरुत्तरतरं ब्रह्म निष्कलं शिवमीश्वरम् ॥ पशुपाशमयस्यास्य प्रपञ्चस्य सदा पतिम् ॥ ७.२,३५.५५॥
niruttarataraṃ brahma niṣkalaṃ śivamīśvaram || paśupāśamayasyāsya prapañcasya sadā patim || 7.2,35.55||

Samhita : 12

Adhyaya :   34

Shloka :   57

अकुतोभयमत्यंतमवृद्धिक्षयमव्ययम् ॥ वाह्यमाभ्यंतरं व्याप्तं वाह्याभ्यंतरवर्जितम् ॥ ७.२,३५.५६॥
akutobhayamatyaṃtamavṛddhikṣayamavyayam || vāhyamābhyaṃtaraṃ vyāptaṃ vāhyābhyaṃtaravarjitam || 7.2,35.56||

Samhita : 12

Adhyaya :   34

Shloka :   58

निरस्तातिशयं शश्वद्विश्वलोकविलक्षणम् ॥ अलक्षणमनिर्देश्यमवाङ्मनसगोचरम् ॥ ७.२,३५.५७॥
nirastātiśayaṃ śaśvadviśvalokavilakṣaṇam || alakṣaṇamanirdeśyamavāṅmanasagocaram || 7.2,35.57||

Samhita : 12

Adhyaya :   34

Shloka :   59

प्रकाशैकरसं शांतं प्रसन्नं सततोदितम् ॥ सर्वकल्याणनिलयं शक्त्या तादृशयान्वितम् ॥ ७.२,३५.५८॥
prakāśaikarasaṃ śāṃtaṃ prasannaṃ satatoditam || sarvakalyāṇanilayaṃ śaktyā tādṛśayānvitam || 7.2,35.58||

Samhita : 12

Adhyaya :   34

Shloka :   60

ज्ञात्वा देवं विरूपाक्षं ब्रह्मनारायणौ तदा ॥ रचयित्वांजलिं मूर्ध्नि भीतौ तौ वाचमूचतुः ॥ ७.२,३५.५९॥
jñātvā devaṃ virūpākṣaṃ brahmanārāyaṇau tadā || racayitvāṃjaliṃ mūrdhni bhītau tau vācamūcatuḥ || 7.2,35.59||

Samhita : 12

Adhyaya :   34

Shloka :   61

ब्रह्मोवाच ७.२,३५.६०॥
अज्ञो वाहमभिज्ञो वा त्वयादौ देव निर्मितः ॥ ईदृशीं भ्रांतिमापन्न इति को ऽत्रापराध्यति ॥ ७.२,३५.६०॥
ajño vāhamabhijño vā tvayādau deva nirmitaḥ || īdṛśīṃ bhrāṃtimāpanna iti ko 'trāparādhyati || 7.2,35.60||

Samhita : 12

Adhyaya :   34

Shloka :   62

आस्तां ममेदमज्ञानं त्वयि सन्निहते प्रभो ॥ निर्भयः को ऽभिभाषेत कृत्यं स्वस्य परस्य वा ॥ ७.२,३५.६१॥
āstāṃ mamedamajñānaṃ tvayi sannihate prabho || nirbhayaḥ ko 'bhibhāṣeta kṛtyaṃ svasya parasya vā || 7.2,35.61||

Samhita : 12

Adhyaya :   34

Shloka :   63

आवयोर्देवदेवस्य विवादो ऽपि हि शोभनः ॥ पादप्रणामफलदो नाथस्य भवतो यतः ॥ ७.२,३५.६२॥
āvayordevadevasya vivādo 'pi hi śobhanaḥ || pādapraṇāmaphalado nāthasya bhavato yataḥ || 7.2,35.62||

Samhita : 12

Adhyaya :   34

Shloka :   64

विष्णुरुवाच ७.२,३५.६३॥
स्तोतुं देव न वागस्ति महिम्नः सदृशी तव ॥ प्रभोरग्रे विधेयानां तूष्णींभावो व्यतिक्रमः ॥ ७.२,३५.६३॥
stotuṃ deva na vāgasti mahimnaḥ sadṛśī tava || prabhoragre vidheyānāṃ tūṣṇīṃbhāvo vyatikramaḥ || 7.2,35.63||

Samhita : 12

Adhyaya :   34

Shloka :   65

किमत्र संघटेत्कृत्यमित्येवावसरोचितम् ॥ अजानन्नपि यत्किंचित्प्रलप्य त्वां नतो ऽस्म्यहम् ॥ ७.२,३५.६४॥
kimatra saṃghaṭetkṛtyamityevāvasarocitam || ajānannapi yatkiṃcitpralapya tvāṃ nato 'smyaham || 7.2,35.64||

Samhita : 12

Adhyaya :   34

Shloka :   66

कारणत्वं त्वया दत्तं विस्मृतं तव मायया ॥ मोहितो ऽहंकृतश्चापि पुनरेवास्मि शासितः ॥ ७.२,३५.६५॥
kāraṇatvaṃ tvayā dattaṃ vismṛtaṃ tava māyayā || mohito 'haṃkṛtaścāpi punarevāsmi śāsitaḥ || 7.2,35.65||

Samhita : 12

Adhyaya :   34

Shloka :   67

विज्ञापितैः किं बहुभिर्भीतोस्मि भृशमीश्वर ॥ यतो ऽहमपरिच्छेद्यं त्वां परिच्छेत्तुमुद्यतः ॥ ७.२,३५.६६॥
vijñāpitaiḥ kiṃ bahubhirbhītosmi bhṛśamīśvara || yato 'hamaparicchedyaṃ tvāṃ paricchettumudyataḥ || 7.2,35.66||

Samhita : 12

Adhyaya :   34

Shloka :   68

त्वामुशंति महादेवं भीतानामार्तिनाशनम् ॥ अतो व्यतिक्रमं मे ऽद्य क्षंतुमर्हसि शंकर ॥ ७.२,३५.६७॥
tvāmuśaṃti mahādevaṃ bhītānāmārtināśanam || ato vyatikramaṃ me 'dya kṣaṃtumarhasi śaṃkara || 7.2,35.67||

Samhita : 12

Adhyaya :   34

Shloka :   69

इति विज्ञापितस्ताभ्यामीश्वराभ्यां महेश्वरः ॥ प्रीतो ऽनुगृह्य तौ देवौ स्मितपूर्वमभाषत ॥ ७.२,३५.६८॥
iti vijñāpitastābhyāmīśvarābhyāṃ maheśvaraḥ || prīto 'nugṛhya tau devau smitapūrvamabhāṣata || 7.2,35.68||

Samhita : 12

Adhyaya :   34

Shloka :   70

ईश्वर उवाच ७.२,३५.६९॥
वत्सवत्स विधे विष्णो मायया मम मोहितौ ॥ युवां प्रभुत्वे ऽहंकृत्य बुद्धवैरो परस्परम् ॥ ७.२,३५.६९॥
vatsavatsa vidhe viṣṇo māyayā mama mohitau || yuvāṃ prabhutve 'haṃkṛtya buddhavairo parasparam || 7.2,35.69||

Samhita : 12

Adhyaya :   34

Shloka :   71

विवादं युद्धपर्यंतं कृत्वा नोपरतौ किल ॥ ततश्च्छिन्ना प्रजासृष्टिर्जगत्कारणभूतयोः ॥ ७.२,३५.७०॥
vivādaṃ yuddhaparyaṃtaṃ kṛtvā noparatau kila || tataścchinnā prajāsṛṣṭirjagatkāraṇabhūtayoḥ || 7.2,35.70||

Samhita : 12

Adhyaya :   34

Shloka :   72

अज्ञानमानप्रभवाद्वैमत्याद्युवयोरपि ॥ तन्निवर्तयितुं युष्मद्दर्पमोहौ मयैव तु ॥ ७.२,३५.७१॥
ajñānamānaprabhavādvaimatyādyuvayorapi || tannivartayituṃ yuṣmaddarpamohau mayaiva tu || 7.2,35.71||

Samhita : 12

Adhyaya :   34

Shloka :   73

एवं निवारितावद्यलिंगाविर्भावलीलया ॥ तस्माद्भूयो विवादं च व्रीडां चोत्सृज्य कृत्स्नशः ॥ ७.२,३५.७२॥
evaṃ nivāritāvadyaliṃgāvirbhāvalīlayā || tasmādbhūyo vivādaṃ ca vrīḍāṃ cotsṛjya kṛtsnaśaḥ || 7.2,35.72||

Samhita : 12

Adhyaya :   34

Shloka :   74

यथास्वं कर्म कुर्यातां भवंतौ वीतमत्सरौ ॥ पुरा ममाज्ञया सार्धं समस्तज्ञानसंहिताः ॥ ७.२,३५.७३॥
yathāsvaṃ karma kuryātāṃ bhavaṃtau vītamatsarau || purā mamājñayā sārdhaṃ samastajñānasaṃhitāḥ || 7.2,35.73||

Samhita : 12

Adhyaya :   34

Shloka :   75

युवाभ्यां हि मया दत्ता कारणत्वप्रसिद्धये ॥ मंत्ररत्नं च सूत्राख्यं पञ्चाक्षरमयं परम् ॥ ७.२,३५.७४॥
yuvābhyāṃ hi mayā dattā kāraṇatvaprasiddhaye || maṃtraratnaṃ ca sūtrākhyaṃ pañcākṣaramayaṃ param || 7.2,35.74||

Samhita : 12

Adhyaya :   34

Shloka :   76

मयोपदिष्टं सर्वं तद्युवयोरद्य विस्मृतम् ॥ ददामि च पुनः सर्वं यथापूर्वं ममाज्ञया ॥ ७.२,३५.७५॥
mayopadiṣṭaṃ sarvaṃ tadyuvayoradya vismṛtam || dadāmi ca punaḥ sarvaṃ yathāpūrvaṃ mamājñayā || 7.2,35.75||

Samhita : 12

Adhyaya :   34

Shloka :   77

यतो विना युवां तेन न क्षमौ सृष्टिरक्षणे ॥ एवमुक्त्वा महादेवो नारायणपितामहौ ॥ ७.२,३५.७६॥
yato vinā yuvāṃ tena na kṣamau sṛṣṭirakṣaṇe || evamuktvā mahādevo nārāyaṇapitāmahau || 7.2,35.76||

Samhita : 12

Adhyaya :   34

Shloka :   78

मंत्रराजं ददौ ताभ्यां ज्ञानसंहितया सह ॥ तौ लब्ध्वा महतीं दिव्यामाज्ञां माहेश्वरीं पराम् ॥ ७.२,३५.७७॥
maṃtrarājaṃ dadau tābhyāṃ jñānasaṃhitayā saha || tau labdhvā mahatīṃ divyāmājñāṃ māheśvarīṃ parām || 7.2,35.77||

Samhita : 12

Adhyaya :   34

Shloka :   79

महार्थं मंत्ररत्नं च तथैव सकलाः कलाः ॥ दंडवत्प्रणतिं कृत्वा देवदेवस्य पादयोः ॥ ७.२,३५.७८॥
mahārthaṃ maṃtraratnaṃ ca tathaiva sakalāḥ kalāḥ || daṃḍavatpraṇatiṃ kṛtvā devadevasya pādayoḥ || 7.2,35.78||

Samhita : 12

Adhyaya :   34

Shloka :   80

अतिष्ठतां वीतभयावानंदास्तिमितौ तदा ॥ एतस्मिन्नंतरे चित्रमिंद्रजालवदैश्वरम् ॥ ७.२,३५.७९॥
atiṣṭhatāṃ vītabhayāvānaṃdāstimitau tadā || etasminnaṃtare citramiṃdrajālavadaiśvaram || 7.2,35.79||

Samhita : 12

Adhyaya :   34

Shloka :   81

लिंगं क्वापि तिरोभूतं न ताभ्यामुपलभ्यते ॥ ततो विलप्य हाहेति सद्यःप्रणयभंगतः ॥ ७.२,३५.८०॥
liṃgaṃ kvāpi tirobhūtaṃ na tābhyāmupalabhyate || tato vilapya hāheti sadyaḥpraṇayabhaṃgataḥ || 7.2,35.80||

Samhita : 12

Adhyaya :   34

Shloka :   82

किमसत्यमिदं वृत्तमिति चोक्त्वा परस्परम् ॥ अचिंत्यवैभवं शंभोर्विचिंत्य च गतव्यथौ ॥ ७.२,३५.८१॥
kimasatyamidaṃ vṛttamiti coktvā parasparam || aciṃtyavaibhavaṃ śaṃbhorviciṃtya ca gatavyathau || 7.2,35.81||

Samhita : 12

Adhyaya :   34

Shloka :   83

अभ्युपेत्य परां मैत्रीमालिंग्य च परस्परम् ॥ जगद्व्यापारमुद्दिश्य जग्मतुर्देवपुंगवौ ॥ ७.२,३५.८२॥
abhyupetya parāṃ maitrīmāliṃgya ca parasparam || jagadvyāpāramuddiśya jagmaturdevapuṃgavau || 7.2,35.82||

Samhita : 12

Adhyaya :   34

Shloka :   84

ततः प्रभृति शक्राद्याः सर्व एव सुरासुराः ॥ ऋषयश्च नरा नागा नार्यश्चापि विधानतः ॥ लिंगप्रतिष्ठा कुर्वंति लिंगे तं पूजयंति च ॥ ७.२,३५.८३॥
tataḥ prabhṛti śakrādyāḥ sarva eva surāsurāḥ || ṛṣayaśca narā nāgā nāryaścāpi vidhānataḥ || liṃgapratiṣṭhā kurvaṃti liṃge taṃ pūjayaṃti ca || 7.2,35.83||

Samhita : 12

Adhyaya :   34

Shloka :   85

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहनिवारणं नाम पञ्चत्रिंशो ऽध्यायः ७.२,३५.८५॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe harividhimohanivāraṇaṃ nāma pañcatriṃśo 'dhyāyaḥ 7.2,35.85||

Samhita : 12

Adhyaya :   34

Shloka :   86

उपमन्युरुवाच॥
अथाविरभवत्तत्र सनादं शब्दलक्षणम् ॥ ओमित्येकाक्षरं ब्रह्म ब्रह्मणः प्रतिपादकम् ॥ ॥
athāvirabhavattatra sanādaṃ śabdalakṣaṇam || omityekākṣaraṃ brahma brahmaṇaḥ pratipādakam || ||

Samhita : 12

Adhyaya :   34

Shloka :   1

तदप्यविदितं तावद्ब्रह्मणा विष्णुना तथा ॥ रजसा तमसा चित्तं तयोर्यस्मात्तिरस्कृतम् ॥ ॥
tadapyaviditaṃ tāvadbrahmaṇā viṣṇunā tathā || rajasā tamasā cittaṃ tayoryasmāttiraskṛtam || ||

Samhita : 12

Adhyaya :   34

Shloka :   2

तदा विभक्तमभवच्चतुर्धैकं तदक्षरम् ॥ अ उ मेति त्रिमात्राभिः परस्ताच्चार्धमात्रया ॥ ७.२,३५.१॥
tadā vibhaktamabhavaccaturdhaikaṃ tadakṣaram || a u meti trimātrābhiḥ parastāccārdhamātrayā || 7.2,35.1||

Samhita : 12

Adhyaya :   34

Shloka :   3

तत्राकारः श्रितो भागे ज्वलल्लिंगस्य दक्षिणे ॥ उकारश्चोत्तरे तद्वन्मकारस्तस्य मध्यतः ॥ ७.२,३५.२॥
tatrākāraḥ śrito bhāge jvalalliṃgasya dakṣiṇe || ukāraścottare tadvanmakārastasya madhyataḥ || 7.2,35.2||

Samhita : 12

Adhyaya :   34

Shloka :   4

अर्धमात्रात्मको नादः श्रूयते लिंगमूर्धनि ॥ विभक्ते ऽपि तदा तस्मिन्प्रणवे परमाक्षरे ॥ ७.२,३५.३॥
ardhamātrātmako nādaḥ śrūyate liṃgamūrdhani || vibhakte 'pi tadā tasminpraṇave paramākṣare || 7.2,35.3||

Samhita : 12

Adhyaya :   34

Shloka :   5

विभावार्थं च तौ देवौ न किंचिदवजग्मतुः ॥ वेदात्मना तदाव्यक्तः प्रणवो विकृतिं गतः ॥ ७.२,३५.४॥
vibhāvārthaṃ ca tau devau na kiṃcidavajagmatuḥ || vedātmanā tadāvyaktaḥ praṇavo vikṛtiṃ gataḥ || 7.2,35.4||

Samhita : 12

Adhyaya :   34

Shloka :   6

तत्राकारो ऋगभवदुकारो यजुरव्ययः ॥ मकारस्साम संजातो नादस्त्वाथर्वणी श्रुतिः ॥ ७.२,३५.५॥
tatrākāro ṛgabhavadukāro yajuravyayaḥ || makārassāma saṃjāto nādastvātharvaṇī śrutiḥ || 7.2,35.5||

Samhita : 12

Adhyaya :   34

Shloka :   7

ऋगयं स्थापयामास समासात्त्वर्थमात्मनः ॥ रजोगुणेषु ब्रह्माणं मूर्तिष्वाद्यं क्रियास्वपि ॥ ७.२,३५.६॥
ṛgayaṃ sthāpayāmāsa samāsāttvarthamātmanaḥ || rajoguṇeṣu brahmāṇaṃ mūrtiṣvādyaṃ kriyāsvapi || 7.2,35.6||

Samhita : 12

Adhyaya :   34

Shloka :   8

सृष्टिं लोकेषु पृथिवीं तत्त्वेष्वात्मानमव्ययम् ॥ कलाध्वनि निवृत्तिं च सद्यं ब्रह्मसु पञ्चसु ॥ ७.२,३५.७॥
sṛṣṭiṃ lokeṣu pṛthivīṃ tattveṣvātmānamavyayam || kalādhvani nivṛttiṃ ca sadyaṃ brahmasu pañcasu || 7.2,35.7||

Samhita : 12

Adhyaya :   34

Shloka :   9

लिंगभागेष्वधोभागं बीजाख्यं कारणत्रये ॥ चतुःषष्टिगुणैश्वर्यं बौद्धं यदणिमादिषु ॥ ७.२,३५.८॥
liṃgabhāgeṣvadhobhāgaṃ bījākhyaṃ kāraṇatraye || catuḥṣaṣṭiguṇaiśvaryaṃ bauddhaṃ yadaṇimādiṣu || 7.2,35.8||

Samhita : 12

Adhyaya :   34

Shloka :   10

तदित्थमर्थैर्दशभिर्व्याप्तं विश्वमृचा जगत् ॥ अथोपस्थापयामास स्वार्थं दशविधं यजुः ॥ ७.२,३५.९॥
taditthamarthairdaśabhirvyāptaṃ viśvamṛcā jagat || athopasthāpayāmāsa svārthaṃ daśavidhaṃ yajuḥ || 7.2,35.9||

Samhita : 12

Adhyaya :   34

Shloka :   11

सत्त्वं गुणेषु विष्णुं च मूर्तिष्वाद्यं क्रियास्वपि ॥ स्थितिं लोकेष्वंतरिक्षं विद्यां तत्त्वेषु च त्रिषु ॥ ७.२,३५.१०॥
sattvaṃ guṇeṣu viṣṇuṃ ca mūrtiṣvādyaṃ kriyāsvapi || sthitiṃ lokeṣvaṃtarikṣaṃ vidyāṃ tattveṣu ca triṣu || 7.2,35.10||

Samhita : 12

Adhyaya :   34

Shloka :   12

कलाध्वसु प्रतिष्ठां च वामं ब्रह्मसु पञ्चसु ॥ मध्यं तु लिंगभागेषु योनिं च त्रिषु हेतुषु ॥ ७.२,३५.११॥
kalādhvasu pratiṣṭhāṃ ca vāmaṃ brahmasu pañcasu || madhyaṃ tu liṃgabhāgeṣu yoniṃ ca triṣu hetuṣu || 7.2,35.11||

Samhita : 12

Adhyaya :   34

Shloka :   13

प्राकृतं च यथैश्वर्यं तस्माद्विश्वं यजुर्मयम् ॥ ततोपस्थापयामास सामार्थं दशधात्मनः ॥ ७.२,३५.१२॥
prākṛtaṃ ca yathaiśvaryaṃ tasmādviśvaṃ yajurmayam || tatopasthāpayāmāsa sāmārthaṃ daśadhātmanaḥ || 7.2,35.12||

Samhita : 12

Adhyaya :   34

Shloka :   14

तमोगुणेष्वथो रुद्रं मूर्तिष्वाद्यं क्रियासु च ॥ संहृतिं त्रिषु लोकेषु तत्त्वेषु शिवमुत्तमम् ॥ ७.२,३५.१३॥
tamoguṇeṣvatho rudraṃ mūrtiṣvādyaṃ kriyāsu ca || saṃhṛtiṃ triṣu lokeṣu tattveṣu śivamuttamam || 7.2,35.13||

Samhita : 12

Adhyaya :   34

Shloka :   15

विद्याकलास्वघोरं च तथा ब्रह्मसु पञ्चसु ॥ लिंगभागेषु पीठोर्ध्वं बीजिनं कारणत्रये ॥ ७.२,३५.१४॥
vidyākalāsvaghoraṃ ca tathā brahmasu pañcasu || liṃgabhāgeṣu pīṭhordhvaṃ bījinaṃ kāraṇatraye || 7.2,35.14||

Samhita : 12

Adhyaya :   34

Shloka :   16

पौरुषं च तथैश्वर्यमित्थं साम्ना ततं जगत् ॥ अथाथर्वाह नैर्गुण्यमर्थं प्रथममात्मनः ॥ ७.२,३५.१५॥
pauruṣaṃ ca tathaiśvaryamitthaṃ sāmnā tataṃ jagat || athātharvāha nairguṇyamarthaṃ prathamamātmanaḥ || 7.2,35.15||

Samhita : 12

Adhyaya :   34

Shloka :   17

ततो महेश्वरं साक्षान्मूर्तिष्वपि सदाशिवम् ॥ क्रियासु निष्क्रियस्यापि शिवस्य परमात्मनः ॥ ७.२,३५.१६॥
tato maheśvaraṃ sākṣānmūrtiṣvapi sadāśivam || kriyāsu niṣkriyasyāpi śivasya paramātmanaḥ || 7.2,35.16||

Samhita : 12

Adhyaya :   34

Shloka :   18

भूतानुग्रहणं चैव मुच्यंते येन जंतवः ॥ लोकेष्वपि यतो वाचो निवृत्ता मनसा सह ॥ ७.२,३५.१७॥
bhūtānugrahaṇaṃ caiva mucyaṃte yena jaṃtavaḥ || lokeṣvapi yato vāco nivṛttā manasā saha || 7.2,35.17||

Samhita : 12

Adhyaya :   34

Shloka :   19

तदूर्ध्वमुन्मना लोकात्सोमलोकमलौकिकम् ॥ सोमस्सहोमया यत्र नित्यं निवसतीश्वरः ॥ ७.२,३५.१८॥
tadūrdhvamunmanā lokātsomalokamalaukikam || somassahomayā yatra nityaṃ nivasatīśvaraḥ || 7.2,35.18||

Samhita : 12

Adhyaya :   34

Shloka :   20

तदूर्ध्वमुन्मना लोकाद्यं प्राप्तो न निवर्तते ॥ शांतिं च शांत्यतीतां च व्यापिकां चै कलास्वपि ॥ ७.२,३५.१९॥
tadūrdhvamunmanā lokādyaṃ prāpto na nivartate || śāṃtiṃ ca śāṃtyatītāṃ ca vyāpikāṃ cai kalāsvapi || 7.2,35.19||

Samhita : 12

Adhyaya :   34

Shloka :   21

तत्पूरुषं तथेशानं ब्रह्म ब्रह्मसु पञ्चसु ॥ मूर्धानमपि लिंगस्य नादभागेष्वनुत्तमम् ॥ ७.२,३५.२०॥
tatpūruṣaṃ tatheśānaṃ brahma brahmasu pañcasu || mūrdhānamapi liṃgasya nādabhāgeṣvanuttamam || 7.2,35.20||

Samhita : 12

Adhyaya :   34

Shloka :   22

यत्रावाह्य समाराध्यः केवलो निष्कलः शिवः ॥ तत्तेष्वपि तदा बिंदोर्नादाच्छक्तेस्ततः परात् ॥ ७.२,३५.२१॥
yatrāvāhya samārādhyaḥ kevalo niṣkalaḥ śivaḥ || tatteṣvapi tadā biṃdornādācchaktestataḥ parāt || 7.2,35.21||

Samhita : 12

Adhyaya :   34

Shloka :   23

तत्त्वादपि परं तत्त्वमतत्त्वं परमार्थतः ॥ कारणेषु त्रयातीतान्मायाविक्षोभकारणात् ॥ ७.२,३५.२२॥
tattvādapi paraṃ tattvamatattvaṃ paramārthataḥ || kāraṇeṣu trayātītānmāyāvikṣobhakāraṇāt || 7.2,35.22||

Samhita : 12

Adhyaya :   34

Shloka :   24

अनंताच्छुद्धविद्यायाः परस्ताच्च महेश्वरात् ॥ सर्वविद्येश्वराधीशान्न पराच्च सदाशिवात् ॥ ७.२,३५.२३॥
anaṃtācchuddhavidyāyāḥ parastācca maheśvarāt || sarvavidyeśvarādhīśānna parācca sadāśivāt || 7.2,35.23||

Samhita : 12

Adhyaya :   34

Shloka :   25

सर्वमंत्रतनोर्देवाच्छक्तित्रयसमन्वितात् ॥ पञ्चवक्त्राद्दशभुजात्साक्षात्सकलनिष्कलात् ॥ ७.२,३५.२४॥
sarvamaṃtratanordevācchaktitrayasamanvitāt || pañcavaktrāddaśabhujātsākṣātsakalaniṣkalāt || 7.2,35.24||

Samhita : 12

Adhyaya :   34

Shloka :   26

तस्मादपि पराद्बिंदोरर्धेदोश्च ततः परात् ॥ ततः परान्निशाधीशान्नादाख्याच्च ततः परात् ॥ ७.२,३५.२५॥
tasmādapi parādbiṃdorardhedośca tataḥ parāt || tataḥ parānniśādhīśānnādākhyācca tataḥ parāt || 7.2,35.25||

Samhita : 12

Adhyaya :   34

Shloka :   27

ततः परात्सुषुम्नेशाद्ब्रह्मरंध्रेश्वरादपि ॥ ततः परस्माच्छक्तेश्च परस्ताच्छिवतत्त्वतः ॥ ७.२,३५.२६॥
tataḥ parātsuṣumneśādbrahmaraṃdhreśvarādapi || tataḥ parasmācchakteśca parastācchivatattvataḥ || 7.2,35.26||

Samhita : 12

Adhyaya :   34

Shloka :   28

परमं कारणं साक्षात्स्वयं निष्कारणं शिवम् ॥ कारणानां च धातारं ध्यातारां ध्येयमव्ययम् ॥ ७.२,३५.२७॥
paramaṃ kāraṇaṃ sākṣātsvayaṃ niṣkāraṇaṃ śivam || kāraṇānāṃ ca dhātāraṃ dhyātārāṃ dhyeyamavyayam || 7.2,35.27||

Samhita : 12

Adhyaya :   34

Shloka :   29

परमाकाशमध्यस्थं परमात्मोपरि स्थितं ॥ सर्वैश्वर्येण संपन्नं सर्वेश्वरमनीश्वरम् ॥ ७.२,३५.२८॥
paramākāśamadhyasthaṃ paramātmopari sthitaṃ || sarvaiśvaryeṇa saṃpannaṃ sarveśvaramanīśvaram || 7.2,35.28||

Samhita : 12

Adhyaya :   34

Shloka :   30

ऐश्वर्याच्चापि मायेयादशुद्धान्मानुषादिकात् ॥ अपराच्च परात्त्याज्यादधिशुद्धाध्वगोचरात् ॥ ७.२,३५.२९॥
aiśvaryāccāpi māyeyādaśuddhānmānuṣādikāt || aparācca parāttyājyādadhiśuddhādhvagocarāt || 7.2,35.29||

Samhita : 12

Adhyaya :   34

Shloka :   31

तत्पराच्छुद्धविद्याद्यादुन्मनांतात्परात्परात् ॥ परमं परमैश्वर्यमुन्मनाद्यमनादि च ॥ ७.२,३५.३०॥
tatparācchuddhavidyādyādunmanāṃtātparātparāt || paramaṃ paramaiśvaryamunmanādyamanādi ca || 7.2,35.30||

Samhita : 12

Adhyaya :   34

Shloka :   32

अपारमपराधीनं निरस्तातिशयं स्थिरम् ॥ इत्थमर्थैर्दशविधैरियमाथर्वणी श्रुतिः ॥ ७.२,३५.३१॥
apāramaparādhīnaṃ nirastātiśayaṃ sthiram || itthamarthairdaśavidhairiyamātharvaṇī śrutiḥ || 7.2,35.31||

Samhita : 12

Adhyaya :   34

Shloka :   33

यस्माद्गरीयसी तस्माद्विश्वं व्याप्तमथर्वणात् ॥ ऋग्वेदः पुनराहेदं जाग्रद्रूपं मयोच्यते ॥ ७.२,३५.३२॥
yasmādgarīyasī tasmādviśvaṃ vyāptamatharvaṇāt || ṛgvedaḥ punarāhedaṃ jāgradrūpaṃ mayocyate || 7.2,35.32||

Samhita : 12

Adhyaya :   34

Shloka :   34

येनाहमात्मतत्त्वस्य नित्यमस्म्यभिधायकः ॥ यजुर्वेदो ऽवदत्तद्वत्स्वप्नावस्था मयोच्यते ॥ ७.२,३५.३३॥
yenāhamātmatattvasya nityamasmyabhidhāyakaḥ || yajurvedo 'vadattadvatsvapnāvasthā mayocyate || 7.2,35.33||

Samhita : 12

Adhyaya :   34

Shloka :   35

भोग्यात्मना परिणता विद्यावेद्या यतो मयि ॥ साम चाह सुषुप्त्याख्यमेवं सर्वं मयोच्यते ॥ ७.२,३५.३४॥
bhogyātmanā pariṇatā vidyāvedyā yato mayi || sāma cāha suṣuptyākhyamevaṃ sarvaṃ mayocyate || 7.2,35.34||

Samhita : 12

Adhyaya :   34

Shloka :   36

ममार्थेन शिवेनेदं तामसेनाभिधीयते ॥ अथर्वाह तुरायाख्यं तुरीयातीतमेव च ॥ ७.२,३५.३५॥
mamārthena śivenedaṃ tāmasenābhidhīyate || atharvāha turāyākhyaṃ turīyātītameva ca || 7.2,35.35||

Samhita : 12

Adhyaya :   34

Shloka :   37

मयाभिधीयते तस्मादध्वातीतपदोस्म्यहम् ॥ अध्वात्मकं तु त्रितयं शिवविद्यात्मसंज्ञितम् ॥ ७.२,३५.३६॥
mayābhidhīyate tasmādadhvātītapadosmyaham || adhvātmakaṃ tu tritayaṃ śivavidyātmasaṃjñitam || 7.2,35.36||

Samhita : 12

Adhyaya :   34

Shloka :   38

तत्त्रैगुण्यं त्रयीसाध्यं संशोध्यं च पदैषिणा ॥ अध्वातीतं तुरीयाख्यं निर्वाणं परमं पदम् ॥ ७.२,३५.३७॥
tattraiguṇyaṃ trayīsādhyaṃ saṃśodhyaṃ ca padaiṣiṇā || adhvātītaṃ turīyākhyaṃ nirvāṇaṃ paramaṃ padam || 7.2,35.37||

Samhita : 12

Adhyaya :   34

Shloka :   39

तदतीतं च नैर्गुण्यादध्वनोस्य विशोधकम् ॥ द्वयोः प्रमापको नादो नदांतश्च मदात्मकः ॥ ७.२,३५.३८॥
tadatītaṃ ca nairguṇyādadhvanosya viśodhakam || dvayoḥ pramāpako nādo nadāṃtaśca madātmakaḥ || 7.2,35.38||

Samhita : 12

Adhyaya :   34

Shloka :   40

तस्मान्ममार्थस्वातंत्र्यात्प्रधानः परमेश्वरः ॥ यदस्ति वस्तु तत्सर्वं गुणप्रधान्ययोगतः ॥ ७.२,३५.३९॥
tasmānmamārthasvātaṃtryātpradhānaḥ parameśvaraḥ || yadasti vastu tatsarvaṃ guṇapradhānyayogataḥ || 7.2,35.39||

Samhita : 12

Adhyaya :   34

Shloka :   41

समस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते ॥ सवार्थवाचकं तस्मादेकं ब्रह्मैतदक्षरम् ॥ ७.२,३५.४०॥
samastaṃ vyastamapi ca praṇavārthaṃ pracakṣate || savārthavācakaṃ tasmādekaṃ brahmaitadakṣaram || 7.2,35.40||

Samhita : 12

Adhyaya :   34

Shloka :   42

तेनोमिति जगत्कृत्स्नं कुरुते प्रथमं शिवः ॥ शिवो हि प्रणवो ह्येष प्रणवो हि शिवः स्मृतः ॥ ७.२,३५.४१॥
tenomiti jagatkṛtsnaṃ kurute prathamaṃ śivaḥ || śivo hi praṇavo hyeṣa praṇavo hi śivaḥ smṛtaḥ || 7.2,35.41||

Samhita : 12

Adhyaya :   34

Shloka :   43

वाच्यवाचकयोर्भेदो नात्यंतं विद्यते यतः ॥ चिंतया रहितो रुद्रो वाचोयन्मनसा सह ॥ ७.२,३५.४२॥
vācyavācakayorbhedo nātyaṃtaṃ vidyate yataḥ || ciṃtayā rahito rudro vācoyanmanasā saha || 7.2,35.42||

Samhita : 12

Adhyaya :   34

Shloka :   44

अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः ॥ एकाक्षरादकाराख्यादात्मा ब्रह्माभिधीयते ॥ ७.२,३५.४३॥
aprāpya tannivartaṃte vācyastvekākṣareṇa saḥ || ekākṣarādakārākhyādātmā brahmābhidhīyate || 7.2,35.43||

Samhita : 12

Adhyaya :   34

Shloka :   45

एकाक्षरादुकाराख्याद्द्विधा विष्णुरुदीर्यते ॥ एकाक्षरान्मकाराख्याच्छिवो रुद्र उदाहृतः ॥ ७.२,३५.४४॥
ekākṣarādukārākhyāddvidhā viṣṇurudīryate || ekākṣarānmakārākhyācchivo rudra udāhṛtaḥ || 7.2,35.44||

Samhita : 12

Adhyaya :   34

Shloka :   46

दक्षिणांगान्महेशस्य जातो ब्रह्मात्मसंज्ञिकः ॥ वामांगादभवद्विष्णुस्ततो विद्येति संज्ञितः ॥ ७.२,३५.४५॥
dakṣiṇāṃgānmaheśasya jāto brahmātmasaṃjñikaḥ || vāmāṃgādabhavadviṣṇustato vidyeti saṃjñitaḥ || 7.2,35.45||

Samhita : 12

Adhyaya :   34

Shloka :   47

हृदयान्नीलरुद्रो भूच्छिवस्य शिवसंज्ञिकः ॥ सृष्टेः प्रवर्तको ब्रह्मा स्थितेर्विष्णुर्विमोहकः ॥ ७.२,३५.४६॥
hṛdayānnīlarudro bhūcchivasya śivasaṃjñikaḥ || sṛṣṭeḥ pravartako brahmā sthiterviṣṇurvimohakaḥ || 7.2,35.46||

Samhita : 12

Adhyaya :   34

Shloka :   48

संहारस्य तथा रुद्रस्तयोर्नित्यं नियामकः ॥ ७.२,३५.४७॥
saṃhārasya tathā rudrastayornityaṃ niyāmakaḥ || 7.2,35.47||

Samhita : 12

Adhyaya :   34

Shloka :   49

तस्मात्त्रयस्ते कथ्यंते जगतः कारणानि च ॥ कारणत्रयहेतुश्च शिवः परमकारणम् ॥ ७.२,३५.४७॥
tasmāttrayaste kathyaṃte jagataḥ kāraṇāni ca || kāraṇatrayahetuśca śivaḥ paramakāraṇam || 7.2,35.47||

Samhita : 12

Adhyaya :   34

Shloka :   50

अर्थमेतमविज्ञाय रजसा बद्धवैरयोः ॥ युवयोः प्रतिबोधाय मध्ये लिंगमुपस्थितम् ॥ ७.२,३५.४८॥
arthametamavijñāya rajasā baddhavairayoḥ || yuvayoḥ pratibodhāya madhye liṃgamupasthitam || 7.2,35.48||

Samhita : 12

Adhyaya :   34

Shloka :   51

एवमोमिति मां प्राहुर्यदिहोक्तमथर्वणा ॥ ऋचो यजूंषि सामानि शाखाश्चान्याः सहस्रशः ॥ ७.२,३५.५०॥
evamomiti māṃ prāhuryadihoktamatharvaṇā || ṛco yajūṃṣi sāmāni śākhāścānyāḥ sahasraśaḥ || 7.2,35.50||

Samhita : 12

Adhyaya :   34

Shloka :   52

वेदेष्वेवं स्वयं वक्त्रैर्व्यक्तमित्यवदत्स्वपि ॥ स्वप्नानुभूतमिव तत्ताभ्यां नाध्यवसीयते ॥ ७.२,३५.५१॥
vedeṣvevaṃ svayaṃ vaktrairvyaktamityavadatsvapi || svapnānubhūtamiva tattābhyāṃ nādhyavasīyate || 7.2,35.51||

Samhita : 12

Adhyaya :   34

Shloka :   53

तयोस्तत्र प्रबोधाय तमोपनयनाय च ॥ लिंगेपि मुद्रितं सर्वं यथा वेदैरुदाहृतम् ॥ ७.२,३५.५२॥
tayostatra prabodhāya tamopanayanāya ca || liṃgepi mudritaṃ sarvaṃ yathā vedairudāhṛtam || 7.2,35.52||

Samhita : 12

Adhyaya :   34

Shloka :   54

तद्दृष्ट्वा मुद्रितं लिंगे प्रसादाल्लिंगिनस्तदा ॥ प्रशांतमनसौ देवौ प्रबुद्धौ संबभूवतुः ॥ ७.२,३५.५३॥
taddṛṣṭvā mudritaṃ liṃge prasādālliṃginastadā || praśāṃtamanasau devau prabuddhau saṃbabhūvatuḥ || 7.2,35.53||

Samhita : 12

Adhyaya :   34

Shloka :   55

उत्पत्तिं विलयं चैव यथात्म्यं च षडध्वनाम् ॥ ततः परतरं धाम धामवंतं च पूरुषम् ॥ ७.२,३५.५४॥
utpattiṃ vilayaṃ caiva yathātmyaṃ ca ṣaḍadhvanām || tataḥ parataraṃ dhāma dhāmavaṃtaṃ ca pūruṣam || 7.2,35.54||

Samhita : 12

Adhyaya :   34

Shloka :   56

निरुत्तरतरं ब्रह्म निष्कलं शिवमीश्वरम् ॥ पशुपाशमयस्यास्य प्रपञ्चस्य सदा पतिम् ॥ ७.२,३५.५५॥
niruttarataraṃ brahma niṣkalaṃ śivamīśvaram || paśupāśamayasyāsya prapañcasya sadā patim || 7.2,35.55||

Samhita : 12

Adhyaya :   34

Shloka :   57

अकुतोभयमत्यंतमवृद्धिक्षयमव्ययम् ॥ वाह्यमाभ्यंतरं व्याप्तं वाह्याभ्यंतरवर्जितम् ॥ ७.२,३५.५६॥
akutobhayamatyaṃtamavṛddhikṣayamavyayam || vāhyamābhyaṃtaraṃ vyāptaṃ vāhyābhyaṃtaravarjitam || 7.2,35.56||

Samhita : 12

Adhyaya :   34

Shloka :   58

निरस्तातिशयं शश्वद्विश्वलोकविलक्षणम् ॥ अलक्षणमनिर्देश्यमवाङ्मनसगोचरम् ॥ ७.२,३५.५७॥
nirastātiśayaṃ śaśvadviśvalokavilakṣaṇam || alakṣaṇamanirdeśyamavāṅmanasagocaram || 7.2,35.57||

Samhita : 12

Adhyaya :   34

Shloka :   59

प्रकाशैकरसं शांतं प्रसन्नं सततोदितम् ॥ सर्वकल्याणनिलयं शक्त्या तादृशयान्वितम् ॥ ७.२,३५.५८॥
prakāśaikarasaṃ śāṃtaṃ prasannaṃ satatoditam || sarvakalyāṇanilayaṃ śaktyā tādṛśayānvitam || 7.2,35.58||

Samhita : 12

Adhyaya :   34

Shloka :   60

ज्ञात्वा देवं विरूपाक्षं ब्रह्मनारायणौ तदा ॥ रचयित्वांजलिं मूर्ध्नि भीतौ तौ वाचमूचतुः ॥ ७.२,३५.५९॥
jñātvā devaṃ virūpākṣaṃ brahmanārāyaṇau tadā || racayitvāṃjaliṃ mūrdhni bhītau tau vācamūcatuḥ || 7.2,35.59||

Samhita : 12

Adhyaya :   34

Shloka :   61

ब्रह्मोवाच ७.२,३५.६०॥
अज्ञो वाहमभिज्ञो वा त्वयादौ देव निर्मितः ॥ ईदृशीं भ्रांतिमापन्न इति को ऽत्रापराध्यति ॥ ७.२,३५.६०॥
ajño vāhamabhijño vā tvayādau deva nirmitaḥ || īdṛśīṃ bhrāṃtimāpanna iti ko 'trāparādhyati || 7.2,35.60||

Samhita : 12

Adhyaya :   34

Shloka :   62

आस्तां ममेदमज्ञानं त्वयि सन्निहते प्रभो ॥ निर्भयः को ऽभिभाषेत कृत्यं स्वस्य परस्य वा ॥ ७.२,३५.६१॥
āstāṃ mamedamajñānaṃ tvayi sannihate prabho || nirbhayaḥ ko 'bhibhāṣeta kṛtyaṃ svasya parasya vā || 7.2,35.61||

Samhita : 12

Adhyaya :   34

Shloka :   63

आवयोर्देवदेवस्य विवादो ऽपि हि शोभनः ॥ पादप्रणामफलदो नाथस्य भवतो यतः ॥ ७.२,३५.६२॥
āvayordevadevasya vivādo 'pi hi śobhanaḥ || pādapraṇāmaphalado nāthasya bhavato yataḥ || 7.2,35.62||

Samhita : 12

Adhyaya :   34

Shloka :   64

विष्णुरुवाच ७.२,३५.६३॥
स्तोतुं देव न वागस्ति महिम्नः सदृशी तव ॥ प्रभोरग्रे विधेयानां तूष्णींभावो व्यतिक्रमः ॥ ७.२,३५.६३॥
stotuṃ deva na vāgasti mahimnaḥ sadṛśī tava || prabhoragre vidheyānāṃ tūṣṇīṃbhāvo vyatikramaḥ || 7.2,35.63||

Samhita : 12

Adhyaya :   34

Shloka :   65

किमत्र संघटेत्कृत्यमित्येवावसरोचितम् ॥ अजानन्नपि यत्किंचित्प्रलप्य त्वां नतो ऽस्म्यहम् ॥ ७.२,३५.६४॥
kimatra saṃghaṭetkṛtyamityevāvasarocitam || ajānannapi yatkiṃcitpralapya tvāṃ nato 'smyaham || 7.2,35.64||

Samhita : 12

Adhyaya :   34

Shloka :   66

कारणत्वं त्वया दत्तं विस्मृतं तव मायया ॥ मोहितो ऽहंकृतश्चापि पुनरेवास्मि शासितः ॥ ७.२,३५.६५॥
kāraṇatvaṃ tvayā dattaṃ vismṛtaṃ tava māyayā || mohito 'haṃkṛtaścāpi punarevāsmi śāsitaḥ || 7.2,35.65||

Samhita : 12

Adhyaya :   34

Shloka :   67

विज्ञापितैः किं बहुभिर्भीतोस्मि भृशमीश्वर ॥ यतो ऽहमपरिच्छेद्यं त्वां परिच्छेत्तुमुद्यतः ॥ ७.२,३५.६६॥
vijñāpitaiḥ kiṃ bahubhirbhītosmi bhṛśamīśvara || yato 'hamaparicchedyaṃ tvāṃ paricchettumudyataḥ || 7.2,35.66||

Samhita : 12

Adhyaya :   34

Shloka :   68

त्वामुशंति महादेवं भीतानामार्तिनाशनम् ॥ अतो व्यतिक्रमं मे ऽद्य क्षंतुमर्हसि शंकर ॥ ७.२,३५.६७॥
tvāmuśaṃti mahādevaṃ bhītānāmārtināśanam || ato vyatikramaṃ me 'dya kṣaṃtumarhasi śaṃkara || 7.2,35.67||

Samhita : 12

Adhyaya :   34

Shloka :   69

इति विज्ञापितस्ताभ्यामीश्वराभ्यां महेश्वरः ॥ प्रीतो ऽनुगृह्य तौ देवौ स्मितपूर्वमभाषत ॥ ७.२,३५.६८॥
iti vijñāpitastābhyāmīśvarābhyāṃ maheśvaraḥ || prīto 'nugṛhya tau devau smitapūrvamabhāṣata || 7.2,35.68||

Samhita : 12

Adhyaya :   34

Shloka :   70

ईश्वर उवाच ७.२,३५.६९॥
वत्सवत्स विधे विष्णो मायया मम मोहितौ ॥ युवां प्रभुत्वे ऽहंकृत्य बुद्धवैरो परस्परम् ॥ ७.२,३५.६९॥
vatsavatsa vidhe viṣṇo māyayā mama mohitau || yuvāṃ prabhutve 'haṃkṛtya buddhavairo parasparam || 7.2,35.69||

Samhita : 12

Adhyaya :   34

Shloka :   71

विवादं युद्धपर्यंतं कृत्वा नोपरतौ किल ॥ ततश्च्छिन्ना प्रजासृष्टिर्जगत्कारणभूतयोः ॥ ७.२,३५.७०॥
vivādaṃ yuddhaparyaṃtaṃ kṛtvā noparatau kila || tataścchinnā prajāsṛṣṭirjagatkāraṇabhūtayoḥ || 7.2,35.70||

Samhita : 12

Adhyaya :   34

Shloka :   72

अज्ञानमानप्रभवाद्वैमत्याद्युवयोरपि ॥ तन्निवर्तयितुं युष्मद्दर्पमोहौ मयैव तु ॥ ७.२,३५.७१॥
ajñānamānaprabhavādvaimatyādyuvayorapi || tannivartayituṃ yuṣmaddarpamohau mayaiva tu || 7.2,35.71||

Samhita : 12

Adhyaya :   34

Shloka :   73

एवं निवारितावद्यलिंगाविर्भावलीलया ॥ तस्माद्भूयो विवादं च व्रीडां चोत्सृज्य कृत्स्नशः ॥ ७.२,३५.७२॥
evaṃ nivāritāvadyaliṃgāvirbhāvalīlayā || tasmādbhūyo vivādaṃ ca vrīḍāṃ cotsṛjya kṛtsnaśaḥ || 7.2,35.72||

Samhita : 12

Adhyaya :   34

Shloka :   74

यथास्वं कर्म कुर्यातां भवंतौ वीतमत्सरौ ॥ पुरा ममाज्ञया सार्धं समस्तज्ञानसंहिताः ॥ ७.२,३५.७३॥
yathāsvaṃ karma kuryātāṃ bhavaṃtau vītamatsarau || purā mamājñayā sārdhaṃ samastajñānasaṃhitāḥ || 7.2,35.73||

Samhita : 12

Adhyaya :   34

Shloka :   75

युवाभ्यां हि मया दत्ता कारणत्वप्रसिद्धये ॥ मंत्ररत्नं च सूत्राख्यं पञ्चाक्षरमयं परम् ॥ ७.२,३५.७४॥
yuvābhyāṃ hi mayā dattā kāraṇatvaprasiddhaye || maṃtraratnaṃ ca sūtrākhyaṃ pañcākṣaramayaṃ param || 7.2,35.74||

Samhita : 12

Adhyaya :   34

Shloka :   76

मयोपदिष्टं सर्वं तद्युवयोरद्य विस्मृतम् ॥ ददामि च पुनः सर्वं यथापूर्वं ममाज्ञया ॥ ७.२,३५.७५॥
mayopadiṣṭaṃ sarvaṃ tadyuvayoradya vismṛtam || dadāmi ca punaḥ sarvaṃ yathāpūrvaṃ mamājñayā || 7.2,35.75||

Samhita : 12

Adhyaya :   34

Shloka :   77

यतो विना युवां तेन न क्षमौ सृष्टिरक्षणे ॥ एवमुक्त्वा महादेवो नारायणपितामहौ ॥ ७.२,३५.७६॥
yato vinā yuvāṃ tena na kṣamau sṛṣṭirakṣaṇe || evamuktvā mahādevo nārāyaṇapitāmahau || 7.2,35.76||

Samhita : 12

Adhyaya :   34

Shloka :   78

मंत्रराजं ददौ ताभ्यां ज्ञानसंहितया सह ॥ तौ लब्ध्वा महतीं दिव्यामाज्ञां माहेश्वरीं पराम् ॥ ७.२,३५.७७॥
maṃtrarājaṃ dadau tābhyāṃ jñānasaṃhitayā saha || tau labdhvā mahatīṃ divyāmājñāṃ māheśvarīṃ parām || 7.2,35.77||

Samhita : 12

Adhyaya :   34

Shloka :   79

महार्थं मंत्ररत्नं च तथैव सकलाः कलाः ॥ दंडवत्प्रणतिं कृत्वा देवदेवस्य पादयोः ॥ ७.२,३५.७८॥
mahārthaṃ maṃtraratnaṃ ca tathaiva sakalāḥ kalāḥ || daṃḍavatpraṇatiṃ kṛtvā devadevasya pādayoḥ || 7.2,35.78||

Samhita : 12

Adhyaya :   34

Shloka :   80

अतिष्ठतां वीतभयावानंदास्तिमितौ तदा ॥ एतस्मिन्नंतरे चित्रमिंद्रजालवदैश्वरम् ॥ ७.२,३५.७९॥
atiṣṭhatāṃ vītabhayāvānaṃdāstimitau tadā || etasminnaṃtare citramiṃdrajālavadaiśvaram || 7.2,35.79||

Samhita : 12

Adhyaya :   34

Shloka :   81

लिंगं क्वापि तिरोभूतं न ताभ्यामुपलभ्यते ॥ ततो विलप्य हाहेति सद्यःप्रणयभंगतः ॥ ७.२,३५.८०॥
liṃgaṃ kvāpi tirobhūtaṃ na tābhyāmupalabhyate || tato vilapya hāheti sadyaḥpraṇayabhaṃgataḥ || 7.2,35.80||

Samhita : 12

Adhyaya :   34

Shloka :   82

किमसत्यमिदं वृत्तमिति चोक्त्वा परस्परम् ॥ अचिंत्यवैभवं शंभोर्विचिंत्य च गतव्यथौ ॥ ७.२,३५.८१॥
kimasatyamidaṃ vṛttamiti coktvā parasparam || aciṃtyavaibhavaṃ śaṃbhorviciṃtya ca gatavyathau || 7.2,35.81||

Samhita : 12

Adhyaya :   34

Shloka :   83

अभ्युपेत्य परां मैत्रीमालिंग्य च परस्परम् ॥ जगद्व्यापारमुद्दिश्य जग्मतुर्देवपुंगवौ ॥ ७.२,३५.८२॥
abhyupetya parāṃ maitrīmāliṃgya ca parasparam || jagadvyāpāramuddiśya jagmaturdevapuṃgavau || 7.2,35.82||

Samhita : 12

Adhyaya :   34

Shloka :   84

ततः प्रभृति शक्राद्याः सर्व एव सुरासुराः ॥ ऋषयश्च नरा नागा नार्यश्चापि विधानतः ॥ लिंगप्रतिष्ठा कुर्वंति लिंगे तं पूजयंति च ॥ ७.२,३५.८३॥
tataḥ prabhṛti śakrādyāḥ sarva eva surāsurāḥ || ṛṣayaśca narā nāgā nāryaścāpi vidhānataḥ || liṃgapratiṣṭhā kurvaṃti liṃge taṃ pūjayaṃti ca || 7.2,35.83||

Samhita : 12

Adhyaya :   34

Shloka :   85

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहनिवारणं नाम पञ्चत्रिंशो ऽध्यायः ७.२,३५.८५॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe harividhimohanivāraṇaṃ nāma pañcatriṃśo 'dhyāyaḥ 7.2,35.85||

Samhita : 12

Adhyaya :   34

Shloka :   86

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In